📜

११. एकादसनिपातो

१. संकिच्चत्थेरगाथावण्णना

एकादसनिपाते किं तवत्थो वने तातातिआदिका आयस्मतो संकिच्चत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले पटिसन्धिं गण्हि. तस्मिं कुच्छिगतेयेव माता ब्याधिता हुत्वा कालमकासि. तस्सा सुसानं नेत्वा झापियमानाय गब्भासयो न झायि. मनुस्सा सूलेहि कुच्छिं विज्झन्ता दारकस्स अक्खिकोटिं पहरिंसु. ते तं विज्झित्वा अङ्गारेहि पटिच्छादेत्वा पक्कमिंसु. कुच्छिपदेसोपि झायि, अङ्गारमत्थके पन सुवण्णबिम्बसदिसो दारको पदुमगब्भे निपन्नो विय अहोसि. पच्छिमभविकसत्तस्स हि सिनेरुना ओत्थरियमानस्सपि अरहत्तं अप्पत्वा जीवितक्खयो नाम नत्थि.

पुनदिवसे आळाहनट्ठानं गता मनुस्सा तथानिपन्नं दारकं दिस्वा अच्छरियब्भुतचित्तजाता दारकं आदाय गामं पविसित्वा नेमित्तके पुच्छिंसु. नेमित्तका ‘‘सचे अयं दारको अगारं अज्झावसिस्सति, याव सत्तमा कुलपरिवट्टा दुग्गता भविस्सन्ति. सचे पब्बजिस्सति, पञ्चहि समणसतेहि परिवुतो विचरिस्सती’’ति आहंसु. ञातका ‘‘होतु, वड्ढितकाले अम्हाकं अय्यस्स सारिपुत्तत्थेरस्स सन्तिके तं पब्बाजेस्सामा’’ति वत्वा सङ्कुना छिन्नक्खिकोटिताय संकिच्चोति वदन्ता अपरभागे संकिच्चोति वोहरिंसु. सो सत्तवस्सिककाले अत्तनो गब्भगतस्सेव मातु मरणं, गब्भे च अत्तनो पवत्तिं सुत्वा संवेगजातो ‘‘पब्बजिस्सामी’’ति आह. ञातका ‘‘साधु, ताता’’ति धम्मसेनापतिस्स सन्तिकं नेत्वा, ‘‘भन्ते, इमं पब्बाजेथा’’ति अदंसु. थेरो तं तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा तिंसमत्तेहि भिक्खूहि सद्धिं अरञ्ञे विहरन्तो चे चोरहत्थतो मोचेत्वा सयम्पि ते चोरे दमेत्वा पब्बाजेत्वा अञ्ञतरस्मिं विहारे बहूहि भिक्खूहि सद्धिं विहरन्तो ते विवादपसुते दिस्वा ‘‘अञ्ञत्थ गच्छामी’’ति भिक्खू आपुच्छि. अयमेत्थ सङ्खेपो, वित्थारो पन धम्मपदवत्थुम्हि (ध. प. अट्ठ. १.सङ्किच्चसामणेरवत्थु) आगतनयेनेव वेदितब्बो. अथ नं अञ्ञतरो उपासको उपट्ठातुकामो आसन्नट्ठाने वासं याचन्तो –

५९७.

‘‘किं तवत्थो वने तात, उज्जुहानोव पावुसे;

वेरम्भा रमणीया ते, पविवेको हि झायिन’’न्ति. –

पठमं गाथमाह. तं सुत्वा थेरो –

५९८.

‘‘यथा अब्भानि वेरम्भो, वातो नुदति पावुसे;

सञ्ञा मे अभिकिरन्ति, विवेकपटिसञ्ञुता.

५९९.

‘‘अपण्डरो अण्डसम्भवो, सीवथिकाय निकेतचारिको;

उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितं.

६००.

‘‘यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;

स वे भिक्खु सुखं सेति, कामेसु अनपेक्खवा.

६०१.

‘‘अच्छोदिका पुथुसिला, गोनङ्गलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.

६०२.

‘‘वसितं मे अरञ्ञेसु, कन्दरासु गुहासु च;

सेनासनेसु पन्तेसु, वाळमिगनिसेविते.

६०३.

‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;

सङ्कप्पं नाभिजानामि, अनरियं दोससंहितं.

६०४.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

६०५.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

६०६.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

६०७.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं.

कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति. – इमा गाथा अभासि;

तत्थ किं तवत्थो वनेति किन्ति लिङ्गविपल्लासेन वुत्तं. वने को तवत्थो, किं पयोजनन्ति अत्थो. ताताति दहरसामणेरताय नं अत्तनो पुत्तट्ठाने ठपेत्वा आलपति. उज्जुहानोव पावुसेति उज्जुहानो किर नाम एको पब्बतो, सो पन गहनसञ्छन्नो बहुसोण्डिकन्दरो, तहं तहं सन्दमानसलिलो , वस्सकाले असप्पायो, तस्मा उज्जुहानो वा पब्बतो एतरहि पावुसकाले तव किमत्थियोति अत्थो. केचि पनेत्थ ‘‘उज्जुहानो नाम एको सकुणो सीतं न सहति, वस्सकाले वनगुम्बे निलीनो अच्छती’’ति वदन्ति. तेसं मतेन उज्जुहानस्स विय सकुणस्स पावुसकाले को तव अत्थो वनेति? वेरम्भा रमणीया तेति वेरम्भवाता वायन्ता किं ते रमणीयाति योजना. केचि ‘‘वेरम्भा नाम एका पब्बतगुहा, पब्भारो’’ति च वदन्ति. तञ्च ठानं गमनागमनयुत्तं जनसम्बाधरहितं छायूदकसम्पन्नञ्च, तस्मा वेरम्भा रमणीया, वने वसितुं युत्तरूपा. कस्मा? पविवेको हि झायिनं यस्मा तादिसानं झायीनं यत्थ कत्थचि पविवेकोयेव इच्छितब्बो, तस्मा ‘‘दूरं अरञ्ञट्ठानं अगन्त्वा वेरम्भायं वस, ताता’’ति वदति. अयञ्हेत्थ अधिप्पायो – यस्मा झायीनं पविवेकक्खमे निवासफासुके सेनासने लद्धेयेव झानादयो सम्पज्जन्ति, न अलद्धे, तस्मा न एवरूपे सीतकाले यत्थ कत्थचि वने वसितुं सक्का, गुहापब्भारादीसु पन सक्काति.

एवं उपासकेन वुत्ते थेरो वनादयो एव मं रमेन्तीति दस्सेन्तो ‘‘यथा अब्भानी’’तिआदिमाह. तस्सत्थो – यथा पावुसे काले अब्भानि वलाहकानि वेरम्भवातो नुदति खिपति नीहरति, एवमेव मे चित्तं विवेकपटिसञ्ञुता सञ्ञा अभिकिरन्ति विवेकट्ठानंयेव आकड्ढन्ति.

किञ्च ? अपण्डरो काळवण्णो, अण्डसम्भवो अण्डजो काको, सीवथिकाय सुसानट्ठाने, निकेतचारिको तमेव निवासनट्ठानं कत्वा विचरणको उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितन्ति, कायस्मिं विरागूपसंहितं कायगतासतिकम्मट्ठानं मय्हं उप्पादयतियेव. एकदिवसं किर थेरो काकेन खज्जमानं मनुस्सकुणपं पस्सित्वा असुभसञ्ञं पटिलभि, तं सन्धाय एवमाह. तेन काये सब्बसो छन्दरागस्स नत्थिताय वनेयेव वसितुकामोम्हीति दस्सेति. यञ्चाति -सद्दो समुच्चयत्थो, तेन अञ्ञम्पि मम अरञ्ञवासकारणं सुणाहीति दस्सेति. यं पब्बजितं मेत्ताविहारिताय अलोभनियपरिक्खारताय च रक्खितब्बस्स अभावतो अञ्ञे सेवकादयो न रक्खन्ति. यो च पब्बजितो अञ्ञे केनचि किञ्चनपलिबोधभूते न रक्खति तादिसानंयेव अभावतो. स वे भिक्खु सुखं सेतीति, सो भिक्खु समुच्छिन्नकिलेसकामताय सब्बसो वत्थुकामेसु अनपेक्खवा अपेक्खारहितो यत्थ कत्थचि सुखं सेति. तस्स अनुसङ्कितपरिसङ्किताभावतो अरञ्ञम्हि गामम्हि सदिसमेवाति अत्थो.

इदानि पब्बतवनादीनं रमणीयतं वसितपुब्बतञ्च दस्सेतुं ‘‘अच्छोदिका’’तिआदि वुत्तं. तत्थ वसितं मेति, वुट्ठपुब्बं मया. वाळमिगनिसेवितेति, सीहब्यग्घादीहि वाळमिगेहि उपसेविते वने.

सङ्कप्पं नाभिजानामीति, इमे ये केचि पाणिनो सत्ता उसुसत्तिआदीहि पहरणेहि हञ्ञन्तु मारियन्तु मुट्ठिप्पहारादीहि वज्झन्तु बाधीयन्तु, अञ्ञेन वा येन केनचि आकारेन दुक्खं पप्पोन्तु पापुणन्तूति; एवं दोससंहितं पटिघसंयुत्तं ततो एव अनरियं ब्यापादविहिंसादिप्पभेदं पापसङ्कप्पं उप्पादितं नाभिजानामि, मिच्छावितक्को न उप्पन्नपुब्बोति मेत्ताविहारितं दस्सेति.

इदानि ‘‘परिचिण्णो’’तिआदिना अत्तनो कतकिच्चतं दस्सेति. तत्थ परिचिण्णोति उपासितो ओवादानुसासनीकरणवसेन. ओहितोति ओरोहितो. गरुको भारोति गरुतरो खन्धभारो.

नाभिनन्दामिमरणन्ति ‘‘कथं नु खो मे मरणं सिया’’ति मरणं न इच्छामि. नाभिनन्दामि जीवितन्ति ‘‘कथं नु खो अहं चिरं जीवेय्य’’न्ति जीवितम्पि न इच्छामि. एतेन मरणे जीविते च समानचित्ततं दस्सेति. कालञ्च पटिकङ्खामीति परिनिब्बानकालंव आगमेमि. निब्बिसन्ति निब्बिसन्तो, भतिया कम्मं करोन्तो. भतको यथाति यथा भतको परस्स कम्मं करोन्तो कम्मसिद्धिं अनभिनन्दन्तोपि कम्मं करोन्तोव दिवसक्खयं उदिक्खति, एवं अहम्पि जीवितं अनभिनन्दन्तोपि अत्तभावस्स यापनेन मरणं अनभिनन्दन्तोपि परियोसानकालं पटिकङ्खामीति. सेसं वुत्तनयमेव.

संकिच्चत्थेरगाथावण्णना निट्ठिता.

एकादसनिपातवण्णना निट्ठिता.