📜
८. अट्ठकनिपातो
१. महाकच्चायनत्थेरगाथावण्णना
अट्ठकनिपाते ¶ ¶ कम्मं बहुकन्तिआदिका आयस्मतो महाकच्चायनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले गहपतिमहासालकुले निब्बत्तित्वा वुद्धिप्पत्तो, एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं अग्गट्ठाने ठपियमानं एकं भिक्खुं दिस्वा, सयम्पि तं ठानं पत्थेन्तो पणिधानं कत्वा, दानादीनि पुञ्ञानि कत्वा, देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा आकासेन गच्छन्तो सत्थारं हिमवन्तपब्बते एकस्मिं वनसण्डे निसिन्नं दिस्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि.
सो तेन पुञ्ञकम्मेन अपरापरं सुगतीसुयेव परिवत्तेन्तो कस्सपदसबलस्स काले बाराणसियं कुलघरे निब्बत्तित्वा परिनिब्बुते भगवति सुवण्णचेतियकरणट्ठाने सतसहस्सग्घनिकाय सुवण्णिट्ठकाय पूजं कत्वा, ‘‘भगवा मय्हं निब्बत्तनिब्बत्तट्ठाने सरीरं सुवण्णवण्णं होतू’’ति पत्थनं अकासि.
ततो यावजीवं कुसलकम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा ¶ इमस्मिं बुद्धुप्पादे उज्जेनियं रञ्ञो चण्डपज्जोतस्स पुरोहितगेहे निब्बत्ति. तस्स नामग्गहणदिवसे माता ‘‘मय्हं पुत्तो सुवण्णवण्णो, अत्तनो नामं गहेत्वा आगतो’’ति कञ्चनमाणवो त्वेव नामं अकासि. सो वुड्ढिमन्वाय तयो वेदे उग्गहेत्वा पितु अच्चयेन पुरोहितट्ठानं लभि. सो गोत्तवसेन कच्चायनोति पञ्ञायित्थ. तं राजा चण्डपज्जोतो बुद्धुप्पादं सुत्वा, ‘‘आचरिय, त्वं तत्थ गन्त्वा सत्थारं इधानेही’’ति पेसेसि. सो अत्तट्ठमो सत्थु सन्तिकं उपगतो. तस्स सत्था धम्मं देसेति. देसनापरियोसाने सो सत्तहि जनेहि सद्धिं सह पटिसम्भिदाहि अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५४.१-२७) –
‘‘पदुमुत्तरो ¶ ¶ नाम जिनो, अनेजो अजितं जयो;
सतसहस्से कप्पानं, इतो उप्पज्जि नायको.
‘‘वीरो कमलपत्तक्खो, ससङ्कविमलाननो;
कनकाचलसङ्कासो, रविदित्तिसमप्पभो.
‘‘सत्तनेत्तमनोहारी, वरलक्खणभूसितो;
सब्बवाक्यपथातीतो, मनुजामरसक्कतो.
‘‘सम्बुद्धो बोधयं सत्ते, वागीसो मधुरस्सरो;
करुणानिबन्धसन्तानो, परिसासु विसारदो.
‘‘देसेति मधुरं धम्मं, चतुसच्चूपसंहितं;
निमुग्गे मोहपङ्कम्हि, समुद्धरति पाणिने.
‘‘तदा एकचरो हुत्वा, तापसो हिमवालयो;
नभसा मानुसं लोकं, गच्छन्तो जिनमद्दसं.
‘‘उपेच्च सन्तिकं तस्स, अस्सोसिं धम्मदेसनं;
वण्णयन्तस्स वीरस्स, सावकस्स महागुणं.
‘‘संखित्तेन मया वुत्तं, वित्थारेन पकासयं;
परिसं मञ्च तोसेति, यथा कच्चायनो अयं.
‘‘नाहं एवमिधेकच्चं, अञ्ञं पस्सामि सावकं;
तस्मातदग्गे एसग्गो, एवं धारेथ भिक्खवो.
‘‘तदाहं विम्हितो हुत्वा, सुत्वा वाक्यं मनोरमं;
हिमवन्तं गमित्वान, आहित्वा पुप्फसञ्चयं.
‘‘पूजेत्वा लोकसरणं, तं ठानमभिपत्थयिं;
तदा ममासयं ञत्वा, ब्याकासि स रणञ्जहो.
‘‘पस्सथेतं इसिवरं, निद्धन्तकनकत्तचं;
उद्धग्गलोमं पीणंसं, अचलं पञ्जलिं ठितं.
‘‘हासं सुपुण्णनयनं, बुद्धवण्णगतासयं;
धम्मजं उग्गहदयं, अमतासित्तसन्निभं.
‘‘कच्चानस्स ¶ गुणं सुत्वा, तं ठानं पत्थयं ठितो;
अनागतम्हि अद्धाने, गोतमस्स महामुने.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कच्चानो नाम नामेन, हेस्सति सत्थु सावको.
‘‘बहुस्सुतो महाञाणी, अधिप्पायविदू मुने;
पापुणिस्सति तं ठानं, यथायं ब्याकतो मया.
‘‘सतसहस्सितो ¶ कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;
अञ्ञं गतिं न गच्छामि, बुद्धपूजायिदं फलं.
‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;
नीचे कुले न जायामि, बुद्धपूजायिदं फलं.
‘‘पच्छिमे च भवे दानि, जातो उज्जेनियं पुरे;
पज्जोतस्स च चण्डस्स, पुरोहितदिजाधिनो.
‘‘पुत्तो तिरिटिवच्छस्स, निपुणो वेदपारगू;
माता च चन्दिमा नाम, कच्चानोहं वरत्तचो.
‘‘वीमंसनत्थं बुद्धस्स, भूमिपालेन पेसितो;
दिस्वा मोक्खपुरद्वारं, नायकं गुणसञ्चयं.
‘‘सुत्वा च विमलं वाक्यं, गतिपङ्कविसोसनं;
पापुणिं अमतं सन्तं, सेसेहि सह सत्तहि.
‘‘अधिप्पायविदू जातो, सुगतस्स महामते.
ठपितो एतदग्गे च, सुसमिद्धमनोरथो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अथ सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव द्वङ्गुलमत्तकेसमस्सुका इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. एवं थेरो सदत्थं निप्फादेत्वा, ‘‘भन्ते, राजा पज्जोतो तुम्हाकं ¶ पादे वन्दितुं धम्मञ्च सोतुं इच्छती’’ति सत्थु आरोचेसि. सत्था, ‘‘त्वंयेव, भिक्खु, तत्थ गच्छ, तयि गतेपि राजा पसीदिस्सती’’ति आह. थेरो सत्थु आणाय अत्तट्ठमो तत्थ गन्त्वा राजानं पसादेत्वा अवन्तीसु सासनं पतिट्ठापेत्वा पुन सत्थु सन्तिकमेव गतो. सो एकदिवसं सम्बहुले भिक्खू समणधम्मं पहाय कम्मारामे सङ्गणिकारामे रसतण्हानुगते च पमादविहारिनो दिस्वा तेसं ओवादवसेन –
‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;
सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहो.
‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;
सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो’’ति. –
द्वे गाथा अभासि.
तत्थ ¶ ¶ कम्मं बहुकं न कारयेति नवावासकारापनादिं समणधम्मकरणस्स परिबन्धभूतं महन्तं नवकम्मं न पट्ठपेय्य, खुद्दकं अप्पसमारम्भं खण्डफुल्लपटिसङ्खरणादिं सत्थु वचनपटिपूजनत्थं कातब्बमेव. परिवज्जेय्य जनन्ति गणसङ्गणिकवसेन जनं विवज्जेय्य. जनन्ति वा यादिसं संसेवतो भजतो पयिरुपासतो कुसला धम्मा परिहायन्ति, अकुसला धम्मा अभिवड्ढन्ति, तादिसं अकल्याणमित्तभूतं जनं परिवज्जेय्य. न उय्यमेति, पच्चयुप्पादनत्थं कुलसङ्गण्हनवसेन न वायमेय्य, यस्मा सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहोति यो रसानुगिद्धो रसतण्हावसिको भिक्खु पच्चयुप्पादनपसुतो, सो कुलसङ्गण्हनत्थं उस्सुक्को, तेसु सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना योगं आपज्जति, यो सुखाधिवाहो समथविपस्सनामग्गफलनिब्बानसुखावहो सीलादिअत्थो, तं रिञ्चति पजहति एकंसेन अत्तानं ततो विवेचेतीति अत्थो.
एवं पठमगाथाय ‘‘कम्मारामतं सङ्गणिकारामतं पच्चयगेधञ्च वज्जेथा’’ति ओवदित्वा इदानि सक्काराभिलासं गरहन्तो दुतियं गाथमाह. तस्सत्थो – या अयं भिक्खाय उपगतानं पब्बजितानं कुलेसु गेहवासीहि गुणसम्भावनाय करीयमाना वन्दना पूजना च, यस्मा तं ¶ अभावितत्तानं ओसीदापनट्ठेन मलिनभावकरणट्ठेन च पङ्को कद्दमोति बुद्धादयो अरिया पवेदयुं अब्भञ्ञंसु पवेदेसुं वा, यस्मा च अपरिञ्ञातक्खन्धानं अन्धपुथुज्जनानं सक्काराभिलासं दुविञ्ञेय्यसभावताय पीळाजननतो अन्तो तुदनतो दुरुद्धरणतो च सुखुमं सल्लं दुरुब्बहं पवेदयुं, ततो एव सक्कारो कापुरिसेन दुज्जहो दुप्पजहेय्यो तस्स पहानपटिपत्तिया अप्पटिपज्जनतो. सक्काराभिलासप्पहानेन हि सक्कारो पहीनो होति, तस्मा तस्स पहानाय आयोगो करणीयोति दस्सेति –
‘‘न परस्सुपनिधाय, कम्मं मच्चस्स पापकं;
अत्तना तं न सेवेय्य, कम्मबन्धू हि मातिया.
‘‘न परे वचना चोरो, न परे वचना मुनि;
अत्ता च नं यथा वेदि, देवापि नं तथा विदू.
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;
पञ्ञाय च अलाभेन, वित्तवापि न जीवति.
‘‘सब्बं ¶ ¶ सुणाति सोतेन, सब्बं पस्सति चक्खुना;
न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति.
‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;
पञ्ञवास्स यथा मूगो, बलवा दुब्बलोरिव;
अथ अत्थे समुप्पन्ने, सयेथ मतसायिक’’न्ति. –
इमा छ गाथा रञ्ञो पज्जोतस्स ओवादवसेन अभासि. सो किर ब्राह्मणे सद्दहित्वा पसुघातयञ्ञं कारेति, कम्मं असोधेत्वाव अचोरे चोरसञ्ञाय दण्डेसि, अट्टकरणे च अस्सामिके सामिके करोति, सामिके च अस्सामिके. ततो नं थेरो विवेचेतुं ‘‘न परस्सा’’तिआदिना छ गाथा अभासि.
तत्थ ¶ न परस्सुपनिधाय, कम्मं मच्चस्स पापकन्ति परस्स मच्चस्स सत्तस्स उपनिधाय उद्दिस्स कारणं कत्वा पापकं वधबन्धादिकम्मं न सेवेय्य, परेन न कारापेय्याति अत्थो. अत्तना तं न सेवेय्याति अत्तनापि तं पापकं न करेय्य. कस्मा? कम्मबन्धू हि मातिया इमे मातिया मच्चा कम्मदायादा, तस्मा अत्तना च किञ्चि पापकम्मं न करेय्य, परेनपि न कारापेय्याति अत्थो.
न परे वचना चोरोति अत्तना चोरियं अकत्वा परवचना परस्स वचनमत्तेन चोरो नाम न होति, तथा न परे वचना मुनि परस्स वचनमत्तेन मुनि सुविसुद्धकायवचीमनोसमाचारो न होति. एत्थ हि परेति विभत्तिअलोपं कत्वा निद्देसो. केचि पन ‘‘परेसन्ति वत्तब्बे परेति सं-कारलोपं कत्वा निद्दिट्ठ’’न्ति वदन्ति. अत्ता च नं यथा वेदीति नं सत्तं तस्स अत्ता चित्तं यथा ‘‘अहं परिसुद्धो, अपरिसुद्धो वा’’ति याथावतो अवेदि जानाति. देवापि नं तथा विदूति विसुद्धिदेवा, उपपत्तिदेवा च तथा विदू विदन्ति जानन्ति, तस्मा सयं तादिसा देवा च पमाणं सुद्धासुद्धानं सुद्धासुद्धभावजानने, न ये केचि इच्छादोसपरेता सत्ताति अधिप्पायो.
परेति पण्डिते ठपेत्वा ततो अञ्ञे, कुसलाकुसलसावज्जानवज्जं कम्मं कम्मफलं कायस्स असुभतं सङ्खारानं अनिच्चतं अजानन्ता इध परे नाम. ते मयमेत्थ इमस्मिं जीवलोके यमाम उपरमाम, ‘‘सततं समितं मच्चु सन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये च तत्थ पण्डिता ‘‘मयं मच्चु समीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता मेधगानं परविहिंसनानं वूपसमाय पटिपज्जन्ति, अत्तना ¶ परे च अञ्ञे न मेधन्ति न बाधेन्तीति अत्थो. त्वं पन जीवितनिमित्तं अचोरे चोरे करोन्तोपि दण्डनेन सामिके अस्सामिके करोन्तोपि धनजानिया बाधसि पञ्ञावेकल्लतो. तथा ¶ अकरोन्तोपि जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो परिक्खीणधनोपि सप्पञ्ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्जाय जीविकाय जीवतियेव. तस्स हि जीवितं नाम. तेनाह भगवा – ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४). दुम्मेधपुग्गलो पन पञ्ञाय ¶ च अलाभेन दिट्ठधम्मिकं सम्परायिकञ्च अत्थं विराधेन्तो वित्तवापि न जीवति गरहादिपवत्तिया जीवन्तो नाम न होति, अनुपायञ्ञुताय यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्कोतियेव.
इमा किर चतस्सोपि गाथा थेरो सुपिनन्तेन रञ्ञो कथेसि. राजा सुपिनं दिस्वा थेरं नमस्सन्तोयेव पबुज्झित्वा पभाताय रत्तिया थेरं उपसङ्कमित्वा वन्दित्वा अत्तना दिट्ठनियामेन सुपिनं कथेसि. तं सुत्वा थेरो ता गाथा पच्चुनुभासित्वा ‘‘सब्बं सुणाती’’तिआदिना द्वीहि गाथाहि राजानं ओवदि. तत्थ सब्बं सुणाति सोतेनाति इध सोतब्बं सद्दं आपाथगतं सब्बं सुभासितं दुब्भासितञ्च अबधिरो सोतेन सुणाति. तथा सब्बं रूपं सुन्दरं असुन्दरम्पि चक्खुना अनन्धो पस्सति, अयमिन्द्रियानं सभावो. तत्थ पन न च दिट्ठं सुतं धीरो, सब्बं उज्झितुन्ति च निदस्सनमत्तमेतं. यञ्हि तं दिट्ठं सुतं वा, न तं सब्बं धीरो सप्पञ्ञो उज्झितुं परिच्चजितुं गहेतुं वा अरहति. गुणागुणं पन तत्थ उपपरिक्खित्वा उज्झितब्बमेव उज्झितुं गहेतब्बञ्च गहेतुं अरहति, तस्मा चक्खुमास्स यथा अन्धो चक्खुमापि समानो उज्झितब्बे दिट्ठे अन्धो यथा अस्स अपस्सन्तो विय भवेय्य, तथा उज्झितब्बे सुते सोतवापि बधिरो यथा अस्स असुणन्तो विय भवेय्य. पञ्ञवास्स यथा मूगोति विचारणपञ्ञाय पञ्ञवा वचनकुसलोपि अवत्तब्बे मूगो विय भवेय्य. बलवा थामसम्पन्नोपि अकत्तब्बे दुब्बलोरिव, रकारो पदसन्धिकरो, असमत्थो विय भवेय्य. अथ अत्थे समुप्पन्ने, सयेथ मतसायिकन्ति अत्तना कातब्बकिच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं किच्चं तीरेतब्बमेव, न विराधेतब्बं. अथ वा अथ अत्थे समुप्पन्नेति अत्तना अकरणीये अत्थे किच्चे उप्पन्ने उपट्ठिते मतसायिकं सयेथ, मतसायिकं सयित्वापि तं न कातब्बमेव. न हि पण्डितो अयुत्तं कातुमरहतीति एवं थेरेन ओवदितो राजा अकत्तब्बं पहाय कातब्बेयेव युत्तप्पयुत्तो अहोसीति.
महाकच्चायनत्थेरगाथावण्णना निट्ठिता.
२. सिरिमित्तत्थेरगाथावण्णना
अक्कोधनोतिआदिका ¶ ¶ ¶ आयस्मतो सिरिमित्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे महद्धनकुटुम्बिकस्स पुत्तो हुत्वा निब्बत्ति, सिरिमित्तोति लद्धनामो. तस्स किर माता सिरिगुत्तस्स भगिनी. तस्स वत्थु धम्मपदवण्णनायं (ध. प. अट्ठ. १.गरहदिन्नवत्थु) आगतमेव. सो सिरिगुत्तस्स भागिनेय्यो सिरिमित्तो वयप्पत्तो सत्थु धनपालदमने लद्धप्पसादो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्तो. एकदिवसं पातिमोक्खं उद्दिसितुं आसनं अभिरुहित्वा चित्तबीजनिं गहेत्वा निसिन्नो भिक्खूनं धम्मं कथेसि. कथेन्तो च उळारतरे गुणे विभजित्वा दस्सेन्तो –
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
स वे तादिसको भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
गुत्तद्वारो सदा भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
कल्याणसीलो सो भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
कल्याणमित्तो सो भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
कल्याणपञ्ञो सो भिक्खु, एवं पेच्च न सोचति.
‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;
सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.
‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;
अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.
‘‘तस्मा ¶ सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति. – इमा गाथा अभासि;
तत्थ अक्कोधनोति अकुज्झनसीलो. उपट्ठिते हि कोधुप्पत्तिनिमित्ते अधिवासनखन्तियं ठत्वा ¶ कोपस्स अनुप्पादको. अनुपनाहीति न उपनाहको, परेहि कतं अपराधं पटिच्च ‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे’’तिआदिना (ध. प. ३; महाव. ४६४; म. नि. ३.२३७) कोधस्स अनुपनय्हनसीलो. सन्तदोसपटिच्छादनलक्खणाय मायाय अभावतो अमायो. पिसुणवाचाविरहिततो रित्तपेसुणो, स वे तादिसको भिक्खूति सो तथारूपो तथाजातिको यथावुत्तगुणसमन्नागतो भिक्खु ¶ . एवं यथावुत्तपटिपत्तिया पेच्च परलोके न सोचति सोकनिमित्तस्स अभावतो. चक्खुद्वारादयो कायद्वारादयो च गुत्ता पिहिता संवुता एतस्साति गुत्तद्वारो. कल्याणसीलोति सुन्दरसीलो सुविसुद्धसीलो. कल्याणमित्तोति –
‘‘पियो गरुभावनियो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजये’’ति. (अ. नि. ७.३७) –
एवं विभावितलक्खणो कल्याणमित्तो एतस्साति कल्याणमित्तो. कल्याणपञ्ञोति सुन्दरपञ्ञो. यदिपि पञ्ञा नाम असुन्दरा नत्थि, निय्यानिकाय पन पञ्ञाय वसेन एवं वुत्तं
एवमेत्थ कोधादीनं विक्खम्भनवसेन समुच्छेदवसेन च अक्कोधनादिमुखेन, पुग्गलाधिट्ठानाय गाथाय सम्मापटिपत्तिं दस्सेत्वा इदानि निप्फत्तितलोकुत्तरसद्धादिके उद्धरित्वा पुग्गलाधिट्ठानाय एव गाथाय सम्मापटिपत्तिं दस्सेन्तो ‘‘यस्स सद्धा’’तिआदिमाह. तस्सत्थो – यस्स पुग्गलस्स तथागते सम्मासम्बुद्धे ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्ता मग्गेनागतसद्धा, ततो एव अचला अविकम्पा सुट्ठु पतिट्ठिता. ‘‘अत्थी’’ति, पदं आनेत्वा सम्बन्धितब्बं. अरियकन्तन्ति अरियानं कन्तं पियायितं भवन्तरेपि अविजहनतो. पसंसितन्ति बुद्धादीहि पसट्ठं, वण्णितं थोमितं अत्थीति योजना. तं पनेतं सीलं गहट्ठसीलं पब्बजितसीलन्ति ¶ दुविधं. तत्थ गहट्ठसीलं नाम पञ्चसिक्खापदसीलं, यं गहट्ठेन रक्खितुं सक्का. पब्बजितसीलं नाम दससिक्खापदसीलं उपादाय सब्बं चतुपारिसुद्धिसीलं, तयिदं सब्बम्पि अखण्डादिभावेन अपरामट्ठताय ‘‘कल्याण’’न्ति वेदितब्बं.
सङ्घे पसादो यस्सत्थीति ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना अरियसङ्घे पसादो सद्धा यस्स पुग्गलस्स अत्थि अचलो सुप्पतिट्ठितोति आनेत्वा योजेतब्बं. उजुभूतञ्च दस्सनन्ति दिट्ठिवङ्काभावतो किलेसवङ्काभावतो च उजुभूतं. अकुटिलं अजिम्हं कम्मस्सकतादस्सनञ्चेव सप्पच्चयनामरूपदस्सनञ्चाति दुविधम्पि दस्सनं यस्स अत्थि अचलं सुप्पतिट्ठितन्ति ¶ योजना. अदलिद्दोति तं आहु सद्धाधनं, सीलधनं, सुतधनं, चागधनं, पञ्ञाधनन्ति इमेसं सुविसुद्धानं धनानं अत्थिताय ‘‘अदलिद्दो’’ति तं तादिसं पुग्गलं बुद्धादयो अरिया आहु. अमोघं तस्स जीवितं तस्स तथारूपस्स जीवितं दिट्ठधम्मिकादिअत्थाधिगमेन अमोघं अवञ्झं सफलमेवाति आहूति अत्थो.
तस्माति ¶ , यस्मा यथावुत्तसद्धादिगुणसमन्नागतो पुग्गलो ‘‘अदलिद्दो अमोघजीवितो’’ति वुच्चति, तस्मा अहम्पि तथारूपो भवेय्यन्ति. सद्धञ्च…पे… सासनन्ति ‘‘सब्बपापस्स अकरण’’न्तिआदिना (ध. प. १८३; दी. नि. २.९०) वुत्तं बुद्धानं सासनं अनुस्सरन्तो कुलपुत्तो वुत्तप्पभेदं सद्धञ्चेव सीलञ्च धम्मदस्सनहेतुकं धम्मे सुनिच्छया विमोक्खभूतं पसादञ्च अनुयुञ्जेय्य वड्ढेय्याति.
एवं थेरो भिक्खूनं धम्मदेसनामुखेन अत्तनि विज्जमाने गुणे पकासेन्तो अञ्ञं ब्याकासि.
सिरिमित्तत्थेरगाथावण्णना निट्ठिता.
३. महापन्थकत्थेरगाथावण्णना
यदा ¶ पठममद्दक्खिन्तिआदिका आयस्मतो महापन्थकत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो कुटुम्बियो हुत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं सञ्ञाविवट्टकुसलानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं महादानं पवत्तेत्वा, ‘‘भन्ते, यं भिक्खुं तुम्हे इतो सत्तदिवसमत्थके – ‘सञ्ञाविवट्टकुसलानं अयं मम सासने अग्गो’ति एतदग्गे ठपयित्थ, अहम्पि इमस्स अधिकारकम्मस्स बलेन सो भिक्खु विय अनागते एकस्स बुद्धस्स सासने अग्गो भवेय्य’’न्ति पत्थनं अकासि. कनिट्ठभाता पनस्स तथेव भगवति अधिकारकम्मं कत्वा मनोमयस्स कायस्साभिनिम्मानं चेतोविवट्टकोसल्लन्ति द्विन्नं अङ्गानं वसेन वुत्तनयेनेव पणिधानं अकासि. भगवा द्विन्नम्पि पत्थनं अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्समत्थके गोतमस्स नाम सम्मासम्बुद्धस्स सासने तुम्हाकं पत्थना समिज्झिस्सती’’ति ब्याकासि.
ते ¶ उभोपि जना तत्थ यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तिंसु. तत्थ महापन्थकस्स अन्तराकतं कल्याणधम्मं न कथीयति. चूळपन्थको पन कस्सपस्स भगवतो सासने पब्बजित्वा वीसति वस्ससहस्सानि ओदातकसिणकम्मं कत्वा देवपुरे निब्बत्ति. अपदाने पन ‘‘चूळपन्थको पदुमुत्तरस्स भगवतो काले तापसो हुत्वा हिमवन्ते वसन्तो तत्थ भगवन्तं दिस्वा पुप्फच्छत्तेन पूजं अकासी’’ति आगतं. तेसं देवमनुस्सेसु ¶ संसरन्तानंयेव कप्पसतसहस्सं अतिक्कन्तं. अथ अम्हाकं सत्था अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को राजगहं उपनिस्साय वेळुवने महाविहारे विहरति.
तेन च समयेन राजगहे धनसेट्ठिस्स धीता अत्तनो दासेन सद्धिं सन्थवं कत्वा ञातकेहि भीता हत्थसारं गहेत्वा तेन सद्धिं पलायित्वा अञ्ञत्थ वसन्ती तं पटिच्च गब्भं लभित्वा परिपक्कगब्भा ‘‘ञातिघरं ¶ गन्त्वा विजायिस्सामी’’ति गच्छन्ती अन्तरामग्गेयेव पुत्तं विजायित्वा सामिना निवत्तिता पुब्बे वसितट्ठाने वसन्ती पुत्तस्स पन्थे जातत्ता पन्थकोति, नामं अकासि. तस्मिं आधावित्वा विधावित्वा विचरणकाले तमेव पटिच्च दुतियं गब्भं पटिलभित्वा परिपक्कगब्भा पुब्बे वुत्तनयेनेव अन्तरामग्गे पुत्तं विजायित्वा सामिना निवत्तिता जेट्ठपुत्तस्स महापन्थकोति कनिट्ठस्स चूळपन्थकोति नामं कत्वा यथावसितट्ठानेयेव वसन्ती अनुक्कमेन दारकेसु वड्ढन्तेसु तेहि, ‘‘अम्म, अय्यककुलं नो दस्सेही’’ति निबुन्धियमाना दारके मातापितूनं सन्तिकं पेसेसि. ततो पट्ठाय दारका धनसेट्ठिनो गेहे वड्ढन्ति. तेसु चूळपन्थको अतिदहरो. महापन्थको पन अय्यकेन सद्धिं भगवतो सन्तिकं गतो सत्थारं दिस्वा सह दस्सनेन पटिलद्धसद्धो धम्मं सुत्वा उपनिस्सयसम्पन्नताय पब्बजितुकामो हुत्वा पितामहं आपुच्छि. सो सत्थु तमत्थं आरोचेत्वा तं पब्बाजेसि. सो पब्बजित्वा बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पज्जित्वा योनिसोमनसिकारे कम्मं करोन्तो विसेसतो चतुन्नं अरूपज्झानानं लाभी हुत्वा ततो वुट्ठाय विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. इति सो सञ्ञाविवट्टकुसलानं अग्गो जातो. सो झानसुखेन फलसुखेन वीतिनामेन्तो एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा अधिगतसम्पत्तिं पटिच्च सञ्जातसोमनस्सो सीहनादं नदन्तो –
‘‘यदा पठममद्दक्खिं, सत्थारमकुतोभयं;
ततो मे अहु संवेगो, पस्सित्वा पुरिसुत्तमं.
‘‘सिरिं हत्थेहि पादेहि, यो पणामेय्य आगतं;
एतादिसं सो सत्थारं, आराधेत्वा विराधये.
‘‘तदाहं ¶ पुत्तदारञ्च, धनधञ्ञञ्च छड्डयिं;
केसमस्सूनि छेदेत्वा, पब्बजिं अनगारियं.
‘‘सिक्खासाजीवसम्पन्नो, इन्द्रियेसु सुसंवुतो;
नमस्समानो सम्बुद्धं, विहासिं अपराजितो.
‘‘ततो ¶ ¶ मे पणिधी आसि, चेतसो अभिपत्थितो;
न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
अरहा दक्खिणेय्योम्हि, विप्पमुत्तो निरूपधि.
‘‘ततो रत्याविवसाने, सूरियुग्गमनं पति;
सब्बं तण्हं विसोसेत्वा, पल्लङ्केन उपाविसि’’न्ति. – इमा गाथा अभासि;
तत्थ यदाति यस्मिं काले. पठमन्ति आदितो. अद्दक्खिन्ति पस्सिं, सत्थारन्ति, भगवन्तं. अकुतोभयन्ति निब्भयं. अयञ्हेत्थ अत्थो – सब्बेसं भयहेतूनं बोधिमूलेयेव पहीनत्ता कुतोचिपि भयाभावतो अकुतोभयं निब्भयं, चतुवेसारज्जविसारदं दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं यथारहमनुसासनतो सत्थारं सम्मासम्बुद्धं मय्हं पितामहेन सद्धिं गन्त्वा याय वेलाय सब्बपठमं पस्सिं, तं पुरिसुत्तमं सदेवके लोके अग्गपुग्गलं पस्सित्वा ततो दस्सनहेतु ततो दस्सनतो पच्छा ‘‘एत्तकं कालं सत्थारं दट्ठुं धम्मञ्च सोतुं नालत्थ’’न्ति मय्हं संवेगो अहु सहोत्तप्पं ञाणं उप्पज्जि. उप्पन्नसंवेगो पनाहं एवं चिन्तेसिन्ति दस्सेति सिरिं हत्थेहीति गाथाय. तस्सत्थो – यो विभवत्थिको पुरिसो ‘‘उपट्ठायिको हुत्वा तव सन्तिके वसिस्सामी’’ति सविग्गहं सिरिं सयने उपगतं हत्थेहि च पादेहि च कोट्टेन्तो पणामेय्य नीहरेय्य, सो तथारूपो अलक्खिकपुरिसो एतादिसं सत्थारं सम्मासम्बुद्धं आराधेत्वा इमस्मिं नवमे खणे पटिलभित्वा विराधये तस्स ओवादाकरणेन तं विरज्झेय्य, अहं पनेवं न करोमीति अधिप्पायो. तेनाह ‘‘तदाहं…पे… अनगारिय’’न्ति. तत्थ छड्डयिन्ति, पजहिं. ‘‘छड्डिय’’न्तिपि पाठो. ननु अयं थेरो दारपरिग्गहं अकत्वाव पब्बजितो, सो कस्मा ‘‘पुत्तदारञ्च ¶ छड्डयि’’न्ति अवोचाति? यथा नाम पुरिसो अनिब्बत्तफलमेव रुक्खं छिन्दन्तो अच्छिन्ने ततो लद्धफलेहि परिहीनो नाम होति. एवंसम्पदमिदं दट्ठब्बं.
सिक्खासाजीवसमापन्नोति या अधिसीलसिक्खा, ताय च, यत्थ भिक्खू सह जीवन्ति, एकजीविका ¶ सभागवुत्तिनो होन्ति, तेन भगवता पञ्ञत्तसिक्खापदसङ्खातेन साजीवेन च समन्नागतो सिक्खनभावेन ¶ समङ्गीभूतो, सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं सम्पादेन्तोति अत्थो. तेन सुविसुद्धे पातिमोक्खे सीले पतिट्ठितभावं दस्सेति. इन्द्रियेसु सुसंवुतोति मनच्छट्ठेसु इन्द्रियेसु सुट्ठु संवुतो. रूपादिविसयेसु उप्पज्जनकानं अभिज्झादीनं पवत्तिनिवारणवसेन सतिकवाटेन सुपिहितचक्खादिद्वारोति अत्थो. एवं पातिमोक्खसंवरइन्द्रियसंवरसीलसम्पत्तिदस्सनेन इतरसीलम्पि अत्थतो दस्सितमेव होतीति थेरो अत्तनो चतुपारिसुद्धिसीलसम्पदं दस्सेत्वा ‘‘नमस्समानो सम्बुद्ध’’न्ति इमिना बुद्धानुस्सतिभावनानुयोगमाह. विहासिं अपराजितोति किलेसमारादीहि अपराजितो एव हुत्वा विहरिं, याव अरहत्तप्पत्ति, ताव तेहि अनभिभूतो, अञ्ञदत्थु ते अभिभवन्तो एव विहासिन्ति अत्थो.
ततोति तस्मा, यस्मा सुविसुद्धसीलो सत्थरि अभिप्पसन्नो किलेसाभिभवनपटिपत्तियञ्च ठितो, तस्मा. पणिधीति पणिधानं. ततो वा चित्ताभिनीहारो. आसीति अहोसि. चेतसो अभिपत्थितोति, मम चित्तेन इच्छितो. कीदिसो पन सोति आह ‘‘न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते’’ति. ‘‘अग्गमग्गसण्डासेन मम हदयतो तण्हासल्ले अनुद्धटे मुहुत्तम्पि न निसीदे, निसज्जं न कप्पेय्य’’न्ति एवं मे चित्ताभिनीहारो अहोसीति अत्थो.
एवं पन चित्तं अधिट्ठाय भावनं भावयित्वा ठानचङ्कमेहेव रत्तिं वीतिनामेन्तो अरूपसमापत्तितो वुट्ठाय झानङ्गमुखेन विपस्सनं पट्ठपेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं ‘‘तस्स मे’’तिआदि. निरूपधीति किलेसुपधिआदीनं अभावेन निरुपधि. रत्याविवसानेति रत्तिभागस्स विगमने ¶ विभाताय रत्तिया. सूरियुग्गमनं पतीति सूरियुग्गमनं लक्खणं कत्वा. सब्बं तण्हन्ति कामतण्हादिभेदं सब्बं तण्हासोतं अग्गमग्गेन विसोसेत्वा सुक्खापेत्वा ‘‘तण्हासल्ले अनूहते न निसीदे’’ति, पटिञ्ञाय मोचितत्ता. पल्लङ्केन उपाविसिन्ति पल्लङ्कं आभुजित्वा निसीदिन्ति. सेसं उत्तानत्थमेव.
महापन्थकत्थेरगाथावण्णना निट्ठिता.
अट्ठकनिपातवण्णना निट्ठिता.