📜

६. छक्कनिपातो

१. उरुवेलकस्सपत्थेरगाथावण्णना

छक्कनिपाते दिस्वान पाटिहीरानीतिआदिका आयस्मतो उरुवेलकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा, वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं महापरिसानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानन्तरं पत्थेत्वा महादानं दत्वा पणिधानमकासि. भगवा चस्स अनन्तरायतं दिस्वा, ‘‘अनागते गोतमबुद्धस्स सासने महापरिसानं अग्गो भविस्सती’’ति ब्याकासि.

सो तत्थ यावजीवं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वानवुतिकप्पमत्थके फुस्सस्स भगवतो वेमातिककनिट्ठभाता हुत्वा निब्बत्ति. अञ्ञेपिस्स द्वे कनिट्ठभातरो अहेसुं. ते तयोपि बुद्धप्पमुखं सङ्घं परमाय पूजाय पूजेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो निब्बत्तितो पुरेतरमेव बाराणसियं ब्राह्मणकुले भातरो हुत्वा, अनुक्कमेन निब्बत्ता गोत्तवसेन तयोपि कस्सपा एव नाम जाता. ते वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्च माणवकसतानि परिवारो, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते अत्तनो गन्थे सारं ओलोकेन्ता दिट्ठधम्मिकमेव अत्थं दिस्वा पब्बज्जं रोचेसुं. तेसु जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो महागङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, गयासीसे पब्बजितो गयाकस्सपो नाम जातो.

एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा, पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा, पञ्चवग्गियत्थेरे अरहत्ते पतिट्ठापेत्वा यसप्पमुखे पञ्चपञ्ञास सहायके विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे, चारिक’’न्ति विस्सज्जेत्वा, भद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं पविसित्वा , तत्थ कतनागदमनं आदिं कत्वा अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिसं विनेत्वा पब्बाजेसि. तस्स पब्बजितभावं ञत्वा इतरेपि द्वे भातरो सपरिसा आगन्त्वा सत्थु सन्तिके पब्बजिंसु. सब्बेव एहिभिक्खू इद्धिमयपत्तचीवरधरा अहेसुं.

सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो आदित्तपरियायदेसनाय सब्बे अरहत्ते पतिट्ठापेसि. तेन वुत्तं अपदाने (अप. थेर २.५४.२५१-२९५) –

‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.

‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.

‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.

‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;

विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.

‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;

कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

‘‘तदाहं हंसवतिया, ब्राह्मणो साधुसम्मतो;

उपेच्च लोकपज्जोतं, अस्सोसिं धम्मदेसनं.

‘‘तदा महापरिसतिं, महापरिससावकं;

ठपेन्तं एतदग्गम्हि, सुत्वान मुदितो अहं.

‘‘महता परिवारेन, निमन्तेत्वा महाजिनं;

ब्राह्मणानं सहस्सेन, सहदानमदासहं.

‘‘महादानं ददित्वान, अभिवादिय नायकं;

एकमन्तं ठितो हट्ठो, इदं वचनमब्रविं.

‘‘तयि सद्धाय मे वीर, अधिकारगुणेन च;

परिसा महती होतु, निब्बत्तस्स तहिं तहिं.

‘‘तदा अवोच परिसं, गजगज्जितसुस्सरो;

करवीकरुतो सत्था, एतं पस्सथ ब्राह्मणं.

‘‘हेमवण्णं महाबाहुं, कमलाननलोचनं;

उदग्गतनुजं हट्ठं, सद्धवन्तं गुणे मम.

‘‘एस पत्थयते ठानं, सीहघोसस्स भिक्खुनो;

अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको.

‘‘इतो द्वेनवुते कप्पे, अहु सत्था अनुत्तरो;

अनूपमो असदिसो, फुस्सो लोकग्गनायको.

‘‘सो च सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;

वस्सते अमतं वुट्ठिं, तप्पयन्तो सदेवकं.

‘‘तदा हि बाराणसियं, राजापच्चा अहुम्हसे;

भातरोम्ह तयो सब्बे, संविसट्ठाव राजिनो.

‘‘वीरङ्गरूपा बलिनो, सङ्गामे अपराजिता;

तदा कुपितपच्चन्तो, अम्हे आह महीपति.

‘‘एथ गन्त्वान पच्चन्तं, सोधेत्वा अट्टवीबलं;

खेमं विजिरितं कत्वा, पुन देथाति भासथ.

‘‘ततो मयं अवोचुम्ह, यदि देय्यासि नायकं;

उपट्ठानाय अम्हाकं, साधयिस्साम वो ततो.

‘‘ततो मयं लद्धवरा, भूमिपालेन पेसिता;

निक्खित्तसत्थं पच्चन्तं, कत्वा पुनरुपेच्च तं.

‘‘याचित्वा सत्थुपट्ठानं, राजानं लोकनायकं;

मुनिवीरं लभित्वान, यावजीवं यजिम्ह तं.

‘‘महग्घानि च वत्थानि, पणीतानि रसानि च;

सेनासनानि रम्मानि, भेसज्जानि हितानि च.

‘‘दत्वा ससङ्घमुनिनो, धम्मेनुप्पादितानि नो;

सीलवन्तो कारुणिका, भावनायुत्तमानसा.

‘‘सद्धा परिचरित्वान, मेत्तचित्तेन नायकं;

निब्बुते तम्हि लोकग्गे, पूजं कत्वा यथाबलं.

‘‘ततो चुता सन्तुसितं, गता तत्थ महासुखं;

अनुभूता मयं सब्बे, बुद्धपूजायिदं फलं.

‘‘मायाकारो यथा रङ्गे, दस्सेसि विकतिं बहुं;

तथा भवे भमन्तोहं, विदेहाधिपती अहुं.

‘‘गुणाचेलस्स वाक्येन, मिच्छादिट्ठिगतासयो;

नरकं मग्गमारूळ्हो, रुचाय मम धीतुया.

‘‘ओवादं नादियित्वान, ब्रह्मुना नारदेनहं;

बहुधा संसितो सन्तो, दिट्ठिं हित्वान पापिकं.

‘‘पूरयित्वा विसेसेन, दस कम्मपथानिहं;

हित्वान देहमगमिं, सग्गं सभवनं यथा.

‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;

बाराणसियं फीतायं, जातो विप्पमहाकुले.

‘‘मच्चुब्याधिजराभीतो, ओगाहेत्वा महावनं;

निब्बानं पदमेसन्तो, जटिलेसु परिब्बजिं.

‘‘तदा द्वे भातरो मय्हं, पब्बजिंसु मया सह;

उरुवेलायं मापेत्वा, अस्समं निवसिं अहं.

‘‘कस्सपो नाम गोत्तेन, उरुवेलनिवासिको;

ततो मे आसि पञ्ञत्ति, उरुवेलकस्सपो इति.

‘‘नदीसकासे भाता मे, नदीकस्सपसव्हयो;

आसी सकासनामेन, गयायं गयाकस्सपो.

‘‘द्वे सतानि कनिट्ठस्स, तीणि, मज्झस्स भातुनो;

मम पञ्च सतानूना, सिस्सा सब्बे ममानुगा.

‘‘तदा उपेच्च मं बुद्धो, कत्वान विविधानि मे;

पाटिहीरानि लोकग्गो, विनेसि नरसारथि.

‘‘सहस्सपरिवारेन, अहोसिं एहिभिक्खुको;

तेहेव सह सब्बेहि, अरहत्तमपापुणिं.

‘‘ते चेवञ्ञे च बहवो, सिस्सा मं परिवारयुं;

भासितुञ्च समत्थोहं, ततो मं इसिसत्तमो.

‘‘महापरिसभावस्मिं, एतदग्गे ठपेसि मं;

अहो बुद्धे कतं कारं, सफलं मे अजायथ.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सीहनादं नदन्तो –

३७५.

‘‘दिस्वान पाटिहीरानि, गोतमस्स यसस्सिनो;

न तावाहं पणिपतिं, इस्सामानेन वञ्चितो.

३७६.

‘‘मम सङ्कप्पमञ्ञाय, चोदेसि नरसारथि;

ततो मे आसि संवेगो, अब्भुतो लोमहंसनो.

३७७.

‘‘पुब्बे जटिलभूतस्स, या मे सिद्धि परित्तिका;

ताहं तदा निराकत्वा, पब्बजिं जिनसासने.

३७८.

‘‘पुब्बे यञ्ञेन सन्तुट्ठो, कामधातुपुरक्खतो;

पच्छा रागञ्च दोसञ्च, मोहञ्चापि समूहनिं.

३७९.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

इद्धिमा परचित्तञ्ञू, दिब्बसोतञ्च पापुणिं.

३८०.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. –

इमा छ गाथा अभासि.

तत्थ दिस्वान पाटिहीरानीति नागराजदमनादीनि अड्ढुड्ढसहस्सानि पाटिहारियानि दिस्वा. ‘‘पाटिहीरं, पाटिहेरं, पाटिहारिय’’न्ति हि अत्थतो एकं, ब्यञ्जनमेव नानं. यसस्सिनो’’ति ‘‘इतिपि सो भगवा’’तिआदिना सदेवके लोके यथाभुच्चं पत्थटकित्तिसद्दस्स. न तावाहं पणिपतिन्ति याव मं भगवा ‘‘नेव खो त्वं, कस्सप, अरहा, नापि अरहत्तमग्गं समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स, अरहत्तमग्गं वा समापन्नो’’ति न तज्जेसि, ताव अहं न पणिपातनं अकासिं. किंकारणा? इस्सामानेन वञ्चितो, ‘‘इमस्स मयि सावकत्तं उपगते मम लाभसक्कारो परिहायिस्सति, इमस्स एव वड्ढिस्सती’’ति एवं परसम्पत्तिअसहनलक्खणाय इस्साय चेव, ‘‘अहं गणपामोक्खो बहुजनसम्मतो’’ति एवं अब्भुन्नतिलक्खणेन मानेन च वञ्चितो, पलम्भितो हुत्वाति अत्थो.

मम सङ्कप्पमञ्ञायाति मय्हं मिच्छासङ्कप्पं जानित्वा, यं यं भगवा उत्तरि मनुस्सधम्मा इद्धिपाटिहारियं दस्सेति, तं तं दिस्वा ‘‘महिद्धिको खो महासमणो महानुभावो’’ति चिन्तेत्वापि ‘‘न त्वेव खो अरहा यथा अह’’न्ति एवं पवत्तं मिच्छावितक्कं जानन्तोपि ञाणपरिपाकं आगमेन्तो अज्झुपेक्खित्वा पच्छा नेरञ्जराय मज्झे समन्ततो उदकं उस्सारेत्वा रेणुहताय भूमिया चङ्कमित्वा तेन आभतनावाय ठितो तदापि ‘‘महिद्धिको’’तिआदिकं चिन्तेत्वा पुन ‘‘न त्वेव खो अरहा यथा अह’’न्ति पवत्तितं मिच्छासङ्कप्पं ञत्वाति अत्थो. चोदेसि नरसारथीति तदा मे ञाणपरिपाकं ञत्वा ‘‘नेव खो त्वं अरहा’’तिआदिना पुरिसदम्मसारथि सत्था मं चोदेसि निग्गण्हि. ततो मे आसि संवेगो, अब्भुतो लोमहंसनोति ततो यथावुत्तचोदनाहेतु एत्तकं कालं अभूतपुब्बताय अब्भुतो लोमहंसनवसेन पवत्तिया लोमहंसनो ‘‘अनरहाव समानो ‘अरहा’ति मञ्ञि’’न्ति संवेगो सहोत्तप्पो ञाणुप्पादो मय्हं अहोसि.

जटिलभूतस्साति तापसभूतस्स. सिद्धीति लाभसक्कारसमिद्धि. परित्तिकाति अप्पमत्तिका. ताहन्ति तं अहं. तदाति भगवतो चोदनाय संवेगुप्पत्तिकाले. निराकत्वाति अपनेत्वा छड्डेत्वा, अनपेक्खो हुत्वाति अत्थो. ‘‘इद्धीति भावनामयइद्धी’’ति वदन्ति. तदयुत्तं तदा तस्स अझानलाभीभावतो. तथा हि वुत्तं ‘‘कामधातुपुरक्खतो’’ति.

यञ्ञेन सन्तुट्ठोति ‘‘यञ्ञं यजित्वा सग्गसुखं अनुभविस्सामि, अलमेत्तावता’’ति यञ्ञयजनेन सन्तुट्ठो निट्ठितकिच्चसञ्ञी. कामधातुपुरक्खतोति कामसुगतिं आरब्भ उप्पन्नतण्हो यञ्ञयजनेन कामलोकं पुरक्खत्वा ठितो. सो चे यञ्ञो पाणातिपातपटिसंयुत्तो होति, न तेन सुगतिं सक्का लद्धुं. न हि अकुसलस्स इट्ठो कन्तो विपाको निब्बत्तति. या पन तत्थ दानादिकुसलचेतना, ताय सति पच्चयसमवाये सुगतिं गच्छेय्य. पच्छाति तापसपब्बज्जातो पच्छा सत्थु ओवादेन तापसलद्धिं पहाय चतुसच्चकम्मट्ठानानुयोगकाले. समूहनिन्ति विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया रागञ्च दोसञ्च मोहञ्च अनवसेसतो समुग्घातेसिं.

यस्मा पनायं थेरो अरियमग्गेन रागादयो समूहनन्तोयेव छळभिञ्ञो अहोसि, तस्मा तं अत्तनो छळभिञ्ञभावं दस्सेन्तो ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. तत्थ पुब्बेनिवासं जानामीति अत्तनो परेसञ्च पुब्बेनिवासं अतीतासु जातीसु निब्बत्तक्खन्धे खन्धपटिबद्धे च पुब्बेनिवासञाणेन हत्थतले आमलकं विय पच्चक्खतो जानामि बुज्झामि. दिब्बचक्खु विसोधितन्ति दिब्बचक्खुञाणं विसोधितं, पकतिचक्खुना आपाथगतं पकतिरूपं विय दिब्बं मानुसम्पि दूरं तिरोट्ठितं अतिसुखुमञ्च रूपं विभावेतुं समत्थञाणं भावनाय मया विसुद्धं कत्वा पटिलद्धन्ति अत्थो. इद्धिमाति अधिट्ठानिद्धिविकुब्बनिद्धिआदीहि इद्धीहि इद्धिमा, इद्धिविधञाणलाभीति अत्थो. सरागादिभेदस्स परेसं चित्तस्स जाननतो परचित्तञ्ञू, चेतोपरियञाणलाभीति वुत्तं होति. दिब्बसोतञ्च पापुणिन्ति दिब्बसोतञाणञ्च पटिलभिं.

सोमे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयोति यो सब्बेसं संयोजनानं खयभूतो खयेन वा लद्धब्बो, सो सदत्थो परमत्थो च मया अरियमग्गाधिगमेन अधिगतोति. एवमेताय गाथाय थेरस्स अञ्ञाब्याकरणं अहोसीति वेदितब्बो.

उरुवेलकस्सपत्थेरगाथावण्णना निट्ठिता.

२. तेकिच्छकारित्थेरगाथावण्णना

अतिहितावीहीतिआदिका आयस्मतो तेकिच्छकारित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा वेज्जसत्थे निप्फत्तिं गतो. विपस्सिस्स भगवतो उपट्ठाकं असोकं नाम थेरं ब्याधितं अरोगमकासि, अञ्ञेसञ्च सत्तानं रोगाभिभूतानं अनुकम्पाय भेसज्जं संविदहि.

सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुबुद्धस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स तिकिच्छकेहि गब्भकाले परिस्सयं अपहरित्वा परिपालितताय तेकिच्छकारीति नामं अकंसु. सो अत्तनो कुलानुरूपानि विज्जाट्ठानानि सिप्पानि च सिक्खन्तो वड्ढति. तदा चाणक्को सुबुद्धस्स पञ्ञावेय्यत्तियं किरियासु उपायकोसल्लञ्च दिस्वा, ‘‘अयं इमस्मिं राजकुले पतिट्ठं लभन्तो मं अभिभवेय्या’’ति इस्सापकतो रञ्ञा चन्दगुत्तेन तं बन्धनागारे खिपापेसि. तेकिच्छकारी पितु बन्धनागारप्पवेसनं सुत्वा भीतो पलायित्वा साणवासित्थेरस्स सन्तिकं गन्त्वा अत्तनो संवेगकारणं थेरस्स कथेत्वा पब्बजित्वा कम्मट्ठानं गहेत्वा अब्भोकासिको नेसज्जिको च हुत्वा विहरति, सीतुण्हं अगणेन्तो समणधम्ममेव करोति, विसेसतो ब्रह्मविहारभावनमनुयुञ्जति. तं दिस्वा मारो पापिमा ‘‘न इमस्स मम विसयं अतिक्कमितुं दस्सामी’’ति विक्खेपं कातुकामो सस्सानं निप्फत्तिकाले खेत्तगोपकवण्णेन थेरस्स सन्तिकं गन्त्वा तं निप्पण्डेन्तो –

३८१.

‘‘अतिहिता वीहि, खलगता साली;

न च लभे पिण्डं, कथमहं कस्स’’न्ति. – आह; तं सुत्वा थेरो –

३८२.

‘‘बुद्धमप्पमेय्यं अनुस्सर पसन्नो, पीतिया फुटसरीरो होहिसि सततमुदग्गो.

३८३.

‘‘धम्ममप्पमेय्यं …पे… सततमुदग्गो.

३८४.

‘‘सङ्घमप्पमेय्यं…पे… सततमुदग्गो’’ति. – आह; तं सुत्वा मारो –

३८५.

‘‘अब्भोकासे विहरसि, सीता हेमन्तिका इमा रत्यो;

मा सीतेन परेतो विहञ्ञित्थो, पविस त्वं विहारं फुसितग्गळ’’न्ति. –

आह. अथ थेरो –

३८६.

‘‘फुसिस्सं चतस्सो अप्पमञ्ञायो, ताहि च सुखितो विहरिस्सं;

नाहं सीतेन विहञ्ञिस्सं, अनिञ्जितो विहरन्तो’’ति. – आह;

तत्थ अतिहिता वीहीति वीहयो कोट्ठागारं अतिनेत्वा ठपिता, तत्थ पटिसामिता खलतो वा घरं उपनीताति अत्थो. वीहिग्गहणेन चेत्थ इतरम्पि धञ्ञं सङ्गण्हाति. साली पन येभुय्येन वीहितो पच्छा पच्चन्तीति आह. खलगता सालीति खलं धञ्ञकरणट्ठानं गता, तत्थ रासिवसेन मद्दनचावनादिवसेन ठिताति अत्थो. पधानधञ्ञभावदस्सनत्थञ्चेत्थ सालीनं विसुं गहणं, उभयेनपि गामे, गामतो बहि च धञ्ञं परिपुण्णं ठितन्ति दस्सेति. न च लभे पिण्डन्ति एवं सुलभधञ्ञे सुभिक्खकाले अहं पिण्डमत्तम्पि न लभामि. इदानि कथमहं कस्सन्ति अहं कथं करिस्सामि, कथं जीविस्सामीति परिहासकेळिं अकासि.

तं सुत्वा थेरो ‘‘अयं वराको अत्तना अत्तनो पवत्तिं मय्हं पकासेसि, मया पन अत्तनाव अत्ता ओवदितब्बो, न मया किञ्चि कथेतब्ब’’न्ति वत्थुत्तयानुस्सतियं अत्तानं नियोजेन्तो ‘‘बुद्धमप्पमेय्य’’न्तिआदिना तिस्सो गाथा अभासि. तत्थ बुद्धमप्पमेय्यं अनुस्सर पसन्नोति सवासनाय अविज्जानिद्दाय अच्चन्तविगमेन, बुद्धिया च विकसितभावेन बुद्धं भगवन्तं पमाणकरानं रागादिकिलेसानं अभावा अपरिमाणगुणसमङ्गिताय अप्पमेय्यपुञ्ञक्खेत्तताय च अप्पमेय्यं. ओकप्पनलक्खणेन अभिप्पसादेन पसन्नो, पसन्नमानसो ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना (म. नि. १.७४; सं. नि. ५.९९७) अनुस्सर अनु अनु बुद्धारम्मणं सतिं पवत्तेहि, पीतिया फुटसरीरो होहिसि. सततमुदग्गोति अनुस्सरन्तोव फरणलक्खणाय पीतिया सततं सब्बदा फुटसरीरो पीतिसमुट्ठानपणीतरूपेहि अज्झोत्थटसरीरो उब्बेगपीतिया उदग्गो कायं उदग्गं कत्वा आकासं लङ्घितुं समत्थो च भवेय्यासि, बुद्धानुस्सतिया बुद्धारम्मणं उळारं पीतिसोमनस्सं पटिसंवेदेय्यासि. यतो सीतुण्हेहि विय जिघच्छापिपासाहिपि अनभिभूतो होहिसीति अत्थो.

धम्मन्ति अरियं लोकुत्तरधम्मं. सङ्घन्ति अरियं परमत्थसङ्घं. सेसं वुत्तनयमेव. अनुस्सराति पनेत्थ ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना धम्मं, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना सङ्घं अनुस्सराति योजेतब्बं.

एवं थेरेन रतनत्तयगुणानुस्सरणे नियोजनवसेन अत्तनि ओवदिते पुन मारो विवेकवासतो नं विवेचेतुकामो हितेसीभावं विय दस्सेन्तो ‘‘अब्भोकासे विहरसी’’ति पञ्चमं गाथमाह. तस्सत्थो – त्वं, भिक्खु, अब्भोकासे केनचि अपटिच्छन्ने विवटङ्गणे विहरसि इरियापथे कप्पेसि. हेमन्तिका हिमपातसमये परियापन्ना इमा सीता रत्तियो वत्तन्ति. तस्मा सीतेन परेतो अभिभूतो हुत्वा मा विहञ्ञित्थो विघातं मा आपज्जि मा किलमि. फुसितग्गळं पिहितकवाटं सेनासनं पविस, एवं ते सुखविहारो भविस्सतीति.

तं सुत्वा थेरो ‘‘न मय्हं सेनासनपरियेसनाय पयोजनं, एत्थेवाहं सुखविहारी’’ति दस्सेन्तो ‘‘फुसिस्स’’न्तिआदिना छट्ठं गाथमाह. तत्थ फुसिस्सं चतस्सो अप्पमञ्ञायोति अप्पमाणगोचरताय ‘‘अप्पमञ्ञा’’ति लद्धवोहारे चत्तारो ब्रह्मविहारे फुसिस्सं फुसिस्सामि, कालेन कालं समापज्जिस्सामि. ताहि च सुखितो विहरिस्सन्ति ताहि अप्पमञ्ञाहि सुखितो सञ्जातसुखो हुत्वा विहरिस्सं चत्तारोपि इरियापथे कप्पेस्सामीति. तेन मय्हं सब्बकाले सुखमेव, न दुक्खं. यतो नाहं सीतेन विहञ्ञिस्सं अन्तरट्ठकेपि हिमपातसमये अहं सीतेन न किलमिस्सामि, तस्मा अनिञ्जितो विहरन्तो चित्तस्स इञ्जितकारणानं ब्यापादादीनं सुप्पहीनत्ता पच्चयुप्पन्निञ्जनाय च अभावतो समापत्तिसुखेनेव सुखितो विहरिस्सामीति. एवं थेरो इमं गाथं वदन्तोयेव विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१८.३९-४४) –

‘‘नगरे बन्धुमतिया, वेज्जो आसिं सुसिक्खितो;

आतुरानं सदुक्खानं, महाजनसुखावहो.

‘‘ब्याधितं समणं दिस्वा, सीलवन्तं महाजुतिं;

पसन्नचित्तो सुमनो, भेसज्जमददिं तदा.

‘‘अरोगो आसि तेनेव, समणो संवुतिन्द्रियो;

असोको नाम नामेन, उपट्ठाको विपस्सिनो.

‘‘एकनवुतितो कप्पे, यं ओसधमदासहं;

दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.

‘‘इतो च अट्ठमे कप्पे, सब्बोसधसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महप्फलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एत्थ च बिन्दुसाररञ्ञो काले इमस्स थेरस्स उप्पन्नत्ता ततियसङ्गीतियं इमा गाथा सङ्गीताति वेदितब्बा.

तेकिच्छकारित्थेरगाथावण्णना निट्ठिता.

३. महानागत्थेरगाथावण्णना

यस्स सब्रह्मचारीसूतिआदिका आयस्मतो महानागत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं ककुसन्धं भगवन्तं अरञ्ञं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले झानसुखेन निसिन्नं दिस्वा पसन्नमानसो तस्स दाळिमफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते मधुवासेट्ठस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, महानागोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो भगवति साकेते अञ्जनवने विहरन्ते आयस्मतो गवम्पतित्थेरस्स पाटिहारियं दिस्वा पटिलद्धसद्धो थेरस्सेव सन्तिके पब्बजित्वा तस्सोवादे ठत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४५.१-७) –

‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू;

गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं.

‘‘बीजमिञ्जं गहेत्वान, लताय आवुणिं अहं;

भगवा तम्हि समये, झायते पब्बतन्तरे.

‘‘दिस्वानहं देवदेवं, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, बीजमिञ्जमदासहं.

‘‘इमस्मिंयेव कप्पम्हि, यं मिञ्जमददिं तदा;

दुग्गतिं नाभिजानामि, बीजमिञ्जस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो थेरो छब्बग्गिये भिक्खू सब्रह्मचारीसु गारवं अकत्वा विहरन्ते दिस्वा तेसं ओवाददानवसेन –

३८७.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

परिहायति सद्धम्मा, मच्छो अप्पोदके यथा.

३८८.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.

३८९.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति निब्बाना, धम्मराजस्स सासने.

३९०.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

न विहायति सद्धम्मा, मच्छो बव्होदके यथा.

३९१.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

सो विरूहति सद्धम्मे, खेत्ते बीजंव भद्दकं.

३९२.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

सन्तिके होति निब्बानं, धम्मराजस्स सासने’’ति. –

इमा छ गाथा अभासि.

तत्थ सब्रह्मचारीसूति समानं ब्रह्मं सीलादिधम्मं चरन्तीति सब्रह्मचारिनो, सीलदिट्ठिसामञ्ञगता सहधम्मिका, तेसु. गारवोति गरुभावो सीलादिगुणनिमित्तं गरुकरणं. नूपलब्भतीति न विज्जति न पवत्तति, न उपतिट्ठतीति अत्थो. निब्बानाति किलेसानं निब्बापनतो किलेसक्खयाति अत्थो. धम्मराजस्साति सत्थुनो. सत्था हि सदेवकं लोकं यथारहं लोकियलोकुत्तरेन धम्मेन रञ्जेति तोसेतीति धम्मराजा. एत्थ च ‘‘धम्मराजस्स सासने’’ति इमिना निब्बानं नाम धम्मराजस्सेव सासने , न अञ्ञत्थ. तत्थ यो सब्रह्मचारीसु गारवरहितो, सो यथा निब्बाना आरका होति, तथा धम्मराजस्स सासनतोपि आरका होतीति दस्सेति. बव्होदकेति बहुउदके. सन्तिके होति निब्बानन्ति निब्बानं तस्स सन्तिके समीपे एव होति. सेसं वुत्तनयमेव. इमा एव च थेरस्स अञ्ञाब्याकरणगाथा अहेसुं.

महानागत्थेरगाथावण्णना निट्ठिता.

४. कुल्लत्थेरगाथावण्णना

कुल्लो सिवथिकन्तिआदिका आयस्मतो कुल्लत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे सावत्थियं कुटुम्बियकुले निब्बत्तित्वा कुल्लोति लद्धनामो विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजि. सो च रागचरितत्ता तिब्बरागजातिको होति. तेनस्स अभिक्खणं किलेसा चित्तं परियादाय तिट्ठन्ति. अथस्स सत्था चित्ताचारं ञत्वा असुभकम्मट्ठानं दत्वा, ‘‘कुल्ल, तया अभिण्हं सुसाने चारिका चरितब्बा’’ति आह. सो सुसानं पविसित्वा उद्धुमातकादीनि तानि तानि असुभानि दिस्वा तं मुहुत्तं असुभमनसिकारं उप्पादेत्वा सुसानतो निक्खन्तमत्तोव कामरागेन अभिभुय्यति. पुन भगवा तस्स तं पवत्तिं ञत्वा एकदिवसं तस्स सुसानट्ठानं गतकाले एकं तरुणित्थिरूपं अधुना मतं अविनट्ठच्छविं निम्मिनित्वा दस्सेति. तस्स तं दिट्ठमत्तस्स जीवमानविसभागवत्थुस्मिं विय सहसा रागो उप्पज्जति. अथ नं सत्था तस्स पेक्खन्तस्सेव नवहि वणमुखेहि पग्घरमानासुचिं किमिकुलाकुलं अतिविय बीभच्छं दुग्गन्धं जेगुच्छं पटिक्कूलं कत्वा दस्सेसि. सो तं पेक्खन्तो विरत्तचित्तो हुत्वा अट्ठासि. अथस्स भगवा ओभासं फरित्वा सतिं जनेन्तो –

‘‘आतुरं असुचिं पूतिं, पस्स कुल्ल समुस्सयं;

उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दित’’न्ति. –

आह . तं सुत्वा थेरो सम्मदेव सरीरसभावं उपधारेन्तो असुभसञ्ञं पटिलभित्वा तत्थ पठमं झानं निब्बत्तेत्वा तं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणित्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा –

३९३.

‘‘कुल्लो सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;

अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.

३९४.

‘‘आतुरं…पे… बालानं अभिनन्दितं.

३९५.

‘‘धम्मादासं गहेत्वान, ञाणदस्सनपत्तिया;

पच्चवेक्खिं इमं कायं, तुच्छं सन्तरबाहिरं.

३९६.

‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

यथा अधो तथा उद्धं, यथा उद्धं तथा अधो.

३९७.

‘‘यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा;

यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे.

३९८.

‘‘पञ्चङ्गिकेन तुरियेन, न रती होति तादिसी;

यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो’’ति. –

उदानवसेन इमा गाथा अभासि.

तत्थ कुल्लोति अत्तानमेव थेरो परं विय कत्वा वदति.

आतुरन्ति नानप्पकारेहि दुक्खेहि अभिण्हं पटिपीळितं. असुचिन्ति सुचिरहितं जेगुच्छं पटिक्कूलं. पूतिन्ति दुग्गन्धं. पस्साति सभावतो ओलोकेहि. कुल्लाति ओवादकाले भगवा थेरं आलपति. उदानकाले पन थेरो सयमेव अत्तानं वदति. समुस्सयन्ति सरीरं. उग्घरन्तन्ति उद्धं वणमुखेहि असुचिं सवन्तं. पग्घरन्तन्ति अधो वणमुखेहि समन्ततो च असुचिं सवन्तं. बालानं अभिनन्दितन्ति बालेहि अन्धपुथुज्जनेहि दिट्ठितण्हाभिनन्दनाहि ‘‘अहं मम’’न्ति अभिनिविस्स नन्दितं.

धम्मादासन्ति धम्ममयं आदासं. यथा हि सत्ता अदासेन अत्तनो मुखे काये वा गुणदोसे पस्सन्ति, एवं योगावचरो येन अत्तभावे संकिलेसवोदानधम्मे याथावतो पस्सति, तं विपस्सनाञाणं इध ‘‘धम्मादास’’न्ति वुत्तं. तं ञाणदस्सनस्स मग्गञाणसङ्खातस्स धम्मचक्खुस्स अधिगमाय अत्तनो सन्ताने उप्पादेत्वा. पच्चवेक्खिं इमं कायन्ति इमं करजकायं निच्चसारादिविरहतो तुच्छं अत्तपरसन्तानानं विभागतो सन्तरबाहिरं ञाणचक्खुना पतिअवेक्खिं पस्सिं.

यथा पन पच्चवेक्खिं, तं दस्सेतुं ‘‘यथा इद’’न्तिआदि वुत्तं. तत्थ यथा इदं तथा एतन्ति यथा इदं मय्हं सरीरसङ्खातं असुभं आयुउस्माविञ्ञाणानं अनपगमा नानाविधं मायोपमं किरियं दस्सेति, तथाव एतं मतसरीरं पुब्बे तेसं धम्मानं अनपगमा अहोसि. यथा एतं एतरहि मतसरीरं तेसं धम्मानं अपगमा न किञ्चि किरियं दस्सेति, तथा इदं मम सरीरम्पि तेसं धम्मानं अपगमा नस्सतेवाति. यथा च इदं मम सरीरं एतरहि सुसाने न मतं न सयितं, न उद्धुमातकादिभावं उपगतं, तथा एतं एतरहि मतसरीरम्पि पुब्बे अहोसि. यथा पनेतं एतरहि मतसरीरं सुसाने सयितं उद्धुमातकादिभावं उपगतं, तथा इदं मम सरीरम्पि भविस्सति. अथ वा यथा इदं मम सरीरं असुचि दुग्गन्धं जेगुच्छं पटिक्कूलं अनिच्चं दुक्खं अनत्ता, तथा एतं मतसरीरम्पि. यथा वा एतं मतसरीरं असुचिआदिसभावञ्चेव अनिच्चादिसभावञ्च, तथा इदं मम सरीरम्पि. यथा अधो तथा उद्धन्ति यथा नाभितो अधो हेट्ठा अयं कायो असुचि दुग्गन्धो जेगुच्छो पटिक्कूलो अनिच्चो दुक्खो अनत्ता च, तथा उद्धं नाभितो उपरि असुचिआदिसभावो च. यथा उद्धं तथा अधोति यथा च नाभितो, उद्धं असुचिआदिसभावो, तथा अधो नाभितो हेट्ठापि.

यथादिवा तथा रत्तिन्ति यथा अयं कायो दिवा ‘‘अक्खिम्हा अक्खिगूथको’’तिआदिना (सु. नि. १९९) असुचि पग्घरति, तथा रत्तिम्पि. यथा रत्तिं तथा दिवाति यथा च रत्तिं अयं कायो असुचि पग्घरति, तथा दिवापि, नयिमस्स कालविभागेन अञ्ञथाभावोति अत्थो. यथा पुरे तथा पच्छाति यथा अयं कायो पुरे पुब्बे तरुणकाले असुचि दुग्गन्धो जेगुच्छो पटिक्कूलो, तथा च पच्छा जिण्णकाले. यथा च पच्छा जिण्णकाले असुचिआदिसभावो, तथा पुरे तरुणकालेपि . यथा वा पुरे अतीतकाले सविञ्ञाणकाले असुचिआदिसभावो च अनिच्चादिसभावो च, तथा पच्छा अनागतकाले अविञ्ञाणकालेति एवम्पेत्थ अत्थो वेदितब्बो.

पञ्चङ्गिकेन तुरियेनाति ‘‘आततं विततं आततविततं घनं सुसीर’’न्ति एवं पञ्चङ्गिकेन पञ्चहि अङ्गेहि समन्नागतेन तुरियेन परिचरियमानस्स कामसुखसमङ्गिनो इस्सरजनस्स तादिसी तथारूपा रति सुखस्सादो न होति. यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतोति समथविपस्सनं युगनद्धं कत्वा इन्द्रियानं एकरसभावेन वीथिपटिपन्नाय विपस्सनाय खन्धानं उदयब्बयं पस्सन्तस्स योगावचरस्स यादिसा धम्मरति, तस्सा कलम्पि कामरति न उपेतीति. वुत्तञ्हेतं भगवता –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

इमा एव च थेरस्स अञ्ञाब्याकरणगाथापि अहेसुं.

कुल्लत्थेरगाथावण्णना निट्ठिता.

५. मालुक्यपुत्तत्थेरगाथावण्णना

मनुजस्सातिआदिका आयस्मतो मालुक्यपुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो अग्गासनिकस्स पुत्तो हुत्वा निब्बत्ति. तस्स माता मालुक्या नाम, तस्सा वसेन मालुक्यपुत्तोत्वेव पञ्ञायित्थ. सो वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय परिब्बाजकपब्बज्जं पब्बजित्वा विचरन्तो सत्थु सन्तिके धम्मं सुत्वा सासने पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. सो ञातीसु अनुकम्पाय ञातिकुलं अगमासि. तं ञातका पणीतेन खादनीयेन भोजनीयेन परिविसित्वा धनेन पलोभेतुकामा महन्तं धनरासिं पुरतो उपट्ठपेत्वा ‘‘इदं धनं तव सन्तकं, विब्भमित्वा इमिना धनेन पुत्तदारं पटिजग्गन्तो पुञ्ञानि करोही’’ति याचिंसु. थेरो तेसं अज्झासयं विपरिवत्तेन्तो आकासे ठत्वा –

३९९.

‘‘मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;

सो प्लवती हुरा हुरं, फलमिच्छंव वनस्मि वानरो.

४००.

‘‘यं एसा सहते जम्मी, तण्हा लोके विसत्तिका;

सोका तस्स पवड्ढन्ति, अभिवट्ठंव बीरणं.

४०१.

‘‘यो चेतं सहते जम्मिं, तण्हं लोके दुरच्चयं;

सोका तम्हा पपतन्ति, उदबिन्दूव पोक्खरा.

४०२.

‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;

तण्हाय मूलं खणथ, उसीरत्थोव बीरणं;

मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनं.

४०३.

‘‘करोथ बुद्धवचनं, खणो वो मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

४०४.

‘‘पमादो रजो पमादो, पमादानुपतितो रजो;

अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनो’’ति. –

इमाहि छहि गाथाहि धम्मं देसेति.

तत्थ मनुजस्साति सत्तस्स. पमत्तचारिनोति सतिवोस्सग्गलक्खणेन पमादेन पमत्तचारिस्स, नेव झानं, न विपस्सना , न मग्गफलानि वड्ढन्ति. यथा पन रुक्खं संसिब्बन्ती परियोनन्धन्ती तस्स विनासाय मालुवा लता वड्ढति, एवमस्स छ द्वारानि निस्साय रूपादीसु पुनप्पुनं उप्पज्जमाना तण्हा वड्ढति. वड्ढमानाव यथा मालुवा लता अत्तनो अपस्सयभूतं रुक्खं अज्झोत्थरित्वा पातेति, एवं तण्हावसिकं पुग्गलं अपाये निपातेति. सो प्लवतीति सो तण्हावसिको पुग्गलो अपरापरं भवाभवे उप्लवति धावति. यथा किं? फलमिच्छंव वनस्मि वानरो यथा रुक्खफलं इच्छन्तो वानरो वनस्मिं धावन्तो रुक्खस्स एकं साखं गण्हाति, तं मुञ्चित्वा अञ्ञं गण्हाति, तं मुञ्चित्वा अञ्ञन्ति ‘‘साखं अलभित्वा निसिन्नो’’ति वत्तब्बतं नापज्जति; एवमेव तण्हावसिको पुग्गलो हुरा हुरं धावन्तो ‘‘आरम्मणं अलभित्वा तण्हाय अप्पवत्तिं पत्तो’’ति वत्तब्बतं नापज्जति.

न्ति यं पुग्गलं. एसा लामकभावेन जम्मी विसाहारताय विसमूलताय विसफलताय विसपरिभोगताय रूपादीसु विसत्तताय आसत्तताय च विसत्तिकाति सङ्खं गता छद्वारिका तण्हा सहते अभिभवति तस्स पुग्गलस्स. यथा नाम वने पुनप्पुनं वस्सन्ते देवे अभिवट्ठं बीरणं बीरणतिणं वड्ढति, एवं वट्टमूलका सोका अभिवड्ढन्ति वुद्धिं आपज्जन्तीति अत्थो.

यो चेतं…पे… दुरच्चयन्ति यो पन पुग्गलो एवं वुत्तप्पकारं अतिक्कमितुं पजहितुं दुक्करताय दुरच्चयं तण्हं सहते अभिभवति, तम्हा पुग्गला वट्टमूलका सोका पपतन्ति. यथा नाम पोक्खरे पदुमपत्ते पतितं उदबिन्दु न पतिट्ठाति, एवं न पतिट्ठहन्तीति अत्थो.

तं वो वदामीति तेन कारणेन अहं तुम्हे वदामि. भद्दं वोति भद्दं तुम्हाकं होतु, मा तण्हं अनुवत्तपुग्गलो विय विभवं अनत्थं पापुणाथाति अत्थो. यावन्तेत्थ समागताति इमस्मिं ठाने यत्तका सन्निपतिता, तत्तका. किं वदसीति चे? तण्हाय मूलं खणथ इमिस्सा छद्वारिकतण्हाय मूलं कारणं अविज्जादिकिलेसग्गहनं अरहत्तमग्गञाणकुदालेन खणथ समुच्छिन्दथ. किं वियाति? उसीरत्थोव बीरणं यथा उसीरेन अत्थिको पुरिसो महन्तेन कुदालेन बीरणापरनामं उसीरं नाम तिणं खणति, एवमस्स मूलं खणथाति अत्थो. मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनन्ति तुम्हे नदीतीरे जातं नळं महावेगेन आगतो नदीसोतो विय किलेसमारो मच्चुमारो देवपुत्तमारो च पुनप्पुनं मा भञ्जीति अत्थो.

तस्मा करोथ बुद्धवचनं ‘‘झायथ, भिक्खवे, मा पमादत्था’’तिआदिना (म. नि. १.२१५) वुत्तं बुद्धस्स भगवतो वचनं करोथ, यथानुसिट्ठं पटिपत्तिया सम्पादेथ. खणो वो माउपच्चगाति यो हि बुद्धवचनं न करोति, तं पुग्गलं अयं बुद्धुप्पादक्खणो पतिरूपदेसवासे उप्पत्तिक्खणो सम्मदिट्ठिया पटिलद्धक्खणो छन्नं आयतनानं अवेकल्लक्खणोति सब्बोपि खणो अतिक्कमति, सो खणो मा तुम्हे अतिक्कमतु. खणातीताति ये हि तं खणं अतीता, ये वा पुग्गले सो खणो अतीतो, ते निरयम्हि समप्पिता तत्थ निब्बत्ता चिरकालं सोचन्ति.

पमादो रजोति रूपादीसु आरम्मणेसु सतिवोस्सग्गलक्खणो पमादो, संकिलेससभावत्ता रागरजादिमिस्सताय च रजो. पमादानुपतितो रजोति यो हि कोचि रजो नाम रागादिको, सो सब्बो पमादानुपतितो पमादवसेनेव उप्पज्जति. अप्पमादेनाति अप्पमज्जनेन अप्पमादपटिपत्तिया. विज्जायाति अग्गमग्गविज्जाय. अब्बहे सल्लमत्तनोति अत्तनो हदयनिस्सितं रागादिसल्लं उद्धरेय्य समूहनेय्याति.

मालुक्यपुत्तत्थेरगाथावण्णना निट्ठिता.

६. सप्पदासत्थेरगाथावण्णना

पण्णवीसतीतिआदिका आयस्मतो सप्पदासत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सुद्धोदनमहाराजस्स पुरोहितपुत्तो हुत्वा निब्बत्ति, तस्स सप्पदासोति नामं अहोसि. सो वयप्पत्तो सत्थु ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा किलेसाभिभवेन चेतोसमाधिं अलभन्तो ब्रह्मचरियं चरित्वा संवेगजातो पच्छा सत्थं आहरन्तो योनिसो मनसिकारं वड्ढेत्वा अरहत्तं पापुणित्वा अञ्ञं ब्याकरोन्तो –

४०५.

‘‘पण्णवीसति वस्सानि, यतो पब्बजितो अहं;

अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगं.

४०६.

‘‘अलद्धा चित्तस्सेकग्गं, कामरागेन अट्टितो;

बाहा पग्गय्ह कन्दन्तो, विहारा उपनिक्खमिं.

४०७.

‘‘सत्थं वा आहरिस्सामि, को अत्थो जीवितेन मे;

कथञ्हि सिक्खं पच्चक्खं, कालं कुब्बेथ मादिसो.

४०८.

‘‘तदाहं खुरमादाय, मञ्चकम्हि उपाविसिं;

परिनीतो खुरो आसि, धमनिं छेत्तुमत्तनो.

४०९.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

४१०.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा गाथा अभासि.

तत्थ पण्णवीसतिवस्सानि, यतो पब्बजितो अहन्ति यतो पट्ठाय अहं पब्बजितो तानिमानि पण्णवीसतिवस्सानि. अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगन्ति सोहं एत्तकं कालं ब्रह्मचरियं चरन्तो अच्छरासङ्घातमत्तम्पि अङ्गुलिफोटनमत्तम्पि खणं चेतोसन्तिं चेतसो समाधानं न लभिं.

एवं पन अलद्धा चित्तस्सेकग्गतं, तत्थ कारणमाह ‘‘कामरागेन अट्टितो’’ति. तत्थ अट्टितोति पीळितो, अभिभूतोति अत्थो. बाहा पग्गय्ह कन्दन्तोति ‘‘इदमिध अतिविय अयुत्तं वत्तति, यदाहं निय्यानिके सासने पब्बजित्वा अत्तानं किलेसपङ्कतो उद्धरितुं न सक्कोमी’’ति उद्धंमुखो बाहा पग्गय्ह कन्दमानो. विहारा उपनिक्खमिन्ति वसनकविहारतो बहि निक्खन्तो.

येनाधिप्पायेन निक्खन्तो, तं दस्सेतुं ‘‘सत्थं वा आहरिस्सामी’’तिआदि वुत्तं. तत्थ सत्थं वा आहरिस्सामीति वा-सद्दो विकप्पनत्थो. तेन ‘‘रुक्खा वा पपतिस्सामि, उब्बन्धित्वा वा मरिस्सामी’’तिआदिके मरणप्पकारे सङ्गण्हाति. सिक्खन्ति अधिसीलसिक्खं. पच्चक्खन्ति पच्चाचिक्खन्तो परिच्चजन्तो. ‘‘पच्चक्खा’’तिपि पाळि, पच्चक्खायाति अत्थो. कालन्ति मरणं. कथञ्हि नाम मादिसो सिक्खापच्चक्खानेन कालं करेय्याति अत्थो. सिक्खापच्चक्खानञ्हि अरियस्स विनये मरणं नाम. यथाह भगवा – ‘‘मरणञ्हेतं , भिक्खवे, यो सिक्खं पच्चक्खाय हीनायावत्तती’’ति (म. नि. ३.६३). ‘‘सिक्खं पच्चक्खा’’ति पन पाठे कथञ्हि नाम मादिसो सिक्खं पच्चक्खाय कालं करेय्य, सिक्खासमङ्गी एव पन हुत्वा कालं करेय्य? तस्मा सत्थं वा आहरिस्सामि, को अत्थो जीवितेन मेति योजना.

तदाहन्ति यदा किलेसाभिभवेन समणधम्मं कातुं असमत्थताय जीविते निब्बिन्दन्तो तदा. खुरन्ति निसितखुरं, खुरसदिसं वा सत्थकं. मञ्चकम्हि उपाविसिन्ति परेसं निवारणभयेन ओवरकं पविसित्वा मञ्चके निसीदिं. परिनीतोति उपनीतो, गले ठपितोति अधिप्पायो. धमनिन्ति ‘‘कण्ठे धमनिं, कण्ठधमनिं गलवलय’’न्तिपि वदन्ति. छेत्तुन्ति छिन्दितुं.

ततो मे मनसीकारो, योनिसो उदपज्जथाति ‘‘यदाहं मरिस्सामी’’ति कण्ठे धमनिं छिन्दितुं खुरं उपनेसिं, ततो परं ‘‘अरोगं नु खो मे सील’’न्ति पच्चवेक्खन्तस्स अक्खण्डं अच्छिद्दं सुपरिसुद्धं सीलं दिस्वा पीति उप्पज्जि, पीतिमनस्स कायो पस्सम्भि, पस्सद्धकायस्स निरामिसं सुखं अनुभवन्तस्स चित्तस्स समाहितताय विपस्सनावसेन योनिसो मनसिकारो उप्पज्जि. अथ वा ततोति कण्ठे खुरस्स उपनयतो वणे जाते उप्पन्नं वेदनं विक्खम्भेन्तो विपस्सनाय वसेन योनिसोमनसिकारो उप्पज्जि. इदानि ततो परं मग्गफलपच्चवेक्खणञाणं उप्पन्नभावं दस्सेतुं ‘‘आदीनवो पातुरहू’’तिआदि वुत्तं. तं हेट्ठा वुत्तत्थमेव.

सप्पदासत्थेरगाथावण्णना निट्ठिता.

७. कातियानत्थेरगाथावण्णना

उट्ठेहीतिआदिका आयस्मतो कातियानत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स कोसियगोत्तस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्तो, मातुगोत्तवसेन पन कातियानोति लद्धनामो वयप्पत्तो सामञ्ञकानित्थेरस्स गिहिसहायो थेरं दिस्वा पब्बजितो समणधम्मं करोन्तो रत्तिं ‘‘निद्दाभिभवं विनोदेस्सामी’’ति चङ्कमं आरुहि. सो चङ्कमन्तो निद्दाय अभिभूतो पचलायमानो परिपतित्वा तत्थेव अनन्तरहिताय भूमिया निपज्जि, सत्था तस्स तं पवत्तिं दिस्वा सयं तत्थ गन्त्वा आकासे ठत्वा ‘‘कातियाना’’ति सञ्ञं अदासि. सो सत्थारं दिस्वा उट्ठहित्वा वन्दित्वा संवेगजातो अट्ठासि. अथस्स सत्था धम्मं देसेन्तो –

४११.

‘‘उट्ठेहि निसीद कातियान, मा निद्दाबहुलो अहु जागरस्सु;

मा तं अलसं पमत्तबन्धु, कूटेनेव जिनातु मच्चुराजा.

४१२.

‘‘सेय्यथापि महासमुद्दवेगो, एवं जातिजराति वत्तते तं;

सो करोहि सुदीपमत्तनो त्वं, न हि ताणं तव विज्जतेव अञ्ञं.

४१३.

‘‘सत्था हि विजेसि मग्गमेतं, सङ्गा जातिजराभया अतीतं;

पुब्बापररत्तमप्पमत्तो, अनुयुञ्जस्सु दळ्हं करोहि योगं.

४१४.

‘‘पुरिमानि पमुञ्च बन्धनानि, सङ्घाटिखुरमुण्डभिक्खभोजी;

मा खिड्डारतिञ्च मा निद्दं, अनुयुञ्जित्थ झाय कातियान.

४१५.

‘‘झायाहि जिनाहि कातियान, योगक्खेमपथेसु कोविदोसि;

पप्पुय्य अनुत्तरं विसुद्धिं, परिनिब्बाहिसि वारिनाव जोति.

४१६.

‘‘पज्जोतकरो परित्तरंसो, वातेन विनम्यते लताव;

एवम्पि तुवं अनादियानो, मारं इन्दसगोत्त निद्धुनाहि;

सो वेदयितासु वीतरागो, कालं कङ्ख इधेव सीतिभूतो’’ति. –

इमा गाथा अभासि.

तत्थ उट्ठेहीति निद्दूपगमनतो उट्ठहन्तो उट्ठानवीरियं करोहि. यस्मा निपज्जा नाम कोसज्जपक्खिया, तस्मा मा सयि. निसीदाति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा निसीद. कातियानाति तं नामेन आलपति. मा निद्दाबहुलो अहूति निद्दाबहुलो निद्दाभिभूतो मा अहु. जागरस्सूति जागर, जागरियमनुयुत्तो होहि. मा तं अलसन्ति जागरियं अननुयुञ्जन्तं तं अलसं कुसीतं पमत्तबन्धु मच्चुराजा कूटेनेव अद्दुहनेन विय नेसादो मिगं वा पक्खिं वा जरारोगेहि मा जिनातु मा अभिभवतु, मा अज्झोत्थरतूति अत्थो.

सेय्यथापीति सेय्यथा अपि. महासमुद्दवेगोति महासमुद्दस्स ऊमिवेगो. एवन्ति यथा नाम महासमुद्दऊमिवेगो उपरूपरि उट्ठहन्तो तं अभिक्कमितुं असक्कोन्तं पुरिसं अभिभवति, एवं जाति जरा च कोसज्जाभिभूतं तं अतिवत्तते उपरूपरि अज्झोत्थरति. सो करोहीति सो त्वं, कातियान, चतूहि ओघेहि अनज्झोत्थरणीयं अरहत्तफलसङ्खातं सुदीपं अत्तनो करोहि अत्तनो सन्ताने उप्पादेहि. न हि ताणं तव विज्जतेव अञ्ञन्ति हीति हेतुअत्थे निपातो. यस्मा ततो अग्गफलतो अञ्ञं तव ताणं नाम इध वा हुरं वा न उपलब्भति, तस्मा तं अरहत्तसङ्खातं सुदीपं करोहीति.

सत्था हि विजेसि मग्गमेतन्ति यं साधेतुं अविसहन्ता यतो पराजिता पुथू अञ्ञतित्थिया, तदेतं तस्स सुदीपस्स कारणभूतं पञ्चविधसङ्गतो जातिआदिभयतो च अतीतं अरियमग्गं देवपुत्तमारादिके अभिभवित्वा तुय्हं सत्था विजेसि साधेसि. यस्मा सत्थु सन्तकं नाम सावकेन अधिगन्तब्बं न विस्सज्जेतब्बं, तस्मा तस्स अधिगमाय पुब्बरत्तापररत्तं पुरिमयामं पच्छिमयामञ्च , अप्पमत्तो सतो सम्पजानो हुत्वा अनुयुञ्ज योगं भावनं दळ्हञ्च करोहि.

पुरिमानि पमुञ्च बन्धनानीति पुरिमकानि गिहिकाले आबद्धानि गिहिबन्धनानि कामगुणबन्धनानि पमुञ्च विस्सज्जेहि, तत्थ अनपेक्खो होहि. सङ्घाटिखुरमुण्डभिक्खभोजीति सङ्घाटिधारी खुरेन कतसिरमुण्डो भिक्खाहारभोजी, तिविधम्पेतं पुरिमबन्धनपमोक्खस्स खिड्डारतिनिद्दाननुयोगस्स च कारणवचनं. यस्मा त्वं सङ्घाटिपारुतो मुण्डो भिक्खाहारो जीवति, तस्मा ते कामसुखानुयोगो खिड्डारतिनिद्दानुयोगो च न युत्तोति ततो पुरिमानि पमुञ्च बन्धनानि खिड्डारतिं निद्दञ्च मानुयुञ्जित्थाति योजना. झायाति झायस्सु आरम्मणूपनिज्झानं अनुयुञ्ज.

तं पन अनुयुञ्जन्तो येन झानेन झायतो किलेसा सब्बसो जिता होन्ति, तं लक्खणूपनिज्झानं अनुयुञ्जाति दस्सेन्तो ‘‘झायाहि जिनाही’’ति आह. योगक्खेमपथेसु कोविदोसीति चतूहि योगेहि खेमस्स निब्बानस्स पथभूतेसु बोधिपक्खियधम्मेसु कुसलो छेको असि, तस्मा भावनं उस्सुक्कापेन्तो अनुत्तरं उत्तररहितं, विसुद्धिं निब्बानं अरहत्तञ्च पप्पुय्य पापुणित्वा पन त्वं परिनिब्बाहिसि. वारिनाव जोतीति महता सलिलवुट्ठिनिपातेन अग्गिखन्धो विय अरियमग्गवुट्ठिनिपातेन परिनिब्बायिस्सति.

पज्जोतकरोति पज्जोतिं करो पदीपो. परित्तरंसोति खुद्दकच्चिको. विनम्यतेति विनमीयति अपनिय्यति. लतावाति वल्लि विय. इदं वुत्तं होति – यथा वट्टिआदिपच्चयवेकल्लेन परित्तरंसो मन्दपभो पदीपो अप्पिका लता वा वातेन विधमिय्यति विद्धंसिय्यति, एवं तुवम्पि. कोसियगोत्तताय, इन्दसगोत्त, इन्दसमानगोत्तं. मारं तस्स वसे अनावत्तना अनुपादानतो च अनादियानो, निद्धुनाहि विधमेहि विद्धंसेहि. एवं पन विद्धंसमानो सो त्वं वेदयितासु सब्बासु वेदनासु विगतच्छन्दरागो इधेव इमस्मिंयेव अत्तभावे सब्बकिलेसदरथपरिळाहाभावेन सीतिभूतो निब्बुतो अत्तनो परिनिब्बानकालं कङ्ख आगमेहीति . एवं सत्थारा अनुपादिसेसं निब्बानं पापेत्वा देसनाय कताय थेरो देसनावसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. अरहत्तं पन पत्वा सत्थारा देसितनियामेनेव इमा गाथा अभासि. ता एव इमा गाथा थेरस्स अञ्ञाब्याकरणञ्च जाता.

कातियानत्थेरगाथावण्णना निट्ठिता.

८. मिगजालत्थेरगाथावण्णना

सुदेसितोतिआदिका आयस्मतो मिगजालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विसाखाय महाउपासिकाय पुत्तो हुत्वा निब्बत्ति, मिगजालोतिस्स नामं अहोसि. सो विहारं गन्त्वा अभिण्हसो धम्मस्सवनेन पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अञ्ञं ब्याकरोन्तो –

४१७.

‘‘सुदेसितो चक्खुमता, बुद्धेनादिच्चबन्धुना;

सब्बसंयोजनातीतो, सब्बवट्टविनासनो.

४१८.

‘‘निय्यानिको उत्तरणो, तण्हामूलविसोसनो;

विसमूलं आघातनं, छेत्वा पापेति निब्बुतिं.

४१९.

‘‘अञ्ञाणमूलभेदाय, कम्मयन्तविघाटनो;

विञ्ञाणानं परिग्गहे, ञाणवजिरनिपातनो.

४२०.

‘‘वेदनानं विञ्ञापनो, उपादानप्पमोचनो;

भवं अङ्गारकासुंव, ञाणेन अनुपस्सनो.

४२१.

‘‘महारसो सुगम्भीरो, जरामच्चुनिवारणो;

अरियो अट्ठङ्गिको मग्गो, दुक्खूपसमनो सिवो.

४२२.

‘‘कम्मं कम्मन्ति ञत्वान, विपाकञ्च विपाकतो;

पटिच्चुप्पन्नधम्मानं, यथावालोकदस्सनो;

महाखेमङ्गमो सन्तो, परियोसानभद्दको’’ति. – इमा गाथा अभासि;

तत्थ सुदेसितोति सुट्ठु देसितो, वेनेय्यज्झासयानुरूपं दिट्ठधम्मिकसम्परायिकपरमत्थानं याथावतो विभावनवसेन देसितोति अत्थो. अथ वा सुदेसितोति सम्मा देसितो, पवत्तिनिवत्तीनं तदुभयहेतूनञ्च अविपरीततो पकासनवसेन भासितो स्वाख्यातोति अत्थो. चक्खुमताति मंसचक्खु, दिब्बचक्खु, पञ्ञाचक्खु, बुद्धचक्खु, समन्तचक्खूति इमेहि पञ्चहि चक्खूहि चक्खुमता. बुद्धेनाति सब्बञ्ञुबुद्धेन. आदिच्चबन्धुनाति आदिच्चगोत्तेन. दुविधो हि लोके खत्तियवंसो – आदिच्चवंसो, सोमवंसोति. तत्थ आदिच्चवंसो, ओक्काकराजवंसोति जानितब्बं. ततो सञ्जातताय साकिया आदिच्चगोत्ताति भगवा ‘‘आदिच्चबन्धू’’ति वुच्चति. अथ वा आदिच्चस्स बन्धूतिपि भगवा आदिच्चबन्धु, स्वायमत्थो हेट्ठा वुत्तोयेव. कामरागसंयोजनादीनं सब्बेसं संयोजनानं समतिक्कमनभावतो सब्बसंयोजनातीतो ततो एव किलेसकम्मविपाकवट्टानं विनासनतो विद्धंसनतो सब्बवट्टविनासनो, संसारचारकतो निय्यानतो निय्यानिको, संसारमहोघतो समुत्तरणट्ठेन उत्तरणो, कामतण्हादीनं सब्बतण्हानं मूलं अविज्जं अयोनिसो मनसिकारञ्च विसोसेति सुक्खापेतीति तण्हामूलविसोसनो, तिण्णम्पि वेदानं सम्पटिवेधस्स विद्धंसनतो विसस्स दुक्खस्स कारणत्ता विसमूलं, सत्तानं ब्यसनुप्पत्तिट्ठानताय आघातनं कम्मं किलेसं वा छेत्वा समुच्छिन्दित्वा निब्बुतिं निब्बानं पापेति.

अञ्ञाणस्स मूलं अयोनिसो मनसिकारो आसवा च ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) हि वुत्तं, तस्स भेदाय वजिरूपमञाणेन भिन्दनत्थाय. अथ वा ‘‘अविज्जापच्चया सङ्खारा’’तिआदिवचनतो (विभ. २२५-२२६; सं. नि. २.१) अञ्ञाणं मूलं एतस्साति अञ्ञाणमूलं, भवचक्कं, तस्स मग्गञाणवजिरेन पदालनत्थं देसितोति सम्बन्धो. कम्मयन्तविघाटनोति कम्मघटितस्स अत्तभावयन्तस्स विद्धंसनो. विञ्ञाणानं परिग्गहेति कामभवादीसु यथासककम्मुना विञ्ञाणग्गहणे उपट्ठितेति वचनसेसो. तत्थ तत्थ हि भवे पटिसन्धिया गहिताय तंतंभवनिस्सितविञ्ञाणानिपि गहितानेव होन्ति. ञाणवजिरनिपातनोति ञाणवजिरस्स निपातो, ञाणवजिरं निपातेत्वा तेसं पदालेता. लोकुत्तरधम्मो हि उप्पज्जमानो सत्तमभवादीसु उप्पज्जनारहानि विञ्ञाणानि भिन्दत्तमेव उप्पज्जतीति.

वेदनानं विञ्ञापनोति सुखादीनं तिस्सन्नं वेदनानं यथाक्कमं दुक्खसल्लानिच्चवसेन याथावतो पवेदको. उपादानप्पमोचनोति कामुपादानादीहि चतूहिपि उपादानेहि चित्तसन्तानस्स विमोचको. भवं अङ्गारकासुंव, ञाणेन अनुपस्सनोति कामभवादिनवविधम्पि भवं एकादसहि अग्गीहि आदित्तभावतो साधिकपोरिसं अङ्गारकासुं विय मग्गञाणेन अनुपच्चक्खतो दस्सेता.

सन्तपणीतभावतो अतित्तिकरट्ठेन महारसो परिञ्ञादिवसेन वा महाकिच्चताय सामञ्ञफलवसेन महासम्पत्तिताय च महारसो, अनुपचितसम्भारेहि दुरवगाहताय अलब्भनेय्यपतिट्ठताय च सुट्ठु गम्भीरो जरामच्चुनिवारणो, आयतिं भवाभिनिप्फत्तिया निवत्तनेन जराय मच्चुनो च पटिसेधको. इदानि यथावुत्तगुणविसेसयुत्तं धम्मं सरूपतो दस्सेन्तो ‘‘अरियो अट्ठङ्गिको’’ति वत्वा पुनपि तस्स कतिपये गुणे विभावेतुं ‘‘दुक्खूपसमनो सिवो’’तिआदिमाह. तस्सत्थो – परिसुद्धट्ठेन अरियो, सम्मादिट्ठिआदिअट्ठधम्मसमोधानताय अट्ठङ्गिको, निब्बानगवेसनट्ठेन मग्गो सकलवट्टदुक्खवूपसमनट्ठेन दुक्खवूपसमनो, खेमट्ठेन सिवो.

यथा इतो बाहिरकसमये असम्मासम्बुद्धपवेदितत्ता कम्मविपाको विपल्लासो सियाति एवं अविपल्लासेत्वा पटिच्चुप्पन्नधम्मानं पटिच्चसमुप्पन्नेसु धम्मेसु कम्मं कम्मन्ति विपाकञ्च विपाकतो ञत्वान पुब्बभागञाणेन जाननहेतु सस्सतुच्छेदग्गाहानं विधमनेन याथावतो आलोकदस्सनो तक्करस्स लोकुत्तरञाणालोकस्स दस्सनो. केनचि कञ्चि कदाचिपि अनुपद्दुतत्ता महाखेमं निब्बानं गच्छति सत्ते गमेति चाति महाखेमङ्गमो, सब्बकिलेसदरथपरिळाहवूपसमनतो सन्तो, अकुप्पाय चेतोविमुत्तिया अनुपादिसेसाय च निब्बानधातुया पापनेन परियोसानभद्दको सुदेसितो चक्खुमताति योजना.

एवं थेरो नानानयेहि अरियधम्मं पसंसन्तो तस्स धम्मस्स अत्तना अधिगतभावं अञ्ञापदेसेन पकासेसि.

मिगजालत्थेरगाथावण्णना निट्ठिता.

९. पुरोहितपुत्तजेन्तत्थेरगाथावण्णना

जातिमदेन मत्तोहन्तिआदिका आयस्मतो जेन्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, तस्स जेन्तोति नामं अहोसि. सो वयप्पत्तो जातिमदेन भोगइस्सरियरूपमदेन च मत्तो अञ्ञे हीळेन्तो गरुट्ठानियानम्पि अपचितिं अकरोन्तो मानथद्धो विचरति. सो एकदिवसं सत्थारं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा उपसङ्कमन्तो ‘‘सचे मं समणो गोतमो पठमं आलपिस्सति, अहम्पि आलपिस्सामि; नो चे, नालपिस्सामी’’ति चित्तं उप्पादेत्वा उपसङ्कमित्वा ठितो भगवति पठमं अनालपन्ते सयम्पि मानेन अनालपित्वा गमनाकारं दस्सेसि. तं भगवा –

‘‘न मानं ब्राह्मण साधु, अत्थिकस्सीध ब्राह्मण;

येन अत्थेन आगच्छि, तमेवमनुब्रूहये’’ति. (सं. नि. १.२०१) –

गाथाय अज्झभासि. सो ‘‘चित्तं मे समणो गोतमो जानाती’’ति अभिप्पसन्नो भगवतो पादेसु सिरसा निपतित्वा परमनिपच्चाकारं कत्वा –

‘‘केसु न मानं कयिराथ, केसु चस्स सगारवो;

क्यस्स अपचिता अस्सु, क्यस्सु साधु सुपूजिता’’ति. –

पुच्छि. तस्स भगवा –

‘‘मातरि पितरि चापि, अथो जेट्ठम्हि भातरि;

आचरिये चतुत्थम्हि, समणब्राह्मणेसु च.

‘‘तेसु न मानं कयिराथ, तेसु अस्स सगारवो;

क्यस्स अपचिता अस्सु, त्यस्सु साधु सुपूजिता.

‘‘अरहन्ते सीतिभूते, कतकिच्चे अनासवे;

निहच्च मानं अत्थद्धो, ते नमस्से अनुत्तरे’’ति. (सं. नि. १.२०१) –

पञ्हं विस्सज्जेन्तो धम्मं देसेसि. सो ताय देसनाय सोतापन्नो हुत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

४२३.

‘‘जातिमदेन मत्तोहं, भोगइस्सरियेन च;

सण्ठानवण्णरूपेन, मदमत्तो अचारिहं.

४२४.

‘‘नात्तनो समकं कञ्चि, अतिरेकञ्च मञ्ञिसं;

अतिमानहतो बालो, पत्थद्धो उस्सितद्धजो.

४२५.

‘‘मातरं पितरञ्चापि, अञ्ञेपि गरुसम्मते;

न कञ्चि अभिवादेसिं, मानत्थद्धो अनादरो.

४२६.

‘‘दिस्वा विनायकं अग्गं, सारथीनं वरुत्तमं;

तपन्तमिव आदिच्चं, भिक्खुसङ्घपुरक्खतं.

४२७.

‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा;

सिरसा अभिवादेसिं, सब्बसत्तानमुत्तमं.

४२८.

‘‘अतिमानो च ओमानो, पहीना सुसमूहता;

अस्मिमानो समुच्छिन्नो, सब्बे मानविधा हता’’ति. –

इमा गाथा अभासि.

तत्थ जातिमदेन मत्तोहन्ति अहं उदिच्चे ब्राह्मणकुले निब्बत्तो, ‘‘न मादिसो उभतो सुजातो अञ्ञो अत्थी’’ति कुलमानेन मत्तो मानथद्धो अचारिन्ति योजना. भोगइस्सरियेन चाति विभवेन आधिपच्चेन च हेतुभूतेन भोगसम्पदञ्च इस्सरियसम्पदञ्च पटिच्च उप्पन्नमदेन मत्तो अहं अचारिन्ति योजना. सण्ठानवण्णरूपेनाति सण्ठानं आरोहपरिणाहसम्पत्ति, वण्णो ओदातसामतादिछविसम्पत्ति, रूपं अङ्गपच्चङ्गसोभा. इधापि वुत्तनयेन योजना वेदितब्बा. मदमत्तोति वुत्तप्पकारतो अञ्ञेनपि मदेन मत्तो.

नात्तनोसमकं कञ्चीति अत्तनो समकं सदिसं जातिआदीहि समानं अतिरेकं वा कञ्चि न मञ्ञिसं न मञ्ञिं, मया समानम्पि न मञ्ञिं, कुतो अधिकन्ति अधिप्पायो. अतिमानहतो बालोति बालो अहं ततो बालभावतो अतिमानेन खतूपहतकुसलाचारो, ततो एव पत्थद्धो उस्सितद्धजो थम्भवसेन गरूनम्पि निपच्चकारस्स अकरणतो भुसं थद्धो अनोनमनथद्धजातो उस्सितमानद्धजो.

वुत्तमेवत्थं पाकटतरं कातुं ‘‘मातर’’न्तिआदि वुत्तं. तत्थ अञ्ञेति जेट्ठभातुआदिके, समणब्राह्मणे च. गरुसम्मतेति गरूति सम्मते गरुट्ठानिये. अनादरोति आदररहितो.

दिस्वा विनायकं अग्गन्ति एवं मानथद्धो हुत्वा विचरन्तो दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं विनयनतो सयम्भुताय नायकभावतो च विनायकं. सदेवके लोके सीलादिगुणेहि सेट्ठभावतो अग्गं. पुरिसदम्मानं अच्चन्तताय दमनतो सारथीनं वरुत्तमं, अतिविय उत्तमं ब्यामप्पभादिओभासेन आदिच्चमिव तपन्तं, ओभासन्तं भिक्खुसङ्घपुरक्खतं धम्मं देसेन्तं सब्बसत्तानं उत्तमं सत्थारं दिस्वा बुद्धानुभावेन सन्तज्जितो ‘‘अहमेव सेट्ठो, अञ्ञे हीना’’ति पवत्तमानं भोगमदादिमदञ्च छड्डेत्वा पहाय विप्पसन्नेन चेतसा सिरसा अभिवादेसिन्ति योजना. कथं पनायं मानथद्धो समानो सत्थु दस्सनमत्तेन मानं पहासीति? न खो पनेतं एवं दट्ठब्बं. सत्थु दस्सनमत्तेन मानं न पहासि ‘‘न मानं, ब्राह्मण, साधू’’तिआदिकाय पन देसनाय मानं पहासि. तं सन्धाय वुत्तं ‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा. सिरसा अभिवादेसि’’न्ति. विप्पसन्नेन चेतसाति च इत्थम्भूतलक्खणे करणवचनं दट्ठब्बं.

‘‘अहमेव सेट्ठो’’ति पवत्तो मानो अतिमानो. ‘‘इमे पन निहीना’’ति अञ्ञे हीनतो दहन्तस्स मानो ‘‘ओमानो’’ति वदन्ति. ‘‘सेय्योहमस्मी’’ति पन अञ्ञं अतिक्कमित्वा अत्तानं सेय्यतो दहन्तस्स पवत्तो सेय्यमानो अतिमानो. ‘‘हीनोहमस्मी’’ति पवत्तो हीनमानो ओमानो. पहीना सुसमूहताति हेट्ठिममग्गेहि पहीना हुत्वा अग्गमग्गेन सुट्ठु समुग्घाटिता. अस्मिमानोति ‘‘एसोहमस्मी’’ति खन्धे ‘‘अह’’न्ति गहणवसेन पवत्तमानो. सब्बेति न केवलं अतिमानओमानअस्मिमाना एव, अथ खो सेय्यस्स सेय्यमानादयो नवविधा अन्तरभेदेन अनेकविधा च सब्बे मानविधा मानकोट्ठासा हता अग्गमग्गेन समुग्घाटिताति.

पुरोहितपुत्तजेन्तत्थेरगाथावण्णना निट्ठिता.

१०. सुमनत्थेरगाथावण्णना

यदानवो पब्बजितोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मालाकारकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सिखिं भगवन्तं पस्सित्वा पसन्नमानसो सुमनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स उपासकस्स गेहे पटिसन्धिं गण्हि. सो च उपासको आयस्मतो अनुरुद्धत्थेरस्स उपट्ठाको अहोसि. तस्स च ततो पुब्बे जाताजाता दारका मरिंसु. तेन सो ‘‘सचाहं इदानि एकं पुत्तं लभिस्सामि, अय्यस्स अनुरुद्धत्थेरस्स सन्तिके पब्बाजेस्सामी’’ति चित्तं उप्पादेसि. सो च दसमासच्चयेन जातो अरोगोयेव हुत्वा अनुक्कमेन वड्ढेन्तो सत्तवस्सिको अहोसि, तं पिता थेरस्स सन्तिके पब्बाजेसि. सो पब्बजित्वा ततो परिपक्कञाणत्ता विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो हुत्वा थेरं उपट्ठहन्तो ‘‘पानीयं आहरिस्सामी’’ति घटं आदाय इद्धिया अनोतत्तदहं अगमासि. अथेको मिच्छादिट्ठिको नागराजा अनोतत्तदहं पटिच्छादेन्तो सत्तक्खत्तुं भोगेन परिक्खिपित्वा उपरि महन्तं फणं कत्वा सुमनस्स पानीयं गहेतुं ओकासं न देति. सुमनो गरुळरूपं गहेत्वा तं नागराजं अभिभवित्वा पानीयं गहेत्वा थेरस्स वसनट्ठानं उद्दिस्स आकासेन गच्छति. तं सत्था जेतवने निसिन्नो तथा गच्छन्तं दिस्वा धम्मसेनापतिं आमन्तेत्वा, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिना चतूहि गाथाहि तस्स गुणे अभासि. अथ सुमनत्थेरो –

४२९.

‘‘यदा नवो पब्बजितो, जातिया सत्तवस्सिको;

इद्धिया अभिभोत्वान, पन्नगिन्दं महिद्धिकं.

४३०.

‘‘उपज्झायस्स उदकं, अनोतत्ता महासरा;

आहरामि ततो दिस्वा, मं सत्था एतदब्रवि.

४३१.

‘‘सारिपुत्त इमं पस्स, आगच्छन्तं कुमारकं;

उदककुम्भमादाय, अज्झत्तं सुसमाहितं.

४३२.

‘‘पासादिकेन वत्तेन, कल्याणइरियापथो;

सामणेरोनुरुद्धस्स, इद्धिया च विसारदो.

४३३.

‘‘आजानीयेन आजञ्ञो, साधुना साधुकारितो;

विनीतो अनुरुद्धेन, कतकिच्चेन सिक्खितो.

४३४.

‘‘सो पत्वा परमं सन्तिं, सच्छिकत्वा अकुप्पतं;

सामणेरो स सुमनो, मा मं जञ्ञाति इच्छती’’ति. –

अञ्ञाब्याकरणवसेन छ गाथा अभासि.

तत्थ आदितो द्वे गाथा सुमनत्थेरेनेव भासिता, इतरा चतस्सो तं पसंसन्तेन सत्थारा भासिता. ता सब्बा एकज्झं कत्वा सुमनत्थेरो पच्छा अञ्ञाब्याकरणवसेन अभासि. तत्थ पन्नगिन्दन्ति नागराजं. ततोति तत्थ, यदा नवो पब्बजितो जातिया सत्तवस्सिको इद्धिबलेन महिद्धिकं नागराजं अभिभवित्वा अनोतत्तदहतो उपज्झायस्स पानीयं आहरामि, तस्मिं कालेति अत्थो.

मं उद्दिस्स मय्हं सत्था एतदब्रवि, तं दस्सेन्तो, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिमाह. अज्झत्तं सुसमाहितन्ति विसयज्झत्तभूतेन अग्गफलसमाधिना सुट्ठु समाहितं.

पासादिकेन वत्तेनाति पस्सन्तानं पसादावहेन आचारवत्तेन, करणत्थे इदं करणवचनं. कल्याणइरियापथोति सम्पन्निरियापथो. पासादिकेन वत्तेनाति वा इत्थम्भूतलक्खणे करणवचनं. समणस्स भावो सामण्यं, सामञ्ञन्ति अत्थो. तदत्थं ईरति पवत्ततीति सामणेरो, समणुद्देसो. इद्धिया च विसारदोति इद्धियम्पि ब्यत्तो सुकुसलो. आजानीयेनाति पुरिसाजानीयेन. अत्तहितपरहितानं साधनतो साधुना कतकिच्चेन अनुरुद्धेन साधु उभयहितसाधको, सुट्ठु वा आजञ्ञो कारितो दमितो. अग्गविज्जाय विनीतो असेक्खभावापादनेन सिक्खितो सिक्खापितोति अत्थो.

सो सामणेरो सुमनो परमं सन्तिं निब्बानं पत्वा अग्गमग्गाधिगमेन अधिगन्त्वा सच्छिकत्वा अत्तपच्चक्खं कत्वा अकुप्पतं अरहत्तफलं अप्पिच्छभावस्स परमुक्कंसगतत्ता मा मं जञ्ञाति मं ‘‘अयं खीणासवो’’ति वा ‘‘छळभिञ्ञो’’ति वा कोचिपि मा जानेय्याति इच्छति अभिकङ्खतीति.

सुमनत्थेरगाथावण्णना निट्ठिता.

११. न्हातकमुनित्थेरगाथावण्णना

वातरोगाभिनीतोतिआदिका आयस्मतो न्हातकमुनिस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो विज्जाट्ठानादीसु निप्फत्तिं गतो न्हातकलक्खणयोगेन न्हातकोति पञ्ञायित्थ. सो तापसपब्बज्जं पब्बजित्वा राजगहस्स तियोजनप्पमाणे ठाने अरञ्ञायतने नीवारेहि यापेन्तो अग्गिं परिचारयमानो वसति. तस्स सत्था घटे विय पदीपं हदयब्भन्तरे पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा अस्समपदं अगमासि. सो भगवन्तं दिस्वा हट्ठतुट्ठो अत्तनो उपकप्पननियामेन आहारं उपनेसि. तं भगवा परिभुञ्जि. एवं तयो दिवसे दत्वा चतुत्थदिवसे ‘‘भगवा तुम्हे परमसुखुमाला, कथं इमिना आहारेन यापेथा’’ति आह. तस्स सत्था अरियसन्तोसगुणं पकासेन्तो धम्मं देसेसि. तापसो तं सुत्वा सोतापन्नो हुत्वा पब्बजित्वा अरहत्तं पापुणि. भगवा तं अरहत्ते पतिट्ठपेत्वा गतो. सो पन तत्थेव विहरन्तो अपरभागे वाताबाधेन उपद्दुतो अहोसि. सत्था तत्थ गन्त्वा पटिसन्थारमुखेन तस्स विहारं पुच्छन्तो –

४३५.

‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. – गाथमाह; अथ थेरो –

४३६.

‘‘पीतिसुखेन विपुलेन, फरित्वान समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

४३७.

‘‘भावेन्तो सत्त बोज्झङ्गे, इन्द्रियानि बलानि च;

झानसोखुम्मसम्पन्नो, विहरिस्सं अनासवो.

४३८.

‘‘विप्पमुत्तं किलेसेहि, सुद्धचित्तं अनाविलं;

अभिण्हं पच्चवेक्खन्तो, विहरिस्सं अनासवो.

४३९.

‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;

सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.

४४०.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

दुक्खक्खयो अनुप्पत्तो, नत्थि दानि पुनब्भवो’’ति. –

इमाहि सेसगाथाहि अत्तनो विहारं सत्थु पवेदेसि.

तत्थ झानसोखुम्मसम्पन्नोति झानसुखुमभावेन समन्नागतो. झानसुखुमं नाम अरूपज्झानं, तस्मा अट्ठसमापत्तिलाभिम्हीति वुत्तं होति. तेन अत्तनो उभतोभागविमुत्तितं दस्सेति. अपरे पनाहु – ‘‘सोखुम्मन्ति अग्गमग्गफलेसु अधिपञ्ञासिक्खा अधिप्पेता, ततो झानग्गहणेन अत्तनो उभतोभागविमुत्तितं विभावेती’’ति. विप्पमुत्तं किलेसेहीति पटिप्पस्सद्धिविमुत्तिया सब्बकिलेसेहि विमुत्तं, ततो एव सुद्धचित्तं, अनाविलसङ्कप्पताय अनाविलं, तीहिपि पदेहि अरहत्तफलचित्तमेव वदति. सेसं हेट्ठा वुत्तनयमेव. इममेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.

न्हातकमुनित्थेरगाथावण्णना निट्ठिता.

१२. ब्रह्मदत्तत्थेरगाथावण्णना

अक्कोधस्सातिआदिका आयस्मतो ब्रह्मदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुत्तो हुत्वा निब्बत्ति, ब्रह्मदत्तोतिस्स नामं अहोसि. सो वयप्पत्तो जेतवनमहे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि छळभिञ्ञो अहोसि. तं एकदिवसं नगरे पिण्डाय चरन्तं अञ्ञतरो ब्राह्मणो अक्कोसि. थेरो तं सुत्वापि तुण्हीभूतो पिण्डाय चरतियेव, ब्राह्मणो पुनपि अक्कोसियेव. मनुस्सा एवं अक्कोसन्तम्पि नं ‘‘अयं थेरो न किञ्चि भणती’’ति आहंसु. तं सुत्वा थेरो तेसं मनुस्सानं धम्मं देसेन्तो –

४४१.

‘‘अक्कोधस्स कुतो कोधो, दन्तस्स समजीविनो;

सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.

४४२.

‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;

कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.

४४३.

‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;

परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.

४४४.

‘‘उभिन्नं तिकिच्छन्तं तं, अत्तनो च परस्स च;

जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा. (सं. नि. १.१८९);

४४५.

‘‘उप्पज्जे ते सचे कोधो, आवज्ज ककचूपमं;

उप्पज्जे चे रसे तण्हा, पुत्तमंसूपमं सर.

४४६.

‘‘सचे धावति चित्तं ते, कामेसु च भवेसु च;

खिप्पं निग्गण्ह सतिया, किट्ठादं विय दुप्पसु’’न्ति. –

इमा गाथा अभासि.

तत्थ अक्कोधस्साति कोधरहितस्स मग्गेन समुच्छिन्नकोधस्स. कुतो कोधोति कुतो नाम हेतु कोधो उप्पज्जेय्य, तस्स उप्पत्तिकारणं नत्थीति अत्थो. दन्तस्साति उत्तमेन दमेन अग्गमग्गदमथेन दन्तस्स. समजीविनोति कायविसमादीनि सब्बसो पहाय कायसमादीनं वसेन समं जीवन्तस्स सत्तट्ठानियेन सम्पजञ्ञेन सम्मदेव वत्तन्तस्स. सम्मदञ्ञा विमुत्तस्साति सम्मा अञ्ञाय अभिञ्ञेय्यादिके धम्मे जानित्वा सब्बासवेहि विप्पमुत्तस्स. ततो एव सब्बकिलेसदरथपरिळाहवूपसमेन उपसन्तस्स. इट्ठादीसु तादिलक्खणप्पत्तिया तादिनो खीणासवस्स कुतो कोधोति अञ्ञापदेसेन थेरो अत्तनो कोधाभावं तस्स च कारणानि वत्वा इदानि कोधे अकोधे च आदीनवानिसंसदस्सनेन धम्मं कथेन्तो ‘‘तस्सेवा’’तिआदिमाह. तत्थ यो कुद्धं पटिकुज्झतीति यो पुग्गलो अत्तनो उपरि कुद्धं कुपितं पुग्गलं पटिकुज्झति, तस्सेव तेन पटिकुज्झनपच्चक्कोसनपटिप्पहरणादिना पापियो इधलोके विञ्ञूगरहादिवसेन परलोके निरयदुक्खादिवसेन अभद्दकतरं अकल्याणतरं होति. कुज्झनेन पन अकुद्धस्स पापं होतीति वत्तब्बमेव नत्थि. केचि पन ‘‘यो अकुद्धं पटिकुद्धं आरब्भ कुज्झती’’ति अत्थं वदन्ति. कुद्धं अप्पटिकुज्झन्तोति यो पन कुद्धं पुग्गलं ‘‘अयं कुद्धो कोधपरेतो’’ति ञत्वा न पटिकुज्झति खमति, सो दुज्जयं किलेससङ्गामं जेति नाम. न केवलञ्चस्स किलेससङ्गामजयो एव, अथ खो उभयहितपटिपत्तिम्पीति दस्सेन्तो आह ‘‘उभिन्नमत्थं…पे… उपसम्मती’’ति. यो परं पुग्गलं सङ्कुपितं कुद्धं ‘‘कोधपरेतो’’ति ञत्वा तं मेत्तायन्तो अज्झुपेक्खन्तो वा सतो सम्पजानो हुत्वा उपसम्मति खमति न पटिप्फरति. सो अत्तनो च परस्स चाति उभिन्नं उभयलोकसुखावहं अत्थं हितं चरति.

उभिन्नं तिकिच्छन्तं तन्ति तं अत्तनो च परस्स चाति उभिन्नं द्विन्नं कोधब्याधितिकिच्छाय तिकिच्छन्तं खमन्तं पुग्गलं ये जना धम्मस्स अरियाचारधम्मे अकुसला, ते बाला ‘‘अयं अविद्दसु यो अत्तानं अक्कोसन्तस्स पहरन्तस्स किञ्चि न करोती’’ति मञ्ञन्ति , तं तेसं अयोनिसो मञ्ञनन्ति अधिप्पायो. ‘‘तिकिच्छन’’न्तिपि पठन्ति, तिकिच्छनसभावन्ति अत्थो.

एवं थेरेन वुच्चमानं धम्मं सुत्वा अक्कोसकब्राह्मणो संविग्गो पसन्नचित्तो च हुत्वा थेरं खमापेत्वा तस्सेव सन्तिके पब्बजि. थेरो तस्स कम्मट्ठानं देन्तो ‘‘इमस्स मेत्ताभावना युत्ता’’ति मेत्ताकम्मट्ठानं दत्वा कोधपरियुट्ठानादीसु पच्चवेक्खणादिविधिं दस्सेन्तो ‘‘उप्पज्जे ते’’तिआदिमाह. तत्थ उप्पज्जे ते सचेति सचे ते कम्मट्ठानं अनुयुञ्जन्तस्स कञ्चि पुग्गलं निस्साय चिरपरिचयो कोधो उप्पज्जेय्य, तस्स वूपसमाय –

‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो’’ति (म. नि. १.२३२) –

सत्थारा वुत्तं ककचूपमं ओवादं आवज्जेहि. उप्पज्जे चे रसे तण्हाति सचे ते मधुरादिभेदे रसे तण्हा अभिलासो उप्पज्जेय्य, तस्स वूपसमाय –

‘‘पुत्तमंसं जायम्पतिका यथा कन्तारनित्थरणत्थमेव खादिंसु, न रसतण्हाय एवं कुलपुत्तोपि पब्बजितो पिण्डपातं पटिसेवति…पे… फासुविहारो चा’’ति (सं. नि. २.६३ अत्थतो समानं) –

एवं वुत्तं पुत्तमंसूपमोवादं सर अनुस्सर.

सचे धावति ते चित्तन्ति अयोनिसो मनसि करोतो तव चित्तं कामेसु पञ्चकामगुणेसु छन्दरागवसेन, कामभवादीसु भवेसु भवपत्थनावसेन सचे धावति सरति जवति. खिप्पं निग्गण्ह सतिया, किट्ठादंविय दुप्पसुन्ति तथा धावितुं अदेन्तो यथा नाम पुरिसो किट्ठादं सस्सखादकं दुप्पसुं दुट्ठगोणं योत्तेन थम्भे बन्धित्वा अत्तनो वसे वत्तेति, एवं सतिया सतियोत्तेन सम्माधिथम्भे बन्धन्तो खिप्पं सीघमेव निग्गण्ह, यथा किलेसविगमेन निब्बिसेवनं होति, तथा दमेहीति. केचि पन ‘‘थेरो पुथुज्जनोव हुत्वा अक्कोसं अधिवासेन्तो तेसं मनुस्सानं अरियगुणे पकासेन्तो धम्मं कथेत्वा पच्छा द्वीहि गाथाहि अत्तानं ओवदन्तो विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अञ्ञं ब्याकरोन्तो इमायेव गाथा अभासी’’ति वदन्ति.

ब्रह्मदत्तत्थेरगाथावण्णना निट्ठिता.

१३. सिरिमण्डत्थेरगाथावण्णना

छन्नमतिवस्सतीतिआदिका आयस्मतो सिरिमण्डत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे संसुमारगिरे ब्राह्मणकुले निब्बत्तित्वा सिरिमण्डोति लद्धनामो वयप्पत्तो भेसकलावने भगवति विहरन्ते सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो समणधम्मं करोन्तो एकस्मिं उपोसथदिवसे पातिमोक्खुद्देसट्ठाने निसिन्नो निदानुद्देसस्स परियोसाने ‘‘आविकता हिस्स फासु होती’’ति (महाव. १३४) पाळिया अत्थं उपधारेन्तो आपन्नं आपत्तिं अनाविकत्वा पटिच्छादेन्तो उपरूपरि आपत्तियो आपज्जति, तेनस्स न फासु होति, आविकत्वा पन यथाधम्मं पटिकरोन्तस्स फासु होतीति इममत्थं मनसि कत्वा ‘‘अहो सत्थु सासनं सुविसुद्ध’’न्ति लद्धप्पसादो तथा उप्पन्नं पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पसन्नमानसो भिक्खूनं ओवादं देन्तो –

४४७.

‘‘छन्नमतिवस्सति, विवटं नातिवस्सति;

तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.

४४८.

‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;

तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा. (सं. नि. १.६६);

४४९.

‘‘मच्चुनाब्भाहतो लोको, परिक्खित्तो जराय च;

हञ्ञति निच्चमत्ताणो, पत्तदण्डोव तक्करो.

४५०.

‘‘आगच्छन्तग्गिखन्धाव, मच्चु ब्याधि जरा तयो;

पच्चुग्गन्तुं बलं नत्थि, जवो नत्थि पलायितुं.

४५१.

‘‘अमोघं दिवसं कयिरा, अप्पेन बहुकेन वा;

यं यं विजहते रत्तिं, तदूनं तस्स जीवितं.

४५२.

‘‘चरतो तिट्ठतो वापि, आसीनसयनस्स वा;

उपेति चरिमा रत्ति, न ते कालो पमज्जितु’’न्ति. –

इमा गाथा अभासि.

तत्थ छन्नन्ति छादितं यथाभूतं अविवटं अप्पकासितं दुच्चरितं. अतिवस्सतीति आपत्तिवस्सञ्चेव किलेसवस्सञ्च अतिविय वस्सति. आपत्तिया हि छादनं अलज्जिभावादिना तादिसोव, छादनेन ततो अञ्ञथाव पुनपि तथारूपं ततो वा पापिट्ठतरं आपत्तिं आपज्जेय्याति छादनं वस्सनस्स कारणं वुत्तं. विवटन्ति पकासितं अप्पटिच्छन्नं. नातिवस्सतीति एत्थ अतीति उपसग्गमत्तं, न वस्सतीति अत्थो. अवस्सनञ्चेत्थ वुत्तविपरियायेन वेदितब्बं चित्तसन्तानस्स विसोधितत्ता. तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति, छन्नस्स दुच्चरितस्स आपत्तिवस्सादीनं अतिवस्सनतो विवटस्स च अवस्सनतोति अत्थो. छन्नं विवरेथाति पुथुज्जनभावेन छादनाधिप्पाये उप्पन्नेपि तं अननुवत्तित्वा विवरेथ आविकरेय्य, यथाधम्मं पटिकरेय्य. एवन्ति विवरणेन यथाधम्मं पटिपत्तिया. न्ति तं छन्नं दुच्चरितं. नातिवस्सति आपत्तिवस्सं किलेसवस्सञ्च न वस्सति, सुद्धन्ते पुग्गलं पतिट्ठपेतीति अत्थो.

इदानि ‘‘एकंसेन सीघंयेव च अत्ता सोधेतब्बो, अप्पमादो कातब्बो’’ति तस्स कारणं संवेगवत्थुं दस्सेन्तो ‘‘मच्चुनाब्भाहतो लोको’’तिआदिमाह. तत्थ मच्चुनाब्भाहतो लोकोति अयं सब्बोपि सत्तलोको चोरो विय चोरघातकेन, सब्बवट्टनिपातिना मच्चुना मरणेन अभिहतो, न तस्स हत्थतो मुच्चति. जराय परिवारितोति अयं लोको उप्पादतो उद्धं मरणूपनयनरसाय जराय परिवारितो अज्झोत्थटो, जरासङ्घातपरिमुक्कोति अत्थो. तण्हासल्लेन ओतिण्णोति सरीरस्स अन्तो निमुग्गेन विसपीतखुरप्पेन विय उपादानलक्खणेन तण्हासङ्खातेन सल्लेन ओतिण्णो हदयब्भन्तरे ओगाळ्हो. तण्हा हि पीळाजननतो अन्तो तुदनतो दुरुद्धारतो च ‘‘सल्लो’’ति वुच्चति. इच्छाधूपायितोति आरम्मणाभिपत्थनलक्खणाय इच्छाय सन्तापितो. तं विसयं इच्छन्तो हि पुग्गलो यदिच्छितं विसयं लभन्तो वा अलभन्तो वा ताय एव अनुदहनलक्खणाय इच्छाय सन्तत्तो परिळाहप्पत्तो होति. सदाति सब्बकालं, इदञ्च पदं सब्बपदेसु योजेतब्बं.

परिक्खित्तो जराय चाति न केवलं मच्चुना अब्भाहतोयेव, अथ खो जराय च परिक्खित्तो. जराय समवरुद्धो जरापाकारपरिक्खित्तो, न तं समतिक्कमतीति अत्थो. हञ्ञति निच्चमत्ताणोति अताणो असरणो हुत्वा निच्चकालं जरामरणेहि हञ्ञति विबाधीयति. यथा किं? पत्तदण्डोव तक्करो यथा तक्करो चोरो कतापराधो वज्झप्पत्तो अताणो राजाणाय हञ्ञति, एवमयं लोको जरामरणेहीति दस्सेति.

आगच्छन्तग्गिखन्धावाति महावने डय्हमाने तं अभिभवन्ता महन्ता अग्गिक्खन्धा विय मच्चु ब्याधि जराति इमे तयो अनुदहनट्ठेन अग्गिक्खन्धा इमं सत्तलोकं अभिभवन्ता आगच्छन्ति , तेसं पन पटिबलो हुत्वा पच्चुग्गन्तुं अभिभवितुं बलं उस्साहो नत्थि, इमस्स लोकस्स, जवो नत्थि पलायितुं जवन्तेसु, अज्झोत्थरन्तेसु. यत्थ ते नाभिभवन्ति, पिट्ठिं दस्सेत्वा ततो पलायितुम्पि इमस्स लोकस्स जङ्घाजवो नत्थि, एवं अत्तना असमत्थो मायादीहि उपायेहि अप्पटिकारे तिविधे बलवति पच्चामित्ते निच्चुपट्ठिते किं कातब्बन्ति चे? अमोघंदिवसं कयिरा, अप्पेन बहुकेन वाति अप्पेन अन्तमसो गद्दूहनमत्तम्पि कालं पवत्तितेन बहुकेन वा सकलं अहोरत्तं पवत्तितेन विपस्सनामनसिकारेन अमोघं अवञ्झं दिवसं करेय्य, यस्मा यं यं विजहते रत्तिं, तदूनं तस्स जीवितं अयं सत्तो यं यं रत्तिं विजहति नासेति खेपेति, तदूनं तेन ऊनं तस्स सत्तस्स जीवितं होति. एतेन रत्तिक्खयो नाम जीवितक्खयो तस्स अनिवत्तनतोति दस्सेति. तेनाह –

‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो;

अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति. (जा. १.१५.३६३);

न केवलं रत्तिवसेनेव, अथ खो इरियापथवसेनापि जीवितक्खयो उपधारेतब्बोति आह ‘‘चरतो’’तिआदि. चरतोति गच्छन्तस्स. तिट्ठतोति ठितं कप्पेन्तस्स. आसीनसयनस्स वाति आसीनस्स सयनस्स वा, निसिन्नस्स निपज्जन्तस्स वाति अत्थो. ‘‘आसीदन’’न्तिपि पठन्ति, तत्थ सामिअत्थे उपयोगवचनं दट्ठब्बं. उपेति चरिमा रत्तीति चरिमकचित्तसहिता रत्ति उपगच्छति, रत्तिग्गहणञ्चेत्थ देसनासीसमत्तं. गमनादीसु येन केनचि इरियापथेन समङ्गीभूतस्स चरिमकालोयेव, तेनेवस्स इरियापथक्खणा जीवितं खेपेत्वा एव गच्छन्ति, तस्मा न ते कालो पमज्जितुं नायं तुय्हं पमादं आपज्जितुं कालो ‘‘इमस्मिं नाम काले मरणं न होती’’ति अविदितत्ता. वुत्तं हि –

‘‘अनिमित्तमनञ्ञातं, मच्चानं इध जीवितं;

कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुत’’न्ति. (सु. नि. ५७९);

तस्मा एवं अत्तानं ओवदित्वा अप्पमत्तेन तीसु सिक्खासु अनुयोगो कातब्बोति अधिप्पायो.

सिरिमण्डत्थेरगाथावण्णना निट्ठिता.

१४. सब्बकामित्थेरगाथावण्णना

द्विपादकोतिआदिका आयस्मतो सब्बकामित्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो सासने उप्पन्नं अब्बुदं सोधेत्वा पटिपाकतिकं ठपेन्तं एकं थेरं दिस्वा, ‘‘अहम्पि अनागते एकस्स बुद्धस्स सासने अब्बुदं सोधेत्वा पटिपाकतिकं ठपेतुं समत्थो भवेय्य’’न्ति पत्थनं पट्ठपेत्वा तदनुरूपानि पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अपरिनिब्बुते एव भगवति वेसालियं खत्तियकुले निब्बत्तित्वा सब्बकामोति लद्धनामो वयप्पत्तो ञातकेहि दारपरिग्गहं कारितो निस्सरणज्झासयताय घरावासं जिगुच्छन्तो धम्मभण्डागारिकस्स सन्तिके पब्बजित्वा समणधम्मं करोन्तो उपज्झायेन सद्धिं वेसालिं उपगतो ञातिघरं अगमासि. तत्थ नं पुराणदुतियिका पतिवियोगदुक्खिता किसा दुब्बण्णा अनलङ्कता किलिट्ठवत्थनिवसना वन्दित्वा रोदमाना एकमन्तं अट्ठासि. तं दिस्वा थेरस्स करुणापुरस्सरं मेत्तं उपट्ठापयतो अनुभूतारम्मणे अयोनिसोमनसिकारवसेन सहसा किलेसो उप्पज्जि.

सो तेन कसाहि ताळितो आजानीयो विय सञ्जातसंवेगो तावदेव सुसानं गन्त्वा, असुभनिमित्तं उग्गहेत्वा, तत्थ पटिलद्धझानं पादकं कत्वा, विपस्सनं वड्ढेत्वा, अरहत्तं पापुणि. अथस्स ससुरो अलङ्कतपटियत्तं धीतरं आदाय महता परिवारेन नं उप्पब्बाजेतुकामो विहारं अगमासि. थेरो तस्सा अधिप्पायं ञत्वा अत्तनो कामेसु विरत्तभावं सब्बत्थ च अनुपलित्ततं पकासेन्तो –

४५३.

‘‘द्विपादकोयं असुचि, दुग्गन्धो परिहीरति;

नानाकुणपपरिपूरो, विस्सवन्तो ततो ततो.

४५४.

‘‘मिगं निलीनं कूटेन, बळिसेनेव अम्बुजं;

वानरं विय लेपेन, बाधयन्ति पुथुज्जनं.

४५५.

‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;

पञ्च कामगुणा एते, इत्थिरूपस्मि दिस्सरे.

४५६.

‘‘ये एता उपसेवन्ति, रत्तचित्ता पुथुज्जना;

वड्ढेन्ति कटसिं घोरं, आचिनन्ति पुनब्भवं.

४५७.

‘‘यो चेता परिवज्जेति, सप्पस्सेव पदा सिरो;

सोमं विसत्तिकं लोके, सतो समतिवत्तति.

४५८.

‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति. –

इमा गाथा अभासि.

तत्थ द्विपादकोति यदिपि अपादकादयोपि काया असुचीयेव, अधिकारवसेन पन उक्कट्ठपरिच्छेदेन वा एवं वुत्तं. यस्मा वा अञ्ञे असुचिभूतापि काया लोणम्बिलादीहि अभिसङ्खरित्वा मनुस्सानं भोजनेपि उपनीयन्ति, न पन मनुस्सकायो, तस्मा असुचितरसभावमस्स दस्सेन्तो ‘‘द्विपादको’’ति आह. अयन्ति तदा उपट्ठितं इत्थिरूपं सन्धायाह. असुचीति असुचि एव, न एत्थ किञ्चिपि सुचीति अत्थो. दुग्गन्धो परिहीरतीति दुग्गन्धो समानो पुप्फगन्धादीहि सङ्खरित्वा परिहरीयति. नानाकुणपपरिपूरोति केसादिअनेकप्पकारकुणपभरितो. विस्सवन्तो ततो ततोति पुप्फगन्धादीहिस्स जेगुच्छभावं पटिच्छादेतुं वायमन्तानम्पि तं वायामं निप्फलं कत्वा नवहि द्वारेहि खेळसिङ्घाणिकादीनि लोमकूपेहि च सेदजल्लिकं ‘विस्सवन्तोयेव परिहीरती’ति सम्बन्धो.

एवं जेगुच्छोपि समानो चायं कायो कूटादीहि विय मिगादिके अत्तनो रूपादीहि अन्धपुथुज्जने वञ्चेतियेवाति दस्सेन्तो ‘‘मिग’’न्तिआदिमाह. तत्थ मिगं निलीनं कूटेनाति पासवाकरादिना कूटेन निलीनं, पटिच्छन्नं कत्वा मिगं विय नेसादो. वक्खमानो हि इव-सद्दो इधापि आनेत्वा योजेतब्बो. बळिसेनेव अम्बुजन्ति अम्बुजं मच्छं आमिसबद्धेन बळिसेन विय बाळिसिको. वानरं विय लेपेनाति रुक्खसिलादीसु पक्खित्तेन मक्कटलेपेन मक्कटं विय मिगलुद्दो अन्धपुथुज्जनं वञ्चेन्तो बाधेन्तीति.

के पन बाधेन्तीति आह. ‘‘रूपा सद्दा’’तिआदि. रूपादयो हि पञ्च कामकोट्ठासा विसेसतो विसभागवत्थुसन्निस्सया विपल्लासूपनिस्सयेन अयोनिसोमनसिकारेन परिक्खित्तानं अन्धपुथुज्जनानं मनो रमेन्तो किलेसवत्थुताय अनत्थावहभावतो ते बाधेन्ति नाम. तेन वुत्तं ‘‘रूपा सद्दा…पे… इत्थिरूपस्मि दिस्सरे’’ति.

इत्थिग्गहणञ्चेत्थ अधिकारवसेन कतन्ति वेदितब्बं. तेनेवाह ‘‘ये एता उपसेवन्ती’’तिआदि. तस्सत्थो – ये पुथुज्जना एता इत्थियो रत्तचित्ता रागाभिभूतचित्ता उपभोगवत्थुसञ्ञाय उपसेवन्ति. वड्ढेन्ति कटसिं घोरन्ति ते जातिआदीहि निरयादीहि च घोरं, भयानकं, अन्धबालेहि अभिरमितब्बतो कटसिसङ्खातं संसारं पुनप्पुनं उप्पत्तिमरणादिना वड्ढेन्ति. तेनाह ‘‘आचिनन्ति पुनब्भव’’न्ति.

यो चेताति यो पन पुग्गलो एता इत्थियो तत्थ छन्दरागस्स विक्खम्भनेन वा समुच्छिन्दनेन वा अत्तनो पादेन सप्पस्स सिरं विय परिवज्जेति, सो सब्बं लोकं विसजित्वा ठितत्ता लोके विसत्तिकासङ्खातं तण्हं सतो हुत्वा समतिवत्तति.

कामेस्वादीनवं दिस्वाति ‘‘अट्ठिकङ्कलूपमा कामा बहुदुक्खा बहुपायासा’’तिआदिना (पाचि. ४१७; चूळव. ६५; म. नि. १.२३४) वत्थुकामेसु किलेसकामेसु अनेकाकारवोकारं आदीनवं, दोसं, दिस्वा. नेक्खम्मं दट्ठु खेमतोति कामेहि भवेहि च निक्खन्तभावतो नेक्खम्मं, पब्बज्जं , निब्बानञ्च, खेमतो, अनुपद्दवतो, दट्ठु, दिस्वा. सब्बकामेहिपि तेभूमकधम्मेहि निस्सटो विसंयुत्तो. सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा, तेहि च थेरो विसंयुत्तो. तेनाह ‘‘पत्तो मे आसवक्खयो’’ति.

एवं थेरो आदितो पञ्चहि गाथाहि धम्मं कथेत्वा छट्ठगाथाय अञ्ञं ब्याकासि. तं सुत्वा ससुरो ‘‘अयं सब्बत्थ अनुपलित्तो, न सक्का इमं कामेसु पतारेतु’’न्ति यथागतमग्गेनेव गतो. थेरोपि वस्ससतपरिनिब्बुते भगवति उपसम्पदाय वीसवस्ससतिको पथब्या थेरो हुत्वा, वेसालिकेहि वज्जिपुत्तेहि उप्पादितं सासनस्स अब्बुदं सोधेत्वा, दुतियं धम्मसङ्गीतिं सङ्गायित्वा ‘‘अनागते धम्मासोककाले उप्पज्जनकं अब्बुदं सोधेही’’ति तिस्समहाब्रह्मानं आणापेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.

सब्बकामित्थेरगाथावण्णना निट्ठिता.

छक्कनिपातवण्णना निट्ठिता.