📜

२०. सट्ठिनिपातो

१. महामोग्गल्लानत्थेरगाथावण्णना

सट्ठिनिपाते आरञ्ञिकातिआदिका आयस्मतो महामोग्गल्लानत्थेरस्स गाथा. का उप्पत्ति? तस्स वत्थु धम्मसेनापतिवत्थुम्हि वुत्तमेव. थेरो हि पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवालगामकं उपनिस्साय समणधम्मं करोन्तो थिनमिद्धे ओक्कन्ते सत्थारा – ‘‘मोग्गल्लान, मोग्गल्लान, मा, ब्राह्मण, अरियं तुण्हीभावं पमादो’’तिआदिना (सं. नि. २.२३५) संवेजितो थिनमिद्धं विनोदेत्वा भगवता वुच्चमानं धातुकम्मट्ठानं सुणन्तो एव विपस्सनं वड्ढेत्वा पटिपाटिया उपरिमग्गत्तयं उपगन्त्वा अग्गफलक्खणे सावकपारमीञाणस्स मत्थकं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१.३७५-३९७) –

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो.

‘‘वरुणो नाम नामेन, नागराजा अहं तदा;

कामरूपी विकुब्बामि, महोदधिनिवासहं.

‘‘सङ्गणियं गणं हित्वा, तूरियं पट्ठपेसहं;

सम्बुद्धं परिवारेत्वा, वादेसुं अच्छरा तदा.

‘‘वज्जमानेसु तूरेसु, देवा तूरानि वज्जयुं;

उभिन्नं सद्दं सुत्वान, बुद्धोपि सम्पबुज्झथ.

‘‘निमन्तेत्वान सम्बुद्धं, सकं भवनुपागमिं;

आसनं पञ्ञपेत्वान, कालमारोचयिं अहं.

‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको;

ओभासेन्तो दिसा सब्बा, भवनं मे उपागमि.

‘‘उपविट्ठं महावीरं, देवदेवं नरासभं;

सभिक्खुसङ्घं तप्पेसिं, अन्नपानेनहं तदा.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यो सो सङ्घं अपूजेसि, बुद्धञ्च लोकनायकं;

तेन चित्तप्पसादेन, देवलोकं गमिस्सति.

‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;

पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.

‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘निरया सो चवित्वान, मनुस्सत्तं गमिस्सति;

कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति.

‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो;

गोतमस्स भगवतो, दुतियो हेस्सति सावको.

‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘पापमित्तोपनिस्साय, कामरागवसं गतो;

मातरं पितरञ्चापि, घातयिं दुट्ठमानसो.

‘‘यं यं योनुपपज्जामि, निरयं अथ मानुसं;

पापकम्मसमङ्गिता, भिन्नसीसो मरामहं.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

इधापि एदिसो मय्हं, मरणकाले भविस्सति.

‘‘पविवेकमनुयुत्तो, समाधिभावनारतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;

वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो.

‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति;

सामणेरे उपादाय, गरुचित्तं करोमहं.

‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था अपरभागे जेतवनमहाविहारे अरियगणमज्झे निसिन्नो तेन तेन गुणेन अत्तनो सावके एतदग्गे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति (अ. नि. १.१८८, १९०) इद्धिमन्तताय एतदग्गे ठपेसि. तेन एवं सत्थारा एतदग्गे ठपितेन सावकपारमिया मत्थकं पत्तेन महाथेरेन तं तं निमित्तं आगम्म तत्थ तत्थ भासिता गाथा, ता सङ्गीतिकाले धम्मसङ्गाहकेहि –

११४९.

‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५०.

‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५१.

‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५२.

‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५३.

‘‘अट्ठिकङ्कलकुटिके, मंसन्हारुपसिब्बिते;

धिरत्थु पुरे दुग्गन्धे, परगत्ते ममायसे.

११५४..

‘‘तव सरीरं नवसोतं, दुग्गन्धकरं परिबन्धं;

भिक्खु परिवज्जयते तं, मीळ्हञ्च यथा सुचिकामो.

११५६.

‘‘एवञ्चे तं जनो जञ्ञा, यथा जानामि तं अहं;

आरका परिवज्जेय्य, गूथट्ठानंव पावुसे.

११५७.

‘‘एवमेतं महावीर, यथा समण भाससि;

एत्थ चेके विसीदन्ति, पङ्कम्हिव जरग्गवो.

११५८.

‘‘आकासम्हि हलिद्दिया, यो मञ्ञेथ रजेतवे;

अञ्ञेन वापि रङ्गेन, विघातुदयमेव तं.

११५९.

‘‘तदाकाससमं चित्तं, अज्झत्तं सुसमाहितं;

मा पापचित्ते आसादि, अग्गिखन्धंव पक्खिमा.

११६०.

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

११६१.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

११६२.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६३.

‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६४.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६५.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कद्दन्ते मिगबन्धके.

११६६.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.

११६७.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

अनेकाकारसम्पन्ने, सारिपुत्तम्हि निब्बुते.

११६८.

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.

११६९.

‘‘सुखुमं ते पटिविज्झन्ति, वालग्गं उसुना यथा;

ये पञ्चक्खन्धे पस्सन्ति, परतो नो च अत्ततो.

११७०.

‘‘ये च पस्सन्ति सङ्खारे, परतो नो च अत्ततो;

पच्चब्याधिंसु निपुणं, वालग्गं उसुना यथा.

११७१.

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे.

११७२.

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

भवरागप्पहानाय, सतो भिक्खु परिब्बजे.

११७३.

‘‘चोदितो भावितत्तेन, सरीरन्तिमधारिना;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयिं.

११७४.

‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;

निब्बानमधिगन्तब्बं, सब्बगन्थपमोचनं.

११७५.

‘‘अयञ्च दहरो भिक्खु, अयमुत्तमपोरिसो;

धारेति अन्तिमं देहं, जेत्वा मारं सवाहनं.

११७६.

‘‘विवरमनुपभन्ति विज्जुता, वेभारस्स च पण्डवस्स च;

नगविवरगतो झायति, पुत्तो अप्पटिमस्स तादिनो.

११७७.

‘‘उपसन्तो उपरतो, पन्तसेनासनो मुनि;

दायादो बुद्धसेट्ठस्स, ब्रह्मुना अभिवन्दितो.

११७८.

‘‘उपसन्तं उपरतं, पन्तसेनासनं मुनिं;

दायादं बुद्धसेट्ठस्स, वन्द ब्राह्मण कस्सपं.

११७९.

‘‘यो च जातिसतं गच्छे, सब्बा ब्राह्मणजातियो;

सोत्तियो वेदसम्पन्नो, मनुस्सेसु पुनप्पुनं.

११८०.

‘‘अज्झायकोपि चे अस्स, तिण्णं वेदान पारगू;

एतस्स वन्दनायेतं, कलं नाग्घति सोळसिं.

११८१.

‘‘यो सो अट्ठ विमोक्खानि, पुरेभत्तं अफस्सयि;

अनुलोमं पटिलोमं, ततो पिण्डाय गच्छति.

११८२.

‘‘तादिसं भिक्खुं मासादि, मात्तानं खणि ब्राह्मण;

अभिप्पसादेहि मनं, अरहन्तम्हि तादिने;

खिप्पं पञ्जलिको वन्द, मा ते विजटि मत्थकं.

११८३.

‘‘नेसो पस्सति सद्धम्मं, संसारेन पुरक्खतो;

अधोगमं जिम्हपथं, कुम्मग्गमनुधावति.

११८४.

‘‘किमीव मीळ्हसल्लित्तो, सङ्खारे अधिमुच्छितो;

पगाळ्हो लाभसक्कारे, तुच्छो गच्छति पोट्ठिलो.

११८५.

‘‘इमञ्च पस्स आयन्तं, सारिपुत्तं सुदस्सनं;

विमुत्तं उभतोभागे, अज्झत्तं सुसमाहितं.

११८६.

‘‘विसल्लं खीणसंयोगं, तेविज्जं मच्चुहायिनं;

दक्खिणेय्यं मनुस्सानं, पुञ्ञक्खेत्तं अनुत्तरं.

११८७. ‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो.

दस देवसहस्सानि, सब्बे ब्रह्मपुरोहिता;

मोग्गल्लानं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.

११८८.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस.

११८९.

‘‘पूजितो नरदेवेन, उप्पन्नो मरणाभिभू;

पुण्डरीकंव तोयेन, सङ्खारेनुपलिम्पति.

११९०.

‘‘यस्स मुहुत्तेन सहस्सधा लोको, संविदितो सब्रह्मकप्पो वसि;

इद्धिगुणे चुतुपपाते काले, पस्सति देवता स भिक्खु.

११९१.

‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;

योपि पारङ्गतो भिक्खु, एतावपरमो सिया.

११९२.

‘‘कोटिसतसहस्सस्स, अत्तभावं खणेन निम्मिने;

अहं विकुब्बनासु कुसलो, वसीभूतोम्हि इद्धिया.

११९३.

‘‘समाधिविज्जावसिपारमीगतो, मोग्गल्लानगोत्तो असितस्स सासने;

धीरो समुच्छिन्दि समाहितिन्द्रियो, नागो यथा पूतिलतंव बन्धनं.

११९४.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

११९५.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

११९६.

‘‘कीदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९७.

‘‘सतं आसि अयोसङ्कू, सब्बे पच्चत्तवेदना;

ईदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९८.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

११९९.

‘‘मज्झेसरस्मिं तिट्ठन्ति, विमाना कप्पठायिनो;

वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा;

अच्छरा तत्थ नच्चन्ति, पुथु नानत्तवण्णियो.

१२००.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०१.

‘‘यो वे बुद्धेन चोदितो, भिक्खुसङ्घस्स पेक्खतो;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि.

१२०२.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०३.

‘‘यो वेजयन्तपासादं, पादङ्गुट्ठेन कम्पयि;

इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता.

१२०४.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०५.

‘‘यो वेजयन्तपासादे, सक्कं सो परिपुच्छति;

अपि आवुसो जानासि, तण्हक्खयविमुत्तियो;

तस्स सक्को वियाकासि, पञ्हं पुट्ठो यथातथं.

१२०६.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०७.

‘‘यो ब्रह्मानं परिपुच्छति, सुधम्मायं ठितो सभं;

अज्जापि त्यावुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं.

१२०८.

‘‘तस्स ब्रह्मा वियाकासि, पञ्हं पुट्ठो यथातथं;

न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु.

१२०९.

‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

सोहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो.

१२१०.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२११.

‘‘यो महानेरुनो कूटं, विमोक्खेन अफस्सयि;

वनं पुब्बविदेहानं, ये च भूमिसया नरा.

१२१२.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

१२१३.

‘‘न वे अग्गि चेतयति, अहं बालं डहामिति;

बालोव जलितं अग्गिं, आसज्ज नं पडय्हति.

१२१४.

‘‘एवमेव तुवं मार, आसज्ज नं तथागतं;

सयं डहिस्ससि अत्तानं, बालो अग्गिंव सम्फुसं.

१२१५.

‘‘अपुञ्ञं पसवी मारो, आसज्ज नं तथागतं;

किन्नु मञ्ञसि पापिम, न मे पापं विपच्चति.

१२१६.

‘‘करतो ते चीयते पापं, चिररत्ताय अन्तक;

मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु.

१२१७.

‘‘इति मारं अतज्जेसि, भिक्खु भेसकळावने;

ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति. –

इत्थं सुदं आयस्मा महामोग्गल्लानो थेरो गाथायो अभासित्थाति.

इमिना अनुक्कमेन एकच्चं सङ्गहं आरोपेत्वा ठपिता.

तत्थ ‘‘आरञ्ञिका’’तिआदिका चतस्सो गाथा भिक्खूनं ओवाददानवसेन भासिता. आरञ्ञिकाति गामन्तसेनासनं पटिक्खिपित्वा आरञ्ञकधुतङ्गसमादानेन आरञ्ञिका. सङ्घभत्तं पटिक्खिपित्वा पिण्डपातिकङ्गसमादानेन पिण्डपातिका, घरे घरे लद्धपिण्डपातेन यापनका. उञ्छापत्तागतेरताति उञ्छाचरियाय पत्ते आगते पत्तपरियापन्ने रता, तेनेव अभिरता सन्तुट्ठा. दालेमु मच्चुनो सेनन्ति अत्तानं अनत्थजनने सहायभावूपगमनतो मच्चुराजस्स सेनाभूतं किलेसवाहिनिं समुच्छिन्देम. अज्झत्तं सुसमाहिताति गोचरज्झत्तेसु सुट्ठु समाहिता हुत्वा, एतेनस्स पदालनुपायमाह.

धुनामाति निद्धुनाम विद्धंसेम.

साततिकाति सातच्चकारिनो भावनाय सततपवत्तवीरिया.

‘‘अट्ठिकङ्कलकुटिके’’तिआदिका चतस्सो गाथा अत्तानं पलोभेतुं उपगताय गणिकाय ओवादवसेन अभासि. तत्थ अट्ठिकङ्कलकुटिकेति अट्ठिसङ्खलिकामयकुटिके. न्हारुपसिब्बितेति नवहि न्हारुसतेहि समन्ततो सिब्बिते. अरञ्ञे कुटियो दारुदण्डे उस्सापेत्वा वल्लिआदीहि बन्धित्वा करियन्ति, त्वं पन परमजेगुच्छेन अट्ठिकङ्कलेन परमजेगुच्छेहेव न्हारूहि बन्धित्वा कता, अतिविय जेगुच्छा पटिक्कूला चाति दस्सेति. धिरत्थु पूरे दुग्गन्धेति केसलोमादिनो नानप्पकारस्स असुचिनो पूरे परिपुण्णे, ततो एव दुग्गन्धे धिरत्थु तव धीकारो होतु. परगत्ते ममायसेति इदञ्च ते दुग्गन्धस्स उपरि फोटसमुट्ठानं परिस्सयं एवं असुचिदुग्गन्धं जेगुच्छं पटिक्कूलसमादानं तादिसे एव अञ्ञस्मिं पदेसे सोणसिङ्गालकिमिकुलादीनं गत्तभूते कळेवरे ममत्तं करोसि.

गूथभस्तेति गूथभरितभस्तसदिसे. तचोनद्धेति तचेन ओनद्धे छविमत्तपटिच्छादितकिब्बिसे. उरगण्डिपिसाचिनीति उरे ठितगण्डद्वयवती भयानकभावतो अनत्थावहतो च पिसाचसदिसी. यानि सन्दन्ति सब्बदाति यानि नव सोतानि, नव वणमुखानि सब्बदा रत्तिन्दिवं सन्दन्ति, सवन्ति, असुचिं पग्घरन्ति.

परिबन्धन्ति सम्मापटिपत्तिपरिबन्धभूतं. भिक्खूति संसारे भयं इक्खन्तो भिन्नकिलेसो वा दूरतो परिवज्जयतेति ममत्तं न करोति. मीळ्हञ्च यथा सुचिकामोति -इति निपातमत्तं. यथा सुचिजातिको सुचिमेव इच्छन्तो ससीसं न्हातो मीळ्हं दिस्वा दूरतोव परिवज्जेसि, एवमेवं भिक्खूति अत्थो.

एवञ्चे तं जनो जञ्ञा, यथा जानामि तं अहन्ति एवं सरीरसञ्ञितं असुचिपुञ्जं यथा अहं यथाभूतं जानामि, एवमेव महाजनो जानेय्य, तं आरका दूरतोव परिवज्जेय्य. गूथट्ठानंवपावुसेति पावुसकाले किलिन्नासुचिं निरन्तरं गूथट्ठानं विय सुचिजातिको. यस्मा पन तं यथाभूतं न जानाति, तस्मा तत्थ निमुग्गो सीसं न उक्खिपतीति अधिप्पायो.

एवं थेरेन सरीरे दोसे विभाविते सा गणिका लज्जावनतमुखा थेरे गारवं पच्चुपट्ठपेत्वा ‘‘एवमेतं महावीरा’’ति गाथं वत्वा थेरं वन्दित्वा अट्ठासि. तत्थ एत्थ चेकेति एवं पाकटपटिक्कूलसभावेपि एतस्मिं काये एकच्चे सत्ता आसत्तिबलवताय विसीदन्ति विसादं आपज्जन्ति. पङ्कम्हिव जरग्गवो महाकद्दमकुच्छियं सम्पतितदुब्बलबलिबद्दो विय ब्यसनमेव पापुणन्तीति अत्थो.

पुन तं थेरो मादिसे एवरूपा पटिपत्ति निरत्थका विघातावहा एवाति दस्सेन्तो ‘‘आकासम्ही’’तिआदिना गाथाद्वयमाह. तस्सत्थो – यो पुग्गलो हलिद्दिया अञ्ञेन वा रङ्गजातेन आकासं रञ्जितुं मञ्ञेय्य, तस्स तं कम्मं विघातुदयं चित्तविघातावहमेव सिया, यथा तं अविसये योगो.

तदाकाससमं चित्तन्ति तयिदं मम चित्तं आकाससमं कत्थचि अलग्गभावेन अज्झत्तं सुट्ठु समाहितं, तस्मा मा पापचित्ते आसादीति कामेसु निमुग्गताय लामकचित्ते निहीनचित्ते मादिसे मा आसादेहि. अग्गिखन्धंव पक्खिमाति पक्खिमा सलभो अग्गिक्खन्धं आसादेन्तो अनत्थमेव पापुणाति, एवं सम्पदमिदं तुय्हन्ति दस्सेति.

पस्स चित्तकतन्तिआदिका सत्त गाथा तमेव गणिकं दिस्वा विपल्लत्तचित्तानं भिक्खूनं ओवाददानवसेन वुत्ता. तं सुत्वा सा गणिका मङ्कुभूता आगतमग्गेनेव पलाता.

तदासीतिआदिका चतस्सो गाथा आयस्मतो सारिपुत्तत्थेरस्स परिनिब्बानं आरब्भ वुत्ता. तत्थ अनेकाकारसम्पन्नेति अनेकेहि सीलसंवरादिप्पकारेहि परिपुण्णे.

सुखुमं ते पटिविज्झन्तीति ते योगिनो अतिसुखुमं पटिविज्झन्ति नाम. यथा किं? वालग्गं उसुना यथा यथा सतधाभिन्नस्स वालस्स एकं अंसु अग्गं रत्तन्धकारतिमिसाय विज्जुल्लतोभासेन विज्झन्ता वियाति अत्थो. के पन तेति आह ‘‘ये पञ्चक्खन्धे पस्सन्ति, परतो नो च अत्ततो’’ति. तत्थ परतोति अनत्ततो. तस्स अत्तग्गाहपटिक्खेपदस्सनञ्हेतं. तेनाह ‘‘नो च अत्ततो’’ति. एतेन अनत्ततो अभिवुट्ठितस्स अरियमग्गस्स वसेन दुक्खसच्चे परिञ्ञाभिसमयं आह, तदविनाभावतो पन इतरेसम्पि अभिसमयानं सुप्पटिविज्झता वुत्ता एव होतीति दट्ठब्बं. केचि पन ‘‘अनत्थकारकतो परे नाम पञ्चुपादानक्खन्धाति ‘परतो पस्सन्ती’ति इमिना विसेसतो सब्बोपि सम्मदेव वुत्तो’’ति वदन्ति. पच्चब्याधिंसूति पटिविज्झिंसु.

सत्तियाविय ओमट्ठोति पठमगाथा तिस्सत्थेरं आरब्भ वुत्ता, दुतिया वड्ढमानत्थेरं. ता हेट्ठा वुत्तत्थाव.

चोदितोभावितत्तेनाति गाथा पासादकम्पनसुत्तन्तं आरब्भ वुत्ता. तत्थ भावितत्तेन सरीरन्तिमधारिनाति भगवन्तं सन्धाय वदति.

नयिदं सिथिलमारब्भातिआदिका द्वे गाथा हीनवीरियं वेदनामकं दहरभिक्खुं आरब्भ वुत्ता. तत्थ सिथिलमारब्भाति सिथिलं कत्वा वीरियं अकत्वा. अप्पेन थामसाति अप्पकेन वीरियबलेन नयिदं निब्बानं अधिगन्तब्बं, महन्तेनेव पन चतुब्बिधसम्मप्पधानवीरियेन पत्तब्बन्ति अत्थो.

विवरमनुपभन्तीतिआदिका द्वे गाथा अत्तनो विवेकभावं आरब्भ वुत्ता. तत्थ ब्रह्मुना अभिवन्दितोति महाब्रह्मुना सदेवकेन लोकेन च अभिमुखेन हुत्वा थोमितो नमस्सितो च.

उपसन्तं उपरतन्तिआदिका पञ्च गाथा राजगहं पिण्डाय पविसन्तं महाकस्सपत्थेरं दिस्वा ‘‘काळकण्णी मया दिट्ठा’’ति ओलोकेत्वा ठितं सारिपुत्तत्थेरस्स भागिनेय्यं मिच्छादिट्ठिब्राह्मणं दिस्वा तस्स अनुकम्पाय ‘‘अयं ब्राह्मणो मा नस्सी’’ति अरियूपवादपटिघातत्थं ‘‘थेरं वन्दाही’’ति तं उय्योजेन्तेन वुत्ता. तत्थ जातिसतं गच्छेति जातीनं सतं उपगच्छेय्य. सोत्तियोति सोत्तियजातिको. वेदसम्पन्नोति ञाणसम्पन्नो. एतस्साति थेरस्स. अयञ्हेत्थ सङ्खेपत्थो – यो पुग्गलो उदितोदिता असम्भिन्ना सतब्राह्मणजातियो अनुपटिपाटिया उप्पज्जनवसेन उपगच्छेय्य, तत्थ च ब्राह्मणानं विज्जासु निप्फत्तिं गतो तिण्णं वेदानं पारगू सिया ब्राह्मणवत्तञ्च पूरेन्तो, तस्सेतं विज्जादिअनुट्ठानं एतस्स महाकस्सपत्थेरस्स वन्दनाय वन्दनामयपुञ्ञस्स सोळसिं कलं नाग्घति, वन्दनामयपुञ्ञमेव ततो महन्ततरन्ति.

अट्ठविमोक्खानीति रूपज्झानादिके अट्ठ विमोक्खे. भावनावसेन हि लद्धानि रूपज्झानानि पच्चनीकधम्मेहि सुट्ठु विमुत्ततं अभिरतिवसेन आरम्मणे निरासङ्गञ्च पवत्तिं उपादाय ‘‘विमोक्खानी’’ति वुच्चन्ति. निरोधसमापत्ति पन पच्चनीकधम्मेहि विमुत्तत्ता एव. इध पन झानमेव वेदितब्बं. अनुलोमंपटिलोमन्ति पठमज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतना अनुलोमं, नेवसञ्ञानासञ्ञायतनतो पट्ठाय याव पठमज्झाना पटिलोमं. पुरेभत्तन्ति भत्तकिच्चतो पुरेयेव. अफस्सयीति अनेकाकारवोकारा समापत्तियो समापज्जि. ततो पिण्डाय गच्छतीति ततो समापत्तितो वुट्ठाय, ततो वा समापत्तिसमापज्जिततो पच्छा इदानि पिण्डाय गच्छतीति तदहु पवत्तं थेरस्स पटिपत्तिं सन्धाय वदति. थेरो पन दिवसे दिवसे तथेव पटिपज्जति.

तादिसंभिक्खुं मासादीति यादिसस्स गुणा एकदेसेन वुत्ता, तादिसं तथारूपं बुद्धानुबुद्धं महाखीणासवं भिक्खुं मा आसादेहि. मात्तानं खणि ब्राह्मणाति आसादनेन च, ब्राह्मण, मा अत्तानं खणि, अरियूपवादेन अत्तनो कुसलधम्मं वा उम्मुलेहि. अभिप्पसादेहि मनन्ति ‘‘साधुरूपो वत अयं समणो’’ति अत्तनो चित्तं पसादेहि. मा ते विजटि मत्थकन्ति तव मत्थकं तस्मिं कतेन अपराधेन सत्तधा मा फलि. तस्मा तस्स पटिकारत्थं खिप्पमेव पञ्जलिको वन्दाति. ब्राह्मणो तं सुत्वा भीतो संविग्गो लोमहट्ठजातो तावदेव थेरं खमापेसि.

नेसो पस्सतीतिआदिका द्वे गाथा पोट्ठिलं नाम भिक्खुं सम्मा अपटिपज्जन्तं मिच्छाजीवकतं दिस्वा चोदनावसेन वुत्ता. तत्थ नेसो पस्सति सद्धम्मन्ति एसो पोट्ठिलो भिक्खु सतं बुद्धादीनं धम्मं मग्गफलनिब्बानं न पस्सति. कस्मा? संसारेन पुरक्खतो संसारबन्धनअविज्जादिना पुरक्खतो अपायेसु निब्बत्तनतो अधोगमं हेट्ठागामिं मायासाठेय्यानुगतत्ता जिम्हपथं मिच्छामग्गभावतो कुम्मग्गभूतं मिच्छाजीवं अनुधावति अनुपरिवत्तति.

किमीव मीळ्हसल्लित्तोति गूथकिमी विय मीळ्हेन समन्ततो लित्तो किलेसासुचिविमिस्सिते सङ्खारे अधिमुच्छितो अज्झापन्नो. पगाळ्हो लाभसक्कारेति लाभे च सक्कारे च तण्हावसेन पकारतो गाळ्हो ओगाळ्हो. तुच्छो गच्छति पोट्ठिलोति अधिसीलसिक्खाभावतो तुच्छो असारो हुत्वा पोट्ठिलो भिक्खु गच्छति पवत्तति.

इमञ्चपस्सातिआदिका द्वे गाथा आयस्मन्तं सारिपुत्तं पसंसन्तेन वुत्ता. तत्थ इमञ्च पस्साति आयस्मन्तं सारिपुत्तत्थेरं दिस्वा पसन्नमानसो अत्तनो चित्तं आलपति. सुदस्सनन्ति असेक्खानं सीलक्खन्धानञ्चेव पारिपूरिया सावकपारमीञाणस्स च पारिपूरिया सुन्दरदस्सनं. विमुत्तं उभतोभागेति उभतोभागतो विमुत्तत्ता उभतोभागविमुत्तं उभतोभागेति अरूपसमापत्तिया रूपकायतो, मग्गेन नामकायतो, यथारहं तेहियेव विक्खम्भनसमुच्छेदभागेहि विमुत्तन्ति अत्थो. सब्बसो रागसल्लादीनं अभावेन विसल्लं कामादियोगानं सम्मदेव खीणत्ता खीणसंयोगं सुपरिसुद्धस्स विज्जात्तयस्स अधिगतत्ता तेविज्जं मच्चुराजस्स भञ्जितत्ता मच्चुहायिनं पस्साति योजना.

एते सम्बहुलातिआदिका गाथा आयस्मता सारिपुत्तत्थेरेन महामोग्गल्लानत्थेरं पसंसन्तेन वुत्ता. तत्थ पूजितो नरदेवेनाति नरेहि च देवेहि च परमाय पूजाय पूजितो. उप्पन्नो मरणाभिभूति लोके उप्पन्नो हुत्वा मरणं अभिभवित्वा ठितो. अथ वा पूजितो नरदेवेन सम्मासम्बुद्धेन कारणभूतेन अरियाय जातिया उप्पन्नो. सम्मासम्बुद्धो हि पठमं कम्मुना नरो मनुस्सो हुत्वा पच्छापि अरियाय जातिया उत्तमो देवो देवातिदेवो अहोसि, तस्मा ‘‘नरदेवो’’ति वुच्चति. पूजितो नरदेवेन भगवता पसंसावसेन उप्पन्नो मरणाभिभूते लोके उप्पन्नो हुत्वा मरणाभिभू मच्चुहायी. पुण्डरीकंव तोयेन उदकेन पुण्डरीकं विय सङ्खारगते तण्हादिट्ठिलेपेन न उपलिम्पति, कत्थचिपि अनिस्सितोति अत्थो.

यस्साति येन. मुहुत्तेति खणमत्ते काले. सहस्सधाति सहस्सपकारो. लोकोति ओकासलोको. अयञ्हेत्थ अत्थो – येन महिद्धिकेन आयस्मता महामोग्गल्लानेन सहस्सिलोकधातु खणेनेव सम्मदेव विदितो, पच्चक्खतो ञातो सब्रह्मकप्पो महाब्रह्मसदिसो आवज्जनादिवसीभावप्पत्तिया इद्धिसम्पदाय चुतूपपाते च वसी. काले पस्सतीति तदनुरूपे काले दिब्बेन चक्खुना देवता पस्सतीति.

सारिपुत्तोवातिआदिका गाथा आयस्मता महामोग्गल्लानेन अत्तनो गुणे पकासेन्तेन वुत्ता. तत्थ सारिपुत्तोवाति गाथाय अयं सङ्खेपत्थो – पञ्ञाय पञ्ञासम्पदाय, सीलेन सीलसम्पत्तिया, उपसमेन किलेसवूपसमेन, यो भिक्खु पारङ्गतो पारं परियन्तं उक्कंसं गतो सो सारिपुत्तो सावकेहि पञ्ञादीहि गुणेहि परमुक्कंसगतो. पञ्ञाय सीलेन हि परमुक्कंसगतो. एतावपरमो सिया एतपरमो एव, नत्थि ततो उत्तरीति. इमं पन थेरो यथा सारिपुत्तो पञ्ञाय उत्तमो, तथा अहं समाधिना उत्तमोति दीपेतुं अवोच. तेनेवाह ‘‘कोटिसतसहस्सस्सा’’तिआदि.

तत्थ खणेन निम्मिनेति खणेनेव कोटिसतसहस्सअत्तभावं निम्मिनेय्य निम्मितुं समत्थो. तस्स निम्मिनने न मय्हं भारो अत्थि. विकुब्बनासु कुसलो, वसीभूतोम्हि इद्धियाति न केवलं मनोमयविकुब्बनासु एव, सब्बायपि इद्धिया वसीभावप्पत्तो अम्हि.

समाधिविज्जावसिपारमीगतोति सवितक्कसविचारादिसमाधीसु चेव पुब्बेनिवासञाणादिविज्जासु च वसीभावेन पारमिं कोटिं पत्तो असि. तस्स तण्हानिस्सयादिरहितस्स सत्थु सासने यथावुत्तेहि गुणेहि उक्कंसगतो. धितिसम्पन्नताय धीरो, मोग्गल्लानगोत्तो मोग्गल्लानो, सुट्ठु ठपितइन्द्रियताय समाहितिन्द्रियो, यथा हत्थिनागो पूतिलताबन्धनं सुखेनेव छिन्दति, एवं सकलं किलेसबन्धनं समुच्छिन्दि एवाति.

कीदिसोनिरयो आसीतिआदयो गाथा कोट्ठं अनुपविसित्वा निक्खमित्वा ठितमारं तज्जेन्तेन थेरेन वुत्ता. तत्थ कीदिसोति किंपकारो. यत्थ दुस्सीति यस्मिं निरये ‘‘दुस्सी’’ति एवंनामो मारो. अपच्चथाति निरयग्गिना अपच्चि. विधुरं सावकन्ति विधुरं नाम ककुसन्धस्स भगवतो अग्गसावकं. आसज्जाति घट्टयित्वा बाधित्वा. ककुसन्धञ्च ब्राह्मणन्ति ककुसन्धञ्च सम्मासम्बुद्धं आसज्जाति अत्थो. भगवन्तं उद्दिस्स कुमारं आविसित्वा मारेन खित्ता सक्खरा थेरस्स सीसे पति.

सतं आसि अयोसङ्कूति तस्मिं किर निरये उपपन्नानं तिगावुतो अत्तभावो होति, दुस्सीमारस्सापि तादिसोव अहोसि. अथ निरयपाला तालक्खन्धप्पमाणानं अयोसूलानं आदित्तानं सम्पज्जलितानं सजोतिभूतानं सतमेव गहेत्वा ‘‘इमस्मिंव ते ठाने ठितेन हदयेन चिन्तेत्वा पापं कत’’न्ति सुधादोणियं सुधं कोट्टेन्ता विय हदयमज्झं कोट्टेत्वा पण्णास जना पादाभिमुखा, पण्णास जना सीसाभिमुखा कोट्टेन्ता गच्छन्ति, एवं गच्छन्ता च पञ्चहि वस्ससतेहि उभो अन्ते पत्वा पुन निवत्तमाना पञ्चहि वस्ससतेहि हदयमज्झं उपगच्छन्ति, तं सन्धाय वुत्तं ‘‘सतं आसि अयोसङ्कू’’ति. सब्बे पच्चत्तवेदनाति सयमेव पाटियेक्कवेदनाजनका. सा किर वेदना महानिरयवेदनातो दुक्खतरा होति, यथा हि सिनेहपानसत्ताहतो परिहारसत्ताहं दुक्खतरं, एवं महानिरयदुक्खतो उस्सदे वुट्ठानवेदना दुक्खतरा. ईदिसो निरयो आसीति इमस्मिं ठाने देवदूतसुत्तेन (अ. नि. ३.३६; म. नि. ३.२६१) निरयो दीपेतब्बो.

यो एतमभिजानातीति यो महाभिञ्ञो एतं कम्मफलञ्च हत्थतले ठपितआमलकं विय अभिमुखं कत्वा पच्चक्खतो जानाति. भिक्खु बुद्धस्स सावकोति भिन्नकिलेसो भिक्खु सम्मासम्बुद्धस्स सावको. कण्ह, दुक्खं निगच्छसीति एकन्तकाळकेहि पापधम्मेहि समन्नागतत्ता, कण्ह मार, दुक्खं विन्दिस्ससि.

मज्झेसरस्मिन्ति महासमुद्दस्स मज्झे किर उदकं वत्थुं कत्वा निब्बत्तविमानानि कप्पट्ठितिकानि होन्ति. तेनाह ‘‘विमाना कप्पठायिनो’’ति. तेसं वेळुरियस्स विय वण्णो होति, पब्बतमत्थके जलितनळग्गिखन्धो विय च एतेसं अच्चियो जोतन्ति, तेन ते अतिविय पभस्सरा पभासम्पन्ना होन्ति. तेनाह ‘‘वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा’’ति. पुथुनानत्तवण्णियोति नीलादिवसेन नानत्तवण्णा बहू अच्छरा तत्थ तेसु विमानेसु नच्चन्ति.

यो एतमभिजानातीति यो एतं विमानं वत्थुं पच्चक्खं कत्वा जानाति. अयञ्हि अत्थो विमानपेतवत्थूहि दीपेतब्बो.

बुद्धेन चोदितोति सम्मासम्बुद्धेन चोदितो उय्योजितो. भिक्खुसङ्घस्स पेक्खतोति महतो भिक्खुसङ्घस्स पस्सन्तस्स. मिगारमातुपासादं पादङ्गुट्ठेन कम्पयीति (म. नि. १.५१३) पुब्बारामे विसाखाय महाउपासिकाय कारितं सहस्सगब्भपटिमण्डितं महापासादं अत्तनो पादङ्गुट्ठेन कम्पेसिं. एकस्मिञ्हि समये पुब्बारामे यथावुत्तपासादे भगवति विहरन्ते सम्बहुला नवकतरा भिक्खू उपरिपासादे निसिन्ना सत्थारम्पि अचिन्तेत्वा तिरच्छानकथं कथेतुमारद्धा, तं सुत्वा भगवा ते संवेजेत्वा अत्तनो धम्मदेसनाय भाजनभूते कातुकामो आयस्मन्तं महामोग्गल्लानत्थेरं आमन्तेसि – ‘‘पस्ससि त्वं, मोग्गल्लान, नवे भिक्खू तिरच्छानकथमनुयुत्ते’’ति. तं सुत्वा थेरो सत्थु अज्झासयं ञत्वा अभिञ्ञापादकं आपोकसिणारम्मणं चतुत्थज्झानं समापज्जित्वा वुट्ठाय ‘‘पासादस्स पतिट्ठितोकासं उदकं होतू’’ति अधिट्ठाय पासादमत्थके थूपिकं पादङ्गुट्ठेन पहरि, पासादो ओनमित्वा एकेन पस्सेन अट्ठासि. पुनपि पहरि, अपरेन पस्सेन अट्ठासि. ते भिक्खू भीता संविग्गा पासादस्स पतनभयेन ततो निक्खमित्वा भगवतो समीपे अट्ठंसु. सत्था तेसं अज्झासयं ओलोकेत्वा धम्मं देसेति. तं सुत्वा तेसु केचि सोतापत्तिफले पतिट्ठहिंसु, केचि सकदागामिफले, केचि अनागामिफले, केचि अरहत्तफले पतिट्ठहिंसु. स्वायमत्थो पासादकम्पनसुत्तेन दीपेतब्बो.

वेजयन्तपासादन्ति सो वेजयन्तपासादो तावतिंसभवने योजनसहस्सुब्बेधो अनेकसहस्सनिय्यूहकूटागारपटिमण्डितो देवासुरसङ्गामे असुरे जिनित्वा सक्के देवानमिन्दे नगरमज्झे ठिते उट्ठितो विजयन्तेन निब्बत्तत्ता ‘‘वेजयन्तो’’ति लद्धनामो पासादो, तं सन्धायाह ‘‘वेजयन्तपासाद’’न्ति. तम्पि हि अयं थेरो पादङ्गुट्ठेन कम्पेसि. एकस्मिञ्हि समये भगवन्तं पुब्बारामे विहरन्तं सक्को देवराजा उपसङ्कमित्वा तण्हासङ्खयविमुत्तिं पुच्छि. तस्स भगवा विस्सज्जेति. सो तं सुत्वा अत्तमनो पमुदितो अभिवादेत्वा पदक्खिणं कत्वा अत्तनो देवलोकमेव गतो. अथायस्मा महामोग्गल्लानो एवं चिन्तेसि – ‘‘अयं सक्को भगवन्तं उपसङ्कमित्वा एवरूपं गम्भीरं निब्बानपटिसंयुत्तं पञ्हं पुच्छि, भगवता च पञ्हो विस्सज्जितो, किन्नु खो जानित्वा गतो, उदाहु अजानित्वा? यंनूनाहं देवलोकं गन्त्वा तमत्थं जानेय्य’’न्ति. सो तावदेव तावतिंसभवनं गन्त्वा सक्कं देवानमिन्दं तमत्थं पुच्छि. सक्को दिब्बसम्पत्तिया पमत्तो हुत्वा विक्खेपं अकासि. थेरो तस्स संवेगजननत्थं वेजयन्तपासादं पादङ्गुट्ठेन कम्पेसि. तेन वुत्तं –

‘‘यो वेजयन्तपासादं, पादङ्गुट्ठेन कम्पयि;

इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता’’ति. (म. नि. १.५१३)

अयं पनत्थो चूळतण्हासङ्खयविमुत्तिसुत्तेन (म. नि. १.३९० आदयो) दीपेतब्बो. कम्पिताकारो हेट्ठा वुत्तोयेव.

सक्कं सो परिपुच्छतीति यथावुत्तमेव थेरस्स तण्हासङ्खयविमुत्तिपुच्छं सन्धाय वुत्तं. तेनाह ‘‘अपि, आवुसो, जानासि, तण्हक्खयविमुत्तियो’’ति. तस्स सक्को वियाकासीति इदं थेरेन पासादकम्पने कते संविग्गहदयेन पमादं पहाय योनिसो मनसि करित्वा पञ्हस्स ब्याकतभावं सन्धाय वुत्तं. सत्थारा देसितनियामेनेव हि सो तदा कथेसि. तेनाह ‘‘पञ्हं पुट्ठो यथातथ’’न्ति. तत्थ सक्कं सो परिपुच्छतीति सक्कं देवराजं सो मोग्गल्लानत्थेरो सत्थारा देसिताय तण्हासङ्खयविमुत्तिया सम्मदेव गहितभावं पुच्छि. अतीतत्थे हि इदं वत्तमानवचनं. अपि, आवुसो, जानासीति, आवुसो, अपि जानासि, किं जानासि? तण्हक्खयविमुत्तियोति यथा तण्हासङ्खयविमुत्तियो सत्थारा तुय्हं देसिता, तथा किं जानासीति पुच्छि. तण्हक्खयविमुत्तियोति वा तण्हासङ्खयविमुत्तिसुत्तस्स देसनं पुच्छति.

ब्रह्मानन्ति महाब्रह्मानं. सुधम्मायं ठितो सभन्ति सुधम्माय सभाय. अयं पन ब्रह्मलोके सुधम्मसभाव, न तावतिंसभवने, सुधम्मसभाविरहितो देवलोको नाम नत्थि. अज्जापि त्यावुसो, सा दिट्ठि, या ते दिट्ठि पुरे अहूति इमं ब्रह्मलोकं उपगन्तुं समत्थो नत्थि कोचि समणो वा ब्राह्मणो वा, सत्थु इधागमनतो पुब्बे या तुय्हं दिट्ठि अहोसि, किं अज्जापि इदानिपि सा दिट्ठि न विगताति? पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरन्ति ब्रह्मलोके वीतिपतन्तं महाकप्पिनमहाकस्सपादीहि सावकेहि परिवारितस्स तेजोधातुं समापज्जित्वा निसिन्नस्स ससावकस्स भगवतो ओभासं पस्ससीति अत्थो. एकस्मिञ्हि समये भगवा ब्रह्मलोके सुधम्माय सभाय सन्निपतित्वा सन्निसिन्नस्स – ‘‘अत्थि नु खो कोचि समणो वा ब्राह्मणो वा एवंमहिद्धिको, यो इध आगन्तुं सक्कुणेय्या’’ति चिन्तेन्तस्स ब्रह्मुनो चित्तमञ्ञाय तत्थ गन्त्वा ब्रह्मुनो मत्थके आकासे निसिन्नो तेजोधातुं समापज्जित्वा ओभासं मुञ्चन्तो महामोग्गल्लानादीनं आगमनं चिन्तेसि. सह चिन्तनेन तेपि तत्थ गन्त्वा सत्थारं वन्दित्वा सत्थु अज्झासयं ञत्वा तेजोधातुं समापज्जित्वा पच्चेकदिसासु निसीदित्वा ओभासं विस्सज्जित्वा सकलब्रह्मलोको एकोभासो अहोसि. सत्था ब्रह्मुनो कल्लचित्ततं ञत्वा चतुसच्चपकासनं धम्मं देसेसि. देसनापरियोसाने अनेकानि ब्रह्मसहस्सानि मग्गफलेसु पतिट्ठहिंसु, तं सन्धाय चोदेन्तो ‘‘अज्जापि त्यावुसो, सा दिट्ठी’’ति गाथमाह. अयं पनत्थो बकब्रह्मसुत्तेन दीपेतब्बो. वुत्तञ्हेतं (सं. नि. १.१७६) –

‘‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अञ्ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्या’ति. अथ खो भगवा तस्स ब्रह्मुनो चेतसा चेतोपरिवितक्कमञ्ञाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो भगवा तस्स ब्रह्मुनो उपरि वेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा.

‘‘अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा महामोग्गल्लानो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महामोग्गल्लानो पुरत्थिमं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

‘‘अथ खो आयस्मतो महाकस्सपस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा महाकस्सपो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकस्सपो दक्खिणं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

‘‘अथ खो आयस्मतो महाकप्पिनस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा महाकप्पिनो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अथ खो आयस्मा महाकप्पिनो पच्छिमं दिसं निस्साय तस्स ब्रह्मुनो. उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो.

‘‘अथ खो आयस्मतो अनुरुद्धस्स एतदहोसि – ‘कहं नु खो भगवा एतरहि विहरती’ति? अद्दसा खो आयस्मा अनुरुद्धो भगवन्तं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसिन्नं तेजोधातुं समापन्नं. दिस्वान सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि . अथ खो आयस्मा अनुरुद्धो उत्तरं दिसं निस्साय तस्स ब्रह्मुनो उपरिवेहासं पल्लङ्केन निसीदि तेजोधातुं समापज्जित्वा नीचतरं भगवतो. अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मानं गाथाय अज्झभासि –

‘‘अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरन्ति.

‘‘न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु;

पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

स्वाहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो’’ति.

‘‘अथ खो भगवा तं ब्रह्मानं संवेजेत्वा सेय्यथापि नाम बलवा पुरिसो…पे… एवमेव तस्मिं ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसि. अथ खो सो ब्रह्मा अञ्ञतरं ब्रह्मपारिसज्जं आमन्तेसि – ‘एहि त्वं, मारिस, येनायस्मा महामोग्गल्लानो तेनुपसङ्कम, उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एवं वदेहि ‘अत्थि नु खो मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा सेय्यथापि भवं मोग्गल्लानो, कस्सपो, कप्पिनो, अनुरुद्धो’’’ति. ‘‘एवं, मारिसा’’ति खो सो ब्रह्मपारिसज्जो तस्स ब्रह्मुनो पटिस्सुत्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘अत्थि नु खो, मारिस मोग्गल्लान, अञ्ञेपि तस्स भगवतो सावका एवंमहिद्धिका एवंमहानुभावा सेय्यथापि भवं मोग्गल्लानो, कस्सपो, कप्पिनो, अनुरुद्धो’’ति. अथ खो आयस्मा महामोग्गल्लानो तं ब्रह्मपारिसज्जं गाथाय अज्झभासि –

‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.

‘‘अथ खो सो ब्रह्मपारिसज्जो आयस्मतो महामोग्गल्लानस्स भासितं अभिनन्दित्वा अनुमोदित्वा येन सो ब्रह्मा तेनुपसङ्कमि, उपसङ्कमित्वा तं ब्रह्मानं एतदवोच – आयस्मा, मारिस महामोग्गल्लानो एवमाह –

‘‘तेविज्जा इद्धिपत्ता च, चेतोपरियायकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति.

‘‘इदमवोच सो ब्रह्मपारिसज्जो. अत्तमनो च सो ब्रह्मा तस्स ब्रह्मपारिसज्जस्स भासितं अभिनन्दी’’ति.

इदं सन्धाय वुत्तं ‘‘अयं पनत्थो बकब्रह्मसुत्तेन दीपेतब्बो’’ति.

महानेरुनो कूटन्ति कूटसीसेन सकलमेव सिनेरुपब्बतराजं वदति. विमोक्खेन अफस्सयीति झानविमोक्खनिस्सयेन अभिञ्ञाणेन फस्सयीति अधिप्पायो. वनन्ति जम्बुदीपं. सो हि वनबहुलताय ‘‘वन’’न्ति वुत्तो. तेनाह ‘‘जम्बुसण्डस्स इस्सरो’’ति. पुब्बविदेहानन्ति पुब्बविदेहट्ठानं, पुब्बविदेहन्ति अत्थो. ये च भूमिसया नराति भूमिसया नरा नाम अपरगोयानका च उत्तरकुरुका च मनुस्सा. ते हि गेहाभावतो ‘‘भूमिसया’’ति वुत्ता. तेपि सब्बे अफस्सयीति सम्बन्धो. अयं पनत्थो नन्दोपनन्ददमनेन (विसुद्धि. २.३९६ नन्दोपनन्दनागदमनकथा) दीपेतब्बो –

‘‘एकस्मिं किर समये अनाथपिण्डिको गहपति भगवतो धम्मदेसनं सुत्वा ‘स्वे, भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं मय्हं गेहे भिक्खं गण्हथा’ति निमन्तेत्वा पक्कामि. तंदिवसञ्च भगवतो पच्चूससमये दससहस्सिलोकधातुं ओलोकेन्तस्स नन्दोपनन्दो नाम नागराजा ञाणमुखे आपाथं आगच्छि. भगवा ‘अयं नागराजा मय्हं ञाणमुखे आपाथं आगच्छति, किं नु खो भविस्सती’ति आवज्जेन्तो सरणगमनस्स उपनिस्सयं दिस्वा ‘अयं मिच्छादिट्ठिको तीसु रतनेसु अप्पसन्नो, को नु खो इमं मिच्छादिट्ठितो विमोचेय्या’ति आवज्जेन्तो महामोग्गल्लानत्थेरं अद्दस.

‘‘ततो पभाताय रत्तिया सरीरपटिजग्गनं कत्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘आनन्द, पञ्चन्नं भिक्खुसतानं आरोचेहि तथागतो देवचारिकं गच्छती’ति. तंदिवसञ्च नन्दोपनन्दस्स आपानभूमिं सज्जयिंसु. सो दिब्बरतनपल्लङ्के दिब्बेन सेतच्छत्तेन धारियमानो तिविधनाटकेहि चेव नागपरिसाय च परिवुतो दिब्बभाजनेसु उपट्ठापितं अन्नपानविधिं ओलोकयमानो निसिन्नो होति. अथ खो भगवा यथा नागराजा पस्सति, तथा कत्वा तस्स विमानमत्थकेनेव पञ्चहि भिक्खुसतेहि सद्धिं तावतिंसदेवलोकाभिमुखो पायासि.

‘‘तेन खो पन समयेन नन्दोपनन्दस्स नागराजस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘इमे हि नाम मुण्डका समणका अम्हाकं उपरिभवनेन देवानं तावतिंसानं भवनं पविसन्तिपि निक्खमन्तिपि, न इदानि इतो पट्ठाय इमेसं अम्हाकं मत्थके पादपंसुं ओकिरन्तानं गन्तुं दस्सामी’ति उट्ठाय सिनेरुपादं गन्त्वा तं अत्तभावं विजहित्वा सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा तावतिंसभवनं अवकुज्जेन फणेन पटिग्गहेत्वा अदस्सनं गमेसि.

‘‘अथ खो आयस्मा रट्ठपालो भगवन्तं एतदवोच – ‘पुब्बे, भन्ते, इमस्मिं पदेसे ठितो सिनेरुं पस्सामि, सिनेरुपरिभण्डं पस्सामि, तावतिंसं पस्सामि, वेजयन्तं पस्सामि, वेजयन्तस्स पासादस्स उपरि धजं पस्सामि. को नु खो, भन्ते, हेतु को पच्चयो, यं एतरहि नेव सिनेरुं पस्सामि…पे… न वेजयन्तस्स पासादस्स उपरि धजं पस्सामी’ति? अयं, रट्ठपाल, नन्दोपनन्दो नाम नागराजा तुम्हाकं कुपितो सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणेन पटिच्छादेत्वा अन्धकारं कत्वा ठितोति. ‘दमेमि नं, भन्ते’ति. न भगवा नं अनुजानि. अथ खो आयस्मा भद्दियो आयस्मा राहुलोति अनुक्कमेन सब्बेपि भिक्खू उट्ठहिंसु. न भगवा अनुजानि.

‘‘अवसाने महामोग्गल्लानत्थेरो ‘अहं, भन्ते, दमेमि न’न्ति आह. ‘दमेहि, मोग्गल्लाना’ति भगवा अनुजानि. थेरो अत्तभावं विजहित्वा महन्तं नागराजवण्णं अभिनिम्मिनित्वा नन्दोपनन्दं चुद्दसक्खत्तुं भोगेहि परिक्खिपित्वा तस्स फणस्स मत्थके अत्तनो फणं ठपेत्वा सिनेरुना सद्धिं अभिनिप्पीळेसि. नागराजा धूमायि. थेरो ‘न तुय्हंयेव सरीरे धूमो अत्थि, मय्हम्पि अत्थी’ति धूमायि. नागराजस्स धूमो थेरं न बाधति. थेरस्स पन धूमो नागराजं बाधति. ततो नागराजा पज्जलि. थेरोपि ‘न तुय्हंयेव सरीरे अग्गि अत्थि, मय्हम्पि अत्थी’ति पज्जलि. नागराजस्स तेजो थेरं न बाधति, थेरस्स पन तेजो नागराजं बाधति. नागराजा ‘अयं मं सिनेरुना अभिनिप्पीळेत्वा धूमायति चेव पज्जलति चा’ति चिन्तेत्वा, ‘भो, तुवं कोसी’ति पटिपुच्छि. अहं खो, नन्द, मोग्गल्लानोति. भन्ते, अत्तनो भिक्खुभावेन तिट्ठाही’’ति.

‘‘थेरो तं अत्तभावं विजहित्वा तस्स दक्खिणकण्णसोतेन पविसित्वा वामकण्णसोतेन निक्खमि, वामकण्णसोतेन पविसित्वा दक्खिणकण्णसोतेन निक्खमि. तथा दक्खिणनाससोतेन पविसित्वा वामनाससोतेन निक्खमि, वामनाससोतेन पविसित्वा दक्खिणनाससोतेन निक्खमि. ततो नागराजा मुखं विवरि. थेरो मुखेन पविसित्वा अन्तोकुच्छियं पाचीनेन च पच्छिमेन च चङ्कमति. भगवा ‘मोग्गल्लान, मनसि करोहि महिद्धिको नागो’ति आह. थेरो ‘मय्हं खो, भन्ते, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, तिट्ठतु, भन्ते, नन्दोपनन्दो, अहं नन्दोपनन्दसदिसानं नागराजानं सतम्पि सहस्सम्पि सतसहस्सम्पि दमेय्य’न्ति आह.

‘‘नागराजा चिन्तेसि – ‘पविसन्तो ताव मे न दिट्ठो, निक्खमनकाले दानि नं दाठान्तरे पक्खिपित्वा सङ्खादिस्सामी’ति चिन्तेत्वा ‘निक्खमथ, भन्ते, मा मं अन्तोकुच्छियं अपरापरं चङ्कमन्तो बाधयित्था’ति आह. थेरो निक्खमित्वा बहि अट्ठासि. नागराजा ‘अयं सो’ति दिस्वा नासवातं विस्सज्जि. थेरो चतुत्थज्झानं समापज्जि, लोमकूपम्पिस्स वातो चालेतुं नासक्खि. ‘अवसेसा भिक्खू किर आदितो पट्ठाय सब्बपाटिहारियानि कातुं सक्कुणेय्युं, इमं पन ठानं पत्वा एवं खिप्पनिसन्तिनो हुत्वा समापज्जितुं नासक्खिस्सन्ती’ति नेसं भगवा नागराजदमनं नानुजानि.

‘‘नागराजा ‘अहं इमस्स समणस्स नासवातेन लोमकूपम्पि चालेतुं नासक्खिं, महिद्धिको सो समणो’ति चिन्तेसि. थेरो अत्तभावं विजहित्वा सुपण्णरूपं निम्मिनित्वा सुपण्णवातं दस्सेन्तो नागराजानं अनुबन्धि, नागराजा तं अत्तभावं विजहित्वा माणवकवण्णं अभिनिम्मिनित्वा, ‘भन्ते, तुम्हाकं सरणं गच्छामी’ति वदन्तो थेरस्स पादे वन्दि. थेरो ‘सत्था, नन्दो आगतो, एहि त्वं, गमिस्सामा’ति नागराजानं दमेत्वा निब्बिसं कत्वा, गहेत्वा भगवतो सन्तिकं अगमासि. नागराजा भगवन्तं वन्दित्वा ‘भन्ते, तुम्हाकं सरणं गच्छामी’ति आह. भगवा ‘सुखी होहि, नागराजा’ति वत्वा भिक्खुसङ्घपरिवुतो अनाथपिण्डिकस्स निवेसनं अगमासि.

‘‘अनाथपिण्डिको ‘किं, भन्ते, अतिदिवा आगतत्था’ति आह. मोग्गल्लानस्स च नन्दोपनन्दस्स च सङ्गामो अहोसीति. कस्स पन, भन्ते, जयो, कस्स पराजयोति? मोग्गल्लानस्स जयो, नन्दस्स पराजयोति. अनाथपिण्डिको ‘अधिवासेतु मे, भन्ते, भगवा सत्ताहं एकपटिपाटिया भत्तं, सत्ताहं थेरस्स सक्कारं करिस्सामी’ति वत्वा सत्ताहं बुद्धप्पमुखानं पञ्चन्नं भिक्खुसतानं महासक्कारं अकासि. तेन वुत्तं – ‘नन्दोपनन्ददमनेन दीपेतब्बो’’’ति.

यो एतमभिजानातीति एतं यथावुत्तं विमोक्खं फुसनकरणवसेन जानाति.

न वे अग्गि चेतयति, अहं बालं डहामीति एवं न अग्गि अभिसंचेतेति, नापि डहनाय पयोगं परक्कमं करोति, बालो एव पन ‘‘अयं मन्दागती’’ति अनिजलन्तं विय जलितं अग्गिं आसज्ज नं पडय्हति, एवमेव, मार, न मयं डहितुकामा, बाधेतुकामा, त्वञ्ञेव पन तथा आगमनादिअत्थेन तथागतं अग्गिखन्धसदिसं अरियसावकं आसज्ज अत्तानं डहिस्ससि, डहदुक्खतो न मुञ्चिस्ससि.

अपुञ्ञं पसवीति अपुञ्ञं पटिलभति. न मे पापं विपच्चतीति मम पापं न विपच्चति, किं नु, मार, एवं मञ्ञसि नयिदमत्थि.

करोतो ते चीयते पापन्ति एकंसेन करोन्तस्स ते पापं चिररत्ताय चिरकालं अनत्थाय दुक्खाय उपचीयति. मार, निब्बिन्द बुद्धम्हाति चतुसच्चबुद्धतो बुद्धसावकतो निब्बिन्द निब्बिज्ज परतो कम्मं. आसं माकासि भिक्खुसूति ‘‘भिक्खू विरोधेमि विहेसेमी’’ति एतं आसं माकासि.

इतीति एवं. मारं अतज्जेसीति, ‘‘मार, निब्बिन्द…पे… भिक्खुसू’’ति आयस्मा महामोग्गल्लानो. भेसकळावनेति एवंनामके अरञ्ञे. ततोति तज्जनहेतु. सो दुम्मनो यक्खोति सो मारो दोमनस्सिको हुत्वा तत्थेव तस्मिंयेव ठाने अन्तरधायि, अदस्सनं अगमासि. अयञ्च गाथा धम्मसङ्गायनकाले ठपिता. यं पनेत्थ अन्तरन्तरा अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानमेव.

एवमयं महाथेरो मारं तज्जेत्वा देवचारिकानरकचारिकादिवसेन अञ्ञेहि सावकेहि असाधारणं सत्तूपकारं कत्वा आयुपरियोसाने परिनिब्बायि. परिनिब्बायन्तो च अनोमदस्सिस्स भगवतो पादमूले पणिधानं कत्वा ततो पट्ठाय तत्थ तत्थ भवे उळारानि पुञ्ञानि कत्वा सावकपारमिया मत्थके ठितोपि अन्तरा कतस्स पापकम्मस्स वसेन उट्ठिताय कम्मपिलोतिकाय तित्थियेहि उय्योजितेहि चोरेहि बाधितो अनप्पकं सरीरखेदं कत्वा परिनिब्बायि. तेन वुत्तं अपदाने (अप. थेर १.१.३७५, ३८०-३९७) –

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो.

‘‘भगवा ततो ओतरित्वा, विचरि चारिकं जिनो;

सत्तकायं अनुग्गण्हन्तो, बाराणसिं उपागमि.

‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको;

ओभासेन्तो दिसा सब्बा, विरोचित्थ महामुनि.

‘‘तदाहं गहपति हुत्वा, सरदेन महिद्धिना;

उय्योजितो सहायेन, सत्थारं उपसङ्कमिं.

‘‘उपसङ्कमित्वान सम्बुद्धं, निमन्तेत्वा तथागतं;

अत्तनो भवनं नेसि, मानयन्तो महामुनिं.

‘‘उपट्ठितं महावीरं, देवदेवं नरासभं;

सभिक्खुसङ्घं तप्पेमि, अन्नपानेनहं तदा.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यं सो सङ्घमपूजेसि, बुद्धञ्च लोकनायकं;

तेन चित्तप्पसादेन, देवलोकं गमिस्सति.

‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति;

पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति.

‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘निरया सो चवित्वान, मनुस्सत्तं गमिस्सति;

कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति.

‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो;

गोतमस्स भगवतो, दुतियो हेस्सति सावको.

‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘पापमित्तोपनिस्साय, कामरागवसं गतो;

मातरं पितरञ्चापि, घातयिं दुट्ठमानसो.

‘‘यं यं योनुपपज्जामि, निरयं अथ मानुसं;

पापकम्मसमङ्गिता, भिन्नसीसो मरामहं.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

इधापि एदिसो मय्हं, मरणकाले भविस्सति.

‘‘पविवेकमनुयुत्तो, समाधिभावनारतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियं;

वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो.

‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति;

सामणेरे उपादाय, गरुचित्तं करोमहं.

‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

महामोग्गल्लानत्थेरगाथावण्णना निट्ठिता.

सट्ठिनिपातवण्णना निट्ठिता.