📜
१३. तेरसनिपातो
१. सोणकोळिविसत्थेरगाथावण्णना
तेरसनिपाते ¶ ¶ ¶ याहु रट्ठेतिआदिका आयस्मतो सोणस्स कोळिविसस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनि. अयं किर अनोमदस्सिस्स भगवतो काले महाविभवो सेट्ठि हुत्वा उपासकेहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसो सत्थु चङ्कमनट्ठाने सुधाय परिकम्मं कारेत्वा नानावण्णेहि पुप्फेहि सन्थरित्वा उपरि नानाविरागवत्थेहि वितानं बन्धापेसि, तथा सत्थु भिक्खुसङ्घस्स च दीघसालं कारेत्वा निय्यादेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सेट्ठिकुले निब्बत्ति, सिरिवड्ढोतिस्स नामं अहोसि. सो वयप्पत्तो विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं आरद्धवीरियानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानन्तरं पत्थेन्तो सत्ताहं महादानं पवत्तेत्वा पणिधानमकासि. सत्थापि तस्स पत्थनाय समिज्झनभावं दिस्वा ब्याकरित्वा पक्कामि.
सोपि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो परिनिब्बुते कस्सपदसबले अनुप्पन्ने अम्हाकं भगवति बाराणसियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गङ्गातीरे पण्णसालं करित्वा एकं पच्चेकबुद्धं तेमासं चतूहि पच्चयेहि सक्कच्चं उपट्ठहि. पच्चेकबुद्धो वुट्ठवस्सो परिपुण्णपरिक्खारो गन्धमादनमेव गतो. सोपि कुलपुत्तो यावजीवं तत्थ पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो काले चम्पानगरे उसभसेट्ठिस्स गेहे पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणतो पट्ठाय सेट्ठिस्स महाभोगक्खन्धो अभिवड्ढि. तस्स जातदिवसे सकलनगरे महासक्कारसम्पन्नो अहोसि, तस्स पुब्बे पच्चेकबुद्धस्स सतसहस्सग्घनिकरत्तकम्बलपरिच्चागेन सुवण्णवण्णो सुखुमालतरो च अत्तभावो अहोसि, तेनस्स सोणोति नामं अकंसु. महता परिवारेन वड्ढति ¶ , तस्स हत्थपादतलानि बन्धुजीवकपुप्फवण्णानि अहेसुं, सतविहतकप्पासस्स विय सम्फस्सो पादतलेसु मणिकुण्डलावट्टवण्णानि लोमानि ¶ जायिंसु. वयप्पत्तस्स तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेत्वा नाटकानि उपट्ठापेसुं. सो तत्थ महतिं सम्पत्तिं अनुभवन्तो देवकुमारो विय पटिवसति.
अथ ¶ अम्हाकं सत्थरि सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय विहरन्ते बिम्बिसाररञ्ञा पक्कोसापितो असीतिया गामिकसहस्सेहि सद्धिं राजगहं आगतो, सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो मातापितरो अनुजानापेत्वा सासने पब्बजित्वा लद्धूपसम्पदो सत्थु सन्तिके कम्मट्ठानं गहेत्वा, जनसंसग्गपरिहरणत्थं सीतवने वसन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वा समणधम्मं कातुं वट्टती’’ति ठानचङ्कममेव अधिट्ठाय, पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठहितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हं वीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं असक्कोन्तो, ‘‘एवं वायमन्तोपि अहं मग्गं वा फलं वा निब्बत्तेतुं न सक्कोमि, किं मे पब्बज्जाय, हीनायावत्तित्वा भोगे च भुञ्जिस्सामि, पुञ्ञानि च करिस्सामी’’ति चिन्तेसि. सत्था तस्स चित्ताचारं ञत्वा तत्थ गन्त्वा वीणूपमोवादेन ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो. सोणत्थेरोपि सत्थु सम्मुखा ओवादं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.५.२५-५३) –
‘‘अनोमदस्सिस्स मुनिनो, लोकजेट्ठस्स तादिनो;
सुधाय लेपनं कत्वा, चङ्कमं कारयिं अहं.
‘‘नानावण्णेहि पुप्फेहि, चङ्कमं सन्थरिं अहं;
आकासे वितानं कत्वा, भोजयिं बुद्धमुत्तमं.
‘‘अञ्जलिं पग्गहेत्वान, अभिवादेत्वान सुब्बतं;
दीघसालं भगवतो, निय्यादेसिमहं तदा.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
पटिग्गहेसि भगवा, अनुकम्पाय चक्खुमा.
‘‘पटिग्गहेत्वान ¶ सम्बुद्धो, दक्खिणेय्यो सदेवके;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘यो सो हट्ठेन चित्तेन, दीघसालं अदासि मे;
तमहं कित्तयिस्सामि, सुणाथ मम भासतो.
‘‘इमस्स ¶ मच्चुकालम्हि, पुञ्ञकम्मसमङ्गिनो;
सहस्सयुत्तस्सरथो, उपट्ठिस्सति तावदे.
‘‘तेन यानेनयं पोसो, देवलोकं गमिस्सति;
अनुमोदिस्सरे देवा, सम्पत्ते कुलसम्भवे.
‘‘महारहं ब्यम्हं सेट्ठं, रतनमत्तिकलेपनं;
कूटागारवरूपेतं, ब्यम्हं अज्झावसिस्सति.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;
पञ्चवीसति कप्पानि, देवराजा भविस्सति.
‘‘सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती भविस्सति;
यसोधरसनामा ते, सब्बेपि एकनामका.
‘‘द्वे सम्पत्ती अनुभोत्वा, वड्ढेत्वा पुञ्ञसञ्चयं;
अट्ठवीसतिकप्पम्हि, चक्कवत्ती भविस्सति.
‘‘तत्रापि ब्यम्हं पवरं, विस्सकम्मेन मापितं;
दससद्दाविवित्तं तं, पुरमज्झावसिस्सति.
‘‘अपरिमेय्ये इतो कप्पे, भूमिपालो महिद्धिको;
ओक्काको नाम नामेन, राजा रट्ठे भविस्सति.
‘‘सोळसित्थिसहस्सानं, सब्बासं पवरा च सा;
अभिजाता खत्तियानी, नव पुत्ते जनेस्सति.
‘‘नव पुत्ते जनेत्वान, खत्तियानी मरिस्सति;
तरुणी च पिया कञ्ञा, महेसित्तं करिस्सति.
‘‘ओक्काकं तोसयित्वान, वरं कञ्ञा लभिस्सति;
वरं लद्धान सा कञ्ञा, पुत्ते पब्बाजयिस्सति.
‘‘पब्बाजिता ¶ च ते सब्बे, गमिस्सन्ति नगुत्तमं;
जातिभेदभया सब्बे, भगिनीहि वसिस्सरे.
‘‘एका च कञ्ञा ब्याधीहि, भविस्सति परिक्खता;
मा नो जाति पभिज्जीति, निखणिस्सन्ति खत्तिया.
‘‘खत्तियो नीहरित्वान, ताय सद्धिं वसिस्सति;
भविस्सति तदा भेदो, ओक्काककुलसम्भवो.
‘‘तेसं पजा भविस्सन्ति, कोळिया नाम जातिया;
तत्थ मानुसकं भोगं, अनुभोस्सतिनप्पकं.
‘‘तम्हा काया चवित्वान, देवलोकं गमिस्सति;
तत्रापि पवरं ब्यम्हं, लभिस्सति मनोरमं.
‘‘देवलोका ¶ चवित्वान, सुक्कमूलेन चोदितो;
आगन्त्वान मनुस्सत्तं, सोणो नाम भविस्सति.
‘‘आरद्धवीरियो पहितत्तो, पदहं सत्थु सासने;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘अनन्तदस्सी भगवा, गोतमो सक्यपुङ्गवो;
विसेसञ्ञू महावीरो, अग्गट्ठाने ठपेस्सति.
‘‘वुट्ठम्हि देवे चतुरङ्गुलम्हि, तिणे अनिलेरितअङ्गणम्हि;
ठत्वान योगस्स पयुत्ततादिनो, ततोत्तरिं पारमता न विज्जति.
‘‘उत्तमे दमथे दन्तो, चित्तं मे सुपणीहितं;
भारो मे ओहितो सब्बो, निब्बुतोम्हि अनासवो.
‘‘अङ्गीरसो महानागो, अभिजातोव केसरी;
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन अञ्ञाब्याकरणवसेन च –
‘‘याहु रट्ठे समुक्कट्ठो, रञ्ञो अङ्गस्स पद्धगू;
स्वाज्ज धम्मेसु उक्कट्ठो, सोणो दुक्खस्स पारगू.
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति.
‘‘उन्नळस्स पमत्तस्स, बाहिरासस्स भिक्खुनो;
सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छति.
‘‘यञ्हि किच्चं अपविद्धं, अकिच्चं पन करीयति;
उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा.
‘‘येसञ्च सुसमारद्धा, निच्चं कायगता सति;
अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो;
सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा.
‘‘उजुमग्गम्हि ¶ ¶ अक्खाते, गच्छथ मा निवत्तथ;
अत्तना चोदयत्तानं, निब्बानमभिहारये.
‘‘अच्चारद्धम्हि ¶ वीरियम्हि, सत्था लोके अनुत्तरो;
वीणोपमं करित्वा मे, धम्मं देसेति चक्खुमा;
तस्साहं वचनं सुत्वा, विहासिं सासने रतो.
‘‘समथं पटिपादेसिं, उत्तमत्थस्स पत्तिया;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘नेक्खम्मे अधिमुत्तस्स, पविवेकञ्च चेतसो;
अब्याबज्झाधिमुत्तस्स, उपादानक्खयस्स च.
‘‘तण्हक्खयाधिमुत्तस्स, असम्मोहञ्च चेतसो;
दिस्वा आयतनुप्पादं, सम्मा चित्तं विमुच्चति.
‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;
कतस्स पतिचयो नत्थि, करणीयं न विज्जति.
‘‘सेलो ¶ यथा एकघनो, वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो;
ठितं चित्तं विसञ्ञुत्तं, वयञ्चस्सानुपस्सती’’ति. – इमा गाथा अभासि;
तत्थ याहु रट्ठे समुक्कट्ठोति यो अहु अहोसि अङ्गरट्ठे असीतिया गामिकसहस्सेहि भोगसम्पत्तिया इस्सरियसम्पत्तिया च सम्मा अतिविय उक्कट्ठो सेट्ठो. रञ्ञो अङ्गस्स पद्धगूति चतूहि सङ्गहवत्थूहि परिसाय रञ्जनट्ठेन रञ्ञो अङ्गाधिपतिनो बिम्बिसारस्स परिवारभूतो गहपतिविसेसो तस्स रट्ठे कुटुम्बिको अहूति योजेतब्बं. स्वाज्ज धम्मेसु उक्कट्ठोति सो सोणो अज्जेतरहि लोकुत्तरधम्मेसु उक्कट्ठो जातो, गिहिकालेपि केहिचि उक्कट्ठोयेव हुत्वा इदानि पब्बजितकालेपि उक्कट्ठोयेव होतीति अत्तानमेव परं विय दस्सेति. दुक्खस्स पारगूति सकलस्स वट्टदुक्खस्स पारं परियन्तं गतो, एतेन धम्मेसु उक्कट्ठोति अविसेसेन वुत्तं उक्कट्ठभावं विसेसेति अरहत्ताधिगमदीपनतो.
इदानि याय पटिपत्तिया दुक्खपारगू जातो, अञ्ञापदेसेन तं दस्सेन्तो ‘‘पञ्च छिन्दे’’ति गाथमाह. तस्सत्थो – अपायकामसुगतिसम्पापकानि पञ्चोरम्भागियानि संयोजनानि पुरिसो सत्थेन पादे बद्धरज्जुकं विय हेट्ठिमेन मग्गत्तयेन छिन्देय्य, रूपारूपभवसम्पापकानि पञ्च उद्धम्भागियानि संयोजनानि पुरिसो गीवाय बद्धरज्जुकं विय अग्गमग्गेन जहेय्य, छिन्देय्य, तेसं पन उद्धम्भागियसंयोजनानं पहानाय पञ्च सद्धादीनि इन्द्रियानि ¶ उत्तरि भावये ¶ भावेय्य. एवंभूतो पन भिक्खु रागसङ्गो दोसमोहमानदिट्ठिसङ्गोति पञ्चन्नं सङ्गानं अतिक्कमनेन पञ्चसङ्गातिगो हुत्वा, कामोघो, भवोघो, दिट्ठोघो, अविज्जोघोति चतुन्नं ओघानं तिण्णत्ता ओघतिण्णोति वुच्चति.
अयञ्च ओघतरणपटिपत्तिसीलादीनं पारिपूरियाव होति, सीलादयो च मानादिप्पहानेन पारिपूरिं गच्छन्ति, न अञ्ञथाति दस्सेन्तो ‘‘उन्नळस्सा’’ति गाथमाह. तत्थ उन्नळस्साति उग्गततुच्छमानस्स. मानो ¶ हि उन्नमनाकारवुत्तिया तुच्छभावेन नळो वियाति ‘‘नळो’’ति वुच्चति. पमत्तस्साति सतिवोस्सग्गेन पमादं आपन्नस्स. बाहिरासस्साति बाहिरेसु आयतनेसु आसावतो, कामेसु अवीतरागस्साति अत्थो. सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छतीति तस्स सीलादीनं पटिपक्खसेविनो लोकियोपि ताव सीलादिगुणो पारिपूरिं न गच्छति, पगेव लोकुत्तरो.
तत्थ कारणमाह ‘‘यञ्हि किच्च’’न्तिआदिना. भिक्खुनो हि पब्बजितकालतो पट्ठाय अपरिमाणसीलक्खन्धगोपनं अरञ्ञवासो धुतङ्गपरिहरणं भावनारामताति एवमादि किच्चं नाम. येहि पन इदं यथावुत्तं अत्तनो किच्चं, तं अपविद्धं अकरणेन छड्डितं. अकिच्चन्ति पत्तमण्डनं चीवरकायबन्धनअंसबद्धछत्तुपाहनतालवण्टधम्मकरणमण्डनन्ति एवमादि परिक्खारमण्डनं पच्चयबाहुलियन्ति एवमादि भिक्खुनो अकिच्चं नाम, तं कयिरति, तेसं माननळं उक्खिपित्वा चरणेन उन्नळानं सतिवोस्सग्गेन पमत्तानं चत्तारोपि आसवा वड्ढन्ति.
येसं पन पञ्ञादिगुणो वड्ढति, ते दस्सेतुं ‘‘येस’’न्तिआदि वुत्तं. तत्थ सुसमारद्धाति सुट्ठु पग्गहिता. कायगता सतीति, कायानुपस्सनाभावना. अकिच्चं तेति ते एतं पत्तमण्डनादिअकिच्चं. न सेवन्तीति न करोन्ति. किच्चेति, पब्बजितकालतो पट्ठाय कत्तब्बे अपरिमाणसीलक्खन्धगोपनादिके. सातच्चकारिनोति सततकारिनो तेसं सतिया अविप्पवासेन सतानं सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति चतूहि सम्पजञ्ञेहि सम्पजानानं, चत्तारोपि आसवा अत्थं गच्छन्ति परिक्खयं अभावं गच्छन्तीति अत्थो.
इदानि अत्तनो सन्तिके ठितभिक्खूनं ओवादं देन्तो ‘‘उजुमग्गम्ही’’ति गाथमाह. तत्थ उजुमग्गम्हि अक्खातेति अन्तद्वयपरिवज्जनेन कायवङ्कादिप्पहानेन च उजुके मज्झिमपटिपदाभूते अरियमग्गे सत्थारा भासिते. गच्छथाति पटिपज्जथ. मा निवत्तथाति अन्तरा ¶ वोसानं मापज्जथ. अत्तना चोदयत्तानन्ति इध ¶ अत्थकामो कुलपुत्तो अपायभयपच्चवेक्खणादिना ¶ अत्तनाव अत्तानं चोदेन्तो. निब्बानमभिहारयेति, अत्तानं निब्बानं अभिहरेय्य उपनेय्य, यथा नं सच्छिकरोति, तथा पटिपज्जेय्याति अत्थो.
इदानि मयापि एवमेव पटिपन्नन्ति, अत्तनो पटिपत्तिं दस्सेतुं ‘‘अच्चारद्धम्ही’’तिआदि वुत्तं. अच्चारद्धम्हि वीरियम्हीति विपस्सनं भावेन्तेन मया समाधिना वीरियं समरसं अकत्वा अतिविय वीरिये पग्गहिते. अच्चारद्धवीरियता चस्स हेट्ठा वुत्तायेव. वीणोपमं करित्वा मेति आयस्मतो सोणस्स ‘‘ये खो केचि भगवतो सावका आरद्धवीरिया विहरन्ति. अहं तेसं अञ्ञतरो, अथ च पन मे नानुपादाय आसवेहि चित्तं विमुच्चति, तस्माहं विब्भमिस्सामी’’ति चित्ते उप्पन्ने सत्था इद्धिया तस्स सम्मुखे अत्तानं दस्सेत्वा ‘‘कस्मा त्वं, सोण, ‘विब्भमिस्सामी’ति चित्तं उप्पादेसि, कुसलो त्वं पुब्बे अगारियभूतो वीणाय तन्तिस्सरे’’ति पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते ‘‘तं किं मञ्ञसि, सोण? यदा ते वीणाय तन्तियो अच्चायता होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्ते! तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अतिसिथिला होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? नो हेतं, भन्ते. तं किं मञ्ञसि, सोण, यदा पन ते वीणाय तन्तियो नेव अच्चायता होन्ति, नातिसिथिला समे गुणे पतिट्ठिता, अपि नु ते वीणा तस्मिं समये सरवती वा होति कम्मञ्ञा वाति? एवं, भन्ते. एवमेव खो, सोण, अच्चारद्धवीरियं उद्धच्चाय संवत्तति, अतिलीनवीरियं कोसज्जाय संवत्तति, तस्मातिह त्वं, सोण, वीरियसमतं अधिट्ठह, इन्द्रियानञ्च समतं पटिविज्झा’’ति एवं वीणं उपमं कत्वा पवत्तितेन वीणोपमोवादेन मय्हं धम्मं देसेसि. तस्साहं वचनं सुत्वाति तस्स भगवतो वचनं वीणोपमोवादं सुत्वा अन्तरा उप्पन्नं विब्भमितुकामतं पहाय सत्थु सासने रतो अभिरतो विहरिं.
विहरन्तो च समथं पटिपादेसिं वीरियसमतं योजेन्तो सद्धापञ्ञानं विय समाधिवीरियानं समरसतं उप्पादेन्तो झानाधिट्ठानं विपस्सनासमाधिं ¶ सम्पादेसिं विपस्सनं उस्सुक्कापेसिं. तत्थ पयोजनं आह ‘‘उत्तमत्थस्स पत्तिया’’ति. उत्तमत्थस्स पत्तियाति अरहत्ताधिगमायाति अत्थो.
इदानि यथा पटिपन्नस्स समथविपस्सना सम्पज्जिंसु, तं ¶ अञ्ञापदेसेन दस्सेन्तो ‘‘नेक्खम्मे’’तिआदिमाह. तत्थ नेक्खम्मेति पब्बज्जादिके कामनिस्सरणे. अधिमुत्तस्साति तत्थ निन्नपोणपब्भारभावेन ¶ युत्तप्पयुत्तस्स, पठमं ताव पब्बज्जाभिमुखो हुत्वा कामे पहाय पब्बजित्वा च सीलविसोधनं अरञ्ञवासो धुतङ्गपरिहरणं भावनाभियोगोति एवमादीसु अनवज्जधम्मेसु युत्तप्पयुत्तस्साति अत्थो. पविवेकञ्च चेतसोति चेतसो पविवेकञ्च अधिमुत्तस्स एवं नेक्खम्माधिमुत्तस्स सतो चतुक्कपञ्चकज्झानानं निब्बत्तनेन विवेके युत्तस्स पयुत्तस्स. अब्याबज्झाधिमुत्तस्साति अब्याबज्झे निदुक्खताय अधिमुत्तस्स झानसमापत्तियो निब्बत्तेत्वा समथसुखे युत्तप्पयुत्तस्स. उपादानक्खयस्स चाति चतुन्नम्पि उपादानानं खयन्ते अरहत्ते अधिमुत्तस्स. भुम्मत्थे हि एतं सामिवचनं. तं यथाधिगतं झानं पादकं कत्वा अरहत्ताधिगमाय विपस्सनं अनुयुञ्जन्तस्साति अत्थो.
तण्हक्खयाधिमुत्तस्साति तण्हा खीयति एत्थाति तण्हक्खयो, निब्बानं, तस्मिं अधिमुत्तस्स उपादिं भयतो, अनुपादिञ्च खेमतो दस्सनेन निरोधे निन्नपोणपब्भारस्स. असम्मोहञ्च चेतसोति असम्मोहसम्पजञ्ञवसेन चित्तस्स असम्मोहपवत्तिं सम्मोहसमुच्छिन्दनेन वा चित्तस्स असम्मोहभूतं अरियमग्गं अधिमुत्तस्स. दिस्वा आयतनुप्पादन्ति चक्खादीनं आयतनानं यथासकपच्चयेहि खणे खणे उप्पादं, तप्पटिपक्खतो निरोधञ्च विपस्सनापञ्ञासहिताय मग्गपञ्ञाय दिस्वा दस्सनहेतु सम्मा चित्तं विमुच्चतीति सम्मा हेतुना ञायेन मग्गपटिपाटिया सब्बासवतो चित्तं विमुच्चति.
‘‘तस्स सम्मा विमुत्तस्सा’’तिआदीसु अयं सङ्खेपत्थो – तस्स वुत्तनयेन सम्मदेव सब्बसंकिलेसतो विमुत्तस्स, ततो एव अच्चन्तुपसमेन सन्तचित्तस्स खीणासवभिक्खुनो कतस्स कुसलस्स अकुसलस्स वा उपचयो नत्थि मग्गेनेव समुग्घातितत्ता, परिञ्ञादिभेदं करणीयं ¶ न विज्जति कतकिच्चत्ता. एवं भूतस्स यथा एकघनो सेलो पब्बतो पकतिवातेन न समीरति न संकम्पति, एवं इट्ठा च अनिट्ठा च रूपादयो आरम्मणधम्मा तादिनो तादिभावप्पत्तस्स ठितं अनेजं पहीनसब्बसोकताय विसंयुत्तं चित्तं नप्पवेधन्ति न चालेन्ति. अस्स च आरम्मणधम्मस्स कालेन कालं फलसमापत्तिं समापज्जित्वा विपस्सन्तो वयं निरोधं खणे खणे भिज्जनसभावं अनुपस्सतीति अञ्ञं ब्याकासि.
सोणकोळिविसत्थेरगाथावण्णना निट्ठिता.
तेरसनिपातवण्णना निट्ठिता.