📜

१०. दसकनिपातो

१. काळुदायित्थेरगाथावण्णना

दसकनिपाते अङ्गारिनोतिआदिका आयस्मतो काळुदायित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरबुद्धस्स काले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारकम्मं कत्वा तं ठानन्तरं पत्थेसि.

सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि. बोधिसत्तेन सद्धिं एकदिवसंयेव जातोति तंदिवसंयेव नं दुकूलचुम्बटे निपज्जापेत्वा बोधिसत्तस्स उपट्ठानं नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी, आरोहनियहत्थी, अस्सकण्डको, छन्नो काळुदायीति इमे सत्त एकदिवसंयेव जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायीत्वेव नामं अकंसु, थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.

अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो धम्मदेसनावेलाय सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिसो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेति. सब्बे तङ्खणंयेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तं पत्ततो पट्ठाय पन अरिया मज्झत्ताव होन्ति, तस्मा रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतबलकोट्ठको आगच्छति, न सासनं सुय्यती’’ति अपरम्पि अमच्चं पुरिससहस्सेन पेसेसि . तस्मिम्पि तथा पटिपन्ने अपरन्ति एवं नवहि अमच्चेहि सद्धिं नव पुरिससहस्सानि पेसेसि सब्बे अरहत्तं पत्वा तुण्ही अहेसुं.

अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो पन उदायी दसबलेन समवयो सहपंसुकीळिको, मयि च सिनेहवा, इमं पेसेस्सामी’’ति तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा दसबलं आनेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा ‘‘यं किञ्चि कत्वा मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.४.४८-६३) –

‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;

अद्धानं पटिपन्नस्स, चरतो चारिकं तदा.

‘‘सुफुल्लं पदुमं गय्ह, उप्पलं मल्लिकञ्चहं;

परमन्नं गहेत्वान, अदासिं सत्थुनो अहं.

‘‘परिभुञ्जि महावीरो, परमन्नं सुभोजनं;

तञ्च पुप्फं गहेत्वान, जनस्स सम्पदस्सयि.

‘‘इट्ठं कन्तं पियं लोके, जलजं पुप्फमुत्तमं;

सुदुक्करं कतं तेन, यो मे पुप्फं अदासिदं.

‘‘यो पुप्फमभिरोपेसि, परमन्नञ्चदासि मे;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘दस अट्ठ चक्खत्तुं सो, देवरज्जं करिस्सति;

उप्पलं पदुमञ्चापि, मल्लिकञ्च तदुत्तरि.

‘‘अस्स पुञ्ञविपाकेन, दिब्बगन्धसमायुतं;

आकासे छदनं कत्वा, धारयिस्सति तावदे.

‘‘पञ्चवीसतिक्खत्तुञ्च , चक्कवत्ती भविस्सति;

पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘सककम्माभिरद्धो सो, सुक्कमूलेन चोदितो;

सक्यानं नन्दिजननो, ञातिबन्धु भविस्सति.

‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘पटिसम्भिदमनुप्पत्तं, कतकिच्चमनासवं;

गोतमो लोकबन्धु तं, एतदग्गे ठपेस्सति.

‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

उदायी नाम नामेन, हेस्सति सत्थु सावको.

‘‘रागो दोसो च मोहो च, मानो मक्खो च धंसितो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘तोसयिञ्चापि सम्बुद्धं, आतापी निपको अहं;

पसादितो च सम्बुद्धो, एतदग्गे ठपेसि मं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वसन्ते पन उपगते पुप्फितेसु वनसण्डेसु हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति कालं पटिमानेन्तो वसन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनमग्गवण्णं संवण्णेन्तो –

५२७.

‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;

ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागीरसानं.

५२८.

‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;

पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.

५२९.

‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;

पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.

५३०.

‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.

५३१.

‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

५३२.

‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;

पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.

५३३.

‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;

मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.

५३४.

‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;

या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.

५३५.

‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;

सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.

५३६.

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –

इमा गाथा अभासि.

तत्थ अङ्गारिनोति अङ्गारानि वियाति अङ्गारानि, रत्तपवाळवण्णानि रुक्खानं पुप्फपल्लवानि, तानि एतेसं सन्तीति अङ्गारिनो, अतिलोहितकुसुमकिसलयेहि अङ्गारवुट्ठिसंपरिकिण्णा वियाति अत्थो. इदानीति इमस्मिं काले. दुमाति रुक्खा. भदन्तेति, भद्दं अन्ते एतस्साति भदन्तेति एकस्स दकारस्स लोपं कत्वा वुच्चति, गुणविसेसयुत्तो, गुणविसेसयुत्तानञ्च अग्गभूतो सत्था. तस्मा भदन्तेति सत्थु आलपनं. पच्चत्तवचनञ्चेतं एकारन्तं ‘‘सुकटे पटिकम्मे सुखे दुक्खेपि चे’’तिआदीसु विय. इध पन सम्बोधनत्थे दट्ठब्बं. तेन वुत्तं ‘‘भदन्तेति आलपन’’न्ति. ‘‘भद्दसद्दसमानत्थं पदन्तरमेक’’न्ति केचि. फलानि एसन्तीति फलेसिनो. अचेतनेपि हि सचेतनकिरियमारोपेत्वा वोहरन्ति, यथा कुलं पतितुकामन्ति, फलानि गहेतुमारद्धा सम्पत्तिफलगहणकालाति अत्थो. छदनं विप्पहायाति पुराणपण्णानि पजहित्वा सम्पन्नपण्डुपलासाति अत्थो. तेति दुमा. अच्चिमन्तोव पभासयन्तीति दीपसिखावन्तो विय जलितअग्गी विय वा ओभासयन्ति सब्बा दिसाति अधिप्पायो. समयोति कालो, ‘‘अनुग्गहाया’’ति वचनसेसो. महावीराति महाविक्कन्त. भागी रसानन्ति अत्थरसादीनं भागी. वुत्तञ्हेतं धम्मसेनापतिना – ‘‘भागी वा भगवा अत्थरसस्स धम्मरसस्सा’’तिआदि (चूळनि. अजितमाणवपुच्छानिद्देस २). महावीर, भागीति च इदम्पि द्वयं सम्बोधनवचनं दट्ठब्बं. भागीरथानन्ति पन पाठे भगीरथो नाम आदिराजा. तब्बंसजातताय साकिया भागीरथा, तेसं भागीरथानं उपकारत्थन्ति अधिप्पायो.

दुमानीति लिङ्गविपल्लासेन वुत्तं, दुमा रुक्खाति अत्थो. समन्ततो सब्बदिसा पवन्तीति, समन्ततो सब्बभागतो सब्बदिसासु च फुल्लानि, तथा फुल्लत्ता एव सब्बदिसा पवन्ति गन्धं विस्सज्जेन्ति. आसमानाति आसीसन्ता गहितुकामा. एवं रुक्खसोभाय गमनमग्गस्स रामणेय्यतं दस्सेत्वा इदानि ‘‘नेवातिसीत’’न्तिआदिना उतुसम्पत्तिं दस्सेति. सुखाति नातिसीतनातिउण्हभावेनेव सुखा इट्ठा. उतु अद्धनियाति अद्धानगमनयोग्गा उतु. पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तन्ति रोहिनी नाम नदी साकियकोळियजनपदानं अन्तरे उत्तरदिसतो दक्खिणमुखा सन्दति, राजगहं चस्सा पुरत्थिमदक्खिणाय दिसाय, तस्मा राजगहतो कपिलवत्थुं गन्तुं तं नदिं तरन्ता पच्छामुखा हुत्वा तरन्ति. तेनाह ‘‘पस्सन्तु तं…पे… तरन्त’’न्ति. ‘‘भगवन्तं पच्छामुखं रोहिनिं नाम नदिं अतिक्कमन्तं साकियकोळियजनपदवासिनो पस्सन्तू’’ति कपिलवत्थुगमनाय भगवन्तं आयाचन्तो उस्साहेति.

इदानि अत्तनो पत्थनं उपमाहि पकासेन्तो ‘‘आसाय कसते’’ति गाथमाह. आसाय कसते खेत्तन्ति कस्सको कसन्तो खेत्तं फलासाय कसति. बीजं आसाय वप्पतीति कसित्वा च वपन्तेन फलासाय एव बीजं वप्पति निक्खिपीयति. आसाय वाणिजा यन्तीति धनहारका वाणिजा धनासाय समुद्दं तरितुं देसं उपगन्तुं समुद्दं नावाय यन्ति गच्छन्ति. याय आसाय तिट्ठामीति एवं अहम्पि याय आसाय पत्थनाय भगवा तुम्हाकं कपिलपुरगमनपत्थनाय इध तिट्ठामि. सा मे आसा समिज्झतु, तुम्हेहि ‘‘कपिलवत्थु गन्तब्ब’’न्ति वदति, आसाय सदिसताय चेत्थ कत्तुकम्यताछन्दं आसाति आह.

गमनमग्गसंवण्णनादिना अनेकवारं याचनाय कारणं दस्सेतुं ‘‘पुनप्पुन’’न्तिआदि वुत्तं. तस्सत्थो – सकिं वुत्तमत्तेन वप्पे असम्पज्जमाने कस्सका पुनप्पुनं दुतियम्पि ततियम्पि बीजं वपन्ति. पज्जुन्नो देवराजापि एकवारमेव अवस्सित्वा पुनप्पुनं कालेन कालं वस्सति. कस्सकापि एकवारमेव अकसित्वा सस्ससम्पत्तिअत्थं पंसुं कद्दमं वा मुदुं कातुं खेत्तं पुनप्पुनं कसन्ति. एकवारमेव धञ्ञं सङ्गहं कत्वा ‘‘अलमेत्तावता’’ति अपरितुस्सनतो कोट्ठागारादीसु पटिसामनवसेन मनुस्सेहि उपनीयमानं पुनप्पुनं सालिआदिधञ्ञं रट्ठं उपेति उपगच्छति.

याचनकापि याचन्ता पुनप्पुनं कुलानि चरन्ति उपगच्छन्ति, न एकवारमेव, याचिता पन तेसं पुनप्पुनं दानपती ददन्ति, न सकिंयेव. तथा पन देय्यधम्मं पुनप्पुनं दानपती ददित्वा दानमयं पुञ्ञं उपचिनित्वा पुनप्पुनं अपरापरं सग्गमुपेन्ति ठानं पटिसन्धिवसेन देवलोकं उपगच्छन्ति. तस्मा अहम्पि पुनप्पुनं याचामि भगवा मय्हं मनोरथं मत्थकं पापेहीति अधिप्पायो.

इदानि यदत्थं सत्थारं कपिलवत्थुगमनं याचति, तं दस्सेतुं ‘‘वीरो हवे’’तिगाथमाह. तस्सत्थो – वीरो वीरियवा महाविक्कन्तो भूरिपञ्ञो महापञ्ञो पुरिसो यस्मिं कुले जायति निब्बत्तति, तत्थ हवे एकंसेन सत्तयुगं सत्तपुरिसयुगं यावसत्तमं पितामहयुगं सम्मापटिपत्तिया पुनेति सोधेतीति लोकवादो अतिवादो अञ्ञेसु. भगवा पन सब्बेसं देवानं उत्तमदेवताय देवदेवो पापनिवारणेन कल्याणपतिट्ठापनेन ततो परम्पि सोधेतुं सक्कति सक्कोतीति मञ्ञामि अहं. कस्मा? तया हि जातो मुनि सच्चनामो यस्मा तया सत्थारा अरियाय जातिया जातो मुनिभावो, मुनि वा समानो अत्तहितपरहितानं इधलोकपरलोकानञ्च मुननट्ठेन ‘‘मुनी’’ति अवितथनामो, मोनवा वा मुनि, ‘‘समणो पब्बजितो इसी’’ति अवितथनामो तया जातो. तस्मा सत्तानं एकन्तहितपटिलाभहेतुभावतो भगवा तव तत्थ गमनं याचामाति अत्थो.

इदानि ‘‘सत्तयुग’’न्ति वुत्ते पितुयुगं दस्सेतुं ‘‘सुद्धोदनो नामा’’तिआदि वुत्तं. सुद्धं ओदनं जीवनं एतस्साति सुद्धोदनो. बुद्धपिता हि एकंसतो सुविसुद्धकायवचीमनोसमाचारो सुविसुद्धाजीवो होति तथा अभिनीहारसम्पन्नत्ता. मायनामाति कुलरूपसीलाचारादिसम्पत्तिया ञातिमित्तादीहि ‘‘मा याही’’ति वत्तब्बगुणताय ‘‘माया’’ति लद्धनामा. परिहरियाति धारेत्वा. कायस्स भेदाति सदेवकस्स लोकस्स चेतियसदिसस्स अत्तनो कायस्स विनासतो उद्धं. तिदिवम्हीति तुसितदेवलोके.

साति मायादेवी. गोतमीति गोत्तेन तं कित्तेति. दिब्बेहि कामेहीति, तुसितभवनपरियापन्नेहि दिब्बेहि वत्थुकामेहि. समङ्गिभूताति समन्नागता. कामगुणेहीति कामकोट्ठासेहि, ‘‘कामेही’’ति वत्वा पुन ‘‘कामगुणेही’’ति वचनेन अनेकभागेहि वत्थुकामेहि परिचारियतीति दीपेति. तेहीति यस्मिं देवनिकाये निब्बत्ति, तेहि तुसितदेवगणेहि, तेहि वा कामगुणेहि. ‘‘समङ्गिभूता परिवारिता’’ति च इत्थिलिङ्गनिद्देसो पुरिमत्तभावसिद्धं इत्थिभावं, देवताभावं वा सन्धाय कतो, देवूपपत्ति पन पुरिसभावेनेव जाता.

एवं थेरेन याचितो भगवा तत्थ गमने बहूनं विसेसाधिगमं दिस्वा वीसतिसहस्स खीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितो अदिट्ठपुब्बं वेसं दिस्वा रञ्ञा ‘‘कोसि त्व’’न्ति पुच्छितो, ‘‘सचे अमच्चपुत्तं तया भगवतो सन्तिकं पेसितं मं न जानासि, एवं पन जानाही’’ति दस्सेन्तो –

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. –

ओसानगाथमाह.

तत्थ बुद्धस्स पुत्तोम्हीति, सब्बञ्ञुबुद्धस्स उरे जातताय ओरसपुत्तो अम्हि. असय्हसाहिनोति, अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकारुणिकाधिकारस्स च सहनतो वहनतो, ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरिताधिमुत्तिआदिविभागावबोधनेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स च सहनतो, तत्थ वा साधुकारीभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. ‘‘अङ्गमङ्गेहि निच्छरणकओभासस्सा’’ति अपरे. केचि पन ‘‘अङ्गीरसो, सिद्धत्थोति द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनूपमस्स. इट्ठानिट्ठेसु तादिलक्खणप्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारेन त्वं पिता असि. सक्काति जातिवसेन राजानं आलपति. धम्मेनाति सभावेन अरियजाति लोकियजातीति द्विन्नं जातीनं सभावसमोधानेन गोतमाति राजानं गोत्तेन आलपति. अय्यकोसीति पितामहो असि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.

एवं पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसस्स भोजनस्स पत्तं पूरेत्वा दिन्ने गमनाकारं दस्सेति. ‘‘कस्मा गन्तुकामत्थ, भुञ्जथा’’ति च वुत्ते, ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामी’’ति. ‘‘कहं पन सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नो’’ति. ‘‘तुम्हे इमं पिण्डपातं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतोव पिण्डपातं हरथा’’ति. थेरो भत्तकिच्चं कत्वा रञ्ञो परिसाय च धम्मं कथेत्वा सत्थु आगमनतो पुरेतरमेव सकलं राजनिवेसनं रतनत्तये अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं उपनेत्वा सत्थु हत्थे ठपेसि. सत्था तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनं मग्गं दिवसे दिवसे योजनं गच्छन्तस्स सत्थु राजगेहतोव भत्तं आहरित्वा अदासि. अथ नं भगवा ‘‘मय्हं पितु महाराजस्स सकलनिवेसनं पसादेसी’’ति कुलप्पसादकानं अग्गट्ठाने ठपेसीति.

काळुदायित्थेरगाथावण्णना निट्ठिता.

२. एकविहारियत्थेरगाथावण्णना

पुरतोपच्छतो वातिआदिका आयस्मतो एकविहारियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपदसबलस्स काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अरञ्ञं पविसित्वा विवेकवासं वसि.

सो तेन पुञ्ञकम्मेन एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे भगवति परिनिब्बुते धम्मासोकरञ्ञो कनिट्ठभाता हुत्वा निब्बत्ति. असोकमहाराजा किर सत्थु परिनिब्बानतो द्विन्नं वस्ससतानं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्जाभिसेकं पत्वा अत्तनो कनिट्ठं तिस्सकुमारं ओपरज्जे ठपेत्वा एकेन उपायेन तं सासने अभिप्पसन्नं अकासि. सो एकदिवसं मिगवं गतो अरञ्ञे योनकमहाधम्मरक्खितत्थेरं हत्थिनागेन सालसाखं गहेत्वा बीजियमानं निसिन्नं दिस्वा सञ्जातपसादो ‘‘अहो वताहम्पि अयं महाथेरो विय पब्बजित्वा अरञ्ञे विहरेय्य’’न्ति चिन्तेसि. थेरो तस्स चित्ताचारं ञत्वा तस्स पस्सन्तस्सेव आकासं अब्भुग्गन्त्वा असोकारामे पोक्खरणिया अभिज्जमाने उदके ठत्वा चीवरञ्च उत्तरासङ्गञ्च आकासे ओलग्गेत्वा न्हायितुं आरभि. कुमारो थेरस्स आनुभावं दिस्वा अभिप्पसन्नो अरञ्ञतो निवत्तित्वा राजगेहं गन्त्वा ‘‘पब्बजिस्सामी’’ति रञ्ञो आरोचेसि. राजा तं अनेकप्पकारं याचित्वा पब्बज्जाधिप्पायं निवत्तेतुं नासक्खि. सो उपासको हुत्वा पब्बज्जासुखं पत्थेन्तो –

५३७.

‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;

अतीव फासु भवति, एकस्स वसतो वने.

५३८.

‘‘हन्द एको गमिस्सामि, अरञ्ञं बुद्धवण्णितं;

फासु एकविहारिस्स, पहितत्तस्स भिक्खुनो.

५३९.

‘‘योगी-पीतिकरं रम्मं, मत्तकुञ्जरसेवितं;

एको अत्थवसी खिप्पं, पविसिस्सामि काननं.

५४०.

‘‘सुपुप्फिते सीतवने, सीतले गिरिकन्दरे;

गत्तानि परिसिञ्चित्वा, चङ्कमिस्सामि एकको.

५४१.

‘‘एकाकियो अदुतियो, रमणीये महावने;

कदाहं विहरिस्सामि, कतकिच्चो अनासवो.

५४२.

‘‘एवं मे कत्तुकामस्स, अधिप्पायो समिज्झतु;

साधयिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको’’ति. –

इमा छ गाथा अभासि.

तत्थ पुरतो पच्छतो वाति अत्तनो पुरतो वा पच्छतो वा, वा-सद्दस्स विकप्पत्थत्ता पस्सतो वा अपरो अञ्ञो जनो न विज्जति चे, अतीव अतिविय फासु चित्तसुखं भवति. एकविहारीभावेन एकस्स असहायस्स. वने वसतोति चिरपरिचितेन विवेकज्झासयेन आकड्ढियमानहदयो सो रत्तिन्दिवं महाजनपरिवुतस्स वसतो सङ्गणिकविहारं निब्बिन्दन्तो विवेकसुखञ्च बहुं मञ्ञन्तो वदति.

हन्दाति वोस्सग्गत्थे निपातो, तेन इदानि करीयमानस्स अरञ्ञगमनस्स निच्छितभावमाह. एको गमिस्सामीति ‘‘सुञ्ञागारे खो, गहपति, तथागता अभिरमन्ती’’तिआदिवचनतो (चूळव. ३०६) बुद्धेहि वण्णितं पसट्ठं अरञ्ञं एको असहायो गमिस्सामि वासाधिप्पायेन उपगच्छामि. यस्मा एकविहारिस्स ठानादीसु असहायभावेन एकविहारिस्स निब्बानं पटिपेसितचित्तताय पहितत्तस्स अधिसीलसिक्खादिका तिस्सो सिक्खा सिक्खतो भिक्खुनो अरञ्ञं फासु इट्ठं सुखावहन्ति अत्थो.

योगी-पीतिकरन्ति योगीनं भावनाय युत्तप्पयुत्तानं अप्पसद्दादिभावेन झानविपस्सनादिपीतिं आवहनतो योगी-पीतिकरं. विसभागारम्मणाभावेन पटिसल्लानसारुप्पताय रम्मं. मत्तकुञ्जरसेवितन्ति मत्तवरवारणविचरितं, इमिनापि ब्रहारञ्ञभावेन जनविवेकंयेव दस्सेति. अत्थवसीति इध अत्थोति समणधम्मो अधिप्पेतो. ‘‘कथं नु खो सो मे भवेय्या’’ति तस्स वसं गतो.

सुपुप्फितेति सुट्ठु पुप्फिते. सीतवनेति छायूदकसम्पत्तिया सीते वने. उभयेनपि तस्स रमणीयतंयेव विभावेति. गिरिकन्दरेति गिरीनं अब्भन्तरे कन्दरे. कन्ति हि उदकं, तेन दारितं निन्नट्ठानं कन्दरं नाम. तादिसे सीतले गिरिकन्दरे घम्मपरितापं विनोदेत्वा अत्तनो गत्तानि परिसिञ्चित्वा न्हायित्वा चङ्कमिस्सामि एककोति कत्थचि अनायत्तवुत्तितं दस्सेति.

एकाकियोति एकाकी असहायो. अदुतियोति तण्हासङ्खातदुतियाभावेन अदुतियो. तण्हा हि पुरिसस्स सब्बदा अविजहनट्ठेन दुतिया नाम. तेनाह भगवा – ‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसर’’न्ति (इतिवु. १५, १०५).

एवं मे कत्तुकामस्साति ‘‘हन्द एको गमिस्सामी’’तिआदिना वुत्तविधिना अरञ्ञं गन्त्वा भावनाभियोगं कत्तुकामस्स मे. अधिप्पायो समिज्झतूति ‘‘कदाहं विहरिस्सामि, कतकिच्चो अनासवो’’ति एवं पवत्तो मनोरथो इज्झतु सिद्धिं पापुणातु. अरहत्तप्पत्ति च यस्मा न आयाचनमत्तेन सिज्झति, नापि अञ्ञेन साधेतब्बा, तस्मा आह ‘‘साधयिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको’’ति.

एवं उपराजस्स पब्बज्जाय दळ्हनिच्छयतं ञत्वा राजा असोकारामगमनीयं मग्गं अलङ्कारापेत्वा कुमारं सब्बालङ्कारविभूसितं महतिया सेनाय महच्चराजानुभावेन विहारं नेसि. कुमारो पधानघरं गन्त्वा महाधम्मरक्खितत्थेरस्स सन्तिके पब्बजि, अनेकसता मनुस्सा तं अनुपब्बजिंसु. रञ्ञो भागिनेय्यो सङ्घमित्ताय सामिको अग्गिब्रह्मापि तमेव अनुपब्बजि. सो पब्बजित्वा हट्ठतुट्ठो अत्तना कातब्बं पकासेन्तो –

५४३.

‘‘एस बन्धामि सन्नाहं, पविसिस्सामि काननं;

न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खयं.

५४४.

‘‘मालुते उपवायन्ते, सीते सुरभिगन्धिके;

अविज्जं दालयिस्सामि, निसिन्नो नगमुद्धनि.

५४५.

‘‘वने कुसुमसञ्छन्ने, पब्भारे नून सीतले;

विमुत्तिसुखेन सुखितो, रमिस्सामि गिरिब्बजे’’ति. –

तिस्सो गाथा अभासि.

तत्थ एस बन्धामि सन्नाहन्ति एसाहं वीरियसङ्खातं सन्नाहं बन्धामि, काये च जीविते च निरपेक्खो वीरियसन्नाहेन सन्नय्हामि. इदं वुत्तं होति – यथा नाम सूरो पुरिसो पच्चत्थिके पच्चुपट्ठिते तं जेतुकामो अञ्ञं किच्चं पहाय कवचपटिमुच्चनादिना युद्धाय सन्नय्हति, युद्धभूमिञ्च गन्त्वा पच्चत्थिके अजेत्वा ततो न निवत्तति, एवमहम्पि किलेसपच्चत्थिके जेतुं आदित्तम्पि सीसं चेलञ्च अज्झुपेक्खित्वा चतुब्बिधसम्मप्पधानवीरियसन्नाहं सन्नय्हामि, किलेसे अजेत्वा किलेसविजययोग्गं विवेकट्ठानं न विस्सज्जेमीति. तेन वुत्तं ‘‘पविसिस्सामि काननं न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खय’’न्ति.

‘‘मालुते उपवायन्ते’’तिआदिना अरञ्ञट्ठानस्स कम्मट्ठानभावनायोग्यतं वदति, रमिस्सामि नून गिरिब्बजेति योजना. पब्बतपरिक्खेपे अभिरमिस्सामि मञ्ञेति अनागतत्थं परिकप्पेन्तो वदति. सेसं सुविञ्ञेय्यमेव.

एवं वत्वा थेरो अरञ्ञं पविसित्वा समणधम्मं करोन्तो उपज्झायेन सद्धिं कलिङ्गरट्ठं अगमासि. तत्थस्स पादे चम्मिकाबाधो उप्पज्जि, तं दिस्वा एको वेज्जो ‘‘सप्पिं, भन्ते, परियेसथ, तिकिच्छिस्सामि न’’न्ति आह. थेरो सप्पिपरियेसनं अकत्वा विपस्सनाय एव कम्मं करोति, रोगो वड्ढति, वेज्जो थेरस्स तत्थ अप्पोस्सुक्कतं दिस्वा सयमेव सप्पिं परियेसित्वा थेरं अरोगं अकासि. सो अरोगो हुत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.१-१२) –

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘निप्पपञ्चो निरालम्बो, आकाससममानसो;

सुञ्ञताबहुलो तादी, अनिमित्तरतो वसी.

‘‘असङ्गचित्तो निक्लेसो, असंसट्ठो कुले गणे;

महाकारुणिको वीरो, विनयोपायकोविदो.

‘‘उय्युत्तो परकिच्चेसु, विनयन्तो सदेवके;

निब्बानगमनं मग्गं, गतिं पङ्कविसोसनं.

‘‘अमतं परमस्सादं, जरामच्चुनिवारणं;

महापरिसमज्झे सो, निसिन्नो लोकतारको.

‘‘करवीकरुतो नाथो, ब्रह्मघोसो तथागतो;

उद्धरन्तो महादुग्गा, विप्पनट्ठे अनायके.

‘‘देसेन्तो विरजं धम्मं, दिट्ठो मे लोकनायको;

तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं.

‘‘पब्बजित्वा तदापाहं, चिन्तेन्तो जिनसासनं;

एककोव वने रम्मे, वसिं संसग्गपीळितो.

‘‘सक्कायवूपकासो मे, हेतुभूतो ममाभवी;

मनसो वूपकासस्स, संसग्गभयदस्सिनो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरे तत्थ विहरन्ते राजा कोटिधनपरिच्चागेन भोजकगिरिविहारं नाम कारेत्वा थेरं तत्थ वासेसि. सो तत्थ विहरन्तो परिनिब्बानकाले –

५४६.

‘‘सोहं परिपुण्णसङ्कप्पो, चन्दो पन्नरसो यथा;

सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति. –

ओसानगाथमाह. सा उत्तानत्थाव. तदेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.

एकविहारियत्थेरगाथावण्णना निट्ठिता.

३. महाकप्पिनत्थेरगाथावण्णना

अनागतंयो पटिकच्च पस्सतीतिआदिका आयस्मतो महाकप्पिनत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलघरे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं भिक्खुओवादकानं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि.

सो तत्थ यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपसम्मासम्बुद्धकाले बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो पुरिससहस्सगणजेट्ठको हुत्वा गब्भसहस्सपटिमण्डितं महन्तं परिवेणं कारापेसि. ते सब्बेपि जना यावजीवं कुसलं कत्वा तं उपासकं जेट्ठकं कत्वा सपुत्तदारा देवलोके निब्बत्तित्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरिंसु. तेसु गणजेट्ठको अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव पच्चन्तदेसे कुक्कुटनामके नगरे राजगेहे निब्बत्ति, तस्स कप्पिनोति नामं अहोसि. सेसपुरिसा तस्मिंयेव नगरे अमच्चकुले निब्बत्तिंसु. कप्पिनकुमारो पितु अच्चयेन छत्तं उस्सापेत्वा महाकप्पिनराजा नाम जातो. सो सुतवित्तकताय पातोव चतूहि द्वारेहि सीघं दूते पेसेसि – ‘‘यत्थ बहुस्सुते पस्सथ, ततो निवत्तित्वा मय्हं आरोचेथा’’ति.

तेन च समयेन अम्हाकं सत्था लोके उप्पज्जित्वा सावत्थिं उपनिस्साय विहरति. तस्मिं काले सावत्थिवासिनो वाणिजा सावत्थियं उट्ठानकभण्डं गहेत्वा तं नगरं गन्त्वा भण्डं पटिसामेत्वा ‘‘राजानं पस्सिस्सामा’’ति पण्णाकारहत्था रञ्ञो आरोचापेसुं. ते राजा पक्कोसापेत्वा निय्यादितपण्णाकारे वन्दित्वा ठिते ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘सावत्थितो, देवा’’ति. ‘‘कच्चि वो रट्ठं सुभिक्खं, धम्मिको राजा’’ति? ‘‘आम, देवा’’ति. ‘‘कीदिसो धम्मो तुम्हाकं देसे इदानि पवत्तती’’ति? ‘‘तं, देव, न सक्का उच्छिट्ठमुखेहि कथेतु’’न्ति. राजा सुवण्णभिङ्गारेन उदकं दापेसि. ते मुखं विक्खालेत्वा दसबलाभिमुखा अञ्जलिं पग्गहेत्वा, ‘‘देव, अम्हाकं देसे बुद्धरतनं नाम उप्पन्न’’न्ति आहंसु. रञ्ञो ‘‘बुद्धो’’ति वचने सुतमत्तेयेव सकलसरीरं फरमाना पीति उप्पज्जि. ततो ‘‘बुद्धोति, ताता, वदेथा’’ति आह. ‘‘बुद्धोति, देव, वदामा’’ति. एवं तिक्खत्तुं वदापेत्वा ‘‘बुद्धोति पदं अपरिमाण’’न्ति तस्मिंयेव पदे पसन्नो सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि. ‘‘देव, लोके धम्मरतनं नाम उप्पन्न’’न्ति. तम्पि सुत्वा तथेव सतसहस्सं दत्वा ‘‘अपरं वदेथा’’ति पुच्छि. ‘‘देव, सङ्घरतनं नाम उप्पन्न’’न्ति. तम्पि सुत्वा तथेव सतसहस्सं दत्वा ‘‘बुद्धस्स भगवतो सन्तिके पब्बजिस्सामी’’ति ततोव निक्खमि. अमच्चापि तथेव निक्खमिंसु. सो अमच्चसहस्सेन सद्धिं गङ्गातीरं पत्वा ‘‘सचे सत्था सम्मासम्बुद्धो, इमेसं अस्सानं खुरमत्तम्पि मा तेमेतू’’ति सच्चाधिट्ठानं कत्वा उदकपिट्ठेनेव पूरं गङ्गानदिं अतिक्कमित्वा अपरम्पि अड्ढयोजनवित्थारं नदिं तथेव अतिक्कमित्वा ततियं चन्दभागं नाम महानदिं पत्वा तम्पि ताय एव सच्चकिरियाय अतिक्कमि.

सत्थापि तंदिवसं पच्चूससमयंयेव महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ‘‘अज्ज महाकप्पिनो तियोजनसतिकं रज्जं पहाय अमच्चसहस्सपरिवारो मम सन्तिके पब्बजितुं आगमिस्सती’’ति दिस्वा ‘‘मया तेसं पच्चुग्गमनं कातुं युत्त’’न्ति पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सयमेव आकासेन गन्त्वा चन्दभागाय नदिया तीरे तेसं उत्तरणतित्थस्साभिमुखट्ठाने महानिग्रोधमूले पल्लङ्केन निसिन्नो छब्बण्णबुद्धरस्मियो विस्सज्जेसि. ते तेन तित्थेन उत्तरन्ता बुद्धरस्मियो इतो चितो च विधावन्तियो ओलोकेन्तो भगवन्तं दिस्वा ‘‘यं सत्थारं उद्दिस्स मयं आगता, अद्धा सो एसो’’ति दस्सनेनेव निट्ठं गन्त्वा दिट्ठट्ठानतो पट्ठाय ओनमित्वा परमनिपच्चाकारं करोन्ता भगवन्तं उपसङ्कमिंसु. राजा भगवतो गोप्फकेसु गहेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन. सत्था तेसं धम्मं देसेसि. देसनापरियोसाने सद्धिं परिसाय अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५४.६६-१०७) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

उदितो अजटाकासे, रवीव सरदम्बरे.

‘‘वचनाभाय बोधेति, वेनेय्यपदुमानि सो;

किलेसपङ्कं सोसेति, मतिरंसीहि नायको.

‘‘तित्थियानं यसे हन्ति, खज्जोताभा यथा रवि;

सच्चत्थाभं पकासेति, रतनंव दिवाकरो.

‘‘गुणानं आयतिभूतो, रतनानंव सागरो;

पज्जुन्नोरिव भूतानि, धम्ममेघेन वस्सति.

‘‘अक्खदस्सो तदा आसिं, नगरे हंससव्हये;

उपेच्च धम्ममस्सोसिं, जलजुत्तमनामिनो.

‘‘ओवादकस्स भिक्खूनं, सावकस्स कताविनो;

गुणं पकासयन्तस्स, तप्पयन्तस्स मे मनं.

‘‘सुत्वा पतीतो सुमनो, निमन्तेत्वा तथागतं;

ससिस्सं भोजयित्वान, तं ठानमभिपत्थयिं.

‘‘तदा हंससमभागो, हंसदुन्दुभिनिस्सनो;

पस्सथेतं महामत्तं, विनिच्छयविसारदं.

‘‘पतितं पादमूले मे, समुग्गततनूरुहं;

जीमूतवण्णं पीणंसं, पसन्ननयनाननं.

‘‘परिवारेन महता, राजयुत्तं महायसं;

एसो कताविनो ठानं, पत्थेति मुदितासयो.

‘‘इमिना पणिपातेन, चागेन पणिधीहि च;

कप्पसतसहस्सानि, नुपपज्जति दुग्गतिं.

‘‘देवेसु देवसोभग्गं, मनुस्सेसु महन्ततं;

अनुभोत्वान सेसेन, निब्बानं पापुणिस्सति.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कप्पिनो नाम नामेन, हेस्सति सत्थु सावको.

‘‘ततोहं सुकतं कारं, कत्वान जिनसासने;

जहित्वा मानुसं देहं, तुसितं अगमासहं.

‘‘देवमानुसरज्जानि, सतसो अनुसासिय;

बाराणसियमासन्ने, जातो केणियजातियं.

‘‘सहस्सपरिवारेन, सपजापतिको अहं;

पञ्चपच्चेकबुद्धानं, सतानि समुपट्ठहिं.

‘‘तेमासं भोजयित्वान, पच्छादम्ह तिचीवरं;

ततो चुता मयं सब्बे, अहुम्ह तिदसूपगा.

‘‘पुनो सब्बे मनुस्सत्तं, अगमिम्ह ततो चुता;

कुक्कुटम्हि पुरे जाता, हिमवन्तस्स पस्सतो.

‘‘कप्पिनो नामहं आसिं, राजपुत्तो महायसो;

सेसामच्चकुले जाता, ममेव परिवारयुं.

‘‘महारज्जसुखं पत्तो, सब्बकामसमिद्धिमा;

वाणिजेहि समक्खातं, बुद्धुप्पादमहं सुणिं.

‘‘बुद्धो लोके समुप्पन्नो, असमो एकपुग्गलो;

सो पकासेति सद्धम्मं, अमतं सुखमुत्तमं.

‘‘सुयुत्ता तस्स सिस्सा च, सुमुत्ता च अनासवा;

सुत्वा नेसं सुवचनं, सक्करित्वान वाणिजे.

‘‘पहाय रज्जं सामच्चो, निक्खमिं बुद्धमामको;

नदिं दिस्वा महाचन्दं, पूरितं समतित्तिकं.

‘‘अप्पतिट्ठं अनालम्बं, दुत्तरं सीघवाहिनिं;

गुणं सरित्वा बुद्धस्स, सोत्थिना समतिक्कमिं.

‘‘भवसोतं सचे बुद्धो, तिण्णो लोकन्तगू विदू;

एतेन सच्चवज्जेन, गमनं मे समिज्झतु.

‘‘यदि सन्तिगमो मग्गो, मोक्खो चच्चन्तिकं सुखं;

एतेन सच्चवज्जेन, गमनं मे समिज्झतु.

‘‘सङ्घो चे तिण्णकन्तारो, पुञ्ञक्खेत्तो अनुत्तरो;

एतेन सच्चवज्जेन, गमनं मे समिज्झतु.

‘‘सह कते सच्चवरे, मग्गा अपगतं जलं;

ततो सुखेन उत्तिण्णो, नदीतीरे मनोरमे.

‘‘निसिन्नं अद्दसं बुद्धं, उदेन्तंव पभङ्करं;

जलन्तं हेमसेलंव, दीपरुक्खंव जोतितं.

‘‘ससिंव तारासहितं, सावकेहि पुरक्खतं;

वासवं विय वस्सन्तं, देसनाजलदन्तरं.

‘‘वन्दित्वान सहामच्चो, एकमन्तमुपाविसिं;

ततो नो आसयं ञत्वा, बुद्धो धम्ममदेसयि.

‘‘सुत्वान धम्मं विमलं, अवोचुम्ह मयं जिनं;

पब्बाजेहि महावीर, निब्बिन्दाम्ह मयं भवे.

‘‘स्वक्खातो भिक्खवे धम्मो, दुक्खन्तकरणाय वो;

चरथ ब्रह्मचरियं, इच्चाह मुनिसत्तमो.

‘‘सह वाचाय सब्बेपि, भिक्खुवेसधरा मयं;

अहुम्ह उपसम्पन्ना, सोतापन्ना च सासने.

‘‘ततो जेतवनं गन्त्वा, अनुसासि विनायको;

अनुसिट्ठो जिनेनाहं, अरहत्तमपापुणिं.

‘‘ततो भिक्खुसहस्सानि, अनुसासिमहं तदा;

ममानुसासनकरा, तेपि आसुं अनासवा.

‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;

भिक्खुओवादकानग्गो, कप्पिनोति महाजने.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

पमुत्तो सरवेगोव, किलेसे झापयिं मम.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पत्वा पन ते सब्बेव सत्थारं पब्बज्जं याचिंसु. सत्था ते ‘‘एथ, भिक्खवो’’ति आह. सा एव तेसं पब्बज्जा उपसम्पदा च अहोसि. सत्था तं भिक्खुसहस्सं आदाय आकासेन जेतवनं अगमासि. अथेकदिवसं भगवा तस्सन्तेवासिके भिक्खू आह – ‘‘कच्चि, भिक्खवे, कप्पिनो भिक्खूनं धम्मं देसेती’’ति? ‘‘न, भगवा, देसेति . अप्पोस्सुक्को दिट्ठधम्मसुखविहारमनुयुत्तो विहरति, ओवादमत्तम्पि न देती’’ति. सत्था थेरं पक्कोसापेत्वा – ‘‘सच्चं किर त्वं, कप्पिन, अन्तेवासिकानं ओवादमत्तम्पि न देसी’’ति? ‘‘सच्चं, भगवा’’ति. ‘‘ब्राह्मण, मा एवं करि, अज्ज पट्ठाय उपगतानं धम्मं देसेही’’ति. ‘‘साधु, भन्ते’’ति थेरो सत्थु वचनं सिरसा सम्पटिच्छित्वा एकोवादेनेव समणसहस्सं अरहत्ते पतिट्ठापेसि. तेन नं सत्था पटिपाटिया अत्तनो सावके थेरे ठानन्तरे ठपेन्तो भिक्खुओवादकानं अग्गट्ठाने ठपेसि. अथेकदिवसं थेरो भिक्खुनियो ओवदन्तो –

५४७.

‘‘अनागतं यो पटिकच्च पस्सति, हितञ्च अत्थं अहितञ्च तं द्वयं;

विद्देसिनो तस्स हितेसिनो वा, रन्धं न पस्सन्ति समेक्खमाना.

५४८.

‘‘आनापानसती यस्स, परिपुण्णा सुभाविता;

अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

५४९.

‘‘ओदातं वत मे चित्तं, अप्पमाणं सुभावितं;

निब्बिद्धं पग्गहीतञ्च, सब्बा ओभासते दिसा.

५५०.

‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;

पञ्ञाय च अलाभेन, वित्तवापि न जीवति.

५५१.

‘‘पञ्ञा सुतविनिच्छिनी, पञ्ञा कित्तिसिलोकवद्धनी;

पञ्ञासहितो नरो इध, अपि दुक्खेसु सुखानि विन्दति.

५५२.

‘‘नायं अज्जतनो धम्मो, नच्छेरो नपि अब्भुतो;

यत्थ जायेथ मीयेथ, तत्थ किं विय अब्भुतं.

५५३.

‘‘अनन्तरञ्हि जातस्स, जीविता मरणं धुवं;

जाता जाता मरन्तीध, एवं धम्मा हि पाणिनो.

५५४.

‘‘न हेतदत्थाय मतस्स होति, यं जीवितत्थं परपोरिसानं;

मतम्हि रुण्णं न यसो न लोक्यं, न वण्णितं समणब्राह्मणेहि.

५५५.

‘‘चक्खुं सरीरं उपहन्ति तेन, निहीयति वण्णबलं मती च;

आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति.

५५६.

‘‘तस्मा हि इच्छेय्य कुले वसन्ते, मेधाविनो चेव बहुस्सुते च;

येसञ्हि पञ्ञाविभवेन किच्चं, तरन्ति नावाय नदिंव पुण्ण’’न्ति. –

इमा गाथा अभासि.

तत्थ अनागतन्ति न आगतं, अविन्दन्ति, अत्थो. पटिकच्चाति पुतेतरंयेव. पस्सतीति ओलोकेति. अत्थन्ति किच्चं. तं द्वयन्ति हिताहितं. विद्देसिनोति अमित्ता. हितेसिनोति मित्ता. रन्धन्ति छिद्दं. समेक्खमानाति गवेसन्ता. इदं वुत्तं होति – यो पुग्गलो अत्तनो हितावहं अहितावहं तदुभयञ्च अत्थं किच्चं अनागतं असम्पत्तं पुरेतरंयेव पञ्ञाचक्खुना अहं विय पस्सति वीमंसति विचारेति, तस्स अमित्ता वा अहितज्झासयेन मित्ता वा हितज्झासयेन रन्धं गवेसन्ता न पस्सन्ति, तादिसो पञ्ञवा पुग्गलो अच्छिद्दवुत्ति, तस्मा तुम्हेहि तथारूपेहि भवितब्बन्ति.

इदानि आनापानसतिभावनाय गुणं दस्सेन्तो तत्थ तानि योजेतुं ‘‘आनापानसती यस्सा’’ति दुतियं गाथमाह. तत्थ आनन्ति अस्सासो. अपानन्ति पस्सासो. अस्सासपस्सासनिमित्तारम्मणा सति आनापानसति. सतिसीसेन चेत्थ तंसम्पयुत्तसमाधिभावना अधिप्पेता. यस्साति, यस्स योगिनो. परिपुण्णा सुभाविताति चतुन्नं सतिपट्ठानानं सोळसन्नञ्च आकारानं पारिपूरिया सब्बसो पुण्णा सत्तन्नं बोज्झङ्गानं विज्जाविमुत्तीनञ्च पारिपूरिया सुट्ठु भाविता वड्ढिता. अनुपुब्बं परिचिता, यथा बुद्धेन देसिताति ‘‘सो सतोव अस्ससती’’तिआदिना (दी. नि. २.३७४; म. नि. १.१०७) यथा भगवता देसिता, तथा अनुपुब्बं अनुक्कमेन परिचिता आसेविता भाविता. सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति सो योगावचरो यथा अब्भादिउपक्किलेसा विमुत्तो चन्दो चन्दालोकेन इमं ओकासलोकं पभासेति, एवं अविज्जादिउपक्किलेसविमुत्तो ञाणालोकेन अत्तसन्तानपतितं परसन्तानपतितञ्च सङ्खारलोकं पभासेति पकासेति. तस्मा तुम्हेहि आनापानसतिभावना भावेतब्बाति अधिप्पायो.

इदानि अत्तानं निदस्सनं कत्वा भावनाभियोगस्स सफलतं दस्सेन्तो ‘‘ओदातं वत मे चित्त’’न्ति ततियं गाथमाह. तस्सत्थो – नीवरणमलविगमतो ओदातं सुद्धं वत मम चित्तं. यथा पमाणकरा रागादयो पहीना, अप्पमाणञ्च निब्बानं पच्चक्खं कतं अहोसि, तथा भावितत्ता अप्पमाणं सुभावितं, ततो एव चतुसच्चं निब्बिद्धं पटिविज्झितं, सकलसंकिलेसपक्खतो पग्गहितञ्च हुत्वा दुक्खादिका पुब्बन्तादिका च दिसा ओभासते तत्थ वितिण्णकङ्खत्ता सब्बधम्मेसु विगतसम्मोहत्ता च. तस्मा तुम्हेहिपि एवं चित्तं भावेतब्बन्ति दस्सेति.

यथा भावनामया पञ्ञा चित्तमलविसोधनादिना पुरिसस्स बहुपकारा, एवं इतरापीति दस्सेन्तो ‘‘जीवते वापि सप्पञ्ञो’’ति चतुत्थगाथमाह. तस्सत्थो – परिक्खीणधनोपि सप्पञ्ञजातिको इतरीतरसन्तोसेन सन्तुट्ठो अनवज्जाय जीविकाय जीवतियेव. तस्स हि जीवितं जीवितं नाम. तेनाह भगवा – ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.७३, २४६; सु. नि. १८४). दुम्मेधपुग्गलो पन पञ्ञाय अलाभेन दिट्ठधम्मिकं सम्परायिकञ्च अत्थं विराधेन्तो वित्तवापि न जीवति, गरहादिप्पत्तिया जीवन्तो नाम न तस्स होति, अनुपायञ्ञुताय वा यथाधिगतं धनं नासेन्तो जीवितम्पि सन्धारेतुं न सक्कोतियेव, तस्मा पारिहारियपञ्ञापि तुम्हेहि अप्पमत्तेहि सम्पादेतब्बाति अधिप्पायो.

इदानि पञ्ञाय आनिसंसे दस्सेतुं ‘‘पञ्ञा सुतविनिच्छिनी’’ति पञ्चमं गाथमाह. तत्थ पञ्ञा सुतविनिच्छिनीति पञ्ञा नामेसा सुतस्स विनिच्छयिनी, यथासुते सोतपथमागते अत्थे ‘‘अयं अकुसलो, अयं कुसलो, अयं सावज्जो, अयं अनवज्जो’’तिआदिना विनिच्छयजननी. कित्तिसिलोकवद्धनीति कित्तिया सम्मुखा पसंसाय सिलोकस्स पत्थटयसभावस्स वद्धनी, पञ्ञवतोयेव हि कित्तिआदयो विञ्ञूनं पासंसभावतो. पञ्ञासहितोति पारिहारियपञ्ञाय, विपस्सनापञ्ञाय च युत्तो. अपि दुक्खेसु सुखानि विन्दतीति एकन्तदुक्खसभावेसु खन्धायतनादीसु सम्मापटिपत्तिया यथाभूतसभावावबोधेन निरामिसानिपि सुखानि पटिलभति.

इदानि तासं भिक्खुनीनं अनिच्चतापटिसंयुत्तं धीरभावावहं धम्मं कथेन्तो ‘‘नायं अज्जतनो धम्मो’’तिआदिना सेसगाथा अभासि. तत्रायं सङ्खेपत्थो – य्वायं सत्तानं जायनमीयनसभावो, अयं धम्मो अज्जतनो अधुनागतो न होति, अभिण्हपवत्तिकताय न अच्छरियो, अब्भुतपुब्बताभावतो नापि अब्भुतो. तस्मा यत्थ जायेथ मीयेथ, यस्मिं लोके सत्तो जायेय्य, सो एकंसेन मीयेथ, तत्थ किं विय? किं नाम अब्भुतं सिया? सभाविकत्ता मरणस्स – न हि खणिकमरणस्स किञ्चि कारणं अत्थि. यतो अनन्तरञ्हि जातस्स, जीविता मरणं धुवं जातस्स जातिसमनन्तरं जीविततो मरणं एकन्तिकं उप्पन्नानं खन्धानं एकंसेन भिज्जनतो. यो पनेत्थ जीवतीति लोकवोहारो, सो तदुपादानस्स अनेकपच्चयायत्तताय अनेकन्तिको, यस्मा एतदेवं, तस्मा जाता मरन्तीध, एवंधम्मा हि पाणिनोति अयं सत्तानं पकति, यदिदं जातानं मरणन्ति जातिया मरणानुबन्धनतं आह.

इदानि यस्मा तासु भिक्खुनीसु काचि सोकबन्धितचित्तापि अत्थि, तस्मा तासं सोकविनोदनं कातुं ‘‘न हेतदत्थायातिआदि वुत्तं. तत्थ न हेतदत्थाय मतस्स होतीति यं मतस्स जीवितत्थं जीवितनिमित्तं परपोरिसानं परपुग्गलानं रुण्णं, एतं तस्स मतस्स सत्तस्स जीवितत्थं ताव तिट्ठतु, कस्सचिपि अत्थाय न होति, ये पन रुदन्ति, तेसम्पि मतम्हि मतपुग्गलनिमित्तं रुण्णं, न यसो न लोक्यं यसावहं विसुद्धावहञ्च न होति . न वण्णितं समणब्राह्मणेहीति विञ्ञुप्पसट्ठम्पि न होति, अथ खो विञ्ञुगरहितमेवाति अत्थो.

न केवलमेतेव ये रुदतो आदीनवा, अथ खो इमेपीति दस्सेन्तो ‘‘चक्खुं सरीरं उपहन्ती’’ति गाथं वत्वा ततो परं सोकादिअनत्थपटिबाहनत्थं कल्याणमित्तपयिरुपासनायं ता नियोजेन्तो ‘‘तस्मा’’तिआदिना ओसानगाथमाह. तत्थ तस्माति यस्मा रुण्णं रुदन्तस्स पुग्गलस्स चक्खुं सरीरञ्च उपहन्ति विबाधति, तेन रुण्णेन वण्णो बलं मति च निहीयति परिहायति, तस्स रुदन्तस्स पुग्गलस्स दिसा सपत्ता आनन्दिनो पमोदवन्तो पीतिवन्तो भवन्ति. हितेसिनो मित्ता दुक्खी दुक्खिता भवन्ति तस्मा धम्मोजपञ्ञाय समन्नागतत्ता मेधाविनो दिट्ठधम्मिकादिअत्थसन्निस्सितस्स बाहुसच्चस्स पारिपूरिया बहुस्सुते, अत्तनो कुले वसन्ते इच्छेय्य पाटिकङ्खेय्य कुलूपके करेय्य. येसन्ति येसं मेधावीनं बहुस्सुतानं पण्डितानं पञ्ञाविभवेन पञ्ञाबलेन यथा महोघस्स पुण्णं नदिं नावाय तरन्ति, एवं कुलपुत्ता अत्तनो अत्थकिच्चं तरन्ति पारं पापुणन्ति. ते इच्छेय्य कुले वसन्तेति योजना.

एवं थेरो तासं भिक्खुनीनं धम्मं कथेत्वा विस्सज्जेसि. ता थेरस्स ओवादे ठत्वा सोकं विनोदेत्वा योनिसो पटिपज्जन्तियो सदत्थं परिपूरेसुं.

महाकप्पिनत्थेरगाथावण्णना निट्ठिता.

४. चूळपन्थकत्थेरगाथावण्णना

दन्धामय्हं गतीतिआदिका आयस्मतो चूळपन्थकत्थेरस्स गाथा. का उप्पत्ति? यदेत्थ अट्ठुप्पत्तिवसेन वत्तब्बं, तं अट्ठकनिपाते महापन्थकवत्थुस्मिं (थेरगा. अट्ठ. २.महापन्थकत्थेरगाथावण्णना) वुत्तमेव. अयं पन विसेसो – महापन्थकत्थेरो अरहत्तं पत्वा अग्गफलसुखेन वीतिनामेन्तो चिन्तेसि – ‘‘कथं नु खो सक्का चूळपन्थकम्पि इमस्मिं सुखे पतिट्ठपेतु’’न्ति? सो अत्तनो अय्यकं धनसेट्ठिं उपसङ्कमित्वा आह – ‘‘सचे, महासेट्ठि, अनुजानाथ , अहं चूळपन्थकं पब्बाजेय्य’’न्ति. ‘‘पब्बाजेथ, भन्ते’’ति. थेरो तं पब्बाजेसि. सो दससु सीलेसु पतिट्ठितो भातु सन्तिके –

‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;

अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (सं. नि. १.१२३; अ. नि. ५.१९५) –

गाथं उग्गण्हन्तो चतूहि मासेहि गहेतुं नासक्खि, गहितगहितं पदं हदये न तिट्ठति. अथ नं महापन्थको आह – ‘‘पन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकगाथम्पि गहेतुं न सक्कोसि. पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि? निक्खम इतो’’ति. सो थेरेन पणामितो द्वारकोट्ठकसमीपे रोदमानो अट्ठासि.

तेन च समयेन सत्था जीवकम्बवने विहरति. अथ जीवको पुरिसं पेसेसि, ‘‘पञ्चहि भिक्खुसतेहि सद्धिं सत्थारं निमन्तेही’’ति. तेन च समयेन आयस्मा महापन्थको भत्तुद्देसको होति. सो ‘‘पञ्चन्नं भिक्खुसतानं भिक्खं पटिच्छथ, भन्ते’’ति वुत्तो ‘‘चूळपन्थकं ठपेत्वा सेसानं पटिच्छामी’’ति आह. तं सुत्वा चूळपन्थको भिय्योसोमत्ताय दोमनस्सप्पत्तो अहोसि. सत्था तस्स चित्तक्खेदं ञत्वा, ‘‘चूळपन्थको मया कतेन उपायेन बुज्झिस्सती’’ति तस्स अविदूरे ठाने अत्तानं दस्सेत्वा ‘‘किं, पन्थक, रोदसी’’ति पुच्छि. ‘‘भाता मं, भन्ते, पणामेती’’ति आह. ‘‘पन्थक, मा चिन्तयि, मम सासने तुय्हं पब्बज्जा, एहि, इमं गहेत्वा ‘रजोहरणं, रजोहरण’न्ति मनसि करोही’’ति इद्धिया सुद्धं चोळक्खण्डं अभिसङ्खरित्वा अदासि. सो सत्थारा दिन्नं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति हत्थेन परिमज्जन्तो निसीदि. तस्स तं परिमज्जन्तस्स किलिट्ठधातुकं जातं, पुन परिमज्जन्तस्स उक्खलिपरिपुञ्छनसदिसं जातं. सो ञाणस्स परिपक्कत्ता एवं चिन्तेसि – ‘‘इदं चोळक्खण्डं पकतिया परिसुद्धं, इमं उपादिण्णकसरीरं निस्साय किलिट्ठं अञ्ञथा जातं, तस्मा अनिच्चं यथापेतं, एवं चित्तम्पी’’ति खयवयं पट्ठपेत्वा तस्मिंयेव निमित्ते झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.३५-५४) –

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

गणम्हा वूपकट्ठो सो, हिमवन्ते वसी तदा.

‘‘अहम्पि हिमवन्तम्हि, वसामि अस्समे तदा;

अचिरागतं महावीरं, उपेसिं लोकनायकं.

‘‘पुप्फच्छत्तं गहेत्वान, उपगच्छिं नरासभं;

समाधिं समापज्जन्तं, अन्तरायमकासहं.

‘‘उभो हत्थेहि पग्गय्ह, पुप्फच्छत्तं अदासहं;

पटिग्गहेसि भगवा, पदुमुत्तरो महामुनि.

‘‘सब्बे देवा अत्तमना, हिमवन्तं उपेन्ति ते;

साधुकारं पवत्तेसुं, अनुमोदिस्सति चक्खुमा.

‘‘इदं वत्वान ते देवा, उपगच्छुं नरुत्तमं;

आकासे धारयन्तस्स, पदुमच्छत्तमुत्तमं.

‘‘सतपत्तछत्तं पग्गय्ह, अदासि तापसो मम;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘पञ्चवीसतिकप्पानि, देवरज्जं करिस्सति;

चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.

‘‘यं यं योनिं संसरति, देवत्तं अथ मानुसं;

अब्भोकासे पतिट्ठन्तं, पदुमं धारयिस्सति.

‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘पकासिते पावचने, मनुस्सत्तं लभिस्सति;

मनोमयम्हि कायम्हि, उत्तमो सो भविस्सति.

‘‘द्वे भातरो भविस्सन्ति, उभोपि पन्थकव्हया;

अनुभोत्वा उत्तमत्थं, जोतयिस्सन्ति सासनं.

‘‘सोहं अट्ठारसवस्सो, पब्बजिं अनगारियं;

विसेसाहं न विन्दामि, सक्यपुत्तस्स सासने.

‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहुं;

भाता च मं पणामेसि, गच्छ दानि सकं घरं.

‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सामञ्ञस्मिं अपेक्खवा.

‘‘भगवा तत्थ आगच्छि, सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

‘‘अनुकम्पाय मे सत्था, अदासि पादपुञ्छनिं;

एवं सुद्धं अधिट्ठेहि, एकमन्तमधिट्ठहं.

‘‘हत्थेहि तमहं गय्ह, सरिं कोकनदं अहं;

तत्थ चित्तं विमुच्चि मे, अरहत्तं अपापुणिं.

‘‘मनोमयेसु कायेसु, सब्बत्थ पारमिं गतो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तमग्गेनेवस्स तेपिटकं पञ्चाभिञ्ञा च आगमिंसु. सत्था एकेन ऊनेहि पञ्चहि भिक्खुसतेहि सद्धिं गन्त्वा जीवकस्स निवेसने पञ्ञत्ते आसने निसीदि. चूळपन्थको पन अत्तनो भिक्खाय अप्पटिच्छितत्ता एव न गतो. जीवको यागुं दातुं आरभि, सत्था पत्तं हत्थेन पिदहि. ‘‘कस्मा, भन्ते, न गण्हथा’’ति वुत्ते – ‘‘विहारे एको भिक्खु अत्थि, जीवका’’ति. सो पुरिसं पहिणि, ‘‘गच्छ, भणे, विहारे निसिन्नं अय्यं गहेत्वा एही’’ति. चूळपन्थकत्थेरोपि रूपेन किरियाय च एकम्पि एकेन असदिसं भिक्खुसहस्सं निम्मिनित्वा निसीदि. सो पुरिसो विहारे भिक्खूनं बहुभावं दिस्वा गन्त्वा जीवकस्स कथेसि – ‘‘इमस्मा भिक्खुसङ्घा विहारे भिक्खुसङ्घो बहुतरो, पक्कोसितब्बं अय्यं न जानामी’’ति. जीवको सत्थारं पटिपुच्छि – ‘‘कोनामो, भन्ते, विहारे निसिन्नो भिक्खू’’ति? ‘‘चूळपन्थको नाम, जीवका’’ति. ‘‘गच्छ , भणे, ‘चूळपन्थको नाम कतरो’ति पुच्छित्वा तं आनेही’’ति. सो विहारं गन्त्वा ‘‘चूळपन्थको नाम कतरो, भन्ते’’ति पुच्छि. ‘‘अहं चूळपन्थको’’,‘‘अहं चूळपन्थको’’ति एकपहारेनेव भिक्खुसहस्सम्पि कथेसि. सो पुनागन्त्वा तं पवत्तिं जीवकस्स आरोचेसि. जीवको पटिविद्धसच्चत्ता ‘‘इद्धिमा मञ्ञे, अय्यो’’ति नयतो ञत्वा ‘‘गच्छ, भणे, पठमं कथनकमय्यमेव ‘तुम्हे सत्था पक्कोसती’ति वत्वा चीवरकण्णे गण्हा’’ति आह. सो विहारं गन्त्वा तथा अकासि, तावदेव निम्मितभिक्खू अन्तरधायिंसु. सो थेरं गहेत्वा अगमासि.

सत्था तस्मिं खणे यागुञ्च खज्जकादिभेदञ्च पटिग्गण्हि. दसबले भत्तकिच्चं कत्वा विहारं गते धम्मसभायं कथा उदपादि – ‘‘अहो बुद्धानं आनुभावो, यत्र हि नाम चत्तारो मासे एकगाथं गहेतुं असक्कोन्तम्पि लहुकेन खणेनेव एवं महिद्धिकं अकंसू’’ति. सत्था तेसं भिक्खूनं कथासल्लापं सुत्वा आगन्त्वा बुद्धासने निसज्ज, ‘‘किं वदेथ, भिक्खवे’’ति पुच्छित्वा, ‘‘इमं नाम, भन्ते’’ति वुत्ते, ‘‘भिक्खवे, चूळपन्थकेन इदानि मय्हं ओवादे ठत्वा लोकुत्तरदायज्जं लद्धं, पुब्बे पन लोकियदायज्ज’’न्ति वत्वा तेहि याचितो चूळसेट्ठिजातकं (जा. १.१.४) कथेसि. अपरभागे तं सत्था अरियगणपरिवुतो धम्मासने निसिन्नो मनोमयं कायं अभिनिम्मिनन्तानं भिक्खूनं चेतोविवट्टकुसलानञ्च अग्गट्ठाने ठपेसि. सो अपरेन समयेन भिक्खूहि ‘‘तथा दन्धधातुकेन कथं तया सच्चानि पटिविद्धानी’’ति पुट्ठो भातु पणामनतो पट्ठाय अत्तनो पटिपत्तिं पकासेन्तो –

५५७.

‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहं;

भाता च मं पणामेसि, गच्छ दानि तुवं घरं.

५५८.

‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सासनस्मिं अपेक्खवा.

५५९.

‘‘भगवा तत्थ आगच्छि, सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

५६०.

‘‘अनुकम्पाय मे सत्था, पादासि पादपुञ्छनिं;

एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितं.

५६१.

‘‘तस्साहं वचनं सुत्वा, विहासिं सासने रतो;

समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तिया.

५६२.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५६३.

‘‘सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;

निसीदम्बवने रम्मे, याव कालप्पवेदना.

५६४.

‘‘ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं;

पवेदितम्हि कालम्हि, वेहासादुपसङ्कमिं.

५६५.

‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं निसीदहं;

निसिन्नं मं विदित्वान, अत्थ सत्था पटिग्गहि.

५६६.

‘‘आयागो सब्बलोकस्स, आहुतीनं पटिग्गहो;

पुञ्ञक्खेत्तं मनुस्सानं, पटिग्गण्हित्थ दक्खिण’’न्ति. –

इमा गाथा अभासि.

तत्थ दन्धाति, मन्दा, चतुप्पदिकं गाथं चतूहि मासेहि गहेतुं असमत्थभावेन दुब्बला. गतीति ञाणगति. आसीति, अहोसि. परिभूतोति, ततो एव ‘‘मुट्ठस्सति असम्पजानो’’ति हीळितो. पुरेति, पुब्बे पुथुज्जनकाले. भाता चाति समुच्चयत्थो च-सद्दो, न केवलं परिभूतोव, अथ खो भातापि मं पणामेसि, ‘‘पन्थक, त्वं दुप्पञ्ञो अहेतुको मञ्ञे, तस्मा पब्बजितकिच्चं मत्थकं पापेतुं असमत्थो , न इमस्स सासनस्स अनुच्छविको, गच्छ दानि तुय्हं अय्यकघर’’न्ति निक्कड्ढेसि. भाताति, भातरा.

कोट्ठकेति, द्वारकोट्ठकसमीपे. दुम्मनोति, दोमनस्सितो. सासनस्मिं अपेक्खवाति, सम्मासम्बुद्धस्स सासने सापेक्खो अविब्भमितुकामो.

भगवा तत्थ आगच्छीति, महाकरुणासञ्चोदितमानसो मं अनुग्गण्हन्तो भगवा यत्थाहं ठितो, तत्थ आगच्छि. आगन्त्वा च, ‘‘पन्थक, अहं ते सत्था, न महापन्थको, मं उद्दिस्स तव पब्बज्जा’’ति समस्सासेन्तो सीसं मय्हं परामसि जालाबन्धनमुदुतलुनपीणवरायतङ्गुलिसमुपसोभितेन विकसितपदुमसस्सिरीकेन चक्कङ्कितेन हत्थतलेन ‘‘इदानियेव मम पुत्तो भविस्सती’’ति दीपेन्तो मय्हं सीसं परामसि. बाहाय मं गहेत्वानाति, ‘‘कस्मा त्वं, इध तिट्ठसी’’ति चन्दनगन्धगन्धिना अत्तनो हत्थेन मं भुजे गहेत्वा अन्तोसङ्घारामं पवेसेसि. पादासिपादपुञ्छनिन्ति पादपुञ्छनिं कत्वा पादासि ‘‘रजोहरणन्ति मनसि करोही’’ति अदासीति अत्थो. ‘‘अदासी’’ति ‘‘पादपुञ्छनि’’न्ति च पठन्ति. केचि पन ‘‘पादपुञ्छनि’’न्ति पादपुञ्छनचोळक्खण्डं पादासी’’ति वदन्ति. तदयुत्तं इद्धिया अभिसङ्खरित्वा चोळक्खण्डस्स दिन्नत्ता. एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितन्ति, एतं सुद्धं चोळक्खण्डं ‘‘रजोहरणं, रजोहरण’’न्ति मनसिकारेन स्वधिट्ठितं कत्वा एकमन्तं एकमन्ते विवित्ते गन्धकुटिपमुखे निसिन्नो अधिट्ठेहि तथा चित्तं समाहितं कत्वा पवत्तेहि.

तस्साहं वचनं सुत्वाति, तस्स भगवतो वचनं ओवादं अहं सुत्वा तस्मिं सासने ओवादे रतो अभिरतो हुत्वा विहासिं यथानुसिट्ठं पटिपज्जिं. पटिपज्जन्तो च समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तियाति, उत्तमत्थो नाम अरहत्तं, तस्स अधिगमाय कसिणपरिकम्मवसेन रूपज्झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा मग्गपटिपाटिया अग्गमग्गसमाधिं सम्पादेसिन्ति अत्थो. एत्थ हि समाधीति उपचारसमाधितो पट्ठाय याव चतुत्थमग्गसमाधि, ताव समाधिसामञ्ञेन गहितो, अग्गफलसमाधि पन उत्तमत्थग्गहणेन, सातिसयं चेवायं समाधिकुसलो, तस्मा ‘‘समाधिं पटिपादेसि’’न्ति आह. समाधिकुसलताय हि अयमायस्मा चेतोविवट्टकुसलो नाम जातो, महापन्थकत्थेरो पन विपस्सनाकुसलताय सञ्ञाविवट्टकुसलो नाम. एको चेत्थ समाधिलक्खणे छेको, एको विपस्सनालक्खणे, एको समाधिगाळ्हो, एको विपस्सनागाळ्हो एको अङ्गसंखित्ते छेको, एको आरम्मणसंखित्ते, एको अङ्गववत्थाने, एको आरम्मणववत्थानेति वण्णेन्ति. अपिच चूळपन्थकत्थेरो सातिसयं चतुन्नं रूपावचरज्झानानं लाभिताय चेतोविवट्टकुसलो वुत्तो, महापन्थकत्थेरो सातिसयं चतुन्नं अरूपावचरज्झानानं लाभिताय सञ्ञाविवट्टकुसलो. पठमो वा रूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति चेतोविवट्टकुसलो, इतरो अरूपावचरज्झानलाभी हुत्वा झानङ्गेहि वुट्ठाय अरहत्तं पत्तोति सञ्ञाविवट्टकुसलो. मनोमयं पन कायं निब्बत्तेन्तो अञ्ञे तयो वा चत्तारो वा निब्बत्तन्ति, न बहुके, एकसदिसेयेव च कत्वा निब्बत्तेन्ति, एकविधमेव कम्मं कुरुमाने. अयं पन थेरो एकावज्जनेन समणसहस्सं मापेसि, द्वेपि न कायेन एकसदिसे अकासि, न एकविधं कम्मं कुरुमाने. तस्मा मनोमयं कायं अभिनिम्मिनन्तानं अग्गो नाम जातो.

इदानि अत्तनो अधिगतविसेसं दस्सेतुं ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. कामञ्चायं थेरो छळभिञ्ञो, या पन अभिञ्ञा आसवक्खयञाणाधिगमस्स बहूपकारा, तं दस्सनत्थं ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधित’’न्ति वत्वा ‘‘तिस्सो विज्जा अनुप्पत्ता’’ति वुत्तं. पुब्बेनिवासयथाकम्मुपगअनागतंसञाणानि हि विपस्सनाचारस्स बहूपकारानि, न तथा इतरञाणानि.

सहस्सक्खत्तुन्ति सहस्सं. ‘‘सहस्सवार’’न्ति केचि वदन्ति. एकावज्जनेन पन थेरो सहस्से मनोमये काये निम्मिनि, न वारेन. ते च खो अञ्ञमञ्ञमसदिसे विविधञ्च कम्मं करोन्ते. ‘‘किं पन सावकानम्पि एवरूपं इद्धिनिम्मानं सम्भवती’’ति? न सम्भवति सब्बेसं, अभिनीहारसम्पत्तिया पन अयमेव थेरो एवमकासि, तथा हेस इमिना अङ्गेन एतदग्गे ठपितो. पन्थको निसीदीति अत्तानमेव परं विय वदति. अम्बवनेति, अम्बवने जीवकेन कतविहारे. वेहासादुपसङ्कमिन्ति वेहासाति करणे निस्सक्कवचनं, वेहासेनाति अत्थो, -कारो पदसन्धिकरो. अथाति, मम निसज्जाय पच्छा. पटिग्गहीति दक्खिणोदकं पटिग्गण्हि. आयागो सब्बलोकस्साति, सब्बस्स सदेवकस्स लोकस्स अग्गदक्खिणेय्यताय देय्यधम्मं आनेत्वा यजितब्बट्ठानभूतो. आहुतीनं पटिग्गहोति, महाफलभावकरणेन दक्खिणाहुतीनं पटिग्गण्हको. पटिग्गण्हित्थ दक्खिणन्ति जीवकेन उपनीतं यागुखज्जादिभेदं दक्खिणं पटिग्गहेसि.

अथ खो भगवा कतभत्तकिच्चो आयस्मन्तं चूळपन्थकं आणापेसि – ‘‘अनुमोदनं करोही’’ति. सो सिनेरुं गहेत्वा महासमुद्दं मन्थेन्तो विय पभिन्नपटिसम्भिदाप्पत्तताय तेपिटकं बुद्धवचनं सङ्खोभेन्तो सत्थु अज्झासयं गण्हन्तो अनुमोदनं अकासि. तथा उपनिस्सयसम्पन्नोपि चायमायस्मा तथारूपाय कम्मपिलोतिकाय परिबाधितो चतुप्पदिकं गाथं चतूहिपि मासेहि गहेतुं नासक्खि. तं पनस्स उपनिस्सयसम्पत्तिं ओलोकेत्वा सत्था पुब्बचरियानुरूपं योनिसोमनसिकारे नियोजेसि. तथा हि भगवा तदा जीवकस्स निवेसने निसिन्नो एव ‘‘चूळपन्थकस्स चित्तं समाहितं, वीथिपटिपन्ना विपस्सना’’ति ञत्वा यथानिसिन्नोव अत्तानं दस्सेत्वा, ‘‘पन्थक, यदिपायं पिलोतिका संकिलिट्ठा रजानुकिण्णा, इतो पन अञ्ञो एव अरियस्स विनये संकिलेसो रजो चाति दस्सेन्तो –

‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्वा भिक्खवो, विहरन्ति ते वीतरजस्स सासने.

‘‘दोसो रजो…पे… सासने.

‘‘मोहो रजो…पे… वीतरजस्स सासने’’ति. –

इमा तिस्सो ओभासगाथा अभासि. गाथापरियोसाने चूळपन्थको अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणीति.

चूळपन्थकत्थेरगाथावण्णना निट्ठिता.

५. कप्पत्थेरगाथावण्णना

नानाकुलमलसम्पुण्णोतिआदिका आयस्मतो कप्पत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा पितु अच्चयेन विञ्ञुतं पत्तो नानाविरागवण्णविचित्तेहि वत्थेहि अनेकविधेहि आभरणेहि नानाविधेहि मणिरतनेहि बहुविधेहि पुप्फदाममालादीहि च कप्परुक्खं नाम अलङ्करित्वा तेन सत्थु थूपं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे मण्डलिकराजकुले निब्बत्तित्वा पितु अच्चयेन रज्जे पतिट्ठितो कामेसु अतिविय रत्तो गिद्धो हुत्वा विहरति. तं सत्था महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ञाणजाले पञ्ञायमानं दिस्वा, ‘‘किं नु खो भविस्सती’’ति आवज्जेन्तो, ‘‘एस मम सन्तिके असुभकथं सुत्वा कामेसु विरत्तचित्तो हुत्वा पब्बजित्वा अरहत्तं पापुणिस्सती’’ति ञत्वा आकासेन तत्थ गन्त्वा –

५६७.

‘‘नानाकुलमलसम्पुण्णो , महाउक्कारसम्भवो;

चन्दनिकंव परिपक्कं, महागण्डो महावणो.

५६८.

‘‘पुब्बरुहिरसम्पुण्णो, गूथकूपेन गाळ्हितो;

आपोपग्घरणो कायो, सदा सन्दति पूतिकं.

५६९.

‘‘सट्ठिकण्डरसम्बन्धो, मंसलेपनलेपितो;

चम्मकञ्चुकसन्नद्धो, पूतिकायो निरत्थको.

५७०.

‘‘अट्ठिसङ्घातघटितो, न्हारुसुत्तनिबन्धनो;

नेकेसं संगतीभावा, कप्पेति इरियापथं.

५७१.

‘‘धुवप्पयातो मरणाय, मच्चुराजस्स सन्तिके;

इधेव छड्डयित्वान, येनकामङ्गमो नरो.

५७२.

‘‘अविज्जाय निवुतो कायो, चतुगन्थेन गन्थितो;

ओघसंसीदनो कायो, अनुसयाजालमोत्थतो.

५७३.

‘‘पञ्चनीवरणे युत्तो, वितक्केन समप्पितो;

तण्हामूलेनानुगतो, मोहच्छादनछादितो.

५७४.

‘‘एवायं वत्तते कायो, कम्मयन्तेन यन्तितो;

सम्पत्ति च विपत्यन्ता, नानाभावो विपज्जति.

५७५.

‘‘येमं कायं ममायन्ति, अन्धबाला पुथुज्जना;

वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवं.

५७६.

‘‘येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगं;

भवमूलं वमित्वान, परिनिब्बिस्सन्तिनासवा’’ति. –

इमाहि गाथाहि तस्स असुभकथं कथेसि. सो सत्थु सम्मुखा अनेकाकारवोकारं याथावतो सरीरसभावविभावनं असुभकथं सुत्वा सकेन कायेन अट्टीयमानो हरायमानो जिगुच्छमानो संविग्गहदयो सत्थारं वन्दित्वा, ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्ज’’न्ति पब्बज्जं याचि. सत्था समीपे ठितमञ्ञतरं भिक्खुं आणापेसि – ‘‘गच्छ, भिक्खु, इमं पब्बाजेत्वा उपसम्पादेत्वा आनेही’’ति. सो तं तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. तेर १.४.१०२-१०७) –

‘‘सिद्धत्थस्स भगवतो, थूपसेट्ठस्स सम्मुखा;

विचित्तदुस्से लगेत्वा, कप्परुक्खं ठपेसहं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सोभयन्तो मम द्वारं, कप्परुक्खो पतिट्ठति.

‘‘अहञ्च परिसा चेव, ये केचि ममवस्सिता;

तम्हा दुस्सं गहेत्वान, निवासेम मयं सदा.

‘‘चतुन्नवुतितो कप्पे, यं रुक्खं ठपयिं अहं;

दुग्गतिं नाभिजानामि, कप्परुक्खस्सिदं फलं.

‘‘इतो च सत्तमे कप्पे, सुचेळा अट्ठ खत्तिया;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा लद्धूपसम्पदो सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो अञ्ञं ब्याकरोन्तो ता एव गाथा अभासि. तेनेव ता थेरगाथा नाम जाता.

तत्थ नानाकुलमलसम्पुण्णोति, नानाकुलेहि नानाभागेहि मलेहि सम्पुण्णो, केसलोमादिनानाविधअसुचिकोट्ठासभरितोति अत्थो. महाउक्कारसम्भवोति, उक्कारो वुच्चति वच्चकूपं. यत्तकवया माता, तत्तकं कालं कारपरिसेदितवच्चकूपसदिसताय मातु कुच्छि इध ‘‘महाउक्कारो’’ति अधिप्पेतो. सो कुच्छि सम्भवो उप्पत्तिट्ठानं एतस्साति महाउक्कारसम्भवो. चन्दनिकंवाति चन्दनिकं नाम उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं, यं जण्णुमत्तं असुचिभरितम्पि होति, तादिसन्ति अत्थो. परिपक्कन्ति, परिणतं पुराणं. तेन यथा चण्डालगामद्वारे निदाघसमये थुल्लफुसितके देवे वस्सन्ते उदकेन समुपब्यूळ्हमुत्तकरीसअट्ठिचम्मन्हारुखण्डखेळसिङ्घाणिकादिनानाकुणपभरितं कद्दमोदकालुळितं कतिपयदिवसातिक्कमेन संजात किमिकुलाकुलं सूरियातपसन्तापकुथितं उपरि फेणपुब्बुळकानि मुञ्चन्तं अभिनीलवण्णं परमदुग्गन्धं जेगुच्छं चन्दनिकावाटं नेव उपगन्तुं, न दट्ठुं अरहरूपं हुत्वा तिट्ठति, तथारूपोयं कायोति दस्सेति. सदा दुक्खतामूलयोगतो असुचिपग्घरणतो उप्पादजरामरणेहि उद्धुमायनपरिपच्चनभिज्जनसभावत्ता च महन्तो गण्डो वियाति महागण्डो. सब्बत्थकमेव दुक्खवेदनानुबद्धत्ता गण्डानं सहनतो असुचिविस्सन्दनतो च महन्तो वणो वियाति महावणो गूथकूपेन गाळितोति, वच्चकूपेन वच्चेनेव वा भरितो. ‘‘गूथकूपनिगाळ्हितो’’तिपि पाळि, वच्चकूपतो निक्खन्तोति अत्थो. आपोपग्घरणो कायो, सदा सन्दति पूतिकन्ति, अयं कायो आपोधातुया सदा पग्घरणसीलो, तञ्च खो पित्तसेम्हसेदमुत्तादिकं पूतिकं असुचिंयेव सन्दति, न कदाचि सुचिन्ति अत्थो.

सट्ठिकण्डरसम्बन्धोति , गीवाय उपरिमभागतो पट्ठाय सरीरं विनद्धमाना सरीरस्स पुरिमपच्छिमदक्खिणवामपस्सेसु पच्चेकं पञ्च पञ्च कत्वा वीसति, हत्थपादे विनद्धमाना तेसं पुरिमपच्छिमपस्सेसु पञ्च पञ्च कत्वा चत्तालीसाति सट्ठिया कण्डरेहि महान्हारूहि सब्बसो बद्धो विनद्धोति सट्ठिकण्डरसम्बन्धो. मंसलेपनलेपितोति, मंससङ्खातेन लेपनेन लित्तो, नवमंसपेसिसतानुलित्तोति अत्थो. चम्मकञ्चुकसन्नद्धोति, चम्मसङ्खातेन कञ्चुकेन सब्बसो ओनद्धो परियोनद्धो परिच्छिन्नो. पूतिकायोति, सब्बसो पूतिगन्धिको कायो. निरत्थकोति, निप्पयोजनो. अञ्ञेसञ्हि पाणीनं कायो चम्मादिविनियोगेन सिया सप्पयोजनो, न तथा मनुस्सकायोति. अट्ठिसङ्घातघटितोति, अतिरेकतिसतानं अट्ठीनं सङ्घातेन घटितो सम्बन्धो. न्हारुसुत्तनिबन्धनोति, सुत्तसदिसेहि नवहि न्हारुसतेहि निबन्धितो. नेकेसं संगतीभावाति, चतुमहाभूतजीवितिन्द्रियअस्सासपस्सासविञ्ञाणादीनं समवायसम्बन्धेन सुत्तमेरकसमवायेन यन्तं विय ठानादिइरियापथं कप्पेति.

धुवप्पयातो मरणायाति, मरणस्स अत्थाय एकन्तगमनो, निब्बत्तितो पट्ठाय मरणं पति पवत्तो. ततो एव मच्चुराजस्स मरणस्स सन्तिके ठितो. इधेव छड्डयित्वानाति, इमस्मिंयेव लोके कायं छड्डेत्वा, यथारुचितट्ठानगामी अयं सत्तो, तस्मा ‘‘पहाय गमनीयो अयं कायो’’ति एवम्पि सङ्गो न कातब्बोति दस्सेति.

अविज्जाय निवुतोति, अविज्जानीवरणेन निवुतो पटिच्छादितादीनवो, अञ्ञथा को एत्थ सङ्गं जनेय्याति अधिप्पायो. चतुगन्थेनाति, अभिज्झाकायगन्थादिना चतुब्बिधेन गन्थेन गन्थितो, गन्थनियभावेन विनद्धितो. ओघसंसीदनोति, ओघनियभावेन कामोघादीसु चतूसु ओघेसु संसीदनको. अप्पहीनभावेन सन्ताने अनु अनु सेन्तीति अनुसया, कामरागादयो अनुसया. तेसं जालेन ओत्थतो अभिभूतोति अनुसयाजालमोत्थतो. मकारो पदसन्धिकरो, गाथासुखत्थं दीघं कत्वा वुत्तं. कामच्छन्दादिना पञ्चविधेन नीवरणेन युत्तो अधिमुत्तोति पञ्चनीवरणे युत्तो, करणत्थे भुम्मवचनं.

कामवितक्कादिना मिच्छावितक्केन समप्पितो समस्सितोति वितक्केन समप्पितो. तण्हामूलेनानुगतोति, तण्हासङ्खातेन भवमूलेन अनुबद्धो. मोहच्छादनछादितोति, सम्मोहसङ्खातेन आवरणेन पलिगुण्ठितो. सब्बमेतं सविञ्ञाणकं करजकायं सन्धाय वदति. सविञ्ञाणको हि अत्तभावो ‘‘उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति, अयञ्चेव कायो बहिद्धा च नामरूप’’न्तिआदीसु (दी. नि. १.१.१४७) कायोति वुच्चति, एवायं वत्तते कायोति एवं ‘‘नानाकुलमलसम्पुण्णो’’तिआदिना ‘‘अविज्जाय निवुतो’’तिआदिना च वुत्तप्पकारेन अयं कायो वत्तति, वत्तन्तो च कम्मयन्तेन सुकतदुक्कटेन कम्मसङ्खातेन यन्तेन यन्तितो सङ्घटितो. यथा वा खेमन्तं गन्तुं न सक्कोति, तथा सङ्खोभितो सुगतिदुग्गतीसु वत्तति परिब्भमति. सम्पत्ति च विपत्यन्ताति या एत्थ सम्पत्ति, सा विपत्तिपरियोसाना. सब्बञ्हि योब्बनं जरापरियोसानं, सब्बं आरोग्यं ब्याधिपरियोसानं, सब्बं जीवितं मरणपरियोसानं, सब्बो समागमो वियोगपरियोसानो. तेनाह ‘‘नानाभावो विपज्जती’’ति. नानाभावोति, विनाभावो विप्पयोगो, सो कदाचि विप्पयुञ्जकस्स वसेन, कदाचि विप्पयुञ्जितब्बस्स वसेनाति विविधं पज्जति पापुणीयति.

येमं कायं ममायन्तीति ये अन्धबाला पुथुज्जना एवं असुभं अनिच्चं अधुवं दुक्खं असारं इमं कायं ‘‘मम इद’’न्ति गण्हन्ता ममायन्ति छन्दरागं उप्पादेन्ति, ते जातिआदीहि निरयादीहि च घोरं भयानकं अपण्डितेहि अभिरमितब्बतो कटसिसङ्खातं संसारं पुनप्पुनं जननमरणादीहि वड्ढेन्ति, तेनाह ‘‘आदियन्ति पुनब्भव’’न्ति.

येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगन्ति यथा नाम पुरिसो सुखकामो जीवितुकामो गूथगतं आसीविसं दिस्वा जिगुच्छनियताय वा सप्पटिभयताय वा विवज्जेति न अल्लीयति, एवमेवं ये पण्डिता कुलपुत्ता असुचिभावेन जेगुच्छं अनिच्चादिभावेन सप्पटिभयं इमं कायं विवज्जेन्ति छन्दरागप्पहानेन पजहन्ति. ते भवमूलं अविज्जं भवतण्हञ्च वमित्वा छड्डेत्वा अच्चन्तमेव पहाय ततो एव सब्बसो अनासवा सउपादिसेसाय अनुपादिसेसाय च निब्बानधातुया परिनिब्बायिस्सन्तीति.

कप्पत्थेरगाथावण्णना निट्ठिता.

६. वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना

विवित्तंअप्पनिग्घोसन्तिआदिका आयस्मतो उपसेनत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु सन्तिकं गन्त्वा धम्मं सुणमानो सत्थारं एकं भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे रूपसारीब्राह्मणिया कुच्छिम्हि निब्बत्ति, उपसेनोतिस्स नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गहेत्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदाय एकवस्सिको ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके उपसम्पादेत्वा तेन सद्धिं सत्थु सन्तिकं गतो. सत्थारा चस्स तस्स अवस्सिकस्स भिक्खुनो सद्धिविहारिकभावं सुत्वा, ‘‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’’ति (महाव. ७५) गरहितो. ‘‘इदानाहं यदिपि परिसं निस्साय सत्थारा गरहितो, परिसंयेव पन निस्साय सत्थु पासंसोपि भविस्सामी’’ति विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.८६-९६) –

‘‘पदुमुत्तरं भगवन्तं, लोकजेट्ठं नरासभं;

पब्भारम्हि निसीदन्तं, उपगच्छिं नरुत्तमं.

‘‘कणिकारपुप्फं दिस्वा, वण्टे छेत्वानहं तदा;

अलङ्करित्वा छत्तम्हि, बुद्धस्स अभिरोपयिं.

‘‘पिण्डपातञ्च पादासिं, परमन्नं सुभोजनं;

बुद्धेन नवमे तत्थ, समणे अट्ठ भोजयिं.

‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;

इमिना छत्तदानेन, परमन्नपवेच्छना.

‘‘तेन चित्तप्पसादेन, सम्पत्तिमनुभोस्ससि;

छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

‘‘एकवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘सासने दिब्बमानम्हि, मनुस्सत्तं गमिस्सति;

तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो.

‘‘उपसेनोति नामेन, हेस्सति सत्थु सावको;

समन्तपासादिकत्ता, अग्गट्ठाने ठपेस्सति.

‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, जेत्वा मारं सवाहनं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सयम्पि सब्बे धुतङ्गधम्मे समादाय वत्तति, अञ्ञेपि तदत्थाय समादपेति , तेन नं भगवा समन्तपासादिकानं अग्गट्ठाने ठपेसि. सो अपरेन समयेन कोसम्बियं कलहे उप्पन्ने भिक्खुसङ्घे च द्विधाभूते एकेन भिक्खुना तं कलहं परिवज्जितुकामेन ‘‘एतरहि खो कलहो उप्पन्नो, सङ्घो द्विधाभूतो, कथं नु खो मया पटिपज्जितब्ब’’न्ति पुट्ठो विवेकवासतो पट्ठाय तस्स पटिपत्तिं कथेन्तो –

५७७.

‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं;

सेवे सेनासनं भिक्खु, पटिसल्लानकारणा.

५७८.

‘‘सङ्कारपुञ्जा आहत्वा, सुसाना रथियाहि च;

ततो सङ्घाटिकं कत्वा, लूखं धारेय्य चीवरं.

५७९.

‘‘नीचं मनं करित्वान, सपदानं कुला कुलं;

पिण्डिकाय चरे भिक्खु, गुत्तद्वारो सुसंवुतो.

५८०.

‘‘लूखेनपि वा सन्तुस्से, नाञ्ञं पत्थे रसं बहुं;

रसेसु अनुगिद्धस्स, झाने न रमती मनो.

५८१.

‘‘अप्पिच्छो चेव सन्तुट्ठो, पविवित्तो वसे मुनि;

असंसट्ठो गहट्ठेहि, अनागारेहि चूभयं.

५८२.

‘‘यथा जळो व मूगो व, अत्तानं दस्सये तथा;

नातिवेलं सम्भासेय्य, सङ्घमज्झम्हि पण्डितो.

५८३.

‘‘न सो उपवदे कञ्चि, उपघातं विवज्जये;

संवुतो पातिमोक्खस्मिं, मत्तञ्ञू चस्स भोजने.

५८४. ‘‘सुग्गहीतनिमित्तस्स, चित्तस्सुप्पादकोविदो.

समथं अनुयुञ्जेय्य, कालेन च विपस्सनं.

५८५.

‘‘वीरियसातच्चसम्पन्नो, युत्तयोगो सदा सिया;

न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो.

५८६.

‘‘एवं विहरमानस्स, सुद्धिकामस्स भिक्खुनो;

खीयन्ति आसवा सब्बे, निब्बुतिञ्चाधिगच्छती’’ति. –

इमा गाथा अभासि.

तत्थ विवित्तन्ति, जनविवित्तं सुञ्ञं अरञ्ञादिं. अप्पनिग्घोसन्ति, निस्सद्दं सद्दसङ्घट्टनरहितं. वाळमिगनिसेवितन्ति, सीहब्यग्घदीपिवाळमिगेहि चरितं. इमिनापि जनविवेकंयेव दस्सेति पन्तसेनासनभावदीपनतो. सेनासनन्ति, सयितुं आसयितुञ्च युत्तभावेन वसनट्ठानं इध सेनासनन्ति अधिप्पेतं. पटिसल्लानकारणाति, पटिसल्लाननिमित्तं, नानारम्मणतो निवत्तेत्वा कम्मट्ठानेयेव चित्तस्स पटि पटि सम्मदेव अल्लीयनत्थं.

एवं भावनानुरूपं सेनासनं निद्दिसन्तो सेनासने सन्तोसं दस्सेत्वा इदानि चीवरादीसुपि तं दस्सेतुं ‘‘संकारपुञ्जा’’तिआदि वुत्तं. तत्थ संकारपुञ्जाति संकारानं पुञ्जं संकारपुञ्जं, ततो कचवरट्ठाना. आहत्वाति आहरित्वा. ततोति तथा आहटचोळक्खण्डेहि. करणे हि इदं निस्सक्कवचनं लूखन्ति सत्थलूखरजनलूखादिना लूखं अवण्णामट्ठं. धारेय्याति निवासनादिवसेन परिहरेय्य, एतेन चीवरसन्तोसं वदति.

नीच मनं करित्वानाति ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्तिआदिकं (इतिवु. ९१; सं. नि. ३.८०) सुगतोवादं अनुस्सरित्वा निहतमानदप्पं चित्तं कत्वा. सपदानन्ति घरेसु अवखण्डरहितं; अनुघरन्ति अत्थो. तेनाह ‘‘कुला कुल’’न्ति. कुला कुलन्ति कुलतो कुलं, कुलानुपुब्बिया घरपटिपाटियाति अत्थो. पिण्डिकायाति मिस्सकभिक्खाय, इमिना पिण्डपातसन्तोसं वदति. गुत्तद्वारोति सुपिहितचक्खादिद्वारो. सुसंवुतोति हत्थकुक्कुच्चादीनं अभावेन सुट्ठु संवुतो.

लूखेनपि वाति अपिसद्दो समुच्चये, वा-सद्दो विकप्पे. उभयेनपि लूखेनपि अप्पेनपि येन केनचि सुलभेन इतरीतरेन सन्तुस्से समं सम्मा तुस्सेय्य. तेनाह ‘‘नाञ्ञं पत्थे रसं बहु’’न्ति. नाञ्ञं पत्थे रसं बहुन्ति अत्तना यथालद्धतो अञ्ञं मधुरादिरसं बहुं पणीतञ्च न पत्थेय्य न पिहेय्य, इमिना गिलानपच्चयेपि सन्तोसो दस्सितो होति. रसेसु गेधवारणत्थं पन कारणं वदन्तो रसेसु अनुगिद्धस्स, झाने न रमती मनो’’ति आह. इन्द्रियसंवरम्पि अपरिपूरेन्तस्स कुतो विक्खित्तचित्तसमाधानन्ति अधिप्पायो.

एवं चतूसु पच्चयेसु सल्लेखपटिपत्तिं दस्सेत्वा इदानि अवसिट्ठकथावत्थूनि दस्सेतुं ‘‘अप्पिच्छो चेवा’’तिआदि वुत्तं. तत्थ अप्पिच्छोति, अनिच्छो चतूसु पच्चयेसु इच्छारहितो, तेन चतुब्बिधपच्चयेसु तण्हुप्पादविक्खम्भनमाह. सन्तुट्ठोति, चतूसु पच्चयेसु यथालाभसन्तोसादिना सन्तुट्ठो. यो हि –

‘‘अतीतं नानुसोचेय्य, नप्पजप्पेय्यनागतं;

पच्चुप्पन्नेन यापेय्य, सो ‘सन्तुट्ठो’ति पवुच्चती’’ति.

पविवित्तोति गणसङ्गणिकं पहाय कायेन पविवित्तो वूपकट्ठो. चित्तविवेकादिके हि परतो वक्खति. वसेति सब्बत्थ योजेतब्बं. मोनेय्यधम्मसमन्नागमेन मुनि. असंसट्ठोति दस्सनसवनसमुल्लपनसम्भोगकायसंसग्गानं अभावेन असंसट्ठो यथावुत्तसंसग्गरहितो. उभयन्ति, गहट्ठेहि अनागारेहि चाति उभयेहिपि असंसट्ठो. करणे हि इदं पच्चत्तवचनं.

अत्तानं दस्सये तथाति अजळो अमूगोपि समानो यथा जळो वा मूगो वा, तथा अत्तानं दस्सेय्य, एतेन पागब्बियप्पहानमाह. जळो व मूगो वाति च गाथासुखत्थं रस्सत्तं कतं, समुच्चयत्थो च वासद्दो. नातिवेलं सम्भासेय्याति अतिवेलं अतिक्कन्तपमाणं न भासेय्य, मत्तभाणी अस्साति अत्थो. सङ्घमज्झम्हीति भिक्खुसङ्घे, जनसमूहे वा.

न सो उपवदे कञ्चीति सो यथावुत्तपटिपत्तिको भिक्खु हीनं वा मज्झिमं वा उक्कट्ठं वा यंकिञ्चि न वाचाय उपवदेय्य. उपघातं विवज्जयेति कायेन उपघातं परिविहेठनं वज्जेय्य. संवुतो पातिमोक्खस्मिन्ति पातिमोक्खम्हि पातिमोक्खसंवरसीले संवुतो अस्स, पातिमोक्खसंवरेन पिहितकायवाचो सियाति अत्थो. मत्तञ्ञू चस्स भोजनेति परियेसनपटिग्गहणपरिभोगविस्सज्जनेसु भोजने पमाणञ्ञू सिया.

सुग्गहीतनिमित्तस्साति ‘‘एवं मे मनसि करोतो चित्तं समाहितं अहोसी’’ति तदाकारं सल्लक्खेन्तो सुट्ठु गहितसमाधिनिमित्तो अस्स. ‘‘सुग्गहीतनिमित्तो सो’’तिपि पाठो, सो योगीति अत्थो. चित्तस्सुप्पादकोविदोति एवं भावयतो चित्तं लीनं होति, ‘‘एवं उद्धत’’न्ति लीनस्स उद्धतस्स च चित्तस्स उप्पत्तिकारणे कुसलो अस्स. लीने हि चित्ते धम्मविचयवीरियपीतिसम्बोज्झङ्गा भावेतब्बा, उद्धते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा. सतिसम्बोज्झङ्गो पन सब्बत्थ इच्छितब्बो. तेनाह भगवा – ‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाया’’तिआदि (सं. नि. ५.२३४). समथं अनुयुञ्जेय्याति समथभावनं भावेय्य, अनुप्पन्नं समाधिं उप्पादेय्य, उप्पन्नञ्च याव वसीभावप्पत्ति, ताव वड्ढेय्य ब्यूहेय्याति अत्थो. कालेन च विपस्सनन्ति यथालद्धं समाधिं निकन्तिया अपरियादानेन हानभागियं ठितिभागियं वा अकत्वा निब्बेधभागियंव कत्वा कालेन विपस्सनञ्च अनुयुञ्जेय्य. अथ वा कालेन च विपस्सनन्ति समथं अनुयुञ्जन्तो तस्स थिरीभूतकाले सङ्कोचं अनापज्जित्वा अरियमग्गाधिगमाय विपस्सनं अनुयुञ्जेय्य. यथाह –

‘‘अथ वा समाधिलाभेन, विवित्तसयनेन वा;

भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खय’’न्ति. (ध. प. २७१-२७२);

तेन वुत्तं – ‘‘वीरियसातच्चसम्पन्नो’’तिआदि. सततभावो सातच्चं, वीरियस्स सातच्चं, तेन सम्पन्नो समन्नागतो, सततपवत्तवीरियो, निच्चपग्गहितवीरियोति अत्थो. युत्तयोगो सदा सियाति सब्बकालं भावनानुयुत्तो सिया. दुक्खन्तन्ति वट्टदुक्खस्स अन्तं परियोसानं निरोधं निब्बानं अप्पत्वा विस्सासं न एय्य न गच्छेय्य. ‘‘अहं परिसुद्धसीलो झानलाभी अभिञ्ञालाभी विपस्सनं मत्थकं पापेत्वा ठितो’’ति वा विस्सट्ठो न भवेय्याति अत्थो.

एवं विहरमानस्साति, एवं विवित्तसेनासनसेवनादिना विपस्सनावसेन युत्तयोगतापरियोसानेन विधिना विहरन्तस्स. सुद्धिकामस्साति, ञाणदस्सनविसुद्धिं अच्चन्तविसुद्धिं निब्बानं अरहत्तञ्च इच्छन्तस्स. संसारे भयस्स इक्खतो भिक्खुनो, कामासवादयो सब्बे आसवा खीयन्ति खयं अब्भत्थं गच्छन्ति, तेसं खयगमनेनेव सउपादिसेसअनुपादिसेसपभेदं दुविधम्पि निब्बानं अधिगच्छति पापुणाति.

एवं थेरो तस्स भिक्खुनो ओवाददानापदेसेन अत्तना तथापटिपन्नभावं दीपेन्तो अञ्ञं ब्याकासि.

वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना निट्ठिता.

७. (अपर)-गोतमत्थेरगाथावण्णना

विजानेय्य सकं अत्थन्तिआदिका आयस्मतो अपरस्स गोतमत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव सावत्थियं उदिच्चब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा, वादमग्गं उग्गहेत्वा अत्तनो वादस्स उपरि उत्तरिं वदन्तं अलभन्तो तेहि तेहि विग्गाहिककथं अनुयुत्तो विचरति. अथ अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन यसादिके वेनेय्ये विनेत्वा अनाथपिण्डिकस्स अभियाचनाय सावत्थिं उपगच्छि. तदा सत्थु जेतवनपटिग्गहे पटिलद्धसद्धो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पब्बज्जं याचि. सत्था अञ्ञतरं पिण्डचारिकं भिक्खुं आणापेसि – ‘‘भिक्खु, इमं पब्बाजेही’’ति. सो तेन पब्बाजियमानो खुरग्गेयेव अरहत्तं पापुणित्वा कोसलजनपदं गन्त्वा तत्थ चिरं वसित्वा पुन सावत्थिं पच्चागमि. तं बहू ञातका ब्राह्मणमहासाला उपसङ्कमित्वा पयिरुपासित्वा निसिन्ना ‘‘इमस्मिं लोके बहू समणब्राह्मणा संसारे सुद्धिवादा, तेसु कतमेसं नु खो वादो निय्यानिको, कथं पटिपज्जन्तो संसारतो सुज्झती’’ति पुच्छिंसु. थेरो तेसं तमत्थं पकासेन्तो –

५८७.

‘‘विजानेय्य सकं अत्थं, अवलोकेय्याथ पावचनं;

यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झूपगतस्स.

५८८.

‘‘मित्तं इध च कल्याणं, सिक्खा विपुलं समादानं;

सुस्सूसा च गरूनं, एतं समणस्स पतिरूपं.

५८९.

‘‘बुद्धेसु सगारवता, धम्मे अपचिति यथाभूतं;

सङ्घे च चित्तीकारो, एतं समणस्स पतिरूपं.

५९०.

‘‘आचारगोचरे युत्तो, आजीवो सोधितो अगारय्हो;

चित्तस्स च सण्ठपनं, एतं समणस्स पतिरूपं.

५९१.

‘‘चारित्तं अथ वारित्तं, इरियापथियं पसादनियं;

अधिचित्ते च आयोगो, एतं समणस्स पतिरूपं.

५९२.

‘‘आरञ्ञकानि सेनासनानि, पन्तानि अप्पसद्दानि;

भजितब्बानि मुनिना, एतं समणस्स पतिरूपं.

५९३.

‘‘सीलञ्च बाहुसच्चञ्च, धम्मानं पविचयो यथाभूतं;

सच्चानं अभिसमयो, एतं समणस्स पतिरूपं.

५९४.

‘‘भावेय्य च अनिच्चन्ति, अनत्तसञ्ञं असुभसञ्ञञ्च;

लोकम्हि च अनभिरतिं, एतं समणस्स पतिरूपं.

५९५.

‘‘भावेय्य च बोज्झङ्गे, इद्धिपादानि इन्द्रियानि बलानि;

अट्ठङ्गमग्गमरियं, एतं समणस्स पतिरूपं.

५९६.

‘‘तण्हं पजहेय्य मुनि, समूलके आसवे पदालेय्य;

विहरेय्य विप्पमुत्तो, एतं समणस्स पतिरूप’’न्ति. –

इमा गाथा अभासि.

तत्थ विजानेय्य सकं अत्थन्ति, विञ्ञूजातिको पुरिसो अत्तनो अत्थं याथावतो विचारेत्वा जानेय्य. विचारेन्तो च अवलोकेय्याथ पावचनं इध लोके पुथुसमणब्राह्मणेहि सम्मासम्बुद्धेन च पवुत्तं पावचनं, समयो. तत्थ यं निय्यानिकं, तं ओलोकेय्य पञ्ञाचक्खुना पस्सेय्य. इमे हि नानातित्थिया समणब्राह्मणा अनिच्चे ‘‘निच्च’’न्ति, अनत्तनि ‘‘अत्ता’’ति, असुद्धिमग्गञ्च ‘‘सुद्धिमग्गो’’ति मिच्छाभिनिवेसिनो अञ्ञमञ्ञञ्च विरुद्धवादा, तस्मा नेसं वादो अनिय्यानिको. सम्मासम्बुद्धो पन ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे धम्मा अनत्ता, सन्तं निब्बान’’न्ति सयम्भूञाणेन यथाभूतं अब्भञ्ञाय पवेदेति, तस्मा ‘‘तस्स वादो निय्यानिको’’ति सत्थु सासनमहन्ततं ओलोकेय्याति अत्थो. यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झूपगतस्साति, सामञ्ञं समणभावं पब्बज्जं उपगतस्स कुलपुत्तस्स यं एत्थ सासने पब्बजितभावे वा पतिरूपं युत्तरूपं सारुप्पं अस्स सिया, तम्पि अपलोकेय्य.

किं पन तन्ति आह ‘‘मित्तं इध च कल्याण’’न्तिआदि. इमस्मिं सासने कल्याणमित्तं सेवियमानं समणस्स पतिरूपन्ति योजना. एस नयो इतरेसुपि. कल्याणमित्तञ्हि निस्साय अकुसलं पजहति, कुसलं भावेति, सुद्धमत्तानं परिहरति. सिक्खा विपुलं समादानन्ति विपुलं सिक्खासमादानं, महतिया निब्बानावहाय अधिसीलादिसिक्खाय अनुट्ठानन्ति अत्थो. सुस्सूसा च गरूनन्ति गरूनं आचरियुपज्झायादीनं कल्याणमित्तानं ओवादस्स सोतुकम्यता पारिचरिया च. एतन्ति कल्याणमित्तसेवनादि.

बुद्धेसु सगारवताति सब्बञ्ञुबुद्धेसु ‘‘सम्मासम्बुद्धो भगवा’’ति गारवयोगो गरुचित्तीकारो. धम्मे अपचिति यथाभूतन्ति अरियधम्मे याथावतो अपचायनं आदरेन अभिपूजनं. सङ्घेति अरियसङ्घे. चित्तीकारोति सक्कारो सम्माननं. एतन्ति रतनत्तयगरुकरणं.

आचारगोचरे युत्तोति कायिकवाचसिकवीतिक्कमनसङ्खातं अनाचारं, पिण्डपातादीनं अत्थाय उपसङ्कमितुं अयुत्तट्ठानभूतं वेसियादिअगोचरञ्च पहाय कायिकवाचसिकअवीतिक्कमनसङ्खातेन आचारेन पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानभूतेन गोचरेन च युत्तो सम्पन्नो, सम्पन्नआचारगोचरोति अत्थो. आजीवो सोधितोति वेळुदानादिं बुद्धपटिकुट्ठं अनेसनं पहाय अनवज्जुप्पादे पच्चये सेवन्तस्स आजीवो सोधितो होति सुविसुद्धो, सोधितत्ता एव अगारय्हो विञ्ञूहि. चित्तस्स च सण्ठपनन्ति यथा चक्खादिद्वारेहि रूपादिआरम्मणेसु अभिज्झादयो नप्पवत्तन्ति, एवं दिट्ठे दिट्ठमत्तादिवसेन चित्तस्स सम्मा ठपनं. एतन्ति आचारगोचरसम्पत्ति आजीवपारिसुद्धि इन्द्रियेसु गुत्तद्वारताति एतं तयं.

चारित्तन्ति चरित्वा परिपूरेतब्बसीलं. वारित्तन्ति विरतिया अकरणेन परिपूरेतब्बसीलं. इरियापथियं पसादनियन्ति परेसं पसादावहं आकप्पसम्पत्तिनिमित्तं इरियापथनिस्सितं सम्पजञ्ञं. अधिचित्ते च आयोगोति समथविपस्सनासु अनुयोगो भावना.

आरञ्ञकानीति अरञ्ञे परियापन्नानि. पन्तानीति विवित्तानि.

सीलन्ति चतुपारिसुद्धिसीलं. हेट्ठा हि भिन्दित्वा वुत्तं, इध अभिन्दित्वा वदति. बाहुसच्चन्ति बहुस्सुतभावो. सो हि भावनानुयोगस्स बहुकारो, बोज्झङ्गकोसल्लअनुत्तरसीतिभावअधिचित्तयुत्ततादीसु सम्मा पविचयबहुलस्स समथविपस्सनानुयोगो सम्पज्जति. धम्मानं पविचयो यथाभूतन्ति रूपारूपधम्मानं अविपरीतसलक्खणतो सामञ्ञलक्खणतो च परिवीमंसा. इमिना अधिपञ्ञाधम्मविपस्सनमाह. सच्चानं अभिसमयोति दुक्खादीनं अरियसच्चानं परिञ्ञाभिसमयादिवसेन पटिवेधो.

स्वायं सच्चाभिसमयो यथा होति, तं दस्सेतुं ‘‘भावेय्या’’तिआदि वुत्तं. तत्थ भावेय्य च अनिच्चन्ति ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७) अविभागतो ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिना (विभ. २; सं. नि. ३.४९) विभागतो वा सब्बसङ्खारेसु अनिच्चसञ्ञं भावेय्य उप्पादेय्य चेव वड्ढेय्य चाति अत्थो. अनत्तसञ्ञन्ति, ‘‘सब्बे धम्मा अनत्ता’’ति पवत्तं अनत्तसञ्ञञ्च भावेय्याति योजना. एवं सेसेसुपि. असुभसञ्ञन्ति, करजकाये सब्बस्मिम्पि वा तेभूमकसङ्खारे किलेसासुचिपग्घरणतो ‘‘असुभा’’ति पवत्तसञ्ञं. दुक्खसञ्ञापरिवारा हि अयं, एतेनेव चेत्थ दुक्खसञ्ञापि गहिताति वेदितब्बं. लोकम्हि च अनभिरतिन्ति सब्बलोके तेभूमकेसु सङ्खारेसु अनाभिरतिसञ्ञं. एतेन आदीनवानुपस्सनं निब्बिदानुपस्सनञ्च वदति.

एवं पन विपस्सनाभावनं अनुयुत्तो तं उस्सुक्कापेन्तो इमे धम्मे वड्ढेय्याति दस्सेन्तो ‘‘भावेय्य च बोज्झङ्गे’’ति गाथमाह. तस्सत्थो – बोधिया सतिआदिसत्तविधधम्मसामग्गिया, बोधिस्स वा तंसमङ्गिनो पुग्गलस्स अङ्गाति बोज्झङ्गा, सतिआदयो धम्मा. ते सतिआदिके सत्तबोज्झङ्गे, छन्दआदीनि चत्तारि इद्धिपादानि, सद्धादीनि पञ्चिन्द्रियानि, सद्धादीनियेव पञ्च बलानि, सम्मादिट्ठिआदीनं वसेन अट्ठङ्गअरियमग्गञ्च. च-सद्देन सतिपट्ठानानि सम्मप्पधानानि च गहितानीति सब्बेपि सत्ततिंसप्पभेदे बोधिपक्खियधम्मे भावेय्य उप्पादेय्य चेव वड्ढेय्य च. तत्थ यदेतेसं पठममग्गक्खणे उप्पादनं, उपरिमग्गक्खणे च वड्ढनं, एतं समणस्स भिक्खुनो सारुप्पन्ति.

एवं बोधिपक्खियसत्ततिंसधम्मे भावेन्तो यथा मग्गसच्चं भावनाभिसमयवसेन अभिसमेति, एवं समुदयसच्चं पहानाभिसमयवसेन, निरोधसच्चं सच्छिकिरियाभिसमयवसेन अभिसमेतीति दस्सेन्तो ‘‘तण्हं पजहेय्या’’ति ओसानगाथमाह. तत्थ तण्हं पजहेय्याति, कामतण्हादिपभेदं सब्बं तण्हं अरियमग्गेन अनवसेसतो समुच्छिन्देय्य, मोनं वुच्चति ञाणं, तेन समन्नागतत्ता मुनि. समूलके आसवे पदालेय्याति कामरागानुसयादिसमूलके कामासवादिके सब्बेपि आसवे भिन्देय्य समुच्छिन्देय्य. विहरेय्य विप्पमुत्तोति एवं सब्बसो किलेसानं पहीनत्ता सब्बधि विमुत्तो सब्बूपधिपटिनिस्सग्गं निरोधं निब्बानं सच्छिकत्वा विहरेय्य. एतन्ति यदेतं विहरणं, एतं समणस्स समितपापस्स भिक्खुनो पतिरूपं सारुप्पन्ति अत्थो.

एवं थेरो समणसारुप्पपटिपत्तिकित्तनमुखेन सासनस्स निय्यानिकभावं तब्बिलोमतो बाहिरकसमयस्स अनिय्यानिकतञ्च विभावेसि. तं सुत्वा ते ब्राह्मणमहासाला सासने अभिप्पसन्ना सरणादीसु पतिट्ठहिंसु.

(अपर)-गोतमत्थेरगाथावण्णना निट्ठिता.

दसकनिपातवण्णना निट्ठिता.