📜

२१. महानिपातो

१. वङ्गीसत्थेरगाथावण्णना

सत्ततिनिपाते निक्खन्तं वत मं सन्तन्तिआदिका आयस्मतो वङ्गीसत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो, पुरिमनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा – ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा, सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा वङ्गीसोति लद्धनामो तयो बेदे उग्गण्हन्तो आचरियं आराधेत्वा, छवसीसमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति.

ब्राह्मणा ‘‘अयं अम्हाकं जीवितमग्गो’’ति ञत्वा वङ्गीसं गहेत्वा पटिच्छन्नयाने निसीदापेत्वा गामनिगमराजधानियो विचरन्ति. वङ्गीसोपि तिवस्समत्थके मतानम्पि सीसं आहरापेत्वा नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति वत्वा महाजनस्स कङ्खच्छेदनत्थं ते ते जने आवाहेत्वा अत्तनो अत्तनो गतिं कथापेति. तेन तस्मिं महाजनो अभिप्पसीदति. सो तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभतीति. ब्राह्मणा वङ्गीसमादाय यथारुचिं विचरित्वा पुन सावत्थिं अगमंसु. वङ्गीसो सत्थु गुणे सुत्वा सत्थारं उपसङ्कमितुकामो अहोसि. ब्राह्मणा ‘‘समणो गोतमो मायाय तं आवट्टेस्सती’’ति पटिक्खिपिंसु. वङ्गीसो तेसं वचनं अनादियित्वा सत्थु सन्तिकं गन्त्वा मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि.

तं सत्था पुच्छि – ‘‘वङ्गीस, किञ्चि सिप्पं जानासी’’ति? ‘‘आम, भो गोतम, छवसीसमन्तं नाम जानामि. तेन तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामी’’ति. सत्था तस्स एकं निरये निब्बत्तस्स सीसं दस्सेसि, एकं मनुस्सेसु , एकं देवेसु, एकं परिनिब्बुतस्स सीसं दस्सेसि. सो पठमं सीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरये निब्बत्तो’’ति आह. ‘‘साधु, वङ्गीस, सुट्ठु तया दिट्ठं. अयं सत्तो कुहिं निब्बत्तो’’ति पुच्छि. ‘‘मनुस्सलोके’’ति. ‘‘अयं कुहि’’न्ति? ‘‘देवलोके’’ति तिण्णन्नम्पि निब्बत्तट्ठानं कथेसि. परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव अन्तं न कोटिं पस्सि. अथ नं सत्था ‘‘न सक्कोसि वङ्गीसा’’ति पुच्छि. ‘‘उपपरिक्खामि तावा’’ति पुनप्पुनं परिवत्तेत्वा आकोटेन्तोपि बाहिरकमन्तेन खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो सेदो मुच्चि. सो लज्जित्वा तुण्हीभूतो अट्ठासि. अथ नं सत्था – ‘‘किलमसि, वङ्गीसा’’ति आह. ‘‘आम, भो गोतम, इमस्स उप्पन्नट्ठानं जानितुं न सक्कोमि, सचे तुम्हे जानाथ, कथेथा’’ति. ‘‘वङ्गीस, अहं एतम्पि जानामि, इतो उत्तरितरम्पि जानामी’’ति वत्वा –

‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;

असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.

‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;

खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१९-४२०; सु. नि. ६४८-६४९) –

इमा द्वे गाथा अभासि. वङ्गीसो ‘‘तेन हि, भो गोतम, तं विज्जं मे देथा’’ति अपचितिं दस्सेत्वा सत्थु सन्तिके निसीदि. सत्था ‘‘अम्हेहि समानलिङ्गस्स देमा’’ति आह. वङ्गीसो ‘‘यंकिञ्चि कत्वा मया इमं मन्तं गहेतुं वट्टती’’ति ब्राह्मणे आह – ‘‘तुम्हे मयि पब्बजन्ते मा चिन्तयित्थ, अहं मन्तं उग्गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि, तुम्हाकम्पि तेन भद्दकमेव भविस्सती’’ति मन्तत्थाय सत्थुसन्तिकं उपसङ्कमित्वा पब्बज्जं याचि. तदा च थेरो निग्रोधकप्पो भगवतो सन्तिके ठितो होति, तं भगवा आणापेसि – ‘‘निग्रोधकप्प, इमं पब्बाजेही’’ति. सो सत्थु आणाय तं पब्बाजेसि. अथस्स सत्था ‘‘मन्तपरिवारं ताव उग्गण्हाही’’ति द्वत्तिंसाकारकम्मट्ठानं विपस्सनाकम्मट्ठानञ्च आचिक्खि. सो द्वत्तिंसाकारं सज्झायन्तोव विपस्सनं पट्ठपेसि. ब्राह्मणा वङ्गीसं उपसङ्कमित्वा ‘‘किं, भो वङ्गीस, समणस्म गोतमस्स सन्तिके सिप्पं सिक्खित’’न्ति पुच्छिंसु. ‘‘किं सिप्पसिक्खनेन, गच्छथ तुम्हे, न मय्हं तुम्हेहि कत्तब्बकिच्च’’न्ति. ब्राह्मणा ‘‘त्वम्पि दानि समणस्स गोतमस्स वसं आपन्नो, मायाय आवट्टितो, किं मयं तव सन्तिके करिस्सामा’’ति आगतमग्गेनेव पक्कमिंसु. वङ्गीसत्थेरो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५५.९६-१४२) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘यथापि सागरे ऊमि, गगने विय तारका;

एवं पावचनं तस्स, अरहन्तेहि चित्तितं.

‘‘सदेवासुरनागेहि, मनुजेहि पुरक्खतो;

समणब्राह्मणाकिण्णे, जनमज्झे जिनुत्तमो.

‘‘पभाहि अनुरञ्जन्तो, लोके लोकन्तगू जिनो;

वचनेन विबोधेन्तो, वेनेय्यपदुमानि सो.

‘‘वेसारज्जेहि सम्पन्नो, चतूहि पुरिसुत्तमो;

पहीनभयसारज्जो, खेमप्पत्तो विसारदो.

‘‘आसभं पवरं ठानं, बुद्धभूमिञ्च केवलं;

पटिजानाति लोकग्गो, नत्थि सञ्चोदको क्वचि.

‘‘सीहनादमसम्भीतं, नदतो तस्स तादिनो;

देवा नरो वा ब्रह्मा वा, पटिवत्ता न विज्जति.

‘‘देसेन्तो पवरं धम्मं, सन्तारेन्तो सदेवकं;

धम्मचक्कं पवत्तेति, परिसासु विसारदो.

‘‘पटिभानवतं अग्गं, सावकं साधुसम्मतं;

गुणं बहुं पकित्तेत्वा, एतदग्गे ठपेसि तं.

‘‘तदाहं हंसवतियं, ब्राह्मणो साधुसम्मतो;

सब्बवेदविदू जातो, वागीसो वादिसूदनो.

‘‘उपेच्च तं महावीरं, सुत्वाहं धम्मदेसनं;

पीतिवरं पटिलभिं, सावकस्स गुणे रतो.

‘‘निमन्तेत्वाव सुगतं, ससङ्घं लोकनन्दनं;

सत्ताहं भोजयित्वाहं, दुस्सेहच्छादयिं तदा.

‘‘निपच्च सिरसा पादे, कतोकासो कतञ्जली;

एकमन्तं ठितो हट्ठो, सन्थविं जिनमुत्तमं.

‘‘नमो ते वादिमद्दन, नमो ते इसिसत्तम;

नमो ते सब्बलोकग्ग, नमो ते अभयं कर.

‘‘नमो ते मारमथन, नमो ते दिट्ठिसूदन;

नमो ते सन्तिसुखद, नमो ते सरणं कर.

‘‘अनाथानं भवं नाथो, भीतानं अभयप्पदो;

विस्सामभूमि सन्तानं, सरणं सरणेसिनं.

‘‘एवमादीहि सम्बुद्धं, सन्थवित्वा महागुणं;

अवोचं वादिसूदस्स, गतिं पप्पोमि भिक्खुनो.

‘‘तदा अवोच भगवा, अनन्तपटिभानवा;

यो सो बुद्धं अभोजेसि, सत्ताहं सहसावकं.

‘‘गुणञ्च मे पकित्तेसि, पसन्नो सेहि पाणिभि;

एसो पत्थयते ठानं, वादिसूदस्स भिक्खुनो.

‘‘अनागतम्हि अद्धाने, लच्छसे तं मनोरथं;

देवमानुससम्पत्तिं, अनुभोत्वा अनप्पकं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

वङ्गीसो नाम नामेन, हेस्सति सत्थु सावको.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

पच्चयेहि उपट्ठासिं, मेत्तचित्तो तथागतं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तुसितं अगमासहं.

‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;

पच्चाजातो यदा आसिं, जातिया सत्तवस्सिको.

‘‘सब्बवेदविदू जातो, वादसत्थविसारदो;

वादिस्सरो चित्तकथी, परवादप्पमद्दनो.

‘‘वङ्गे जातोति वङ्गीसो, वचने इस्सरोति वा;

वङ्गीसो इति मे नामं, अभवी लोकसम्मतं.

‘‘यदाहं विञ्ञुतं पत्तो, ठितो पठमयोब्बने;

तदा राजगहे रम्मे, सारिपुत्तमहद्दसं.

‘‘पिण्डाय विचरन्तं तं, पत्तपाणिं सुसंवुतं;

अलोलक्खिं मितभाणिं, युगमत्तं निदक्खितं.

‘‘तं दिस्वा विम्हितो हुत्वा, अवोचं ममनुच्छवं;

कणिकारंव निचितं, चित्तं गाथापदं अहं.

‘‘आचिक्खि सो मे सत्थारं, सम्बुद्धं लोकनायकं;

तदा सो पण्डितो वीरो, उत्तरिं समवोच मे.

‘‘विरागसंहितं वाक्यं, कत्वा दुद्दसमुत्तमं;

विचित्तपटिभानेहि, तोसितो तेन तादिना.

‘‘निपच्च सिरसा पादे, पब्बाजेहीति मं ब्रवि;

ततो मं स महापञ्ञो, बुद्धसेट्ठमुपानयि.

‘‘निपच्च सिरसा पादे, निसीदिं सत्थु सन्तिके;

ममाह वदतं सेट्ठो, कच्चि वङ्गीस जानासि.

‘‘किञ्चि सिप्पन्ति तस्साहं, जानामीति च अब्रविं;

मतसीसं वनच्छुद्धं, अपि बारसवस्सिकं;

तव विज्जाविसेसेन, सचे सक्कोसि वाचय.

‘‘आमोति मे पटिञ्ञाते, तीणि सीसानि दस्सयि;

निरयनरदेवेसु, उपपन्ने अवाचयिं.

‘‘तदा खीणासवस्सेव, सीसं दस्सेसि नायको;

ततोहं विहतारब्भो, पब्बज्जं समयाचिसं.

‘‘पब्बजित्वान सुगतं, सन्थवामि तहिं तहिं;

ततो मं कब्बवित्तोसि, उज्झायन्तिह भिक्खवो.

‘‘ततो वीमंसनत्थं मे, आह बुद्धो विनायको;

तक्किका पनिमा गाथा, ठानसो पटिभन्ति तं.

‘‘न कब्बवित्तोहं वीर, ठानसो पटिभन्ति मं;

तेन हि दानि वङ्गीस, ठानसो सन्थवाहि मं.

‘‘तदाहं सन्थविं वीरं, गाथाहि इसिसत्तमं;

ठानसो मे तदा तुट्ठो, जिनो अग्गे ठपेसि मं.

‘‘पटिभानेन चित्तेन, अञ्ञेसमतिमञ्ञहं;

पेसले तेन संविग्गो, अरहत्तमपापुणिं.

‘‘पटिभानवतं अग्गो, अञ्ञो कोचि न विज्जति;

यथायं भिक्खु वङ्गीसो, एवं धारेथ भिक्खवो.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं मम.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

अरहा पन हुत्वा थेरो सत्थु सन्तिकं गच्छन्तो चक्खुपथतो पट्ठाय चन्देन, सूरियेन, आकासेन, महासमुद्देन, सिनेरुना पब्बतराजेन, सीहेन मिगरञ्ञा, हत्थिनागेनाति तेन तेन सद्धिं उपमेन्तो अनेकेहि पदसतेहि सत्थारं वण्णेन्तोव उपगच्छति. तेन तं सत्था सङ्घमज्झे निसिन्नो पटिभानवन्तानं अग्गट्ठाने ठपेसि. अथ थेरेन अरहत्तप्पत्तितो पुब्बे च पच्छा च तं तं चित्तं आगम्म भासिता. थेरं उद्दिस्स आनन्दत्थेरादीहि भासिता च –

१२१८.

‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियं;

वितक्का उपधावन्ति, पगब्भा कण्हतो इमे.

१२१९.

‘‘उग्गपुत्ता महिस्सासा, सिक्खिता दळ्हधम्मिनो;

समन्ता परिकिरेय्युं, सहस्सं अपलायिनं.

१२२०.

‘‘सचेपि एत्तका भिय्यो, आगमिस्सन्ति इत्थियो;

नेव मं ब्याधयिस्सन्ति, धम्मे सम्हि पतिट्ठितो.

१२२१.

‘‘सक्खी हि मे सुतं एतं, बुद्धस्सादिच्चबन्धुनो;

निब्बानगमनं मग्गं, तत्थ मे निरतो मनो.

१२२२.

‘‘एवञ्चे मं विहरन्तं, पापिम उपगच्छसि;

तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसि.

१२२३.

‘‘अरतिञ्च रतिञ्च पहाय, सब्बसो गेहसितञ्च वितक्कं;

वनथं न करेय्य कुहिञ्चि, निब्बनथो अवनथो स भिक्खु.

१२२४.

‘‘यमिध पथविञ्च वेहासं, रूपगतं जगतोगधं किञ्चि;

परिजीयति सब्बमनिच्चं, एवं समेच्च चरन्ति मुतत्ता.

१२२५.

‘‘उपधीसु जना गधितासे, दिट्ठसुते पटिघे च मुते च;

एत्थ विनोदय छन्दमनेजो, यो हेत्थ न लिम्पति मुनि तमाहु.

१२२६.

‘‘अथ सट्ठिसिता सवितक्का, पुथुज्जनताय अधम्मा निविट्ठा;

न च वग्गगतस्स कुहिञ्चि, नो पन दुट्ठुल्लगाही स भिक्खु.

१२२७.

‘‘दब्बो चिररत्तसमाहितो, अकुहको निपको अपिहालु;

सन्तं पदं अज्झगमा मुनि, पटिच्च परिनिब्बुतो कङ्खति कालं.

१२२८.

‘‘मानं पजहस्सु गोतम, मानपथञ्च जहस्सु असेसं;

मानपथम्हि स मुच्छितो, विप्पटिसारीहुवा चिररत्तं.

१२२९.

‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति;

सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्ना.

१२३०.

‘‘न हि सोचति भिक्खु कदाचि, मग्गजिनो सम्मा पटिपन्नो;

कित्तिञ्च सुखञ्चानुभोति, धम्मदसोति तमाहु तथत्तं.

१२३१.

‘‘तस्मा अखिलो इध पधानवा, नीवरणानि पहाय विसुद्धो;

मानञ्च पहाय असेसं, विज्जायन्तकरो समितावी.

१२३२.

‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति;

साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतम.

१२३३.

‘‘सञ्ञाय विपरियेसा, चित्तं ते परिडय्हति;

निमित्तं परिवज्जेहि, सुभं रागूपसंहितं.

१२३४.

‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदाबहुलो भव.

१२३५.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससि.

१२३६.

‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये;

परे च न विहिंसेय्य, सा वे वाचा सुभासिता.

१२३७.

‘‘पियवाचमेव भासेय्य, या वाचा पटिनन्दिता;

यं अनादाय पापानि, परेसं भासते पियं.

१२३८.

‘‘सच्चं वे अमता वाचा, एस धम्मो सनन्तनो;

सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता.

१२३९.

‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;

दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा.

१२४०.

‘‘गम्भीरपञ्ञो मेधावी, मग्गामग्गस्स कोविदो;

सारिपुत्तो महापञ्ञो, धम्मं देसेति भिक्खुनं.

१२४१.

‘‘संखित्तेनपि देसेति, वित्थारेनपि भासति;

सालिकायिव निग्घोसो, पटिभानं उदिय्यति.

१२४२.

‘‘तस्स तं देसयन्तस्स, सुणन्ति मधुरं गिरं;

सरेन रजनीयेन, सवनीयेन वग्गुना;

उदग्गचित्ता मुदिता, सोतं ओधेन्ति भिक्खवो.

१२४३.

‘‘अज्ज पन्नरसे विसुद्धिया, भिक्खू पञ्चसता समागता;

संयोजनबन्धनच्छिदा, अनीघा खीणपुनब्भवा इसी.

१२४४.

‘‘चक्कवत्ती यथा राजा, अमच्चपरिवारितो;

समन्ता अनुपरियेति, सागरन्तं महिं इमं.

१२४५.

‘‘एवं विजितसङ्गामं, सत्थवाहं अनुत्तरं;

सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.

१२४६.

‘‘सब्बे भगवतो पुत्ता, पलापेत्थ न विज्जति;

तण्हासल्लस्स हन्तारं, वन्दे आदिच्चबन्धुनं.

१२४७.

‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति;

देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयं.

१२४८.

‘‘सुणन्ति धम्मं विमलं, सम्मासम्बुद्धदेसितं;

सोभति वत सम्बुद्धो, भिक्खुसङ्घपुरक्खतो.

१२४९.

‘‘नागनामोसि भगवा, इसीनं इसिसत्तमो;

महामेघोव हुत्वान, सावके अभिवस्ससि.

१२५०.

‘‘दिवा विहारा निक्खम्म, सत्थुदस्सनकम्यता;

सावको ते महावीर, पादे वन्दति वङ्गिसो.

१२५१.

‘‘उम्मग्गपथं मारस्स, अभिभुय्य चरति पभिज्ज खीलानि;

तं पस्सथ बन्धपमुञ्च करं, असितंव भागसो पविभज्ज.

१२५२.

‘‘ओघस्स हि नितरणत्थं, अनेकविहितं मग्गं अक्खासि;

तस्मिञ्च अमते अक्खाते, धम्मदसा ठिता असंहीरा.

१२५३.

‘‘पज्जोतकरो अतिविज्झ, सब्बठितीनं अतिक्कममद्दस;

ञत्वा च सच्छिकत्वा च, अग्गं सो देसयि दसद्धानं.

१२५४.

‘‘एवं सुदेसिते धम्मे, को पमादो विजानतं धम्मं;

तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे.

१२५५.

‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;

लाभी सुखविहारानं, विवेकानं अभिण्हसो.

१२५६.

‘‘यं सावकेन पत्तब्बं, सत्थु सासनकारिना;

सब्बस्स तं अनुप्पत्तं, अप्पमत्तस्स सिक्खतो.

१२५७.

‘‘महानुभावो तेविज्जो, चेतोपरियकोविदो;

कोण्डञ्ञो बुद्धदायादो, पादे वन्दति सत्थुनो.

१२५८.

‘‘नगस्स पस्से आसीनं, मुनिं दुक्खस्स पारगुं;

सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.

१२५९.

‘‘चेतसा अनुपरियेति, मोग्गल्लानो महिद्धिको;

चित्तं नेसं समन्वेसं, विप्पमुत्तं निरूपधिं.

१२६०.

‘‘एवं सब्बङ्गसम्पन्नं, मुनिं दुक्खस्स पारगुं;

अनेकाकारसम्पन्नं, पयिरुपासन्ति गोतमं.

१२६१.

‘‘चन्दो यथा विगतवलाहके नभे, विरोचति वीतमलोव भाणुमा;

एवम्पि अङ्गीरस त्वं महामुनि, अतिरोचसि यससा सब्बलोकं.

१२६२.

‘‘कावेय्यमत्ता विचरिम्ह पुब्बे, गामा गामं पुरा पुरं;

अथद्दसाम सम्बुद्धं, सब्बधम्मान पारगुं.

१२६३.

‘‘सो मे धम्ममदेसेसि, मुनि दुक्खस्स पारगू;

धम्मं सुत्वा पसीदिम्ह, सद्धा नो उदपज्जथ.

१२६४.

‘‘तस्साहं वचनं सुत्वा, खन्धे आयतनानि च;

धातुयो च विदित्वान, पब्बजिं अनगारियं.

१२६५.

‘‘बहूनं वत अत्थाय, उप्पज्जन्ति तथागता;

इत्थीनं पुरिसानञ्च, ये ते सासनकारका.

१२६६.

‘‘तेसं खो वत अत्थाय, बोधिमज्झगमा मुनि;

भिक्खूनं भिक्खुनीनञ्च, ये नियामगतद्दसा.

१२६७.

‘‘सुदेसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;

चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं.

१२६८.

‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

१२६९.

‘‘एवमेते तथा वुत्ता, दिट्ठा मे ते यथा तथा;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.

१२७०.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

सुविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमिं.

१२७१.

‘‘अभिञ्ञापारमिप्पत्तो, सोतधातु विसोधिता;

तेविज्जो इद्धिपत्तोम्हि, चेतोपरियकोविदो.

१२७२.

‘‘पुच्छामि सत्थारमनोमपञ्ञं, दिट्ठेव धम्मे यो विचिकिच्छानं छेत्ता;

अग्गाळवे कालमकासि भिक्खु, ञातो यसस्सी अभिनिब्बुतत्तो.

१२७३.

‘‘निग्रोधकप्पो इति तस्स नामं, तया कतं भगवा ब्राह्मणस्स;

सो तं नमस्सं अचरि मुत्यपेखो, आरद्धवीरियो दळ्हधम्मदस्सी.

१२७४.

‘‘तं सावकं सक्क मयम्पि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु;

समवट्ठिता नो सवनाय सोता, तुवं नो सत्था त्वमनुत्तरोसि.

१२७५.

‘‘छिन्द नो विचिकिच्छं ब्रूहि मेतं, परिनिब्बुतं वेदय भूरिपञ्ञ;

मज्झेव नो भास समन्तचक्खु, सक्कोव देवान सहस्सनेत्तो.

१२७६.

‘‘ये केचि गन्था इध मोहमग्गा, अञ्ञाणपक्खा विचिकिच्छठाना;

तथागतं पत्वा न ते भवन्ति, चक्खुञ्हि एतं परमं नरानं.

१२७७.

‘‘नो चे हि जातु पुरिसो किलेसे, वातो यथा अब्भघनं विहाने;

तमोवस्स निवुतो सब्बलोको, जोतिमन्तोपि न पभासेय्युं.

१२७८.

‘‘धीरा च पज्जोतकरा भवन्ति, तं तं अहं वीर तथेव मञ्ञे;

विपस्सिनं जानमुपागमिम्ह, परिसासु नो आविकरोहि कप्पं.

१२७९.

‘‘खिप्पं गिरं एरय वग्गु वग्गुं, हंसोव पग्गय्ह सणिकं निकूज;

बिन्दुस्सरेन सुविकप्पितेन, सब्बेव ते उज्जुगता सुणोम.

१२८०.

‘‘पहीनजातिमरणं असेसं, निग्गय्ह धोनं वदेस्सामि धम्मं;

न कामकारो हि पुथुज्जनानं, सङ्खेय्यकारो च तथागतानं.

१२८१.

‘‘सम्पन्नवेय्याकरणं तवेदं, समुज्जुपञ्ञस्स समुग्गहीतं;

अयमञ्जलि पच्छिमो सुप्पणामितो, मा मोहयी जानमनोमपञ्ञ.

१२८२.

‘‘परोपरं अरियधम्मं विदित्वा, मा मोहयी जानमनोमवीरिय;

वारिं यथा घम्मनि घम्मतत्तो, वाचाभिकङ्खामि सुतं पवस्स.

१२८३.

‘‘यदत्थिकं ब्रह्मचरियं अचरी, कप्पायनो कच्चिस्सतं अमोघं;

निब्बायि सो आदु सउपादिसेसो, यथा विमुत्तो अहु तं सुणोम.

१२८४.

‘‘अच्छेच्छि तण्हं इध नामरूपे, (इति भगवा,)

कण्हस्स सोतं दीघरत्तानुसयितं;

अतारि जातिं मरणं असेसं, इच्चब्रवि भगवा पञ्चसेट्ठो.

१२८५.

‘‘एस सुत्वा पसीदामि, वचो ते इसिसत्तम;

अमोघं किर मे पुट्ठं, न मं वञ्चेसि ब्राह्मणो.

१२८६.

‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको;

अच्छेच्छि मच्चुनो जालं, ततं मायाविनो दळ्हं.

१२८७.

‘‘अद्दस भगवा आदिं, उपादानस्स कप्पियो;

अच्चगा वत कप्पानो, मच्चुधेय्यं सुदुत्तरं.

१२८८.

‘‘तं देवदेवं वन्दामि, पुत्तं ते द्विपदुत्तम;

अनुजातं महावीरं, नागं नागस्स ओरस’’न्ति. –

इमा गाथा सङ्गीतिकाले एकज्झं कत्वा सङ्गहं आरोपिता. तत्थ ‘‘निक्खन्तं वत मं सन्त’’न्तिआदयो पञ्च गाथा आयस्मा वङ्गीसो नवो अचिरपब्बजितो हुत्वा विहारं उपगता अलङ्कतपटियत्ता सम्बहुला इत्थियो दिस्वा उप्पन्नरागो तं विनोदेन्तो अभासि.

तत्थ निक्खन्तं वत मं सन्तं, अगारस्मानगारियन्ति अगारतो निक्खन्तं अनगारियं पब्बजितं मं समानं. वितक्काति कामवितक्कादयो पापवितक्का. उपधावन्तीति मम चित्तं उपगच्छन्ति. पगब्भाति पागब्भिययुत्ता वसिनो. ‘‘अयं गेहतो निक्खमित्वा पब्बजितो, नयिमं अनुद्धंसितुं युत्त’’न्ति एवं अपरिहारतो निल्लज्जा. कण्हतोति काळतो, लामकभावतोति अत्थो. इमेति तेसं अत्तनो पच्चक्खता वुत्ता.

असुद्धजीविनो परिवारयुत्ता मनुस्सा उग्गकिच्चताय ‘‘उग्गा’’ति वुच्चन्ति, तेसं पुत्ता उग्गपुत्ता. महिस्सासाति महाइस्सासा. सिक्खिताति द्वादस वस्सानि आचरियकुले उग्गहितसिप्पा. दळ्हधम्मिनोति, दळ्हधनुनो . दळ्हधनु नाम द्विसहस्सथामं वुच्चति. द्विसहस्सथामन्ति, च यस्स आरोपितस्स जियाय बन्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डपमाणा नभं उक्खित्तस्स पथवितो मुच्चति. समन्ता परिकिरेय्युन्ति समन्ततो कण्डे खिपेय्युं. कित्तकाति चे आह ‘‘सहस्सं अपलायिन’’न्ति. युद्धे अपरं मुखानं सहस्समत्तानं. इदं वुत्तं होति – सिक्खिता कतहत्था उग्गा दळ्हधनुनो महिस्सासा उग्गपुत्ता सहस्समत्ता कदाचिपि युद्धे पराजयं अपत्ता अप्पमत्ता समन्ततो ठत्वा थम्भं उपनिस्साय सचेपि वस्सेय्युं. तादिसेहिपि इस्साससहस्सेहि समन्ता सरे परिकिरीयन्ते सुसिक्खितो पुरिसो दण्डं गहेत्वा सब्बे सरे अत्तनो सरीरे अपतमाने कत्वा पादमूले पातेय्य. तत्थ एकोपि इस्सासो द्वे सरे एकतो खिपन्तो नाम नत्थि. इत्थियो पन रूपारम्मणादिवसेन पञ्च पञ्च सरे एकतो खिपन्ति, एवं खिपन्तियो. एत्तका भिय्योति इमाहि इत्थीहि भिय्योपि बहू इत्थियो अत्तनो इत्थिकुत्तहासभावादितो विधंसेन्ति.

सक्खी हि मे सुतं एतन्ति सम्मुखा मया एतं सुतं. निब्बानगमनं मग्गन्ति लिङ्गविपल्लासेन वुत्तं, निब्बानगामिमग्गोति अत्थो, विपस्सनं सन्धायाह. तत्थ मे निरतो मनोति तस्मिं विपस्सनामग्गे मय्हं चित्तं निरतं.

एवञ्चेमं विहरन्तन्ति एवं अनिच्चअसुभज्झानभावनाय च विपस्सनाभावनाय च विहरन्तं मं. पापिमाति किलेसमारं आलपति. तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसीति मया कतं मग्गम्पि यथा न पस्ससि, तथा मच्चु अन्तं करिस्सामीति योजना.

अरतिञ्चातिआदिका पञ्च गाथा अत्तनो सन्ताने उप्पन्ने अरतिआदिके विनोदेन्तेन वुत्ता. तत्थ अरतिन्ति अधिकुसलेसु धम्मेसु पन्तसेनासनेसु च उक्कण्ठनं. रतिन्ति पञ्चकामगुणरतिं. पहायाति पजहित्वा. सब्बसो गेहसितञ्च वितक्कन्ति, गेहनिस्सितं पुत्तदारादिपटिसंयुत्तं ञातिवितक्कादिञ्च मिच्छावितक्कं अनवसेसतो पहाय. वनथं न करेय्य कुहिञ्चीति अज्झत्तिकबाहिरप्पभेदे सब्बस्मिं वत्थुस्मिं तण्हं न करेय्यं. निब्बनथो अवनथो स भिक्खूति यो हि सब्बेन सब्बं नित्तण्हो , ततो एव कत्थचिपि नन्दिया अभावतो अवनथो, सो भिक्खु नाम संसारे भयस्स सम्मदेव इक्खणताय भिन्नकिलेसताय चाति अत्थो.

यमिध पथविञ्च वेहासं, रूपगतं जगतोगधं किञ्चीति यंकिञ्चि इध पथवीगतं भूमिनिस्सितं वेहासं वेहासट्ठं देवलोकनिस्सितं रूपगतं रूपजातं रुप्पनसभावं जगतोगधं लोकिकं भवत्तयपरियापन्नं सङ्खतं. परिजीयति सब्बमनिच्चन्ति सब्बं तं जराभिभूतं, ततो एव अनिच्चं ततो एव दुक्खं अनत्ताति एवं तिलक्खणारोपनं आह. अयं थेरस्स महाविपस्सनाति वदन्ति. एवं समेच्च चरन्ति मुतत्ताति एवं समेच्च अभिसमेच्च विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पटिविज्झित्वा मुतत्ता परिञ्ञातत्तभावा पण्डिता चरन्ति विहरन्ति.

उपधीसूति खन्धूपधिआदीसु. जनाति अन्धपुथुज्जना. गधितासेति पटिबद्धचित्ता. एत्थ हि विसेसतो कामगुणूपधीसु छन्दो अपनेतब्बोति दस्सेन्तो आह दिट्ठसुते पटिघे च मुते चाति. दिट्ठसुतेति दिट्ठे चेव सुते च, रूपसद्देसूति अत्थो. पटिघेति घट्टनीये फोट्ठब्बे. मुतेति वुत्तावसेसे मुते, गन्धरसेसूति वुत्तं होति. सारत्थपकासनियं (सं. नि. अट्ठ. १.१.२१०) ‘‘पटिघपदेन गन्धरसा गहिता, मुतपदेन फोट्ठब्बारम्मण’’न्ति वुत्तं. एत्थ विनोदय छन्दमनेजोति एतस्मिं दिट्ठादिभेदे पञ्चकामगुणे कामच्छन्दं विनोदेहि, तथा सति सब्बत्थ अनेजो अविकप्पो भवसि. यो हेत्थ न लिम्पति मुनि तमाहूति यो हि एत्थ कामगुणे तण्हालेपेन न लिम्पति, तं मोनेय्यधम्मट्ठतो ‘‘मुनी’’ति पण्डिता वदन्ति. ‘‘अथ सट्ठिसिता’’ति पाळीति अधिप्पायेन केचि ‘‘सट्ठिधम्मारम्मणनिस्सिता’’ति अत्थं वदन्ति. ‘‘अट्ठसट्ठिसिता सवितक्का’’ति पन पाळि, अप्पकञ्हि ऊनं अधिकं वा न गणनूपगं होतीति. अट्ठसट्ठिसिताति द्वासट्ठिदिट्ठिगतसन्निस्सिता मिच्छावितक्काति अत्थोति केचि वदन्ति. दिट्ठिगतिका च सत्तावासाभावलद्धिं अज्झूपगताति अधिच्चसमुप्पन्नवादं ठपेत्वा इतरेसं वसेन ‘‘अथ सट्ठिसिता सवितक्का’’ति वुत्तं. यथा हि तण्हालेपाभावेन भिक्खूति वुच्चति, एवं दिट्ठिलेपाभावेनपीति दस्सेतुं ‘‘अथ सट्ठिसिता’’तिआदि वुत्तं. पुथुज्जनताय अधम्मानिविट्ठाति ते पन मिच्छावितक्का निच्चादिगाहवसेन अधम्मा धम्मतो अपेता पुथुज्जनतायं अन्धबाले निविट्ठा अभिनिविट्ठा. न च वग्गगतस्स कुहिञ्चीति यत्थ कत्थचि वत्थुस्मिं सस्सतवादादिमिच्छादिट्ठिवग्गगतो, तंलद्धिको न च अस्स भवेय्य. अट्ठकथायं (सं. नि. अट्ठ. १.१.२१०) पन ‘‘अथ सट्ठिसिता सवितक्का, पुथू जनताय अधम्मा निविट्ठा’’ति पदं उद्धरित्वा अथ छ आरम्मणनिस्सिता पुथू अधम्मवितक्का जनताय निविट्ठाति वुत्तं. तथा न च वग्गगतस्स कुहिञ्चीति तेसं वसेन न कत्थचि किलेसवग्गगतो भवेय्याति च वुत्तं. नो पन दुट्ठुल्लगाही स भिक्खूति यो किलेसेहि दूसितत्ता अतिविय दुट्ठुल्लता च दुट्ठुल्लानं मिच्छावादानं गण्हनसीलो च नो अस्स नो भवेय्य, सो भिक्खु नाम होतीति.

दब्बोति दब्बजातिको पण्डितो. चिररत्तसमाहितोति चिरकालतो पट्ठाय समाहितो. अकुहकोति कोहञ्ञरहितो असठो अमायावी. निपकोति निपुणो छेको. अपिहालूति नित्तण्हो. सन्तं पदं अज्झगमाति, निब्बानं अधिगतो. मोनेय्यधम्मसमन्नागततो मुनि. परिनिब्बुतोति आरम्मणकरणवसेन निब्बानं पटिच्च सउपादिसेसाय निब्बानधातुया परिनिब्बुतो. कङ्खति कालन्ति इदानि अनुपादिसेसनिब्बानत्थाय कालं आगमेति. न तस्स किञ्चि करणीयं अत्थि, यथा एदिसो भविस्सति, तथा अत्तानं सम्पादेतीति अधिप्पायो.

मानं पजहस्सूतिआदयो चतस्सो गाथा पटिभानसम्पत्तिं निस्साय अत्तनो पवत्तमानं मानं विनोदेन्तेन वुत्ता. तत्थ मानं पजहस्सूति सेय्यमानादिनवविधं मानं परिच्चज. गोतमाति गोतमगोत्तस्स भगवतो सावकत्ता अत्तानं गोतमगोत्तं कत्वा आलपति. मानपथन्ति मानस्स पवत्तिट्ठानभूतं अयोनिसोमनसिकारपरिक्खित्तं जातिआदिं तप्पटिबद्धकिलेसप्पहानेन जहस्सु पजह. असेसन्ति सब्बमेव. मानपथम्हि स मुच्छितोति मानवत्थुनिमित्तं मुच्छं आपन्नो. विप्पटिसारीहुवा चिररत्तन्ति इमस्मिं मानपथानुयोगक्खणे वीतिवत्ते पुब्बेव अरहत्तं पापुणिस्स, ‘‘नट्ठोहमस्मी’’ति विप्पटिसारी अहुवा अहोसि.

मक्खेनमक्खिता पजाति सूरादिना अत्तानं उक्कंसेत्वा परे वम्भेत्वा परगुणमक्खनलक्खणेन मक्खेन पिसितत्ता मक्खी. पुग्गलो हि यथा यथा परेसं गुणे मक्खेति, तथा तथा अत्तनो गुणे पुञ्जति निराकरोति नाम. मानहताति मानेन हतगुणा. निरयं पपतन्तीति निरयं उपपज्जन्ति.

मग्गजिनोति मग्गेन विजितकिलेसो. कित्तिञ्च सुखञ्चाति विञ्ञूहि पसंसितञ्च कायिकचेतसिकसुखञ्च अनुभोतीति पटिलभति. धम्मदसोति तमाहु तथत्तन्ति तं तथभावं सम्मापटिपन्नं याथावतो धम्मदस्सीति पण्डिता आहु.

अखिलोति पञ्चचेतोखिलरहितो. पधानवाति सम्मप्पधानवीरियसम्पन्नो. विसुद्धोति नीवरणसङ्खातवलाहकापगमेन विसुद्धमानसो . असेसन्ति नवविधम्पि मानं अग्गमग्गेन पजहित्वा. विज्जायन्तकरो समितावीति सब्बसो समितकिलेसो तिविधाय विज्जाय परियोसानप्पत्तो होतीति अत्तानं ओवदति.

अथेकदिवसं आयस्मा आनन्दो अञ्ञतरेन राजमहामत्तेन निमन्तितो पुब्बण्हसमयं तस्स गेहं गन्त्वा पञ्ञत्ते आसने निसीदि आयस्मता वङ्गीसेन पच्छासमणेन. अथ तस्मिं गेहे इत्थियो सब्बालङ्कारपटिमण्डिता थेरं उपसङ्कमित्वा, वन्दित्वा पञ्हं पुच्छन्ति, धम्मं सुणन्ति. अथायस्मतो वङ्गीसस्स नवपब्बजितस्स आरम्मणं परिग्गहेतुं असक्कोन्तस्स विसभागारम्मणे रागो उप्पज्जि. सो सद्धो उजुजातिको कुलपुत्तो ‘‘अयं मे रागो वड्ढित्वा दिट्ठधम्मिकं सम्परायिकम्पि अत्थं नासेय्या’’ति चिन्तेत्वा यथानिसिन्नोव थेरस्स अत्तनो पवत्तिं आविकरोन्तो ‘‘कामरागेना’’ति गाथमाह. तत्थ यदिपि किलेसरज्जनपरिळाहो कायम्पि बाधति, चित्तं पन बाधेन्तो चिरतरं बाधेतीति दस्सेतुं ‘‘कामरागेन डय्हामी’’ति वत्वा ‘‘चित्तं मे परिडय्हती’’ति वुत्तं. निब्बापनन्ति रागनिब्बापनकारणं रागपरिळाहस्स निब्बापनसमत्थं ओवादं करोहीति अत्थो.

सञ्ञाय विपरियेसातिआदिका गाथा तेन याचितेन आयस्मता आनन्देन वुत्ता. विपरियेसाति विपल्लासेन असुभे सुभन्ति पवत्तेन विपरीतग्गाहेन. निमित्तन्ति किलेसजनकनिमित्तं. परिवज्जेहीति परिब्बज. सुभं रागूपसंहितन्ति रागवड्ढनारम्मणं सुभं परिवज्जेन्तो असुभसञ्ञाय परिवज्जेय्य, सब्बत्थ अनभिरतिसञ्ञाय. तस्मा तदुभयम्पि दस्सेन्तो ‘‘असुभाया’’तिआदिमाह.

तत्थ असुभायाति असुभानुपस्सनाय. चित्तं भावेहि एकग्गं सुसमाहितन्ति अत्तनो चित्तविक्खेपाभावेन एकग्गं आरम्मणेसु सुसमाहितं अप्पितं कत्वा भावेहि तव असुभानुपस्सनं सुकरं अक्खामीति. सति कायगता त्यत्थूति वुत्तकायगतासतिभावना तया भाविता बहुलीकता होतूति अत्थो. निब्बिदाबहुलो भवाति अत्तभावे सब्बस्मिञ्च निब्बेदबहुलो होहि.

अनिमित्तञ्च भावेहीति निच्चनिमित्तादीनं उग्घाटनेन विसेसतो अनिच्चानुपस्सना अनिमित्ता नाम, ततो मानानुसयमुज्जहाति तं भावेन्तो मग्गपटिपाटिया अग्गमग्गाधिगमेन मानानुसयं समुच्छिन्द. मानाभिसमयाति मानस्स दस्सनाभिसमया चेव पहानाभिसमया च. उपसन्तोति सब्बसो रागादीनं सन्तताय उपसन्तो चरिस्ससि विहरिस्ससीति अत्थो.

तमेव वाचन्तिआदिका चतस्सो गाथा भगवता सुभासितसुत्ते (सं. नि. १.२१३) देसिते सोमनस्सजातेन थेरेन भगवन्तं सम्मुखा अभित्थवन्तेन वुत्ता. यायत्तानं न तापयेति याय वाचाय हेतुभूताय अत्तानं विप्पटिसारेन न तापेय्य न विहेठेय्य. परे च न विहिंसेय्याति परे च परेहि भिन्दन्तो न बाधेय्य. सा वे वाचा सुभासिताति सा वाचा एकंसेन सुभासिता नाम, तस्मा तमेव वाचं भासेय्याति योजना. इमाय गाथाय अपिसुणवाचावसेन भगवन्तं थोमेति.

पटिनन्दिताति पटिमुखभावेन नन्दिता पियायिता सम्पति आयतिञ्च सुणन्तेहि सम्पटिच्छिता. यं अनादायाति यं वाचं भासन्तो पापानि परेसं अप्पियानि अनिट्ठानि फरुसवचनानि अनादाय अग्गहेत्वा अत्थब्यञ्जनमधुरं पियमेव दीपेति. तमेव पियवाचं भासेय्याति पियवाचावसेन अभित्थवि.

अमताति साधुभावेन अमतसदिसा. वुत्तञ्हेतं – ‘‘सच्चं हवे साधुतरं रसान’’न्ति (सं. नि. १.७३). निब्बानामतपच्चयत्ता वा अमता. एस धम्मो सनन्तनोति या अयं सच्चवाचा नाम, एस पोराणो धम्मो चरिया पवेणि. इदमेव हि पोराणानं आचिण्णं यं ते न अलिकं भासिंसु. तेनाह – ‘‘सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता’’ति. तत्थ सच्चे पतिट्ठितत्ता एव अत्तनो च परेसञ्च अत्थे पतिट्ठिता, अत्थे पतिट्ठितत्ता एव धम्मे पतिट्ठिता होन्तीति वेदितब्बा. सच्चविसेसनमेव वा एतं. इदञ्हि वुत्तं होति – सच्चे पतिट्ठिता. कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधकरं, धम्मतो अनपेतत्ता धम्मं धम्मिकमेव अत्थं साधेतीति. इमाय गाथाय सच्चवाचावसेन अभित्थवि. खेमन्ति अभयं निरुपद्दवं. केन कारणेनाति चे? निब्बानपत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवट्टति, तस्मा खेमन्ति अत्थो. अथ वा यं बुद्धो निब्बानपत्तिया वा दुक्खस्सन्तकिरियाय वाति द्विन्नं निब्बानधातूनं अत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति. सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं सेट्ठाति एवमेत्थ अत्थो दट्ठब्बो. इमाय गाथाय मन्तावचनवसेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन थोमनं परियोसापेति.

गम्भीरपञ्ञोति तिस्सो गाथा आयस्मतो सारिपुत्तत्थेरस्स पसंसनवसेन वुत्ता. तत्थ गम्भीरपञ्ञोति गम्भीरेसु खन्धायतनादीसु पवत्ताय निपुणाय पञ्ञाय समन्नागतत्ता गम्भीरपञ्ञो. मेधासङ्खाताय धम्मोजपञ्ञाय समन्नागतत्ता मेधावी. ‘‘अयं दुग्गतिया मग्गो, अयं सुगतिया मग्गो, अयं निब्बानस्स मग्गो’’ति एवं मग्गे च अमग्गे च कोविदताय मग्गामग्गस्स कोविदो. महतिया सावकपारमीञाणस्स मत्थकं पत्ताय पञ्ञाय वसेन महापञ्ञो. धम्मं देसेति भिक्खुनन्ति सम्मदेव पवत्तिं निवत्तिं विभावेन्तो भिक्खूनं धम्मं देसेति. तस्सा पन देसनाय पवत्तिआकारं दस्सेतुं ‘‘संखित्तेनपी’’तिआदि वुत्तं.

तत्थ संखित्तेनपीति ‘‘चत्तारिमानि, आवुसो, अरियसच्चानि. कतमानि चत्तारि? दुक्खं अरियसच्चं…पे… इमानि खो, आवुसो, चत्तारि अरियसच्चानि, तस्मा तिहावुसो, इदं दुक्खन्ति योगो करणीयो’’ति एवं संखित्तेनपि देसेति. ‘‘कतमञ्चावुसो, दुक्खं अरियसच्चं? जातिपि दुक्खा’’तिआदिना (म. नि. ३.३७२-३७३) नयेन तानेव विभजन्तो वित्थारेनपि भासति. खन्धादिदेसनासुपि एसेव नयो. सालिकायिव निग्घोसोति यथा मधुरं अम्बपक्कं सायित्वा पक्खेहि वातं दत्वा मधुररवं निच्छारेन्तिया सालिकाय निग्घोसो, एवं थेरस्स धम्मं कथेन्तस्स मधुरो निग्घोसो होति. धम्मसेनापतिस्स हि पित्तादीनं वसेन अपलिबुद्धवचनं होति, अयदण्डेन पहटकंसथालको विय सद्दो निच्छरति. पटिभानं उदिय्यतीति कथेतुकम्यताय सति समुद्दतो वीचियो विय उपरूपरि अनन्तं पटिभानं उट्ठहति.

तस्साति धम्मसेनापतिस्स. न्ति धम्मं देसेन्तस्स. सुणन्तीति यं नो थेरो कथेति, तं नो सोस्सामाति आदरजाता सुणन्ति. मधुरन्ति इट्ठं. रजनीयेनाति कन्तेन. सवनीयेनाति कण्णसुखेन. वग्गुनाति मट्ठेन मनोहरेन. उदग्गचित्ताति ओदग्यपीतिया वसेन उदग्गचित्ता अलीनचित्ता. मुदिताति आमोदिता पामोज्जेन समन्नागता. ओधेन्तीति अवदहन्ति अञ्ञाय चित्तं उपट्ठपेन्ता सोतं उपनेन्ति.

अज्जपन्नरसेतिआदिका चतस्सो गाथा पवारणासुत्तन्तदेसनाय (सं. नि. १.२१५) सत्थारं महाभिक्खुसङ्घपरिवुतं निसिन्नं दिस्वा थोमेन्तेन वुत्ता. तत्थ पन्नरसेति यस्मिञ्हि समये भगवा पुब्बारामे निसीदन्तो सायन्हसमये सम्पत्तपरिसाय कालयुत्तं समययुत्तं धम्मं देसेत्वा, उदककोट्ठके गत्तानि परिसिञ्चित्वा, वत्थनिवसनो एकंसं सुगतमहाचीवरं कत्वा, मिगारमातुपासादे मज्झिमथम्भं निस्साय पञ्ञत्तवरबुद्धासने निसीदित्वा, समन्ततो निसिन्नं भिक्खुसङ्घं अनुविलोकेत्वा तदहुपोसथे पवारणादिवसे निसिन्नो होति, इमस्मिं पन्नरसीउपोसथेति अत्थो. विसुद्धियाति विसुद्धत्थाय विसुद्धिपवारणाय. भिक्खू पञ्चसता समागताति , पञ्चसतमत्ता भिक्खू सत्थारं परिवारेत्वा निसज्जवसेन चेव अज्झासयवसेन च समागता. ते च संयोजनबन्धनच्छिदाति संयोजनसङ्खाते सन्तानस्स बन्धनभूते किलेसे छिन्दित्वा ठिता. ततो एव अनीघा खीणपुनब्भवा इसीति किलेसदुक्खाभावेन निदुक्खा खीणपुनब्भवा, असेक्खानं सीलक्खन्धादीनं एसितभावेन इसीति.

विजितसङ्गामन्ति विजितकिलेससङ्गामत्ता विजितमारबलत्ता विजितसङ्गामं. सत्थवाहन्ति अट्ठङ्गिके अरियमग्गरथे आरोपेत्वा वेनेय्यसत्ते वाहेति संसारकन्तारतो उत्तारेतीति भगवा सत्थवाहो. तेनाह ब्रह्मा सहम्पति ‘‘उट्ठेहि, वीर, विजितसङ्गाम, सत्थवाहा’’ति (महाव. ८; म. नि. १.२८२), तं सत्थवाहं अनुत्तरं सत्थारं सावका पयिरुपासन्ति. तेविज्जा मच्चुहायिनोति एवरूपेहि सावकेहि परिवारितो चक्कवत्ति विय राजा अमच्चपरिवारितो जनपदचारिकवसेन समन्ता अनुपरियेतीति योजना.

पलापोति तुच्छो अन्तोसाररहितो, सीलरहितोति अत्थो. वन्दे आदिच्चबन्धुनन्ति आदिच्चबन्धुं सत्थारं दसबलं वन्दामीति वदति.

परोसहस्सन्तिआदिका चतस्सो गाथा निब्बानपटिसंयुत्ताय धम्मिया कथाय भिक्खूनं धम्मं देसेन्तं भगवन्तं थोमेन्तेन वुत्ता. तत्थ परोसहस्सन्ति अतिरेकसहस्सं, अड्ढतेळसानि भिक्खुसहस्सानि सन्धाय वुत्तं. अकुतोभयन्ति निब्बाने कुतोचिपि भयं नत्थि. निब्बानं पत्तस्स च कुतोचिपि भयं नत्थीति निब्बानं अकुतोभयं नाम.

‘‘आगुं न करोती’’तिआदिना (सु. नि. ५२७) वुत्तकारणेहि भगवा नागोति वुच्चतीति नागनामोसि भगवाति. इसीनं इसिसत्तमोति सावकपच्चेकबुद्धइसीनं उत्तमो इसि, विपस्सीसम्मासम्बुद्धतो पट्ठाय इसीनं वा सत्तमको इसि. महामेघोवाति चातुद्दीपिकमहामेघो विय हुत्वा.

दिवा विहाराति पटिसल्लानट्ठानतो. सावको ते, महावीर, पादे वन्दति वङ्गीसोति इदं थेरो अरहत्तं पत्वा अत्तनो विसेसाधिगमं पकासेन्तो वदति.

उम्मग्गपथन्तिआदिका चतस्सो गाथा भगवता ‘‘किं नु ते, वङ्गीस, इमा गाथायो पुब्बे परिवितक्किता, उदाहु ठानसो चेता पटिभन्ती’’ति पुच्छितेन ठानसो पटिभन्तीति दस्सेन्तेन वुत्ता. कस्मा पनेवं तं भगवा अवोच? सङ्घमज्झे किर कथा उदपादि – ‘‘वङ्गीसत्थेरो विस्सट्ठगन्थो नेव उद्देसेन, न परिपुच्छाय, न योनिसोमनसिकारेन कम्मं करोति. गाथं बन्धन्तो वण्णपदानि करोन्तो विचरती’’ति. अथ भगवा ‘‘इमे भिक्खू वङ्गीसस्स पटिभानसम्पत्तिं न जानन्ति, अहमस्स पटिभानसम्पत्तिं जानापेस्सामी’’ति चिन्तेत्वा ‘‘किं नु खो, वङ्गीसा’’तिआदिना पुच्छति. उम्मग्गपथन्ति अनेकानि किलेसुप्पज्जनपथानि. वट्टप्पसुतपथताय हि पथन्ति वुत्तं. पभिज्ज खीलानीति रागादिखीलानि पञ्च भिन्दित्वा चरसि. तं पस्सथाति एवं अभिभुय्य च छिन्दित्वा च चरन्तं बुद्धं पस्सथ. बन्धपमुञ्चकरन्ति बन्धनमोचनकरं. असितन्ति अनिस्सितं. भागसो पटिभज्जाति सतिपट्ठानादिकोट्ठासतो धम्मं पटिभज्जनीयं कत्वा. पविभज्जातिपि पाठो. उद्देसादिकोट्ठासतो पकारेन विभजित्वा विभजित्वा धम्मं देसेतीति अत्थो.

ओघस्साति कामादिचतुरोघस्स. अनेकविहितन्ति सतिपट्ठानादिवसेन अनेकविधं अट्ठतिंसाय वा कम्मट्ठानानं वसेन अनेकप्पकारं अमतावहं मग्गं अक्खासि अभासि. तस्मिञ्च अमते अक्खातेति तस्मिं तेन अक्खाते अमते अमतावहे. धम्मदसाति धम्मस्स पस्सितारो. ठिता असंहीराति केनचि असंहारिया हुत्वा पतिट्ठिता. अतिविज्झाति अतिविज्झित्वा. सब्बट्ठितीनन्ति सब्बेसं दिट्ठिट्ठानानं विञ्ञाणट्ठितीनं वा. अतिक्कममद्दसाति अतिक्कमभूतं निब्बानं अद्दस. अग्गन्ति उत्तमं धम्मं. अग्गेति वा पाठो, पठमतरन्ति अत्थो. दसद्धानन्ति पञ्चवग्गियानं अग्गं धम्मं, अग्गे वा आदितो देसयीति अत्थो.

तस्माति यस्मा ‘‘एस धम्मो सुदेसितो’’ति जानन्तेन पमादो न कातब्बो, तस्मा अनुसिक्खेति तिस्सो सिक्खा विपस्सनापटिपाटिया मग्गपटिपाटिया च सिक्खेय्य.

बुद्धानुबुद्धोतिआदिका तिस्सो गाथा आयस्मतो अञ्ञातकोण्डञ्ञत्थेरस्स थोमनवसेन वुत्ता. तत्थ बुद्धानुबुद्धोति बुद्धानं अनुबुद्धो . बुद्धा हि पठमं चत्तारि सच्चानि बुज्झिंसु, पच्छा थेरो सब्बपठमं, तस्मा बुद्धानुबुद्धोति. थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरो, अकुप्पधम्मोति अत्थो. तिब्बनिक्कमोति दळ्हवीरियो. सुखविहारानन्ति दिट्ठधम्मसुखविहारानं. विवेकानन्ति तिण्णम्पि विवेकानं. सब्बस्स तन्ति यं सब्बसावकेन पत्तब्बं, अस्स अनेन तं अनुप्पत्तं. अप्पमत्तस्स सिक्खतोति अप्पमत्तेन हुत्वा सिक्खन्तेन.

तेविज्जोचेतोपरियकोविदोति छसु अभिञ्ञासु चतस्सो वदति, इतरा द्वे यदिपि न वुत्ता, थेरो पन छळभिञ्ञोव. यस्मा थेरं हिमवन्ते छद्दन्तदहतो आगन्त्वा भगवति परमनिपच्चकारं दस्सेत्वा, वन्दन्तं दिस्वा पसन्नमानसेन भगवतो सम्मुखा थेरं अभित्थवन्तेन इमा गाथा वुत्ता, तस्मा ‘‘कोण्डञ्ञो बुद्धदायादो, पादे वन्दति सत्थुनो’’ति वुत्तं.

नगस्स पस्सेतिआदिका तिस्सो गाथा पञ्चहि भिक्खुसतेहि सद्धिं सब्बेहेव अरहन्तेहि भगवति काळसिलायं विहरन्ते आयस्मा महामोग्गल्लानो तेसं भिक्खूनं चित्तं समन्वेसन्तो अरहत्तफलविमुत्तिं पस्सित्थ. तं दिस्वा आयस्मा वङ्गीसो भगवन्तं थेरे च अभित्थवन्तो अभासि. तत्थ नगस्स पस्सेति इसिगिलिपब्बतस्स पस्से काळसिलायं. आसीनन्ति निसिन्नं.

चेतसाति अत्तनो चेतोपरियञाणेन. चित्तं नेसं समन्वेसन्ति तेसं खीणासवभिक्खूनं चित्तं समन्वेसन्तो. अनुपरियेतीति अनुक्कमेन परिच्छिन्दति.

एवं सब्बङ्गसम्पन्नं ‘‘मुनिं दुक्खस्स पारगु’’न्ति वुत्ताय सत्थुसम्पत्तिया चेव ‘‘तेविज्जा मच्चुहायिनो’’ति वुत्ताय सावकसम्पत्तिया चाति सब्बेहि अङ्गेहि सम्पन्नं समन्नागतं. मुनिन्ति हि इमिना पदेन मोनसङ्खातेन ञाणेन सत्थु अनवसेसञेय्यावबोधो वुत्तोति अनावरणञाणेन दसबलञाणादीनं सङ्गहो कतो होति, तेनस्स ञाणसम्पदं दस्सेति. दुक्खस्स पारगुन्ति इमिना पहानसम्पदं. तदुभयेन च सत्थु आनुभावसम्पदादयो दस्सिता होन्ति. तेविज्जा मच्चुहायिनोति इमिना सावकानं ञाणसम्पत्तिदीपनेन च निब्बानधातुया अधिगमदीपनेन च पदद्वयेन सत्थुसावकसम्पत्ति दस्सिता होति. तथा हि यथावुत्तमत्थं पाकटतरं कातुं ‘‘मुनिं दुक्खस्स पारगुं. अनेकाकारसम्पन्नं, पयिरुपासन्ति गोतम’’न्ति वुत्तं. तत्थ अनेकाकारसम्पन्नन्ति अनेकेहि आकारेहि सम्पन्नं, अनेकाकारगुणसमन्नागतन्ति अत्थो.

चन्दोयथाति गाथा भगवन्तं चम्पानगरे गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन अनेकेहि च देवनागसहस्सेहि परिवुतं अत्तनो वण्णेन च यससा च विरोचमानं दिस्वा सोमनस्सजातेन अभित्थवन्तेन वुत्ता. तत्थ चन्दो यथा विगतवलाहके नभेति यथा सरदसमये अपगतवलाहके वलाहकसदिसेन अञ्ञेन च महिकादिना उपक्किलेसेन विमुत्ते आकासे पुण्णचन्दो विरोचति, वीतमलोव भाणुमाति तेनेव वलाहकादिउपक्किलेसविगमेन विगतमलो भाणुमा सूरियो यथा विरोचति. एवम्पि, अङ्गीरस, त्वन्ति एवं अङ्गेहि निच्छरणजुतीहि जुतिमन्त त्वम्पि महामुनि भगवा, अतिरोचसि अत्तनो यससा सदेवकं लोकं अतिक्कमित्वा विरोचसीति.

कावेय्यमत्तातिआदिका दस गाथा अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सत्थु अत्तनो च गुणे विभावेन्तेन वुत्ता. तत्थ कावेय्यमत्ताति कावेय्येन कब्बकरणेन मत्ता मानिता सम्भाविता गुणोदयं आपन्ना. अद्दसामाति अद्दसिम्हा.

अद्धा नो उदपज्जथाति रतनत्तयं अद्धा अम्हाकं उपकारत्थाय उप्पज्जि.

वचनन्ति सच्चपटिसंयुत्तं धम्मकथं. खन्धे आयतनानि च धातुयो चाति पञ्चक्खन्धे द्वादसायतनानि, अट्ठारस धातुयो च. इमस्मिं ठाने खन्धादिकथा वत्तब्बा. सा विसुद्धिमग्गे (विसुद्धि. २.४२१ आदयो) वित्थारिता एवाति तत्थ वुत्तनयेनेव वेदितब्बा. विदित्वानाति रूपादिविभागादितो अनिच्चतादितो च पुब्बभागञाणेन जानित्वा.

ये ते सासनकारकाति ये ते सत्ता तथागतानं सासनकारका, तेसं बहूनं अत्थाय वत उप्पज्जन्ति तथागता.

येनियामगतद्दसाति नियामो एव नियामगतं, ये भिक्खू भिक्खुनियो च सम्मत्तनियामं अद्दसंसु अधिगच्छिंसु. तेसं अत्थाय वत बोधिं सम्मासम्बोधिं अज्झगमा, मुनि भगवाति योजना.

सुदेसिताति वेनेय्यज्झासयानुरूपं सङ्खेपतो वित्थारतो च सुट्ठु देसिता. चक्खुमताति पञ्चहि चक्खूहि चक्खुमता. अत्तहितकामेहि अरणीयानि करणीयानि अरियभावकरानि, अरियस्स वा भगवतो सच्चानीति अरियसच्चानि. दुक्खन्तिआदि तेसं अरियसच्चानं सरूपदस्सनं . इमस्मिं ठाने अरियसच्चकथा वत्तब्बा, सा सब्बाकारतो विसुद्धिमग्गे (विसुद्धि. २.५२९ आदयो) वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा. एवमेते तथाति एते दुक्खादयो अरियसच्चधम्मा एवं दुक्खादिप्पकारेन तथा अवितथा अनञ्ञथा. वुत्ता दिट्ठा मे ते यथा तथाति यथा सत्थारा वुत्ता, तथा मया दिट्ठा, अरियमग्गञाणेन पटिविद्धत्ता एवं तेसं. सदत्थो मे अनुप्पत्तो अरहत्तं मया सच्छिकतं. ततो च कतं बुद्धस्स भगवतो सासनं ओवादानुसिट्ठियं अनुपतिट्ठो.

स्वागतं वत मे आसीति सुआगमनं वत मे अहोसि. मम बुद्धस्स सन्तिकेति मम सम्बुद्धस्स भगवतो सन्तिके समीपे.

अभिञ्ञापारमिप्पत्तोति छन्नम्पि अभिञ्ञानं पारमिं, उक्कंसं अधिगतो. इमिना हि पदेन वुत्तमेवत्थं विवरितुं ‘‘सोतधातु विसोधिता’’तिआदि वुत्तं.

पुच्छामि सत्थारन्तिआदिका द्वादस गाथा अत्तनो उपज्झायस्स परिनिब्बुतभावं पुच्छन्तेन वुत्ता. आयस्मतो निग्रोधकप्पत्थेरस्स हि परिनिब्बानकाले आयस्मा वङ्गीसो असम्मुखा अहोसि. दिट्ठपुब्बञ्च तेन तस्स हत्थकुक्कुच्चादि, पुब्बवासनावसेन हि तादिसञ्च आयस्मतो पिलिन्दवच्छस्स वसलवादेन समुदाचारो विय खीणासवानम्पि होतियेव. तेन ‘‘परिनिब्बुतो नु खो मे उपज्झायो, उदाहु नो’’ति उप्पन्नपरिवितक्को सत्थारं पुच्छि. तेन वुत्तं – ‘‘उपज्झायस्स परिनिब्बुतभावं पुच्छन्तेन वुत्ता’’ति. तत्थ सत्थारन्ति दिट्ठधम्मिकादीहि वेनेय्यानं अनुसासकं. अनोमपञ्ञन्ति ओमं वुच्चति परित्तं लामकं. न ओमपञ्ञं अनोमपञ्ञं, महापञ्ञन्ति अत्थो. दिट्ठेव धम्मेति पच्चक्खमेव, इमस्मिंयेव अत्तभावेति अत्थो. विचिकिच्छानन्ति संसयानं एवरूपानं वा परिवितक्कानं छेत्ता. अग्गाळवेति अग्गाळवचेतियसङ्खाते विहारे. ञातोति पाकटो. यसस्सीति लाभसक्कारसम्पन्नो. अभिनिब्बुतत्तोति उपसन्तसभावो अपरिडय्हमानचित्तो.

तया कतन्ति तादिसे छायासम्पन्ने निग्रोधरुक्खमूले निसिन्नत्ता ‘‘निग्रोधकप्पो’’ति तया कतं नामं. इति सो यथा अत्तना उपलक्खितं तथा वदति. भगवा पन न निसिन्नत्ता एव तं तथा आलपति, अपि च खो तत्थ अरहत्तं पत्तत्तापि. ब्राह्मणस्साति जातिं सन्धाय वदति. सो किर ब्राह्मणमहासालकुला पब्बजितो. नमस्सं अचरिन्ति नमस्समानो विहासिं. मुत्यपेखोति निब्बाने पतिट्ठितो.

दळ्हधम्मदस्सीति भगवन्तं आलपति. दळ्हधम्मञ्हि निब्बानं अभिज्जनट्ठेन, तञ्च भगवा पस्सि दस्सेसि च.

सक्कातिपि भगवन्तमेव कुलनामेन आलपति. मयम्पि सब्बेति, निरवसेसपरिसं सङ्गण्हित्वा अत्तानं दस्सेन्तो वदति. समन्तचक्खूतिपि भगवन्तमेव सब्बञ्ञुतञ्ञाणेन आलपति. समवट्ठिताति सम्मा अवट्ठिता, आभोगं कत्वा ठिता. नोति अम्हाकं. सवनायाति इमस्स पञ्हस्स वेय्याकरणं सवनत्थाय. सोताति सोतधातुया. तुवं नो सत्था त्वमनुत्तरोसीति थुतिवचनवसेन वदति.

छिन्द नो विचिकिच्छन्ति विचिकिच्छापटिरूपकं तं परिवितक्कं सन्धायाह. अकुसलविचिकिच्छाय पन थेरो निब्बिचिकिच्छोव. ब्रूहि मेतन्ति ब्रूहि मे एतं. यं मया याचितोसि ‘‘तं सावकं, सक्क, मयम्पि सब्बे अञ्ञातुमिच्छामा’’ति याचितोव, तं ब्राह्मणं परिनिब्बुतं वेदय भूरिपञ्ञ. मज्झेव नो भासा’’ति परिनिब्बुतं जानित्वा महापञ्ञ भगवा मज्झेव अम्हाकं सब्बेसं भास, यथा सब्बे मयं जानेय्याम. सक्कोव देवान सहस्सनेत्तोति , इदं पन थुतिवचनमेव. अपिचेत्थ अयमधिप्पायो – यथा सक्को सहस्सनेत्तो देवानं मज्झे तेहि सक्कच्चं सम्पटिच्छितवचनं भासति, एवं अम्हाकं मज्झे अम्हेहि सम्पटिच्छितवचनं भासाति.

ये केचीति इमम्पि गाथं भगवन्तं थुनन्तो वत्तुकामतं जनेतुं भणति. तस्सत्थो – ये केचि अभिज्झादयो गन्था, तेसं अप्पहाने सति मोहविचिकिच्छानं पहानाभावतो मोहमग्गाति च, अञ्ञाणपक्खाति च, विचिकिच्छठानाति च वुच्चन्ति. सब्बे ते तथागतं पत्वा तथागतस्स देसनाबलेन विद्धंसिता भवन्ति, नस्सन्ति. किंकारणन्ति? चक्खुञ्हि एतं परमं नरानं, यस्मा तथागतो सब्बगन्थविधमनेन पञ्ञाचक्खुजननतो नरानं परमं चक्खुन्ति वुत्तं होति.

नो चे हि जातूति इमम्पि गाथं थुनन्तो एव वत्तुकामतं जनेन्तो भणति. तत्थ जातूति एकंसवचनं. पुरिसोति भगवन्तं सन्धायाह. जोतिमन्तोति पञ्ञाजोतिसम्पन्ना सारिपुत्तादयो. इदं वुत्तं होति – यदि भगवा पुरत्थिमादिभेदो वातो विय अब्भघनं देसनावेगेन किलेसे विहनेय्य, ततो यथा अब्भघननिवुतो लोको तमोव होति एकन्धकारो, एवं सब्बोपि लोको अञ्ञाणनिवुतो तमोव सिया. ये चापि इमे इदानि जोतिमन्तो खायन्ति सारिपुत्तादयो, तेपि न भासेय्युं, न दीपेय्युन्ति.

धीरा चाति इमम्पि गाथं पुरिमनयेनेवाह. तस्सत्थो – धीरा च पण्डितपुरिसा, पज्जोतकरा भवन्ति पञ्ञापज्जोतं उप्पादेन्ति. तं तस्मा अहं तं वीर पधानवीरियसमन्नागत भगवा, तथेव मञ्ञे धीरो पज्जोतकरोत्वेव मञ्ञामि. मयम्पि विपस्सिनं सब्बधम्मे यथाभूतं पस्सन्तं भगवन्तं जानन्ता एव उपागमिम्हा. तस्मा ‘‘परिसासु नो आविकरोहि कप्पं परिनिब्बुतोव यथा निग्रोधकप्पं आविकरोहि पकासेही’’ति.

खिप्पन्ति इमम्पि गाथं पुरिमनयेनेव आह. तस्सत्थो – भगवा खिप्पं गिरं एरय वग्गु वग्गुं अचिरायमानो वाचं भास वग्गु मनोहरं. हंसोव यथा सुवण्णहंसो गोचरं परिग्गण्हन्तो जातस्सरवनसण्डं दिस्वा गीवं पग्गय्ह पक्खे उद्धुनित्वा हट्ठतुट्ठो सणिकं अतरमानो वग्गुं निकूजति गिरं निच्छारेति, एवमेवं त्वं सणिकं निकूज इमिना महापुरिसलक्खणञ्ञतरेन बिन्दुस्सरेन सुट्ठु विकप्पितेन अभिसङ्खतेन, एते मयं सब्बे उजुगता अविक्खित्तमानसा हुत्वा तव निकूजं सुणोमाति.

पहीनजातिमरणन्ति , इदम्पि पुरिमनयेनेव आह. तत्थ न सिस्सतीति असेसो, तं असेसं, सोतापन्नादयो विय किञ्चि असेसेत्वा पहीनजातिमरणन्ति वुत्तं होति. निग्गय्हाति निबन्धित्वा, धोनन्ति धुतसब्बपापं. वदेस्सामीति कथापेस्सामि धम्मं. न कामकारो होहि पुथुज्जनानन्ति पुथुज्जनसेक्खादीनं तिविधानं जनानं कामकारो नत्थि, ते यं इच्छन्ति ञातुं वा वत्तुं वा, तं न सक्कोन्ति. सङ्खेय्यकारो च तथागतानन्ति तथागतानं पन वीमंसकारो पञ्ञापुब्बङ्गमकिरिया, ते यं इच्छन्ति ञातुं वा वत्तुं वा, तं सक्कोन्तियेवाति अधिप्पायो.

इदानि तं सङ्खेय्यकारं पकासेन्तो ‘‘सम्पन्नवेय्याकरण’’न्ति गाथमाह. तस्सत्थो – तथा हि तव भगवा इदं समुज्जुपञ्ञस्स सब्बत्थ अप्पटिहतभावेन उजुगतपञ्ञस्स सम्मदेव वुत्तं पवत्तितं सम्पन्नवेय्याकरणं ‘‘सन्ततिमहामत्तो सत्ततालमत्तं अब्भुग्गन्त्वा परिनिब्बायिस्सति, सुप्पबुद्धो सक्को सत्तमे दिवसे पथविं पविसिस्सती’’ति एवमादिं समुग्गहितं सम्मदेव उग्गहितं अविपरीतं दिट्ठं, पुन सुट्ठुतरं अञ्जलिं पणामेत्वा आह. अयमञ्जलि पच्छिमो सुप्पणामितोति अयं अपरोपि अञ्जलि सुट्ठुतरं पणामितो. मा मोहयी जानन्ति मा नो अवचनेन मोहयि, जानन्तो तस्स गतिं. अनोमपञ्ञाति भगवन्तं आलपति.

परोपरन्ति इमं पन गाथं अपरेनपि परियायेन अमोहनमेव याचन्तो आह. तत्थ परोपरन्ति लोकुत्तरलोकियवसेन सुन्दरासुन्दरं दूरे सन्तिके वा. अरियधम्मन्ति चतुसच्चधम्मं. विदित्वाति पटिविज्झित्वा. जानन्ति सब्बं ञेय्यधम्मं जानन्तो. वाचाभिकङ्खामीति यथा घम्मनि घम्मकाले उण्हाभितत्तो पुरिसो किलन्तो तसितो वारिं, एवं ते वाचं अभिकङ्खामि. सुतं पवस्साति सुतसङ्खातं सद्दायतनं पवस्स पग्घर मुञ्च पवत्त. ‘‘सुतस्स वस्सा’’तिपि पाळि. वुत्तपकारस्स सद्दायतनस्स वुट्ठिं वस्साति अत्थो.

इदानि यादिसं वाचं अभिकङ्खति, तं पकासेन्तो ‘‘यदत्थिक’’न्ति गाथमाह. तत्थ कप्पायनोति कप्पमेव पूजावसेन वदति. यथा विमुत्तोति ‘‘किं अनुपादिसेसाय निब्बानधातुया यथा असेक्खो, उदाहु सउपादिसेसाय यथा सेक्खो’’ति वा पुच्छति. सेसमेत्थ पाकटमेव.

एवं द्वादसहि गाथाहि याचितो भगवा तं वियाकरोन्तो ‘‘अच्छेच्छी’’तिआदिमाह. तत्थ अच्छेच्छि तण्हं इध नामरूपे (इति भगवा) कण्हस्स सोतं दीघरत्तानुसयितन्ति इमस्मिं नामरूपे कामतण्हादिभेदा तण्हा दीघरत्तं अप्पहीनट्ठेन अनुसयिता कण्हनामकस्स मारस्स सोतन्तिपि वुच्चति. तं कण्हस्स सोतमुतं दीघरत्तानुसयितं इध नामरूपे तण्हं कप्पायनो छिन्दि. इति भगवाति इदं पन सङ्गीतिकारानं वचनं. अतारि जातिं मरणं असेसन्ति सो तं तण्हं छेत्वा असेसं जातिमरणं अतरि अनुपादिसेसाय परिनिब्बायीति दस्सेति, इच्चब्रवि भगवा पञ्चसेट्ठोति आयस्मता वङ्गीसेन पुट्ठो भगवा एवं अवोच पञ्चहि सद्धादीहि इन्द्रियेहि अनञ्ञसाधारणेहि चक्खूहि वा सेट्ठो. अथ वा पञ्चसेट्ठोति पञ्चहि सीलादीहि धम्मक्खन्धेहि, पञ्चहि वा हेतुसम्पदादीहि सेट्ठो उत्तमो पवरोति सङ्गीतिकारानमेविदम्पि वचनं.

एवं वुत्ते भगवतो भासितं अभिनन्दमानसो आयस्मा वङ्गीसो ‘‘एस सुत्वा’’तिआदिका गाथायो आह. तत्थ पठमगाथायं न मं वञ्चेसीति यस्मा परिनिब्बुतो, तस्मा तस्स परिनिब्बुतभावं इच्छन्तं मं न वञ्चेसि, न विसंवादेसीति अत्थो. सेसं पाकटमेव.

दुतियगाथायं यस्मा मुत्यपेखो विहासि, तस्मा तं सन्धायाह ‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको’’ति. मच्चुनो जालं तत’’न्ति तेभूमकवट्टे वित्थतं मारस्स तण्हाजालं. मायाविनोति बहुमायस्स. ‘‘तथा मायाविनो’’तिपि केचि पठन्ति, तेसं यो अनेकाहि मायाहि अनेकक्खत्तुं भगवन्तं उपसङ्कमि. तस्स तथा मायाविनोति अधिप्पायो.

ततियगाथाय आदिन्ति मूलकारणं. उपादानस्साति वट्टस्स. वट्टं दळ्हेहि कम्मकिलेसेहि उपादातब्बट्ठेन ‘‘उपादान’’न्ति वुत्तं. तस्स उपादानस्स आदिं अविज्जातण्हादिभेदं कारणं ञाणचक्खुना अद्दस. कप्पो कप्पियोति एवं वत्तुं वट्टति भगवाति अधिप्पायेन वदति. अच्चगा वताति अतिक्कन्तो वत. मच्चुधेय्यन्ति मच्चु एत्थ धिय्यतीति मच्चुधेय्यं, तेभूमकवट्टं सुदुत्तरं अच्चगा वताति वेदजातो वदति.

इदानि सत्थरि अत्तनो उपज्झाये च पसन्नमानसो पसन्नाकारं विभावेन्तो ‘‘तं देवदेव’’न्ति ओसानगाथमाह. तत्थ तं देवदेवं वन्दामीति सम्मुतिदेवो, उपपत्तिदेवो, विसुद्धिदेवोति तेसं सब्बेसम्पि देवानं उत्तमदेवताय देवदेवं द्विपदुत्तम भगवा तं वन्दामि. न केवलं तंयेव, अथ खो तव सच्चाभिसम्बोधिया अनुधम्मजातत्ता अनुजातं, मारविजयेन महावीरियताय महावीरं, आगुअकरणादिअत्थेन नागं तव उरे वायामजनितजातिताय ओरसं पुत्तं निग्रोधकप्पञ्च वन्दामि.

एवमेते सुभूतिआदयो वङ्गीसपरियोसाना द्विसतं चतुसट्ठि च महाथेरा इध पाळियं आरूळ्हा, ते सब्बे यथा सम्मासम्बुद्धस्स सावकभावेन एकविधा. तथा असेक्खभावेन, उक्खित्तपलिघताय संकिण्णपरिक्खताय, अब्बुळ्हेसिकताय, निरग्गळताय, पन्नद्धजताय, पन्नभारताय, विसंयुत्तताय, दससु अरियवासेसु वुट्ठवासताय च. तथा हि ते पञ्चङ्गविप्पहीना, छळङ्गसमन्नागता, एकारक्खा, चतुरापस्सेना, पनुण्णपच्चेकसच्चा, समवयसट्ठेसना, अनाविलसङ्कप्पा, पस्सद्धकायसङ्खारा, सुविमुत्तचित्ता, सुविमुत्तपञ्ञा च (अ. नि. १०.१९). इति एवमादिना नयेन एकविधा.

एहिभिक्खुभावेन उपसम्पन्ना, न एहिभिक्खुभावेन उपसम्पन्नाति दुविधा. तत्थ अञ्ञासि कोण्डञ्ञप्पमुखा पञ्चवग्गियत्थेरा, यसत्थेरो, तस्स सहायभूता विमलो सुबाहु पुण्णजि गवम्पतीति चत्तारो, अपरेपि तस्स सहायभूता पञ्चपञ्ञास, तिंस भद्दवग्गिया, उरुवेलकस्सपप्पमुखा सहस्सपुराणजटिला, द्वे अग्गसावका, तेसं परिवारभूता अड्ढतेरससता परिब्बाजका, चोरो अङ्गुलिमालत्थेरोति सब्बे सहस्सं पञ्ञासाधिकानि तीणि सतानि च होन्ति. तेनेतं वुच्चति –

‘‘सतत्तयं सहस्सञ्च, पञ्ञासञ्च पुनापरे;

एते थेरा महापञ्ञा, सब्बेव एहिभिक्खुका’’ति.

न केवलञ्च एते एव, अथ खो अञ्ञेपि बहू सन्ति. सेय्यथिदं – सेलो ब्राह्मणो, तस्स अन्तेवासिकभूता तिसतब्राह्मणा, महाकप्पिनो, तस्स परिवारभूतं पुरिससहस्सं, सुद्धोदनमहाराजेन पेसिता कपिलवत्थुवासिनो दससहस्सपुरिसा, महाबावरियब्राह्मणस्स अन्तेवासिकभूता अजितादयो सोळस सहस्सपरिमाणाति. एवं वुत्ततो अञ्ञे न एहिभिक्खुभावेन उपसम्पदा, ते पन सरणगमनूपसम्पदा, ओवादपटिग्गहणूपसम्पदा, पञ्हाब्याकरणूपसम्पदा, ञत्तिचतुत्थकम्मूपसम्पदाति इमेहि चतूहि आकारेहि लद्धूपसम्पदा. आदितो हि एहिभिक्खुभावूपगता थेरा, तेसं भगवा पब्बज्जं विय तीहि सरणगमनेहेव उपसम्पदम्पि अनुञ्ञासि, अयं सरणगमनूपसम्पदा. या पन –

‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘तिब्बं मे हिरोत्तप्पं, पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति, एवं हि ते, कस्सप, सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘यंकिञ्चि धम्मं सुणिस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बचेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति, एवञ्हि ते, कस्सप, सिक्खितब्बं. तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘सातसहगता च मे कायगता सति न विजहिस्सती’ति, एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं. नि. २.१५४).

इमस्स ओवादस्स पटिग्गहणेन महाकस्सपत्थेरस्स अनुञ्ञातउपसम्पदा, अयं ओवादपटिग्गहणूपसम्पदा नाम. या पुब्बारामे चङ्कमन्तेन भगवता ‘‘उद्धुमातकसञ्ञाति वा सोपाक ‘रूपसञ्ञा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु एकत्था ब्यञ्जनमेव नान’’न्तिआदिना असुभनिस्सितेसु पञ्हेसु पुच्छितेसु भगवन्तं उपसङ्कमन्तेन सत्तवस्सिकेन सोपाकसामणेरेन ‘‘उद्धुमातकसञ्ञाति वा भगवा ‘रूपसञ्ञा’ति वा इमे धम्मा एकत्था, ब्यञ्जनमेव नान’’न्तिआदिना विस्सज्जितेसु ‘‘इमिना सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा इमे पञ्हा ब्याकता’’ति आरद्धचित्तेन भगवता अनुञ्ञातउपसम्पदा. अयं पञ्हाब्याकरणूपसम्पदा नाम. ञत्तिचतुत्थकम्मूपसम्पदा पाकटाव.

यथा एहिभिक्खुभावेन उपसम्पदा, न एहिभिक्खुभावेन उपसम्पदाति दुविधा, एवं सम्मुखापरम्मुखाभेदतोपि दुविधा. ये हि सत्थु धरमानकाले अरियाय जातिया जाता, ते अञ्ञासिकोण्डञ्ञादयो सम्मुखसावका नाम. ये पन भगवतो परिनिब्बानतो पच्छा अधिगतविसेसा, ते सतिपि सत्थु धम्मसरीरस्स पच्चक्खभावे सत्थु सरीरस्स अपच्चक्खभावतो परम्मुखसावका नाम.

तथा उभतोभागविमुत्तपञ्ञाविमुत्ततावसेन, इध पाळियं आगता पन उभतोभागविमुत्ता एवाति वेदितब्बा. वुत्तञ्हेतं अपदाने (अप. थेर २.५५.१४२) –

‘‘विमोक्खापि च अट्ठिमे, छळभिञ्ञा सच्छिकता’’ति.

तथा सापदानानपदानभेदतो, येसञ्हि पुरिमेसु सम्मासम्बुद्धेसु पच्चेकबुद्धबुद्धसावकेसुपि पुञ्ञकिरियावसेन पवत्तितं सावकपारमितासङ्खातं अत्थि अपदानं, ते सापदाना, सेय्यथापि अपदानपाळियं आगता थेरा. येसं पन तं नत्थि, ते अनपदाना.

किं पन सब्बेन सब्बं पुब्बहेतुसम्पत्तिया विना सच्चाभिसम्बोधो सम्भवतीति? न सम्भवति. न हि उपनिस्सयसम्पत्तिरहितस्स अरियमग्गाधिगमो अत्थि, तस्स सुदुक्करदुरभिसम्भवसभावतो. यथाह ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा’’तिआदि (सं. नि. ५.१११५). यदि एवं कस्मा वुत्तं – ‘‘येसं पन तं नत्थि, ते अनपदाना’’ति? नयिदमेवं दट्ठब्बं ‘‘ये सब्बेन सब्बं उपनिस्सयसम्पत्तिरहिता, ते अनपदाना’’ति तादिसानं इध अनधिप्पेतत्ता. येसं पन अतिउक्कंसगतं अपदानं नत्थि, ते इध ‘‘अनपदाना’’ति वुत्ता, न सब्बेन सब्बं उपनिस्सयरहितायेव . तथा हि इमे सत्ता बुद्धुप्पादेसु अच्छरियाचिन्तेय्यगुणविभूतिवित्थतं बुद्धानं आनुभावं पस्सन्ता चतुप्पमाणिकस्स लोकस्स सब्बथापि पसादावहत्ता सत्थरि सद्धं पटिलभन्ति. तथा सद्धम्मस्सवनेन, सावकानं सम्मापटिपत्तिदस्सनेन, कदाचि महाबोधिसत्तानं सम्मासम्बोधिया चित्ताभिनीहारदस्सनेन, तेसं सन्तिके ओवादानुसासनपटिलाभेन च सद्धम्मे सद्धं पटिलभन्ति, ते तत्थ पटिलद्धसद्धा यदिपि संसारे निब्बाने च आदीनवानिसंसे पस्सन्ति, महारजक्खताय पन योगक्खेमं अनभिसम्भुनन्ता अन्तरन्तरा विवट्टूपनिस्सयं कुसलबीजं अत्तनो सन्ताने रोपेन्तियेव सप्पुरिसूपनिस्सयस्स बहूकारभावतो. तेनाह (बु. वं. २.७२-७४) –

‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.

‘‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इम’’न्ति.

एवं विवट्टं उद्दिस्स उप्पादितकुसलचित्तं सतसहस्साधिकचतुअसङ्ख्येय्यकालन्तरे विमोक्खाधिगमस्स उपनिस्सयो न होतीति न सक्का वत्तुं. पगेव पत्थनावसेन अधिकारं कत्वा पवत्तितं. एवं दुविधापेते.

अग्गसावका, महासावका, पकतिसावकाति तिविधा. तेसु आयस्मा अञ्ञासिकोण्डञ्ञो, वप्पो, भद्दियो, महानामो, अस्सजि, नालको, यसो, विमलो, सुबाहु, पुण्णजि, गवम्पति, उरुवेलकस्सपो, नदीकस्सपो, गयाकस्सपो, सारिपुत्तो, महामोग्गल्लानो, महाकस्सपो, महाकच्चायनो, महाकोट्ठिको, महाकप्पिनो, महाचुन्दो, अनुरुद्धो, कङ्खारेवतो, आनन्दो, नन्दको, भगु, नन्दो, किमिलो, भद्दियो, राहुलो, सीवलि, उपालि , दब्बो, उपसेनो, खदिरवनियरेवतो, पुण्णो मन्ताणिपुत्तो, पुण्णो सुनापरन्तको, सोणो कुटिकण्णो, सोणो कोळिवीसो, राधो, सुभूति, अङ्गुलिमालो, वक्कलि, काळुदायी, महाउदायी, पिलिन्दवच्छो, सोभितो, कुमारकस्सपो, रट्ठपालो, वङ्गीसो, सभियो, सेलो, उपवानो, मेघियो, सागतो, नागितो, लकुण्डकभद्दियो, पिण्डोलभारद्वाजो, महापन्थको, चूळपन्थको, बाकुलो, कुण्डधानो, दारुचीरियो, यसोजो, अजितो, तिस्समेत्तेय्यो, पुण्णको, मेत्तगू, धोतको, उपसिवो, नन्दो, हेमको, तोदेय्यो, कप्पो, जतुकण्णि, भद्रावुधो, उदयो, पोसालो, मोघराजा, पिङ्गियोति एते असीतिमहासावका नाम.

कस्मा पन ते एव थेरा ‘‘महासावका’’ति वुच्चन्तीति? अभिनीहारस्स महन्तभावतो. तथा हि द्वे अग्गसावकापि महासावकेसु अन्तोगधा. ते हि सावकपारमीञाणस्स मत्थकप्पत्तिया सावकेसु अग्गधम्माधिगमेन अग्गट्ठाने ठितापि अभिनीहारमहन्ततासामञ्ञेन ‘‘महासावका’’तिपि वुच्चन्ति. इतरे पन पकतिसावकेहि सातिसयमहाभिनीहारा. तथा हि ते पदुमुत्तरस्स भगवतो काले कतपणिधाना. ततो एव सातिसयं अभिञ्ञासमापत्तीसु वसिनो पभिन्नपटिसम्भिदा च. कामं सब्बेपि अरहन्तो सीलविसुद्धिआदिके सम्पादेत्वा चतूसु सतिपट्ठानेसु पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा मग्गपटिपाटिया अनवसेसतो किलेसे खेपेत्वा अग्गफले पतिट्ठहन्ति, तथापि यथा सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, पञ्ञाविमुत्ततो च उभतोभागविमुत्तस्स पुब्बभागभावनाविसेसो अद्धा इच्छितो विसेसो, एवं अभिनीहारमहन्ततापुब्बयोगमहन्तताहि अत्तसन्ताने सातिसयगुणविसेसस्स निप्फादितत्ता सीलादिगुणेहि महन्ता सावकाति महासावका. तेसुयेव पन ये बोधिपक्खियधम्मेसु पामोक्खभावेन धुरभूतानं सम्मादिट्ठिसम्मासमाधीनं सातिसयकिच्चन्तरभावनिप्फत्तिया कारणभूताय तज्जाभिनीहाराभिनिहताय सक्कच्चं निरन्तरं चिरकालं समाहिताय सम्मापटिपत्तिया यथाक्कमं पञ्ञाय समाधिस्मिञ्च उक्कंसपारमिप्पत्तिया सविसेसं सब्बगुणेहि अग्गभावे ठिता. ते सारिपुत्तमोग्गल्लाना सतिपि महासावकत्ते सावकपारमिया मत्थके सब्बसावकानं अग्गभावे ठितत्ता अभिनीहारमहन्तभावतो, पुब्बयोगमहन्तभावतो च ‘‘अग्गसावका’’इच्चेव वुच्चन्ति. ये पन अरियसावका अग्गसावका विय च महासावका विय च न परिमिताव, अथ खो अनेकसता अनेकसहस्सा, ते पकतिसावका. इध पाळियं आरूळ्हा पन परिमिताव गाथावसेन परिग्गहितत्ता. तथापि महासावकेसुपि केचि इध पाळियं नारूळ्हा.

एवं तिविधापि ते अनिमित्तविमोक्खादिभेदतो तिविधा, विमोक्खसमधिगमवसेनपि तिविधा. तयो हि इमे विमोक्खा सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खोति. ते च विमोक्खा सुञ्ञतादीहि अनिच्चानुपस्सनादीहि तीहि अनुपस्सनाहि अधिगन्तब्बा. आदितो हि अनिच्चादीसु येन केनचि आकारेन विपस्सनाभिनिवेसो होति. यदा पन वुट्ठानगामिनिया विपस्सनाय अनिच्चाकारतो सङ्खारे सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना सतिपि रागनिमित्तादीनं समुग्घाटने सङ्खारनिमित्तं पन सा न विस्सज्जेतीति निप्परियायेन अनिमित्तनामं अलभमाना अत्तनो मग्गस्स अनिमित्तनामं दातुं न सक्कोतीति. किञ्चापि अभिधम्मे अनिमित्तविमोक्खो न उद्धटो, सुत्तन्ते पन रागादिनिमित्तानं समुग्घाटेन लब्भतीति.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति. (सं. नि. १.२१२) –

आदिना हि विपस्सनाय अनिमित्तविमोक्खभावो अनुत्तरस्स अनिमित्तविमोक्खभावो च वुत्तो. यदा वुट्ठानगामिनिया विपस्सनाय दुक्खतो सङ्खारे सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना रागपणिधिआदीनं समुग्घाटनेन अप्पणिहितनामं लभतीति अप्पणिहितविमोक्खं नाम होति. तदनन्तरो च मग्गो अप्पणिहितविमोक्खो. यदा पन वुट्ठानगामिनिया विपस्सनाय अनत्ताकारेन सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना अत्तदिट्ठिया समुग्घाटनेन सुञ्ञतनामं लभतीति सुञ्ञतविमोक्खं नाम होति. तदनन्तरो च मग्गो सुञ्ञतविमोक्खो नाम होति. इमेसु अग्गमग्गभूतेसु तीसु विमोक्खेसु इमेसं थेरानं केचि अनिमित्तविमोक्खेन मुत्ता, केचि अप्पणिहितविमोक्खेन, केचि सुञ्ञतविमोक्खेन. तेन वुत्तं – ‘‘अनिमित्तविमोक्खादिभेदतो तिविधा, विमोक्खसमधिगमेनपि तिविधा’’ति.

पटिपदाविभागेन चतुब्बिधा. चतस्सो हि पटिपदा – दुक्खपटिपदा दन्धाभिञ्ञा, दुक्खपटिपदा खिप्पाभिञ्ञा, सुखपटिपदा दन्धाभिञ्ञा, सुखपटिपदा खिप्पाभिञ्ञाति. तत्थ रूपमुखादीसु विपस्सनाभिनिवेसेसु यो रूपमुखेन विपस्सनं अभिनिविसित्वा चत्तारि महाभूतानि परिग्गहेत्वा उपादारूपं परिग्गण्हाति अरूपं परिग्गण्हाति, रूपारूपं पन परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गहेतुं सक्कोति, तस्स दुक्खपटिपदा नाम होति, परिग्गहितरूपारूपस्स पन विपस्सनापरिवासे मग्गपातुभावदन्धताय दन्धाभिञ्ञा नाम होति. योपि रूपारूपं परिग्गहेत्वा नामरूपं ववत्थपेन्तो दुक्खेन कसिरेन किलमन्तो ववत्थपेति, ववत्थपिते च नामरूपे विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेतुं सक्कोति, तस्सपि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. अपरो नामरूपम्पि ववत्थपेत्वा पच्चये परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गण्हाति. पच्चये च परिग्गहेत्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. अपरो पच्चयेपि परिग्गहेत्वा लक्खणानि पटिविज्झन्तो दुक्खेन कसिरेन किलमन्तो पटिविज्झति, पटिविद्धलक्खणो च विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. अपरो लक्खणानिपि पटिविज्झित्वा विपस्सनाञाणे तिक्खे सूरे पसन्ने वहन्ते उप्पन्नविपस्सनानिकन्तिं परियादियमानो दुक्खेन कसिरेन किलमन्तो परियादियति, निकन्तिञ्च परियादियित्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्ञा नाम होति. यथावुत्तासुयेव पटिपदासु मग्गपातुभावस्स खिप्पताय दुक्खपटिपदा खिप्पाभिञ्ञा, तासं पन पटिपदानं अकिच्छसिद्धियं मग्गपातुभावस्स दन्धताय खिप्पताय च यथाक्कमं सुखपटिपदा दन्धाभिञ्ञा, सुखपटिपदा खिप्पाभिञ्ञा च वेदितब्बा. इमासं चतस्सन्नं पटिपदानं वसेन अग्गमग्गप्पत्तिया थेरानं चतुब्बिधता वेदितब्बा. न हि पटिपदाहि विना अरियमग्गाधिगमो अत्थि. तथा हि अभिधम्मे ‘‘यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं…पे… दुक्खपटिपदं दन्धाभिञ्ञ’’न्तिआदिना (ध. स. २७७) पटिपदाय सद्धिंयेव अरियमग्गो विभत्तो, तेन वुत्तं ‘‘पटिपदाविभागेन चतुब्बिधा’’ति.

इन्द्रियाधिकविभागेन पञ्चविधा. सतिपि नेसं सच्चाभिसम्बोधसामञ्ञे एकच्चे थेरा सद्धुत्तरा, सेय्यथापि थेरो वक्कलि; एकच्चे वीरियुत्तरा, सेय्यथापि थेरो महासोणो, कोळिवीसो; एकच्चे सतुत्तरा, सेय्यथापि थेरो सोभितो, एकच्चे समाधुत्तरा, सेय्यथापि थेरो चूळपन्थको, एकच्चे पञ्ञुत्तरा, सेय्यथापि थेरो आनन्दो. तथा हि सो गतिमन्तताय अत्थकोसल्लादिवन्तताय च पसंसितो, अयञ्च विभागो पुब्बभागे लब्भमानविसेसवसेन वुत्तो. अग्गमग्गक्खणे पन सेसानम्पि इन्द्रियानं एकसभावा इच्छिताति.

तथा पारमिप्पत्ता, पटिसम्भिदाप्पत्ता, छळभिञ्ञा, तेविज्जा, सुक्खविपस्सकाति पञ्चविधा. सावकेसु हि एकच्चे सावकपारमिया मत्थकप्पत्ता, यथा तं आयस्मा सारिपुत्तो, आयस्मा च महामोग्गल्लानो; एकच्चे अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदाति इमासं चतुन्नं पटिसम्भिदानं वसेन पटिसम्भिदाप्पत्ता; एकच्चे इद्धिविधञाणादीनं अभिञ्ञानं वसेन छळभिञ्ञा; एकच्चे पुब्बेनिवासञाणादीनं तिस्सन्नं विज्जानं वसेन तेविज्जा. ये पन खणिकसमाधिमत्ते ठत्वा विपस्सनं पट्ठपेत्वा अधिगतअग्गमग्गा, ते आदितो अन्तरन्तरा च समाधिजेन झानङ्गेन विपस्सनाब्भन्तरं पटिसन्धानानं अभावा सुक्खा विपस्सना एतेसन्ति सुक्खविपस्सका नाम. अयञ्च विभागो सावकानं साधारणभावं उपपरिक्खित्वा वुत्तो. इध पाळियं आगता नत्थेव सुक्खविपस्सका. तेनेवाह –

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्तिआदि. (अप. थेर १.१.३७४; २.४३.१४);

एवं पारमिप्पत्तादिवसेन पञ्चविधा.

अनिमित्तादिवसेन छब्बिधा अनिमित्तविमुत्तोतिआदयो.

सद्धाधुरो , पञ्ञाधुरोति दुविधा. तथा अप्पणिहितविमुत्तो पञ्ञाविमुत्तो चाति. एवं अनिमित्तविमुत्तादिवसेन च परियायविमुत्तभेदेन सत्तविधा. चतूसु हि अरूपसमापत्तीसु एकमेकं पादकं कत्वा विपस्सनं आरभित्वा अरहत्तं पत्ता चत्तारो, निरोधतो वुट्ठाय अरहत्तं पत्तो चाति पञ्च, उभतोभागविमुत्ता, सद्धाधुरपञ्ञाधुरवसेन द्वे पञ्ञाविमुत्ताति एवं विमुत्तिभेदेन सत्तविधा.

धुरपटिपदाविभागेन अट्ठविधा. यो हि दुक्खपटिपदाय दन्धाभिञ्ञाय निय्याति, सो सद्धाधुरपञ्ञाधुरवसेन दुविधा, तथा सेसपटिपदासुपीति एवं धुरपटिपदाविभागेन अट्ठविधा.

विमुत्तिभेदेन नवविधा. पञ्च उभतोभागविमुत्ता, द्वे पञ्ञाविमुत्ता, पञ्ञाविमुत्तियं चेतोविमुत्तियञ्च पारमिप्पत्ता द्वे अग्गसावका चाति एवं नवविधा.

विमुत्तिवसेनेव दसविधा. चतूसु अरूपावचरज्झानेसु च एकमेकं पादकं कत्वा अरहत्तं पत्ता चत्तारो, सुक्खविपस्सकोति पञ्च पञ्ञाविमुत्ता, यथावुत्ता च उभतोभागविमुत्ता चाति एवं विमुत्तिभेदेनेव दसविधा. ते यथावुत्तेन धुरभेदेन भिज्जमाना वीसति होन्ति. पटिपदाभेदेन भिज्जमाना चत्तालीसं होन्ति. पुन पटिपदाभेदेन धुरभेदेन च भिज्जमाना असीति होन्ति. अथ ते सुञ्ञतविमुत्तादिविभागेन भिज्जमाना चत्तालीसाधिका द्वे सतानि होन्ति. पुन इन्द्रियाधिकभावेन भिज्जमाना द्विसतुत्तरं सहस्सं होन्तीति. एवं अत्तनो गुणवसेन अनेकभेदविभत्तेसु मग्गट्ठफलट्ठेसु अरियसावकेसु ये अत्तनो पटिपत्तिपवत्तिआदिके च विभावेन्ति. ये ‘‘छन्ना मे कुटिका’’तिआदिका (थेरगा. १) गाथा उदानादिवसेन अभासिंसु. ते च इध गाथामुखेन सङ्गहं आरूळ्हा. तेनाह – ‘‘सीहानंव नदन्तानं…पे… फुसित्वा अच्चुतं पद’’न्ति (थेरगा. निदानगाथा). एवमेत्थ पकिण्णककथा वेदितब्बा.

वङ्गीसत्थेरगाथावण्णना निट्ठिता.

महानिपातवण्णना निट्ठिता.

बदरतित्थमहाविहारवासिना आचरियधम्मपालत्थेरेन कता

थेरगाथावण्णना निट्ठिता.