📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
थेरगाथापाळि
निदानगाथा
सीहानंव ¶ ¶ ¶ ¶ नदन्तानं, दाठीनं गिरिगब्भरे;
सुणाथ भावितत्तानं, गाथा अत्थूपनायिका [अत्तूपनायिका (सी. क.)].
यथानामा यथागोत्ता, यथाधम्मविहारिनो;
यथाधिमुत्ता सप्पञ्ञा, विहरिंसु अतन्दिता.
तत्थ तत्थ विपस्सित्वा, फुसित्वा अच्चुतं पदं;
कतन्तं पच्चवेक्खन्ता, इममत्थमभासिसुं.
१. एककनिपातो
१. पठमवग्गो
१. सुभूतित्थेरगाथा
‘‘छन्ना ¶ मे कुटिका सुखा निवाता, वस्स देव यथासुखं;
चित्तं मे सुसमाहितं विमुत्तं, आतापी विहरामि वस्स देवा’’ति.
इत्थं सुदं [इत्थं सुमं (क. अट्ठ.)] आयस्मा सुभूतित्थेरो गाथं अभासित्थाति.
२. महाकोट्ठिकत्थेरगाथा
‘‘उपसन्तो ¶ उपरतो, मन्तभाणी अनुद्धतो;
धुनाति पापके धम्मे, दुमपत्तंव मालुतो’’ति.
इत्थं सुदं आयस्मा महाकोट्ठिको [महाकोट्ठितो (सी. स्या.)] थेरो गाथं अभासित्थाति.
३. कङ्खारेवतत्थेरगाथा
‘‘पञ्ञं ¶ ¶ इमं पस्स तथागतानं, अग्गि यथा पज्जलितो निसीथे;
आलोकदा चक्खुददा भवन्ति, ये आगतानं विनयन्ति कङ्ख’’न्ति.
इत्थं सुदं आयस्मा कङ्खारेवतो थेरो गाथं अभासित्थाति.
४. पुण्णत्थेरगाथा
‘‘सम्भिरेव समासेथ, पण्डितेहत्थदस्सिभि;
अत्थं महन्तं गम्भीरं, दुद्दसं निपुणं अणुं;
धीरा समधिगच्छन्ति, अप्पमत्ता विचक्खणा’’ति.
इत्थं सुदं आयस्मा पुण्णो मन्ताणिपुत्तो [मन्तानिपुत्तो (स्या. क.)] थेरो गाथं अभासित्थाति.
५. दब्बत्थेरगाथा
‘‘यो ¶ दुद्दमियो दमेन दन्तो, दब्बो सन्तुसितो वितिण्णकङ्खो;
विजितावी अपेतभेरवो हि, दब्बो सो परिनिब्बुतो ठितत्तो’’ति.
इत्थं सुदं आयस्मा दब्बो थेरो गाथं अभासित्थाति.
६. सीतवनियत्थेरगाथा
‘‘यो ¶ सीतवनं उपगा भिक्खु, एको सन्तुसितो समाहितत्तो;
विजितावी अपेतलोमहंसो, रक्खं कायगतासतिं धितिमा’’ति.
इत्थं सुदं आयस्मा सीतवनियो थेरो गाथं अभासित्थाति.
७. भल्लियत्थेरगाथा
‘‘योपानुदी ¶ मच्चुराजस्स सेनं, नळसेतुंव सुदुब्बलं महोघो;
विजितावी अपेतभेरवो हि, दन्तो सो परिनिब्बुतो ठितत्तो’’ति.
इत्थं सुदं आयस्मा भल्लियो थेरो गाथं अभासित्थाति.
८. वीरत्थेरगाथा
‘‘यो दुद्दमियो दमेन दन्तो, वीरो सन्तुसितो वितिण्णकङ्खो;
विजितावी अपेतलोमहंसो, वीरो सो परिनिब्बुतो ठितत्तो’’ति.
इत्थं सुदं आयस्मा वीरो थेरो गाथं अभासित्थाति.
९. पिलिन्दवच्छत्थेरगाथा
‘‘स्वागतं न दुरागतं [नापगतं (सी. स्या.)], नयिदं दुमन्तितं मम;
संविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमि’’न्ति.
इत्थं सुदं आयस्मा पिलिन्दवच्छो [पिलिन्दिवच्छो (सी.)] थेरो गाथं अभासित्थाति.
१०. पुण्णमासत्थेरगाथा
‘‘विहरि ¶ ¶ ¶ अपेक्खं इध वा हुरं वा, यो वेदगू समितो यतत्तो;
सब्बेसु धम्मेसु अनूपलित्तो, लोकस्स जञ्ञा उदयब्बयञ्चा’’ति.
इत्थं सुदं आयस्मा पुण्णमासो थेरो गाथं अभासित्थाति.
वग्गो पठमो निट्ठितो.
तस्सुद्दानं –
सुभूति ¶ कोट्ठिको थेरो, कङ्खारेवतसम्मतो;
मन्ताणिपुत्तो दब्बो च, सीतवनियो च भल्लियो;
वीरो पिलिन्दवच्छो च, पुण्णमासो तमोनुदोति.
२. दुतियवग्गो
१. चूळवच्छत्थेरगाथा
‘‘पामोज्जबहुलो भिक्खु, धम्मे बुद्धप्पवेदिते;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति.
… चूळवच्छो [चूलगवच्छो (सी.)] थेरो….
२. महावच्छत्थेरगाथा
‘‘पञ्ञाबली सीलवतूपपन्नो, समाहितो झानरतो सतीमा;
यदत्थियं भोजनं भुञ्जमानो, कङ्खेथ कालं इध वीतरागो’’ति.
… महावच्छो [महागवच्छो (सी.)] थेरो….
३. वनवच्छत्थेरगाथा
‘‘नीलब्भवण्णा ¶ रुचिरा, सीतवारी सुचिन्धरा;
इन्दगोपकसञ्छन्ना, ते सेला रमयन्ति म’’न्ति.
… वनवच्छो थेरो….
४. सिवकसामणेरगाथा
‘‘उपज्झायो ¶ मं अवच, इतो गच्छाम सीवक;
गामे ¶ मे वसति कायो, अरञ्ञं मे गतो मनो;
सेमानकोपि गच्छामि, नत्थि सङ्गो विजानत’’न्ति.
… सिवको सामणेरो….
५. कुण्डधानत्थेरगाथा
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चती’’ति.
… कुण्डधानो थेरो….
६. बेलट्ठसीसत्थेरगाथा
‘‘यथापि भद्दो आजञ्ञो, नङ्गलावत्तनी सिखी;
गच्छति अप्पकसिरेन, एवं रत्तिन्दिवा मम;
गच्छन्ति अप्पकसिरेन, सुखे लद्धे निरामिसे’’ति.
… बेलट्ठसीसो थेरो….
७. दासकत्थेरगाथा
‘‘मिद्धी ¶ यदा होति महग्घसो च, निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति.
… दासको थेरो….
८. सिङ्गालपितुत्थेरगाथा
‘‘अहु ¶ बुद्धस्स दायादो, भिक्खु भेसकळावने;
केवलं अट्ठिसञ्ञाय, अफरी पथविं [पठविं (सी. स्या.)] इमं;
मञ्ञेहं कामरागं सो, खिप्पमेव पहिस्सती’’ति [पहीयभि (सब्बत्थ पाळियं)].
… सिङ्गालपिता [सीगालपिता (सी.)] थेरो….
९. कुलत्थेरगाथा
[ध. प. ८०, १४५ धम्मपदेपि] ‘‘उदकं ¶ हि नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क.)] तेजनं;
दारुं ¶ नमयन्ति तच्छका, अत्तानं दमयन्ति सुब्बता’’ति.
… कुलो [कुण्डलो (सी.), कुळो (स्या. क.)] थेरो….
१०. अजितत्थेरगाथा
‘‘मरणे मे भयं नत्थि, निकन्ति नत्थि जीविते;
सन्देहं निक्खिपिस्सामि, सम्पजानो पटिस्सतो’’ति [पतिस्सतोति (सी. स्या.)];;
… अजितो थेरो ….
वग्गो दुतियो निट्ठितो.
तस्सुद्दानं –
चूळवच्छो महावच्छो, वनवच्छो च सीवको;
कुण्डधानो च बेलट्ठि, दासको च ततोपरि;
सिङ्गालपितिको थेरो, कुलो च अजितो दसाति.
३. ततियवग्गो
१. निग्रोधत्थेरगाथा
‘‘नाहं भयस्स भायामि, सत्था नो अमतस्स कोविदो;
यत्थ भयं नावतिट्ठति, तेन मग्गेन वजन्ति भिक्खवो’’ति.
… निग्रोधो थेरो….
२. चित्तकत्थेरगाथा
‘‘नीला ¶ सुगीवा सिखिनो, मोरा कारम्भियं [कारंवियं (सी.), कारवियं (स्या.)] अभिनदन्ति;
ते सीतवातकीळिता [सीतवातकद्दितकलिता (सी.), सीतवातकलिता (स्या.)], सुत्तं झायं [झानं (स्या.), झायिं (?)] निबोधेन्ती’’ति.
… चित्तको थेरो….
३. गोसालत्थेरगाथा
‘‘अहं ¶ ¶ ¶ खो वेळुगुम्बस्मिं, भुत्वान मधुपायसं;
पदक्खिणं सम्मसन्तो, खन्धानं उदयब्बयं;
सानुं पटिगमिस्सामि, विवेकमनुब्रूहय’’न्ति.
… गोसालो थेरो….
४. सुगन्धत्थेरगाथा
‘‘अनुवस्सिको पब्बजितो, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… सुगन्धो थेरो….
५. नन्दियत्थेरगाथा
‘‘ओभासजातं फलगं, चित्तं यस्स अभिण्हसो;
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसी’’ति.
… नन्दियो थेरो….
६. अभयत्थेरगाथा
‘‘सुत्वा सुभासितं वाचं, बुद्धस्सादिच्चबन्धुनो;
पच्चब्यधिं हि निपुणं, वालग्गं उसुना यथा’’ति.
… अभयो थेरो….
७. लोमसकङ्गियत्थेरगाथा
‘‘दब्बं ¶ कुसं पोटकिलं, उसीरं मुञ्जपब्बजं;
उरसा पनुदिस्सामि, विवेकमनुब्रूहय’’न्ति.
… लोमसकङ्गियो थेरो….
८. जम्बुगामिकपुत्तत्थेरगाथा
‘‘कच्चि ¶ नो वत्थपसुतो, कच्चि नो भूसनारतो;
कच्चि सीलमयं गन्धं, किं त्वं वायसि [कच्चि सीलमयं गन्धं, त्वं वासि (स्या.)] नेतरा पजा’’ति.
… जम्बुगामिकपुत्तो थेरो….
९. हारितत्थेरगाथा
‘‘समुन्नमयमत्तानं, उसुकारोव तेजनं;
चित्तं ¶ उजुं करित्वान, अविज्जं भिन्द हारिता’’ति.
… हारितो थेरो….
१०. उत्तियत्थेरगाथा
‘‘आबाधे मे समुप्पन्ने, सति मे उदपज्जथ;
आबाधो मे समुप्पन्नो, कालो मे नप्पमज्जितु’’न्ति.
… उत्तियो थेरो….
वग्गो ततियो निट्ठितो.
तस्सुद्दानं –
निग्रोधो चित्तको थेरो, गोसालथेरो सुगन्धो;
नन्दियो अभयो थेरो, थेरो लोमसकङ्गियो;
जम्बुगामिकपुत्तो च, हारितो उत्तियो इसीति.
४. चतुत्थवग्गो
१. गह्वरतीरियत्थेरगाथा
‘‘फुट्ठो ¶ ¶ डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;
नागो संगामसीसेव, सतो तत्राधिवासये’’ति.
… गह्वरतीरियो थेरो….
२. सुप्पियत्थेरगाथा
‘‘अजरं ¶ जीरमानेन, तप्पमानेन निब्बुतिं;
निमियं [निम्मिस्सं (सी.), निरामिसं (स्या.), निमिनेय्यं (?)] परमं सन्तिं, योगक्खेमं अनुत्तर’’न्ति.
… सुप्पियो थेरो….
३. सोपाकत्थेरगाथा
‘‘यथापि ¶ एकपुत्तस्मिं, पियस्मिं कुसली सिया;
एवं सब्बेसु पाणेसु, सब्बत्थ कुसलो सिया’’ति.
… सोपाको थेरो….
४. पोसियत्थेरगाथा
‘‘अनासन्नवरा एता, निच्चमेव विजानता;
गामा अरञ्ञमागम्म, ततो गेहं उपाविसि [उपाविसिं (सी.)];
ततो उट्ठाय पक्कामि, अनामन्तेत्वा [अनामन्तिय (सी.)] पोसियो’’ति.
… पोसियो थेरो….
५. सामञ्ञकानित्थेरगाथा
‘‘सुखं सुखत्थो लभते तदाचरं, कित्तिञ्च पप्पोति यसस्स वड्ढति;
यो अरियमट्ठङ्गिकमञ्जसं उजुं, भावेति मग्गं अमतस्स पत्तिया’’ति.
… सामञ्ञकानित्थेरो….
६. कुमापुत्तत्थेरगाथा
‘‘साधु ¶ सुतं साधु चरितकं, साधु सदा अनिकेतविहारो;
अत्थपुच्छनं पदक्खिणकम्मं, एतं सामञ्ञमकिञ्चनस्सा’’ति.
… कुमापुत्तो थेरो….
७. कुमापुत्तसहायकत्थेरगाथा
‘‘नानाजनपदं यन्ति, विचरन्ता असञ्ञता;
समाधिञ्च विराधेन्ति, किंसु रट्ठचरिया करिस्सति;
तस्मा विनेय्य सारम्भं, झायेय्य अपुरक्खतो’’ति.
… कुमापुत्तत्थेरस्स सहायको थेरो….
८. गवम्पतित्थेरगाथा
‘‘यो ¶ ¶ इद्धिया सरभुं अट्ठपेसि, सो गवम्पति असितो अनेजो;
तं सब्बसङ्गातिगतं महामुनिं, देवा नमस्सन्ति भवस्स पारगु’’न्ति.
… गवम्पतित्थेरो….
९. तिस्सत्थेरगाथा
[सं. नि. १.२१, ९७]‘‘सत्तिया विय ओमट्ठो, डय्हमानोव [डय्हमानेव (सब्बत्थ)] मत्थके;
कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति.
… तिस्सो थेरो….
१०. वड्ढमानत्थेरगाथा
‘‘सत्तिया ¶ विय ओमट्ठो, डय्हमानोव मत्थके;
भवरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति.
… वड्ढमानो थेरो….
वग्गो चतुत्थो निट्ठितो.
तस्सुद्दानं –
गह्वरतीरियो ¶ सुप्पियो, सोपाको चेव पोसियो;
सामञ्ञकानि कुमापुत्तो, कुमापुत्तसहायको;
गवम्पति तिस्सत्थेरो, वड्ढमानो महायसोति.
५. पञ्चमवग्गो
१. सिरिवड्ढत्थेरगाथा
‘‘विवरमनुपतन्ति ¶ विज्जुता, वेभारस्स च पण्डवस्स च;
नगविवरगतो च झायति, पुत्तो अप्पटिमस्स तादिनो’’ति.
… सिरिवड्ढो थेरो….
२. खदिरवनियत्थेरगाथा
‘‘चाले ¶ उपचाले सीसूपचाले ( ) [(चाला उपचाला, सीसूपचाला) (क.)] पतिस्सता [पटिस्सतिका (स्या. क.)] नु खो विहरथ;
आगतो वो वालं विय वेधी’’ति.
… खदिरवनियो थेरो….
३. सुमङ्गलत्थेरगाथा
‘‘सुमुत्तिको सुमुत्तिको साहु, सुमुत्तिकोम्हि तीहि खुज्जकेहि;
असितासु मया नङ्गलासु, मया खुद्दकुद्दालासु मया.
यदिपि इधमेव इधमेव, अथ वापि अलमेव अलमेव;
झाय सुमङ्गल झाय सुमङ्गल, अप्पमत्तो विहर सुमङ्गला’’ति.
… सुमङ्गलो थेरो….
४. सानुत्थेरगाथा
[सं. नि. १.२३९] ‘‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;
जीवन्तं मं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति.
… सानुत्थेरो….
५. रमणीयविहारित्थेरगाथा
‘‘यथापि ¶ भद्दो आजञ्ञो, खलित्वा पतितिट्ठति;
एवं ¶ दस्सनसम्पन्नं, सम्मासम्बुद्धसावक’’न्ति.
… रमणीयविहारित्थेरो….
६. समिद्धित्थेरगाथा
‘‘सद्धायाहं पब्बजितो, अगारस्मानगारियं;
सति पञ्ञा च मे वुड्ढा, चित्तञ्च सुसमाहितं;
कामं करस्सु रूपानि, नेव मं ब्याधयिस्ससी’’ति [बाधयिस्ससीति (सी.), ब्याथयिस्ससीति (?)].
… समिद्धित्थेरो….
७. उज्जयत्थेरगाथा
‘‘नमो ¶ ¶ ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि;
तुय्हापदाने विहरं, विहरामि अनासवो’’ति.
… उज्जयो थेरो….
८. सञ्जयत्थेरगाथा
‘‘यतो अहं पब्बजितो, अगारस्मानगारियं;
नाभिजानामि सङ्कप्पं, अनरियं दोससंहित’’न्ति.
… सञ्जयो थेरो….
९. रामणेय्यकत्थेरगाथा
‘‘चिहचिहाभिनदिते [विहविहाभिनदिते (सी. स्या.)], सिप्पिकाभिरुतेहि च;
न मे तं फन्दति चित्तं, एकत्तनिरतं हि मे’’ति.
… रामणेय्यको थेरो….
१०. विमलत्थेरगाथा
‘‘धरणी ¶ च सिञ्चति वाति, मालुतो विज्जुता चरति नभे;
उपसमन्ति वितक्का, चित्तं सुसमाहितं ममा’’ति.
… विमलो थेरो….
वग्गो पञ्चमो निट्ठितो.
तस्सुद्दानं –
सिरीवड्ढो रेवतो थेरो, सुमङ्गलो सानुसव्हयो ¶ ;
रमणीयविहारी च, समिद्धिउज्जयसञ्जया;
रामणेय्यो च सो थेरो, विमलो च रणञ्जहोति.
६. छट्ठवग्गो
१. गोधिकत्थेरगाथा
‘‘वस्सति ¶ देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;
चित्तं सुसमाहितञ्च मय्हं, अथ चे पत्थयसि पवस्स देवा’’ति.
… गोधिको थेरो….
२. सुबाहुत्थेरगाथा
‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;
चित्तं सुसमाहितञ्च काये, अथ चे पत्थयसि पवस्स देवा’’ति.
… सुबाहुत्थेरो….
३. वल्लियत्थेरगाथा
‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;
तस्सं विहरामि अप्पमत्तो, अथ चे पत्थयसि पवस्स देवा’’ति.
… वल्लियो थेरो….
४. उत्तियत्थेरगाथा
‘‘वस्सति ¶ ¶ देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;
तस्सं विहरामि अदुतियो, अथ चे पत्थयसि पवस्स देवा’’ति.
… उत्तियो थेरो….
५. अञ्जनवनियत्थेरगाथा
‘‘आसन्दिं ¶ कुटिकं कत्वा, ओगय्ह अञ्जनं वनं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… अञ्जनवनियो थेरो….
६. कुटिविहारित्थेरगाथा
‘‘को ¶ कुटिकायं भिक्खु कुटिकायं, वीतरागो सुसमाहितचित्तो;
एवं जानाहि आवुसो, अमोघा ते कुटिका कता’’ति.
… कुटिविहारित्थेरो….
७. दुतियकुटिविहारित्थेरगाथा
‘‘अयमाहु पुराणिया कुटि, अञ्ञं पत्थयसे नवं कुटिं;
आसं कुटिया विराजय, दुक्खा भिक्खु पुन नवा कुटी’’ति.
… दुतियकुटिविहारित्थेरो….
८. रमणीयकुटिकत्थेरगाथा
‘‘रमणीया मे कुटिका, सद्धादेय्या मनोरमा;
न मे अत्थो कुमारीहि, येसं अत्थो तहिं गच्छथ नारियो’’ति.
… रमणीयकुटिको थेरो….
९. कोसलविहारित्थेरगाथा
‘‘सद्धायाहं ¶ पब्बजितो, अरञ्ञे मे कुटिका कता;
अप्पमत्तो च आतापी, सम्पजानो पतिस्सतो’’ति [पटिस्सतोति (क.)].
… कोसलविहारित्थेरो….
१०. सीवलित्थेरगाथा
‘‘ते मे इज्झिंसु सङ्कप्पा, यदत्थो पाविसिं कुटिं;
विज्जाविमुत्तिं पच्चेसं, मानानुसयमुज्जह’’न्ति.
… सीवलित्थेरो….
वग्गो छट्ठो निट्ठितो.
तस्सुद्दानं –
गोधिको ¶ च सुबाहु च, वल्लियो उत्तियो इसि;
अञ्जनवनियो थेरो, दुवे कुटिविहारिनो;
रमणीयकुटिको च, कोसलव्हयसीवलीति.
७. सत्तमवग्गो
१. वप्पत्थेरगाथा
‘‘पस्सति ¶ पस्सो पस्सन्तं, अपस्सन्तञ्च पस्सति;
अपस्सन्तो अपस्सन्तं, पस्सन्तञ्च न पस्सती’’ति.
… वप्पो थेरो….
२. वज्जिपुत्तत्थेरगाथा
‘‘एकका ¶ मयं अरञ्ञे विहराम, अपविद्धंव वनस्मिं दारुकं;
तस्स मे बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति.
… वज्जिपुत्तो थेरो….
३. पक्खत्थेरगाथा
‘‘चुता ¶ पतन्ति पतिता, गिद्धा च पुनरागता;
कतं किच्चं रतं रम्मं, सुखेनन्वागतं सुख’’न्ति.
… पक्खो थेरो….
४. विमलकोण्डञ्ञत्थेरगाथा
‘‘दुमव्हयाय उप्पन्नो, जातो पण्डरकेतुना;
केतुहा ¶ केतुनायेव, महाकेतुं पधंसयी’’ति.
… विमलकोण्डञ्ञो थेरो….
५. उक्खेपकतवच्छत्थेरगाथा
‘‘उक्खेपकतवच्छस्स, सङ्कलितं बहूहि वस्सेहि;
तं भासति गहट्ठानं, सुनिसिन्नो उळारपामोज्जो’’ति.
… उक्खेपकतवच्छो थेरो….
६. मेघियत्थेरगाथा
‘‘अनुसासि ¶ महावीरो, सब्बधम्मान पारगू;
तस्साहं धम्मं सुत्वान, विहासिं सन्तिके सतो;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… मेघियो थेरो….
७. एकधम्मसवनीयत्थेरगाथा
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.
… एकधम्मसवनीयो थेरो….
८. एकुदानियत्थेरगाथा
[उदा. ३७; पाचि. १५३] ‘‘अधिचेतसो अप्पमज्जतो, मुनिनो मोनपथेसु सिक्खतो;
सोका न भवन्ति तादिनो, उपसन्तस्स सदा सतीमतो’’ति.
… एकुदानियो थेरो….
९. छन्नत्थेरगाथा
‘‘सुत्वान ¶ धम्मं महतो महारसं, सब्बञ्ञुतञ्ञाणवरेन देसितं;
मग्गं पपज्जिं [पपज्जं (क.)] अमतस्स पत्तिया, सो योगक्खेमस्स पथस्स कोविदो’’ति.
… छन्नो थेरो….
१०. पुण्णत्थेरगाथा
‘‘सीलमेव ¶ ¶ इध अग्गं, पञ्ञवा पन उत्तमो;
मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति.
… पुण्णो थेरो….
वग्गो सत्तमो निट्ठितो.
तस्सुद्दानं ¶ –
वप्पो च वज्जिपुत्तो च, पक्खो विमलकोण्डञ्ञो;
उक्खेपकतवच्छो च, मेघियो एकधम्मिको;
एकुदानियछन्ना च, पुण्णत्थेरो महब्बलोति.
८. अट्ठमवग्गो
१. वच्छपालत्थेरगाथा
‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना;
संसेवितवुद्धसीलिना [संसेवितबुद्धसीलिना (क.)], निब्बानं न हि तेन दुल्लभ’’न्ति.
… वच्छपालो थेरो….
२. आतुमत्थेरगाथा
‘‘यथा ¶ कळीरो सुसु वड्ढितग्गो, दुन्निक्खमो होति पसाखजातो;
एवं अहं भरियायानिताय, अनुमञ्ञं ¶ मं पब्बजितोम्हि दानी’’ति.
… आतुमो थेरो….
३. माणवत्थेरगाथा
‘‘जिण्णञ्च दिस्वा दुखितञ्च ब्याधितं, मतञ्च दिस्वा गतमायुसङ्खयं;
ततो अहं निक्खमितून पब्बजिं, पहाय कामानि मनोरमानी’’ति.
… माणवो थेरो….
४. सुयामनत्थेरगाथा
‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च [थीनमिद्धञ्च (सी. स्या.)] भिक्खुनो;
उद्धच्चं विचिकिच्छा च, सब्बसोव न विज्जती’’ति.
… सुयामनो थेरो….
५. सुसारदत्थेरगाथा
‘‘साधु सुविहितान दस्सनं, कङ्खा छिज्जति बुद्धि वड्ढति;
बालम्पि करोन्ति पण्डितं, तस्मा साधु सतं समागमो’’ति.
… सुसारदो थेरो….
६. पियञ्जहत्थेरगाथा
‘‘उप्पतन्तेसु ¶ निपते, निपतन्तेसु उप्पते;
वसे अवसमानेसु, रममानेसु नो रमे’’ति.
… पियञ्जहो थेरो….
७. हत्थारोहपुत्तत्थेरगाथा
‘‘इदं ¶ ¶ पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुखं;
तदज्जहं निग्गहेस्सामि योनिसो, हत्थिप्पभिन्नं विय अङ्कुसग्गहो’’ति.
… हत्थारोहपुत्तो थेरो….
८. मेण्डसिरत्थेरगाथा
‘‘अनेकजातिसंसारं ¶ , सन्धाविस्सं अनिब्बिसं;
तस्स मे दुक्खजातस्स, दुक्खक्खन्धो अपरद्धो’’ति.
… मेण्डसिरो थेरो….
९. रक्खितत्थेरगाथा
‘‘सब्बो रागो पहीनो मे, सब्बो दोसो समूहतो;
सब्बो मे विगतो मोहो, सीतिभूतोस्मि निब्बुतो’’ति.
… रक्खितो थेरो….
१०. उग्गत्थेरगाथा
‘‘यं ¶ मया पकतं कम्मं, अप्पं वा यदि वा बहुं;
सब्बमेतं परिक्खीणं, नत्थि दानि पुनब्भवो’’ति.
… उग्गो थेरो….
वग्गो अट्ठमो निट्ठितो.
तस्सुद्दानं –
वच्छपालो च यो थेरो, आतुमो माणवो इसि;
सुयामनो सुसारदो, थेरो यो च पियञ्जहो;
आरोहपुत्तो मेण्डसिरो, रक्खितो उग्गसव्हयोति.
९. नवमवग्गो
१. समितिगुत्तत्थेरगाथा
‘‘यं ¶ मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;
इधेव तं वेदनीयं, वत्थु अञ्ञं न विज्जती’’ति.
… समितिगुत्तो थेरो….
२. कस्सपत्थेरगाथा
‘‘येन ¶ येन सुभिक्खानि, सिवानि अभयानि च;
तेन पुत्तक गच्छस्सु, मा सोकापहतो भवा’’ति.
… कस्सपो थेरो….
३. सीहत्थेरगाथा
‘‘सीहप्पमत्तो विहर, रत्तिन्दिवमतन्दितो;
भावेहि कुसलं धम्मं, जह सीघं समुस्सय’’न्ति.
… सीहो थेरो….
४. नीतत्थेरगाथा
‘‘सब्बरत्तिं ¶ सुपित्वान, दिवा सङ्गणिके रतो;
कुदास्सु नाम दुम्मेधो, दुक्खस्सन्तं करिस्सती’’ति.
… नीतो थेरो….
५. सुनागत्थेरगाथा
‘‘चित्तनिमित्तस्स कोविदो, पविवेकरसं विजानिय;
झायं निपको पतिस्सतो, अधिगच्छेय्य सुखं निरामिस’’न्ति.
… सुनागो थेरो….
६. नागितत्थेरगाथा
‘‘इतो ¶ बहिद्धा पुथु अञ्ञवादिनं, मग्गो न निब्बानगमो यथा अयं;
इतिस्सु सङ्घं भगवानुसासति, सत्था सयं पाणितलेव दस्सय’’न्ति.
… नागितो थेरो….
७. पविट्ठत्थेरगाथा
‘‘खन्धा ¶ दिट्ठा यथाभूतं, भवा सब्बे पदालिता;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.
… पविट्ठो थेरो….
८. अज्जुनत्थेरगाथा
‘‘असक्खिं ¶ वत अत्तानं, उद्धातुं उदका थलं;
वुय्हमानो महोघेव, सच्चानि पटिविज्झह’’न्ति.
… अज्जुनो थेरो….
९. (पठम)-देवसभत्थेरगाथा
‘‘उत्तिण्णा पङ्कपलिपा, पाताला परिवज्जिता;
मुत्तो ओघा च गन्था च, सब्बे माना विसंहता’’ति.
… देवसभो थेरो….
१०. सामिदत्तत्थेरगाथा
‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.
… सामिदत्तो थेरो….
वग्गो नवमो निट्ठितो.
तस्सुद्दानं –
थेरो समितिगुत्तो च, कस्सपो सीहसव्हयो;
नीतो सुनागो नागितो, पविट्ठो अज्जुनो इसि;
देवसभो च यो थेरो, सामिदत्तो महब्बलोति.
१०. दसमवग्गो
१. परिपुण्णकत्थेरगाथा
‘‘न ¶ तथा मतं सतरसं, सुधन्नं यं मयज्ज परिभुत्तं;
अपरिमितदस्सिना गोतमेन, बुद्धेन देसितो धम्मो’’ति.
… परिपुण्णको थेरो….
२. विजयत्थेरगाथा
‘‘यस्सासवा ¶ ¶ ¶ परिक्खीणा, आहारे च अनिस्सितो;
सुञ्ञता अनिमित्तो च, विमोक्खो यस्स गोचरो;
आकासेव सकुन्तानं, पदं तस्स दुरन्नय’’न्ति.
… विजयो थेरो….
३. एरकत्थेरगाथा
‘‘दुक्खा कामा एरक, न सुखा कामा एरक;
यो कामे कामयति, दुक्खं सो कामयति एरक;
यो कामे न कामयति, दुक्खं सो न कामयति एरका’’ति.
… एरको थेरो….
४. मेत्तजित्थेरगाथा
‘‘नमो हि तस्स भगवतो, सक्यपुत्तस्स सिरीमतो;
तेनायं अग्गप्पत्तेन, अग्गधम्मो [अग्गो धम्मो (सी.)] सुदेसितो’’ति.
… मेत्तजि थेरो….
५. चक्खुपालत्थेरगाथा
‘‘अन्धोहं हतनेत्तोस्मि, कन्तारद्धानपक्खन्दो [पक्खन्नो (सी.), पक्कन्तो (स्या. सी. अट्ठ.)];
सयमानोपि गच्छिस्सं, न सहायेन पापेना’’ति.
… चक्खुपालो थेरो….
६. खण्डसुमनत्थेरगाथा
‘‘एकपुप्फं ¶ चजित्वान, असीति [असीतिं (सी.)] वस्सकोटियो;
सग्गेसु परिचारेत्वा, सेसकेनम्हि निब्बुतो’’ति.
… खण्डसुमनो थेरो….
७. तिस्सत्थेरगाथा
‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;
अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचन’’न्ति.
… तिस्सो थेरो….
८. अभयत्थेरगाथा
‘‘रूपं ¶ ¶ दिस्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति;
तस्स वड्ढन्ति आसवा, भवमूलोपगामिनो’’ति [भवमूला भवगामिनोति (सी. क.)].
… अभयो थेरो….
९. उत्तियत्थेरगाथा
‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति;
तस्स वड्ढन्ति आसवा, संसारं उपगामिनो’’ति.
… उत्तियो थेरो….
१०. (दुतिय)-देवसभत्थेरगाथा
‘‘सम्मप्पधानसम्पन्नो, सतिपट्ठानगोचरो;
विमुत्तिकुसुमसञ्छन्नो, परिनिब्बिस्सत्यनासवो’’ति.
… देवसभो थेरो….
वग्गो दसमो निट्ठितो.
तस्सुद्दानं –
परिपुण्णको च विजयो, एरको मेत्तजी मुनि;
चक्खुपालो खण्डसुमनो, तिस्सो च अभयो तथा;
उत्तियो च महापञ्ञो, थेरो देवसभोपि चाति.
११. एकादसमवग्गो
१. बेलट्ठानिकत्थेरगाथा
‘‘हित्वा ¶ ¶ गिहित्तं अनवोसितत्तो, मुखनङ्गली ओदरिको कुसीतो;
महावराहोव ¶ निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति.
… बेलट्ठानिको थेरो….
२. सेतुच्छत्थेरगाथा
‘‘मानेन ¶ वञ्चितासे, सङ्खारेसु संकिलिस्समानासे;
लाभालाभेन मथिता, समाधिं नाधिगच्छन्ती’’ति.
… सेतुच्छो थेरो….
३. बन्धुरत्थेरगाथा
‘‘नाहं एतेन अत्थिको, सुखितो धम्मरसेन तप्पितो;
पित्वा [पीत्वान (सी. स्या.)] रसग्गमुत्तमं, न च काहामि विसेन सन्थव’’न्ति.
… बन्धुरो [बन्धनो (क.)] थेरो….
४. खितकत्थेरगाथा
‘‘लहुको वत मे कायो, फुट्ठो च पीतिसुखेन विपुलेन;
तूलमिव एरितं मालुतेन, पिलवतीव मे कायो’’ति.
… खितको थेरो….
५. मलितवम्भत्थेरगाथा
‘‘उक्कण्ठितोपि न वसे, रममानोपि पक्कमे;
न त्वेवानत्थसंहितं, वसे वासं विचक्खणो’’ति.
… मलितवम्भो थेरो….
६. सुहेमन्तत्थेरगाथा
‘‘सतलिङ्गस्स ¶ अत्थस्स, सतलक्खणधारिनो;
एकङ्गदस्सी दुम्मेधो, सतदस्सी च पण्डितो’’ति.
… सुहेमन्तो थेरो….
७. धम्मसवत्थेरगाथा
‘‘पब्बजिं ¶ तुलयित्वान, अगारस्मानगारियं;
तिस्सो ¶ विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… धम्मसवो थेरो….
८. धम्मसवपितुत्थेरगाथा
‘‘स वीसवस्ससतिको, पब्बजिं अनगारियं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… धम्मसवपितु थेरो….
९. सङ्घरक्खितत्थेरगाथा
‘‘न ¶ नूनायं परमहितानुकम्पिनो, रहोगतो अनुविगणेति सासनं;
तथाहयं विहरति पाकतिन्द्रियो, मिगी यथा तरुणजातिका वने’’ति.
… सङ्घरक्खितो थेरो….
१०. उसभत्थेरगाथा
‘‘नगा नगग्गेसु सुसंविरूळ्हा, उदग्गमेघेन नवेन सित्ता;
विवेककामस्स अरञ्ञसञ्ञिनो, जनेति भिय्यो उसभस्स कल्यत’’न्ति.
… उसभो थेरो….
वग्गो एकादसमो निट्ठितो.
तस्सुद्दानं –
बेलट्ठानिको सेतुच्छो, बन्धुरो खितको इसि;
मलितवम्भो सुहेमन्तो, धम्मसवो धम्मसवपिता;
सङ्घरक्खितत्थेरो ¶ च, उसभो च महामुनीति.
१२. द्वादसमवग्गो
१. जेन्तत्थेरगाथा
‘‘दुप्पब्बज्जं ¶ ¶ वे दुरधिवासा गेहा, धम्मो गम्भीरो दुरधिगमा भोगा;
किच्छा वुत्ति नो इतरीतरेनेव, युत्तं चिन्तेतुं सततमनिच्चत’’न्ति.
… जेन्तो थेरो….
२. वच्छगोत्तत्थेरगाथा
‘‘तेविज्जोहं महाझायी, चेतोसमथकोविदो;
सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति.
… वच्छगोत्तो थेरो….
३. वनवच्छत्थेरगाथा
‘‘अच्छोदिका पुथुसिला,गोनङ्गुलमिगायुता;
अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति म’’न्ति.
… वनवच्छो थेरो….
४. अधिमुत्तत्थेरगाथा
‘‘कायदुट्ठुल्लगरुनो, हिय्यमानम्हि [हीयमानम्हि (सी.)] जीविते;
सरीरसुखगिद्धस्स, कुतो समणसाधुता’’ति.
… अधिमुत्तो थेरो….
५. महानामत्थेरगाथा
‘‘एसावहिय्यसे पब्बतेन, बहुकुटजसल्लकिकेन [सल्लकितेन (सी.), सल्लरिकेन (स्या.)];
नेसादकेन ¶ गिरिना, यसस्सिना परिच्छदेना’’ति.
… महानामो थेरो….
६. पारापरियत्थेरगाथा
‘‘छफस्सायतने ¶ ¶ ¶ हित्वा, गुत्तद्वारो सुसंवुतो;
अघमूलं वमित्वान, पत्तो मे आसवक्खयो’’ति.
… पारापरियो [पारासरियो (सी.), पारंपरियो (क.)] थेरो ….
७. यसत्थेरगाथा
‘‘सुविलित्तो सुवसनो,सब्बाभरणभूसितो;
तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति.
… यसो थेरो….
८. किमिलत्थेरगाथा
‘‘अभिसत्तोव निपतति, वयो रूपं अञ्ञमिव तथेव सन्तं;
तस्सेव सतो अविप्पवसतो, अञ्ञस्सेव सरामि अत्तान’’न्ति.
… किमिलो [किम्बिलो (सी. स्या.)] थेरो….
९. वज्जिपुत्तत्थेरगाथा
‘‘रुक्खमूलगहनं पसक्किय, निब्बानं हदयस्मिं ओपिय;
झाय गोतम मा च पमादो, किं ते बिळिबिळिका करिस्सती’’ति.
… वज्जिपुत्तो थेरो….
१०. इसिदत्तत्थेरगाथा
‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;
दुक्खक्खयो ¶ अनुप्पत्तो,पत्तो मे आसवक्खयो’’ति.
… इसिदत्तो थेरो….
वग्गो द्वादसमो निट्ठितो.
तस्सुद्दानं ¶ –
जेन्तो ¶ च वच्छगोत्तो च, वच्छो च वनसव्हयो;
अधिमुत्तो महानामो, पारापरियो यसोपि च;
किमिलो वज्जिपुत्तो च, इसिदत्तो महायसोति.
एककनिपातो निट्ठितो.
तत्रुद्दानं –
वीसुत्तरसतं थेरा, कतकिच्चा अनासवा;
एककेव निपातम्हि, सुसङ्गीता महेसिभीति.