📜
१२. द्वादसकनिपातो
१. सीलवत्थेरगाथावण्णना
द्वादसकनिपाते ¶ ¶ सीलमेवातिआदिका आयस्मतो सीलवत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुत्तो हुत्वा निब्बत्ति, सीलवातिस्स नामं अहोसि. तं वयप्पत्तं राजा अजातसत्तु मारेतुकामो चण्डं मत्तहत्थिं आरोपेत्वा नानाविधेहि उपायेहि उपक्कमन्तोपि मारेतुं नासक्खि पच्छिमभविकस्स अरहत्तं अप्पत्वा अन्तरा जीवितन्तरायाभावतो. तस्स पवत्तिं ¶ दिस्वा भगवा महामोग्गल्लानत्थेरं आणापेसि – ‘‘सीलवकुमारं आनेही’’ति. थेरो इद्धिबलेन सद्धिं हत्थिना तं आनेसि. कुमारो हत्थितो ओरुय्ह भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. भगवा तस्स अज्झासयानुरूपं धम्मं देसेसि. सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा कोसलरट्ठे वसति. अथ नं अजातसत्तु ‘‘मारेथा’’ति पुरिसे आणापेसि. ते थेरस्स सन्तिकं गन्त्वा ठिता थेरेन कथितं धम्मकथं सुत्वा सञ्जातसंवेगा पसन्नचित्ता हुत्वा पब्बजिंसु. थेरो तेसं –
‘‘सीलमेविध सिक्खेथ, अस्मिं लोके सुसिक्खितं.
सीलञ्हि सब्बसम्पत्तिं, उपनामेति सेवितं.
‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे;
पसंसं वित्तिलाभञ्च, पेच्च सग्गे पमोदनं.
‘‘सीलवा हि बहू मित्ते, सञ्ञमेनाधिगच्छति;
दुस्सीलो पन मित्तेहि, धंसते पापमाचरं.
‘‘अवण्णञ्च अकित्तिञ्च, दुस्सीलो लभते नरो;
वण्णं कित्तिं पसंसञ्च, सदा लभति सीलवा.
‘‘आदि ¶ ¶ सीलं पतिट्ठा च, कल्याणानञ्च मातुकं;
पमुखं सब्बधम्मानं, तस्मा सीलं विसोधये.
‘‘वेला च संवरं सीलं, चित्तस्स अभिहासनं;
तित्थञ्च सब्बबुद्धानं, तस्मा सीलं विसोधये.
‘‘सीलं बलं अप्पटिमं, सीलं आवुधमुत्तमं;
सीलमाभरणं सेट्ठं, सीलं कवचमब्भुतं.
‘‘सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो;
सीलं विलेपनं सेट्ठं, येन वाति दिसोदिसं.
‘‘सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमं;
सीलं सेट्ठो अतिवाहो, येन याति दिसोदिसं.
‘‘इधेव निन्दं लभति, पेच्चापाये च दुम्मनो;
सब्बत्थ दुम्मनो बालो, सीलेसु असमाहितो.
‘‘इधेव कित्तिं लभति, पेच्च सग्गे च सुम्मनो;
सब्बत्थ सुमनो धीरो, सीलेसु सुसमाहितो.
‘‘सीलमेव इध अग्गं, पञ्ञवा पन उत्तमो;
मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति. –
इमाहि गाथाहि धम्मं देसेसि.
तत्थ सीलमेविध सिक्खेथ, अस्मिं लोकेति इधाति, निपातमत्तं, इमस्मिं सत्तलोके अत्थकामो कुलपुत्तो चारित्तवारित्तादिभेदं आदितो सीलमेव सिक्खेय्य, सिक्खन्तो च नं सुसिक्खितं अखण्डादिभावापादनेन सुट्ठु सिक्खितं सुपरिसुद्धं परिपुण्णञ्च कत्वा सिक्खेय्य. अस्मिं ¶ लोकेति वा इमस्मिं सङ्खारलोके सिक्खितब्बधम्मेसु सीलं आदितो सिक्खेय्य. दिट्ठिसम्पत्तियापि सीलस्स पतिट्ठाभावतो आह ‘‘सीलं ही’’तिआदि. तत्थ हीति कारणवचनं. यस्मा सीलं सेवितं परिचितं रक्खितं ¶ मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति एतं सब्बसम्पत्तिं तंसमङ्गिनो सत्तस्स उपनामेति आवहति.
सीलं सब्बसम्पत्तिं उपनामेतीति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘सीलं रक्खेय्या’’तिआदिमाह. तत्थ रक्खेय्याति गोपेय्य. पाणातिपातादितो हि विरमन्तो वत्तपटिवत्तञ्च पूरेन्तो पटिपक्खाभिभवनतो तं रक्खति नाम. मेधावीति पञ्ञवा, इदं तस्स रक्खनुपायदस्सनं ञाणबलेन हिस्स समादानं अविकोपनञ्च होति. पत्थयानोति इच्छन्तो. तयो सुखेति ¶ तीणि सुखानि. सुखनिमित्तं वा ‘‘सुख’’न्ति अधिप्पेतं. पसंसन्ति कित्तिं, विञ्ञूहि वा पसंसनं. वित्तिलाभन्ति तुट्ठिलाभं. ‘‘वित्तलाभ’’न्ति च पठन्ति, धनलाभन्ति अत्थो. सीलवा हि अप्पमत्तताय महन्तं भोगक्खन्धं अधिगच्छति. पेच्चाति कालङ्कत्वा. सग्गे पमोदनन्ति देवलोके इट्ठेहि कामगुणेहि, मोदनञ्च पत्थयमानोति सम्बन्धो. इधलोके पसंसं वित्तिलाभं परलोके दिब्बसम्पत्तिया मोदनञ्च इच्छन्तो सीलं रक्खेय्याति योजना.
सञ्ञमेनाति कायादीनं संयमेन. संयतो हि कायदुच्चरितादीहि कञ्चि अविहेठेन्तो अभयदानं ददन्तो पियमनापताय मित्तानि गन्थति. धंसतेति अपेति. पापमाचरन्ति पाणातिपातादिपापकम्मं करोन्तो. दुस्सीलञ्हि पुग्गलं अत्थकामा सत्ता न भजन्ति, अञ्ञदत्थु परिवज्जेन्ति.
अवण्णन्ति अगुणं, सम्मुखा गरहं वा. अकित्तिन्ति, अयसं असिलोकं. वण्णन्ति गुणं. कित्तिन्ति सिलोकं पत्थटयसतं. पसंसन्ति सम्मुखा थोमनं.
आदीति मूलं. सीलञ्हि कुसलानं धम्मानं आदि. यथाह – ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्ध’’न्ति (सं. नि. ५.३६९). पतिट्ठाति अधिट्ठानं. सीलञ्हि सब्बेसं उत्तरिमनुस्सधम्मानं पतिट्ठा. तेनाह – ‘‘सीले पतिट्ठाया’’तिआदि (सं. नि. १.२३; १९२; पेटको. २२; मि. प. २.१.९). कल्याणानञ्च मातुकन्ति समथविपस्सनादीनं कल्याणधम्मानं मातुभूतं ¶ , जनकन्ति, अत्थो. पमुखं सब्बधम्मानन्ति, सब्बेसं पामोज्जादीनं अनवज्जधम्मानं पमुखं मुखभूतं, पवत्तिद्वारन्ति अत्थो. तस्माति आदिभावादितो. विसोधयेति अक्खण्डादिभावेन सम्पादेय्य.
वेलाति दुच्चरितेहि अनतिक्कमनीयट्ठेन वेला, सीमाति अत्थो ¶ . वेलायति वा दुस्सिल्यं चलयति विद्धंसेतीति वेला. संवरं सीलं कायदुच्चरितादीनं उप्पत्तिद्वारस्स पिदहनतो. अभिहासनन्ति तोसनं अविप्पटिसारहेतुताय चित्तस्साभिप्पमोदनतो. तित्थञ्च सब्बबुद्धानन्ति सावकबुद्धा, पच्चेकबुद्धा, सम्मासम्बुद्धाति सब्बेसं बुद्धानं किलेसमलप्पवाहने निब्बानमहासमुद्दावगाहणे च तित्थभूतञ्च.
सीलं बलं अप्पटिमन्ति मारसेनप्पमद्दने असदिसं बलं सेनाथामो च. आवुधमुत्तमन्ति संकिलेसधम्मानं ¶ छेदने उत्तमं पहरणं. गुणसरीरोपसोभनट्ठेन आभरणं. सेट्ठन्ति सब्बकालं उत्तमं दब्बञ्च. सपाणपरित्तानतो कवचमब्भुतं. ‘‘अब्भिद’’न्ति च पठन्ति, अभेज्जन्ति अत्थो.
अपायमहोघातिक्कमने संसारमहोघातिक्कमने च किलेसेहि असंसीदनट्ठेन सेतु. महेसक्खोति महब्बलो. गन्धो अनुत्तरोति पटिवातं सब्बदिसासु वायनतो अनुत्तरो गन्धो सब्बजनमनोहरत्ता. तेनाह ‘‘येन वाति दिसोदिस’’न्ति येन सीलगन्धेन तंसमङ्गी दिसोदिसं सब्बा दिसा वायति. ‘‘दिसोदिसा’’तिपि पाळि, दस दिसाति अत्थो.
सम्बलमेवग्गन्ति सम्बलं नाम पुटभत्तं. यथा पुटभत्तं गहेत्वा मग्गं गच्छन्तो पुरिसो अन्तरामग्गे जिघच्छादुक्खेन न किलमति, एवं सीलसम्पन्नोपि सुद्धं सीलसम्बलं गहेत्वा संसारकन्तारं पटिपन्नो गतगतट्ठाने न किलमतीति सीलं अग्गं सम्बलं नाम. तथा सीलं पाथेय्यमुत्तमं चोरादीहि असाधारणत्ता तत्थ तत्थ इच्छितब्बसम्पत्तिनिप्फादनतो च. अतिक्कामेन्तो तं तं ठानं यथिच्छितट्ठानं वा वाहेति सम्पापेतीति अतिवाहो, यानं. केनचि अनुपद्दुतं हुत्वा इच्छितट्ठानप्पत्तिहेतुताय ¶ सीलं सेट्ठं अतिवाहो. येनाति येन अतिवाहेन याति दिसोदिसन्ति अगतिं गतिञ्चापि तं तं दिसं सुखेनेव गच्छति.
इधेव निन्दं लभतीति इधलोकेपि दुम्मनो रागादीहि दूसितचित्तो ‘‘दुस्सीलो पापधम्मो’’ति निन्दं गरहं लभति. पेच्च परलोकेपि अपाये ‘‘पुरिसत्तकलि अवजाता’’तिआदिना यमपुरिसादीहि च निन्दं लभति. न केवलं निन्दमेव लभति, अथ खो सब्बत्थ दुम्मनो बालो इधलोके दुच्चरितचरणेन दूसितचित्तो परलोके कम्मकारणादिवसेन दुक्खुप्पत्तियाति सब्बत्थ बालो दुम्मनो होति. कथं? सीलेसु असमाहितो सम्मा सीलेसु न ठपितचित्तो अप्पतिट्ठितचित्तो.
इधेव कित्तिं लभतीति इधलोकेपि सुमनो ‘‘सप्पुरिसो सीलवा कल्याणधम्मो’’ति कित्तिं लभति. पेच्च परलोकेपि सग्गे ‘‘अयं सप्पुरिसो सीलवा कल्याणधम्मो. तथा हि देवानं सहब्यतं उपपन्नो’’तिआदिना कित्तिं लभति. न केवलं कित्तिमेव लभति, अथ खो ¶ धीरो धितिसम्पन्नो सीलेसु सुट्ठु समाहितो अप्पितचित्तो सुपतिट्ठितचित्तो सब्बत्थ इधलोके सुचरितचरणेन, परलोके सम्पत्तिपटिलाभेन सुमनो सोमनस्सप्पत्तो होति. सीलमेव इध अग्गन्ति दुविधं सीलं लोकियं लोकुत्तरन्ति. तत्थ लोकियं ताव कामलोके खत्तियमहासालादीसु, देवलोके ब्रह्मलोके च उपपत्तिविसेसं आवहति, लाभीभावादिकस्स च कारणं ¶ होति. लोकुत्तरं पन सकलम्पि वट्टदुक्खं अतिक्कामेतीति सीलं अग्गमेव. तथा हि वुत्तं –
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५);
आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति (म. नि. १.६५), ‘‘सीलेस्वेवस्स परिपूरकारी’’ति (म. नि. १.६५), ‘‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’’ति (अ. नि. ८.३५; दी. नि. ३.३३७) च.
लोकुत्तरसीलस्स ¶ पन सब्बसो पहीनपटिपक्खस्स सत्तमभवतो पट्ठाय संसारदुक्खं विनिवत्तेन्तस्स अग्गभावे वत्तब्बमेव नत्थि. पञ्ञवा पन उत्तमोति ‘‘पञ्ञवा पन पुग्गलो उत्तमो परमो सेट्ठोयेवा’’ति पुग्गलाधिट्ठानेन पञ्ञाय एव सेट्ठभावं वदति. इदानि सीलपञ्ञानं सेट्ठभावं किच्चतो दस्सेन्तो ‘‘सीलपञ्ञाणतो जय’’न्ति आह. जयन्ति च लिङ्गविपल्लासो दट्ठब्बो, अहूति वा वचनसेसो. तत्थ पजाननट्ठेन पञ्ञाणं, सीलतो पञ्ञाणतो च पटिपक्खजयो. न हि सीलेन विना पञ्ञा सम्भवति, पञ्ञाय च विना सीलं किच्चकरं, अञ्ञमञ्ञोपकारकञ्चेतं. वुत्तञ्हि ‘‘सीलपरिधोता पञ्ञा, पञ्ञापरिधोतं सील’’न्ति (दी. नि. १.३१७) मनुस्सेसु च देवेसूति इदं नेसं ठानविसेसदस्सनं. तत्थ हि तानि सविसेसानि वत्तन्ति, समाधि पनेत्थ सीलपक्खिको पञ्ञाय अधिट्ठानभावतो, पञ्ञापक्खिको वा भावेतब्बतो सीलाधिट्ठानतो च.
एवं थेरो तेसं भिक्खूनं सीलमुखेन धम्मं देसेन्तो अत्तनो सुविसुद्धसीलादिगुणतादीपनेन अञ्ञं ब्याकासि.
सीलवत्थेरगाथावण्णना निट्ठिता.
२. सुनीतत्थेरगाथावण्णना
नीचे ¶ कुलम्हीतिआदिका आयस्मतो सुनीतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु ¶ कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा देवमनुस्सेसु संसरन्तो बुद्धस्स सुञ्ञकाले कुलगेहे निब्बत्तित्वा वयप्पत्तो बालजनेहि सद्धिं कीळापसुतो हुत्वा विचरन्तो एकं पच्चेकबुद्धं गामे पिण्डाय चरन्तं दिस्वा, ‘‘किं तुय्हं सब्बसो वणितसरीरस्स विय सकलं कायं पटिच्छादेत्वा भिक्खाचरणेन, ननु नाम कसिवाणिज्जादीहि जीविका कप्पेतब्बा? तानि चे कातुं न सक्कोसि, घरे घरे मुत्तकरीसादीनि नीहरन्तो पच्छा वत्थुसोधनेन जीवाही’’ति अक्कोसि. सो तेन कम्मेन निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सलोकेपि बहूनि जातिसतानि ¶ पुप्फछड्डककुले निब्बत्तित्वा तथा जीविकं कप्पेसि. इमस्मिञ्च बुद्धुप्पादे पुप्फछड्डककुले एव निब्बत्तो उक्कारसोधनकम्मेन जीविकं कप्पेति घासच्छादनमत्तम्पि अलभन्तो.
अथ भगवा पच्छिमयामे बुद्धाचिण्णं महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो सुनीतस्स हदयब्भन्तरे घटे पदीपं विय पज्जलन्तं अरहत्तूपनिस्सयं दिस्वा विभाताय रत्तिया पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पविट्ठो. यस्सं वीथियं सुनीतो उक्कारसोधनकम्मं करोति, तं वीथिं पटिपज्जि. सुनीतोपि तत्थ तत्थ विघासुच्चारसङ्कारादिकं रासिं कत्वा पिटकेसु पक्खिपित्वा काजेनादाय परिहरन्तो भिक्खुसङ्घपरिवुतं सत्थारं आगच्छन्तं दिस्वा सारज्जमानो सम्भमाकुलहदयो गमनमग्गं निलीयनोकासञ्च अलभन्तो काजं भित्तिपस्से ठपेत्वा एकेन पस्सेन अनुपविसन्तो विय भित्तिं अल्लीनो पञ्जलिको अट्ठासि. ‘‘भित्तिछिद्देन अपक्कमितुकामो अहोसी’’तिपि वदन्ति.
सत्था तस्स समीपं पत्वा ‘‘अयं अत्तनो कुसलमूलसञ्चोदितं उपगतं मं सारज्जमानो जातिया कम्मस्स च निहीनताय सम्मुखीभावम्पि लज्जति, हन्दस्स वेसारज्जं उप्पादेस्सामी’’ति करवीकरुतमञ्जुना सकलनगरनिन्नादवर-गम्भीरेन ब्रह्मस्सरेन ‘‘सुनीता’’ति आलपित्वा ‘‘किं इमाय दुक्खजीविकाय पब्बजितुं सक्खिस्सती’’ति आह. सुनीतो तेन सत्थु वचनेन अमतेन विय अभिसित्तो उळारं पीतिसोमनस्सं पटिसंवेदेन्तो ‘‘भगवा, सचे मादिसापि इध पब्बज्जं लभन्ति, कस्माहं न पब्बजिस्सामि, पब्बाजेथ मं भगवा’’ति आह ¶ . सत्था ‘‘एहि, भिक्खू’’ति आह. सो तावदेव एहिभिक्खुभावेन पब्बज्जं उपसम्पदञ्च लभित्वा इद्धिमयपत्तचीवरधरो वस्ससट्ठिकत्थेरो विय हुत्वा सत्थु सन्तिके अट्ठासि. भगवा तं विहारं नेत्वा कम्मट्ठानं आचिक्खि. सो पठमं अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो निब्बत्तेत्वा विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. तं सक्कादयो देवा ब्रह्मानो च उपसङ्कमित्वा नमस्सिंसु. तेन वुत्तं –
‘‘ता ¶ ¶ देवता सत्तसता उळारा, ब्रह्मा च इन्दो उपसङ्कमित्वा;
आजानीयं जातिजराभिभूतं, सुनीतं नमस्सन्ति पसन्नचित्ता’’तिआदि.
भगवा तंयेव देवसङ्घपुरक्खतं दिस्वा सितं कत्वा पसंसन्तो ‘‘तपेन ब्रह्मचरियेना’’ति गाथाय धम्मं देसेसि. अथ नं सम्बहुला भिक्खू सीहनादं नदापेतुकामा, ‘‘आवुसो सुनीत, कस्मा कुला त्वं पब्बजितो, कथं वा पब्बजितो, कथञ्च सच्चानि पटिविज्झी’’ति पुच्छिंसु. सो तं सब्बं पकासेन्तो –
‘‘नीचे कुलम्हि जातोहं, दलिद्दो अप्पभोजनो;
हीनकम्मं ममं आसि, अहोसिं पुप्फछड्डको.
‘‘जिगुच्छितो मनुस्सानं, परिभूतो च वम्भितो;
नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं.
‘‘अथद्दसासिं सम्बुद्धं, भिक्खुसङ्घपुरक्खतं;
पविसन्तं महावीरं, मगधानं पुरुत्तमं.
‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिं;
ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो.
‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा;
पब्बज्जं अहमायाचिं, सब्बसत्तानमुत्तमं.
‘‘ततो ¶ कारुणिको सत्था, सब्बलोकानुकम्पको;
‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा.
६२६. ‘‘सोहं एको अरञ्ञस्मिं, विहरन्तो अतन्दितो.
अकासिं सत्थु वचनं, यथा मं ओवदी जिनो.
‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिं;
रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं;
रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.
‘‘ततो ¶ रत्याविवसाने, सूरियुग्गमनं पति; (जा. १.११.७९);
इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्जली.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस.
‘‘ततो ¶ दिस्वान मं सत्था, देवसङ्घपुरक्खतं;
सितं पातुकरित्वान, इममत्थं अभासथ.
‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च;
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’न्ति. –
इमाहि गाथाहि सीहनादं नदि.
तत्थ नीचेति लामके सब्बनिहीने. उच्चनीचभावो हि नाम सत्तानं उपादायुपादाय, अयं पन सब्बनिहीने पुक्कुसकुले उप्पन्नतं दस्सेन्तो ‘‘नीचे कुलम्हि जातो’’ति आह. तेन वुत्तं – ‘‘नीचेति लामके सब्बनिहीने’’ति. दलिद्दोति दुग्गतो, दलिद्दापि केचि कदाचि घासच्छादनस्स लाभिनो, अकसिरवुत्तिनो होन्ति, अहं पन सब्बकालं कसिरवुत्तिताय हीनो उद्धनं उपट्ठपितउक्खलिको दस्सनयुत्तं थेवकम्पि अपस्सिं येवाति दस्सेन्तो ‘‘अप्पभोजनो’’ति आह. नीचकुलिका दलिद्दापि केचि अनीचकम्माजीवा होन्ति, मय्हं पन न तथाति दस्सेन्तो आह ‘‘हीनकम्मं ममं आसी’’ति. कीदिसन्ति चे? अहोसिं पुप्फछड्डको, हत्थविकलस्स हत्थवाति विय उपचारवसेनायं इमस्स समञ्ञा अहोसि यदिदं ‘‘पुप्फछड्डको’’ति. मिलातपुप्फसन्थरवण्णताय वा उक्कारभूमिया एवं वुत्तो.
जिगुच्छितोति जातिया चेव कम्मुना च हीळितो. मनुस्सानन्ति मनुस्सेहि. परिभूतोति अवञ्ञातो. वम्भितोति खुंसितो. नीचं मनं करित्वानाति अञ्ञे मनुस्से सिनेरुं विय उक्खिपित्वा तेसं पादपंसुतोपि अत्तानं निहीनं कत्वा पवत्तिया नीचं निहीनं मनं कत्वा. वन्दिस्सं ¶ बहुकं जनन्ति पुथुमहाजनं दिट्ठदिट्ठकाले वन्दिं सिरसि अञ्जलिं करोन्तो पणामिं.
अथाति अधिकारन्तरदीपने निपातो. अद्दसासिन्ति अद्दक्खिं. मगधानन्ति मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हिया ‘‘मगधान’’न्ति वुत्तो, मगधजनपदस्साति अत्थो. पुरुत्तमन्ति उत्तमं नगरं.
ब्याभङ्गिन्ति काजं. पब्बज्जं अहमायाचिन्ति, ‘‘सुनीत, पब्बजितुं सक्खिस्ससी’’ति सत्थारा ओकासे कते अहं पब्बज्जं अयाचिं. आसूपसम्पदाति ‘‘एहि, भिक्खू’’ति सत्थु वचनमत्तेन आसि उपसम्पदा. यथा मं ओवदीति ‘‘एवं समथपुब्बङ्गमं विपस्सनं भावेही’’ति यथा मं ओवदि, तथा सत्थुनो वचनं अकासिं पटिपज्जिं. रत्तियातिआदि तस्सा पटिपत्तिया रसदस्सनं. तत्थ पुब्बेनिवासञाणं ¶ अनागतंसञाणञ्च बहुकिच्चन्ति ‘‘पठमं यामं ¶ मज्झिमं याम’’न्ति अच्चन्तसंयोगवसेन उपयोगवचनं वुत्तं. न तथा आसवक्खयञाणं एकाभिसमयवसेन पवत्तनतोति ‘‘पच्छिमे यामे’’ति भुम्मवसेन वुत्तन्ति दट्ठब्बं. इन्दोति सक्को देवराजा. ब्रह्माति महाब्रह्मा. इन्दब्रह्मग्गहणेन अञ्ञेसं कामदेवानं ब्रह्मूनञ्च आगमनं वुत्तमेवाति दट्ठब्बं. उक्कट्ठनिद्देसो हेस यथा ‘‘राजा आगतो’’ति. नमस्सिंसूति कायेन वाचाय च नमक्कारं अकंसु.
तत्थ कायेन कतं नमक्कारं दस्सेन्तो ‘‘पञ्जली’’ति वत्वा वाचाय कतं दस्सेतुं ‘‘नमो ते’’तिआदि वुत्तं. देवसङ्घपुरक्खतन्ति देवग्गहणेन उपपत्तिदेवभावतो ब्रह्मानोपि गहिता. सितं पातुकरित्वानाति अत्तनो ओवादस्स महप्फलतं देवब्रह्मूनञ्च गुणसम्पत्तिं निस्साय सत्था सितं पात्वाकासि. पातुकरोन्तो च न अञ्ञे विय दन्ते विदंसेति, मुखाधानं पन थोकं विवरति, तत्तकेन च अभिभूतदिब्बफलिकमुत्तरस्मियो अवहसिततारकाससिमरीचियो सुसुक्कदाठसम्भवा घनरस्मियो निक्खमित्वा तिक्खत्तुं सत्थु मुखं पदक्खिणं करोन्ति, तं दिस्वा पच्छतो गच्छन्तापि सत्था सितं पात्वाकासीति सञ्जानन्ति.
तपेनाति ¶ इन्द्रियसंवरेन, ‘‘धुतधम्मसमादानेना’’ति केचि. संयमेनाति सीलेन. दमेनाति पञ्ञाय. ब्रह्मचरियेनाति अवसिट्ठसेट्ठचरियाय. एतेनाति यथावुत्तेन तपादिना. ब्राह्मणो होति बाहितपापभावतो. एतन्ति तपादि यथावुत्तं. ब्राह्मणमुत्तमन्ति उत्तमं ब्राह्मणं, ब्राह्मणेसु वा उत्तमं सब्बसेट्ठं, अहूति वचनसेसो. ब्राह्मणन्ति वा ब्रह्मञ्ञमाह, एवं उत्तमं ब्रह्मञ्ञं, न जच्चादीति अधिप्पायो. न हि जातिकुलपदेसगोत्तसम्पत्तिआदयो अरियभावस्स कारणं, अधिसीलसिक्खादयो एव पन कारणं. तेनाह –
‘‘यथा सङ्कारठानस्मिं, उज्झितस्मिं महापथे;
पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.
‘‘एवं सङ्कारभूतेसु, अन्धभूते पुथुज्जने;
अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको’’ति. (ध. प. ५८-५९);
एवं थेरो तेहि भिक्खूहि पुच्छितमत्थं इमाहि गाथाहि विस्सज्जेन्तो सीहनादं नदीति.
सुनीतत्थेरगाथावण्णना निट्ठिता.
द्वादसकनिपातवण्णना निट्ठिता.