📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

थेरगाथापाळि

निदानगाथा

सीहानंव नदन्तानं, दाठीनं गिरिगब्भरे;

सुणाथ भावितत्तानं, गाथा अत्थूपनायिका [अत्तूपनायिका (सी. क.)].

यथानामा यथागोत्ता, यथाधम्मविहारिनो;

यथाधिमुत्ता सप्पञ्ञा, विहरिंसु अतन्दिता.

तत्थ तत्थ विपस्सित्वा, फुसित्वा अच्चुतं पदं;

कतन्तं पच्चवेक्खन्ता, इममत्थमभासिसुं.

१. एककनिपातो

१. पठमवग्गो

१. सुभूतित्थेरगाथा

.

‘‘छन्ना मे कुटिका सुखा निवाता, वस्स देव यथासुखं;

चित्तं मे सुसमाहितं विमुत्तं, आतापी विहरामि वस्स देवा’’ति.

इत्थं सुदं [इत्थं सुमं (क. अट्ठ.)] आयस्मा सुभूतित्थेरो गाथं अभासित्थाति.

२. महाकोट्ठिकत्थेरगाथा

.

‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;

धुनाति पापके धम्मे, दुमपत्तंव मालुतो’’ति.

इत्थं सुदं आयस्मा महाकोट्ठिको [महाकोट्ठितो (सी. स्या.)] थेरो गाथं अभासित्थाति.

३. कङ्खारेवतत्थेरगाथा

.

‘‘पञ्ञं इमं पस्स तथागतानं, अग्गि यथा पज्जलितो निसीथे;

आलोकदा चक्खुददा भवन्ति, ये आगतानं विनयन्ति कङ्ख’’न्ति.

इत्थं सुदं आयस्मा कङ्खारेवतो थेरो गाथं अभासित्थाति.

४. पुण्णत्थेरगाथा

.

‘‘सम्भिरेव समासेथ, पण्डितेहत्थदस्सिभि;

अत्थं महन्तं गम्भीरं, दुद्दसं निपुणं अणुं;

धीरा समधिगच्छन्ति, अप्पमत्ता विचक्खणा’’ति.

इत्थं सुदं आयस्मा पुण्णो मन्ताणिपुत्तो [मन्तानिपुत्तो (स्या. क.)] थेरो गाथं अभासित्थाति.

५. दब्बत्थेरगाथा

.

‘‘यो दुद्दमियो दमेन दन्तो, दब्बो सन्तुसितो वितिण्णकङ्खो;

विजितावी अपेतभेरवो हि, दब्बो सो परिनिब्बुतो ठितत्तो’’ति.

इत्थं सुदं आयस्मा दब्बो थेरो गाथं अभासित्थाति.

६. सीतवनियत्थेरगाथा

.

‘‘यो सीतवनं उपगा भिक्खु, एको सन्तुसितो समाहितत्तो;

विजितावी अपेतलोमहंसो, रक्खं कायगतासतिं धितिमा’’ति.

इत्थं सुदं आयस्मा सीतवनियो थेरो गाथं अभासित्थाति.

७. भल्लियत्थेरगाथा

.

‘‘योपानुदी मच्चुराजस्स सेनं, नळसेतुंव सुदुब्बलं महोघो;

विजितावी अपेतभेरवो हि, दन्तो सो परिनिब्बुतो ठितत्तो’’ति.

इत्थं सुदं आयस्मा भल्लियो थेरो गाथं अभासित्थाति.

८. वीरत्थेरगाथा

.

‘‘यो दुद्दमियो दमेन दन्तो, वीरो सन्तुसितो वितिण्णकङ्खो;

विजितावी अपेतलोमहंसो, वीरो सो परिनिब्बुतो ठितत्तो’’ति.

इत्थं सुदं आयस्मा वीरो थेरो गाथं अभासित्थाति.

९. पिलिन्दवच्छत्थेरगाथा

.

‘‘स्वागतं न दुरागतं [नापगतं (सी. स्या.)], नयिदं दुमन्तितं मम;

संविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमि’’न्ति.

इत्थं सुदं आयस्मा पिलिन्दवच्छो [पिलिन्दिवच्छो (सी.)] थेरो गाथं अभासित्थाति.

१०. पुण्णमासत्थेरगाथा

१०.

‘‘विहरि अपेक्खं इध वा हुरं वा, यो वेदगू समितो यतत्तो;

सब्बेसु धम्मेसु अनूपलित्तो, लोकस्स जञ्ञा उदयब्बयञ्चा’’ति.

इत्थं सुदं आयस्मा पुण्णमासो थेरो गाथं अभासित्थाति.

वग्गो पठमो निट्ठितो.

तस्सुद्दानं –

सुभूति कोट्ठिको थेरो, कङ्खारेवतसम्मतो;

मन्ताणिपुत्तो दब्बो च, सीतवनियो च भल्लियो;

वीरो पिलिन्दवच्छो च, पुण्णमासो तमोनुदोति.

२. दुतियवग्गो

१. चूळवच्छत्थेरगाथा

११.

‘‘पामोज्जबहुलो भिक्खु, धम्मे बुद्धप्पवेदिते;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति.

… चूळवच्छो [चूलगवच्छो (सी.)] थेरो….

२. महावच्छत्थेरगाथा

१२.

‘‘पञ्ञाबली सीलवतूपपन्नो, समाहितो झानरतो सतीमा;

यदत्थियं भोजनं भुञ्जमानो, कङ्खेथ कालं इध वीतरागो’’ति.

… महावच्छो [महागवच्छो (सी.)] थेरो….

३. वनवच्छत्थेरगाथा

१३.

‘‘नीलब्भवण्णा रुचिरा, सीतवारी सुचिन्धरा;

इन्दगोपकसञ्छन्ना, ते सेला रमयन्ति म’’न्ति.

… वनवच्छो थेरो….

४. सिवकसामणेरगाथा

१४.

‘‘उपज्झायो मं अवच, इतो गच्छाम सीवक;

गामे मे वसति कायो, अरञ्ञं मे गतो मनो;

सेमानकोपि गच्छामि, नत्थि सङ्गो विजानत’’न्ति.

… सिवको सामणेरो….

५. कुण्डधानत्थेरगाथा

१५.

‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;

पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चती’’ति.

… कुण्डधानो थेरो….

६. बेलट्ठसीसत्थेरगाथा

१६.

‘‘यथापि भद्दो आजञ्ञो, नङ्गलावत्तनी सिखी;

गच्छति अप्पकसिरेन, एवं रत्तिन्दिवा मम;

गच्छन्ति अप्पकसिरेन, सुखे लद्धे निरामिसे’’ति.

… बेलट्ठसीसो थेरो….

७. दासकत्थेरगाथा

१७.

‘‘मिद्धी यदा होति महग्घसो च, निद्दायिता सम्परिवत्तसायी;

महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति.

… दासको थेरो….

८. सिङ्गालपितुत्थेरगाथा

१८.

‘‘अहु बुद्धस्स दायादो, भिक्खु भेसकळावने;

केवलं अट्ठिसञ्ञाय, अफरी पथविं [पठविं (सी. स्या.)] इमं;

मञ्ञेहं कामरागं सो, खिप्पमेव पहिस्सती’’ति [पहीयभि (सब्बत्थ पाळियं)].

… सिङ्गालपिता [सीगालपिता (सी.)] थेरो….

९. कुलत्थेरगाथा

१९.

[ध. प. ८०, १४५ धम्मपदेपि] ‘‘उदकं हि नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क.)] तेजनं;

दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति सुब्बता’’ति.

… कुलो [कुण्डलो (सी.), कुळो (स्या. क.)] थेरो….

१०. अजितत्थेरगाथा

२०.

‘‘मरणे मे भयं नत्थि, निकन्ति नत्थि जीविते;

सन्देहं निक्खिपिस्सामि, सम्पजानो पटिस्सतो’’ति [पतिस्सतोति (सी. स्या.)];;

… अजितो थेरो ….

वग्गो दुतियो निट्ठितो.

तस्सुद्दानं –

चूळवच्छो महावच्छो, वनवच्छो च सीवको;

कुण्डधानो च बेलट्ठि, दासको च ततोपरि;

सिङ्गालपितिको थेरो, कुलो च अजितो दसाति.

३. ततियवग्गो

१. निग्रोधत्थेरगाथा

२१.

‘‘नाहं भयस्स भायामि, सत्था नो अमतस्स कोविदो;

यत्थ भयं नावतिट्ठति, तेन मग्गेन वजन्ति भिक्खवो’’ति.

… निग्रोधो थेरो….

२. चित्तकत्थेरगाथा

२२.

‘‘नीला सुगीवा सिखिनो, मोरा कारम्भियं [कारंवियं (सी.), कारवियं (स्या.)] अभिनदन्ति;

ते सीतवातकीळिता [सीतवातकद्दितकलिता (सी.), सीतवातकलिता (स्या.)], सुत्तं झायं [झानं (स्या.), झायिं (?)] निबोधेन्ती’’ति.

… चित्तको थेरो….

३. गोसालत्थेरगाथा

२३.

‘‘अहं खो वेळुगुम्बस्मिं, भुत्वान मधुपायसं;

पदक्खिणं सम्मसन्तो, खन्धानं उदयब्बयं;

सानुं पटिगमिस्सामि, विवेकमनुब्रूहय’’न्ति.

… गोसालो थेरो….

४. सुगन्धत्थेरगाथा

२४.

‘‘अनुवस्सिको पब्बजितो, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… सुगन्धो थेरो….

५. नन्दियत्थेरगाथा

२५.

‘‘ओभासजातं फलगं, चित्तं यस्स अभिण्हसो;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसी’’ति.

… नन्दियो थेरो….

६. अभयत्थेरगाथा

२६.

‘‘सुत्वा सुभासितं वाचं, बुद्धस्सादिच्चबन्धुनो;

पच्चब्यधिं हि निपुणं, वालग्गं उसुना यथा’’ति.

… अभयो थेरो….

७. लोमसकङ्गियत्थेरगाथा

२७.

‘‘दब्बं कुसं पोटकिलं, उसीरं मुञ्जपब्बजं;

उरसा पनुदिस्सामि, विवेकमनुब्रूहय’’न्ति.

… लोमसकङ्गियो थेरो….

८. जम्बुगामिकपुत्तत्थेरगाथा

२८.

‘‘कच्चि नो वत्थपसुतो, कच्चि नो भूसनारतो;

कच्चि सीलमयं गन्धं, किं त्वं वायसि [कच्चि सीलमयं गन्धं, त्वं वासि (स्या.)] नेतरा पजा’’ति.

… जम्बुगामिकपुत्तो थेरो….

९. हारितत्थेरगाथा

२९.

‘‘समुन्नमयमत्तानं, उसुकारोव तेजनं;

चित्तं उजुं करित्वान, अविज्जं भिन्द हारिता’’ति.

… हारितो थेरो….

१०. उत्तियत्थेरगाथा

३०.

‘‘आबाधे मे समुप्पन्ने, सति मे उदपज्जथ;

आबाधो मे समुप्पन्नो, कालो मे नप्पमज्जितु’’न्ति.

… उत्तियो थेरो….

वग्गो ततियो निट्ठितो.

तस्सुद्दानं –

निग्रोधो चित्तको थेरो, गोसालथेरो सुगन्धो;

नन्दियो अभयो थेरो, थेरो लोमसकङ्गियो;

जम्बुगामिकपुत्तो च, हारितो उत्तियो इसीति.

४. चतुत्थवग्गो

१. गह्वरतीरियत्थेरगाथा

३१.

‘‘फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;

नागो संगामसीसेव, सतो तत्राधिवासये’’ति.

… गह्वरतीरियो थेरो….

२. सुप्पियत्थेरगाथा

३२.

‘‘अजरं जीरमानेन, तप्पमानेन निब्बुतिं;

निमियं [निम्मिस्सं (सी.), निरामिसं (स्या.), निमिनेय्यं (?)] परमं सन्तिं, योगक्खेमं अनुत्तर’’न्ति.

… सुप्पियो थेरो….

३. सोपाकत्थेरगाथा

३३.

‘‘यथापि एकपुत्तस्मिं, पियस्मिं कुसली सिया;

एवं सब्बेसु पाणेसु, सब्बत्थ कुसलो सिया’’ति.

… सोपाको थेरो….

४. पोसियत्थेरगाथा

३४.

‘‘अनासन्नवरा एता, निच्चमेव विजानता;

गामा अरञ्ञमागम्म, ततो गेहं उपाविसि [उपाविसिं (सी.)];

ततो उट्ठाय पक्कामि, अनामन्तेत्वा [अनामन्तिय (सी.)] पोसियो’’ति.

… पोसियो थेरो….

५. सामञ्ञकानित्थेरगाथा

३५.

‘‘सुखं सुखत्थो लभते तदाचरं, कित्तिञ्च पप्पोति यसस्स वड्ढति;

यो अरियमट्ठङ्गिकमञ्जसं उजुं, भावेति मग्गं अमतस्स पत्तिया’’ति.

… सामञ्ञकानित्थेरो….

६. कुमापुत्तत्थेरगाथा

३६.

‘‘साधु सुतं साधु चरितकं, साधु सदा अनिकेतविहारो;

अत्थपुच्छनं पदक्खिणकम्मं, एतं सामञ्ञमकिञ्चनस्सा’’ति.

… कुमापुत्तो थेरो….

७. कुमापुत्तसहायकत्थेरगाथा

३७.

‘‘नानाजनपदं यन्ति, विचरन्ता असञ्ञता;

समाधिञ्च विराधेन्ति, किंसु रट्ठचरिया करिस्सति;

तस्मा विनेय्य सारम्भं, झायेय्य अपुरक्खतो’’ति.

… कुमापुत्तत्थेरस्स सहायको थेरो….

८. गवम्पतित्थेरगाथा

३८.

‘‘यो इद्धिया सरभुं अट्ठपेसि, सो गवम्पति असितो अनेजो;

तं सब्बसङ्गातिगतं महामुनिं, देवा नमस्सन्ति भवस्स पारगु’’न्ति.

… गवम्पतित्थेरो….

९. तिस्सत्थेरगाथा

३९.

[सं. नि. १.२१, ९७]‘‘सत्तिया विय ओमट्ठो, डय्हमानोव [डय्हमानेव (सब्बत्थ)] मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति.

… तिस्सो थेरो….

१०. वड्ढमानत्थेरगाथा

४०.

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

भवरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति.

… वड्ढमानो थेरो….

वग्गो चतुत्थो निट्ठितो.

तस्सुद्दानं –

गह्वरतीरियो सुप्पियो, सोपाको चेव पोसियो;

सामञ्ञकानि कुमापुत्तो, कुमापुत्तसहायको;

गवम्पति तिस्सत्थेरो, वड्ढमानो महायसोति.

५. पञ्चमवग्गो

१. सिरिवड्ढत्थेरगाथा

४१.

‘‘विवरमनुपतन्ति विज्जुता, वेभारस्स च पण्डवस्स च;

नगविवरगतो च झायति, पुत्तो अप्पटिमस्स तादिनो’’ति.

… सिरिवड्ढो थेरो….

२. खदिरवनियत्थेरगाथा

४२.

‘‘चाले उपचाले सीसूपचाले ( ) [(चाला उपचाला, सीसूपचाला) (क.)] पतिस्सता [पटिस्सतिका (स्या. क.)] नु खो विहरथ;

आगतो वो वालं विय वेधी’’ति.

… खदिरवनियो थेरो….

३. सुमङ्गलत्थेरगाथा

४३.

‘‘सुमुत्तिको सुमुत्तिको साहु, सुमुत्तिकोम्हि तीहि खुज्जकेहि;

असितासु मया नङ्गलासु, मया खुद्दकुद्दालासु मया.

यदिपि इधमेव इधमेव, अथ वापि अलमेव अलमेव;

झाय सुमङ्गल झाय सुमङ्गल, अप्पमत्तो विहर सुमङ्गला’’ति.

… सुमङ्गलो थेरो….

४. सानुत्थेरगाथा

४४.

[सं. नि. १.२३९] ‘‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;

जीवन्तं मं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति.

… सानुत्थेरो….

५. रमणीयविहारित्थेरगाथा

४५.

‘‘यथापि भद्दो आजञ्ञो, खलित्वा पतितिट्ठति;

एवं दस्सनसम्पन्नं, सम्मासम्बुद्धसावक’’न्ति.

… रमणीयविहारित्थेरो….

६. समिद्धित्थेरगाथा

४६.

‘‘सद्धायाहं पब्बजितो, अगारस्मानगारियं;

सति पञ्ञा च मे वुड्ढा, चित्तञ्च सुसमाहितं;

कामं करस्सु रूपानि, नेव मं ब्याधयिस्ससी’’ति [बाधयिस्ससीति (सी.), ब्याथयिस्ससीति (?)].

… समिद्धित्थेरो….

७. उज्जयत्थेरगाथा

४७.

‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि;

तुय्हापदाने विहरं, विहरामि अनासवो’’ति.

… उज्जयो थेरो….

८. सञ्जयत्थेरगाथा

४८.

‘‘यतो अहं पब्बजितो, अगारस्मानगारियं;

नाभिजानामि सङ्कप्पं, अनरियं दोससंहित’’न्ति.

… सञ्जयो थेरो….

९. रामणेय्यकत्थेरगाथा

४९.

‘‘चिहचिहाभिनदिते [विहविहाभिनदिते (सी. स्या.)], सिप्पिकाभिरुतेहि च;

न मे तं फन्दति चित्तं, एकत्तनिरतं हि मे’’ति.

… रामणेय्यको थेरो….

१०. विमलत्थेरगाथा

५०.

‘‘धरणी च सिञ्चति वाति, मालुतो विज्जुता चरति नभे;

उपसमन्ति वितक्का, चित्तं सुसमाहितं ममा’’ति.

… विमलो थेरो….

वग्गो पञ्चमो निट्ठितो.

तस्सुद्दानं –

सिरीवड्ढो रेवतो थेरो, सुमङ्गलो सानुसव्हयो ;

रमणीयविहारी च, समिद्धिउज्जयसञ्जया;

रामणेय्यो च सो थेरो, विमलो च रणञ्जहोति.

६. छट्ठवग्गो

१. गोधिकत्थेरगाथा

५१.

‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;

चित्तं सुसमाहितञ्च मय्हं, अथ चे पत्थयसि पवस्स देवा’’ति.

… गोधिको थेरो….

२. सुबाहुत्थेरगाथा

५२.

‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;

चित्तं सुसमाहितञ्च काये, अथ चे पत्थयसि पवस्स देवा’’ति.

… सुबाहुत्थेरो….

३. वल्लियत्थेरगाथा

५३.

‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि अप्पमत्तो, अथ चे पत्थयसि पवस्स देवा’’ति.

… वल्लियो थेरो….

४. उत्तियत्थेरगाथा

५४.

‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि अदुतियो, अथ चे पत्थयसि पवस्स देवा’’ति.

… उत्तियो थेरो….

५. अञ्जनवनियत्थेरगाथा

५५.

‘‘आसन्दिं कुटिकं कत्वा, ओगय्ह अञ्जनं वनं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… अञ्जनवनियो थेरो….

६. कुटिविहारित्थेरगाथा

५६.

‘‘को कुटिकायं भिक्खु कुटिकायं, वीतरागो सुसमाहितचित्तो;

एवं जानाहि आवुसो, अमोघा ते कुटिका कता’’ति.

… कुटिविहारित्थेरो….

७. दुतियकुटिविहारित्थेरगाथा

५७.

‘‘अयमाहु पुराणिया कुटि, अञ्ञं पत्थयसे नवं कुटिं;

आसं कुटिया विराजय, दुक्खा भिक्खु पुन नवा कुटी’’ति.

… दुतियकुटिविहारित्थेरो….

८. रमणीयकुटिकत्थेरगाथा

५८.

‘‘रमणीया मे कुटिका, सद्धादेय्या मनोरमा;

न मे अत्थो कुमारीहि, येसं अत्थो तहिं गच्छथ नारियो’’ति.

… रमणीयकुटिको थेरो….

९. कोसलविहारित्थेरगाथा

५९.

‘‘सद्धायाहं पब्बजितो, अरञ्ञे मे कुटिका कता;

अप्पमत्तो च आतापी, सम्पजानो पतिस्सतो’’ति [पटिस्सतोति (क.)].

… कोसलविहारित्थेरो….

१०. सीवलित्थेरगाथा

६०.

‘‘ते मे इज्झिंसु सङ्कप्पा, यदत्थो पाविसिं कुटिं;

विज्जाविमुत्तिं पच्चेसं, मानानुसयमुज्जह’’न्ति.

… सीवलित्थेरो….

वग्गो छट्ठो निट्ठितो.

तस्सुद्दानं –

गोधिको च सुबाहु च, वल्लियो उत्तियो इसि;

अञ्जनवनियो थेरो, दुवे कुटिविहारिनो;

रमणीयकुटिको च, कोसलव्हयसीवलीति.

७. सत्तमवग्गो

१. वप्पत्थेरगाथा

६१.

‘‘पस्सति पस्सो पस्सन्तं, अपस्सन्तञ्च पस्सति;

अपस्सन्तो अपस्सन्तं, पस्सन्तञ्च न पस्सती’’ति.

… वप्पो थेरो….

२. वज्जिपुत्तत्थेरगाथा

६२.

‘‘एकका मयं अरञ्ञे विहराम, अपविद्धंव वनस्मिं दारुकं;

तस्स मे बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति.

… वज्जिपुत्तो थेरो….

३. पक्खत्थेरगाथा

६३.

‘‘चुता पतन्ति पतिता, गिद्धा च पुनरागता;

कतं किच्चं रतं रम्मं, सुखेनन्वागतं सुख’’न्ति.

… पक्खो थेरो….

४. विमलकोण्डञ्ञत्थेरगाथा

६४.

‘‘दुमव्हयाय उप्पन्नो, जातो पण्डरकेतुना;

केतुहा केतुनायेव, महाकेतुं पधंसयी’’ति.

… विमलकोण्डञ्ञो थेरो….

५. उक्खेपकतवच्छत्थेरगाथा

६५.

‘‘उक्खेपकतवच्छस्स, सङ्कलितं बहूहि वस्सेहि;

तं भासति गहट्ठानं, सुनिसिन्नो उळारपामोज्जो’’ति.

… उक्खेपकतवच्छो थेरो….

६. मेघियत्थेरगाथा

६६.

‘‘अनुसासि महावीरो, सब्बधम्मान पारगू;

तस्साहं धम्मं सुत्वान, विहासिं सन्तिके सतो;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… मेघियो थेरो….

७. एकधम्मसवनीयत्थेरगाथा

६७.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.

… एकधम्मसवनीयो थेरो….

८. एकुदानियत्थेरगाथा

६८.

[उदा. ३७; पाचि. १५३] ‘‘अधिचेतसो अप्पमज्जतो, मुनिनो मोनपथेसु सिक्खतो;

सोका न भवन्ति तादिनो, उपसन्तस्स सदा सतीमतो’’ति.

… एकुदानियो थेरो….

९. छन्नत्थेरगाथा

६९.

‘‘सुत्वान धम्मं महतो महारसं, सब्बञ्ञुतञ्ञाणवरेन देसितं;

मग्गं पपज्जिं [पपज्जं (क.)] अमतस्स पत्तिया, सो योगक्खेमस्स पथस्स कोविदो’’ति.

… छन्नो थेरो….

१०. पुण्णत्थेरगाथा

७०.

‘‘सीलमेव इध अग्गं, पञ्ञवा पन उत्तमो;

मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति.

… पुण्णो थेरो….

वग्गो सत्तमो निट्ठितो.

तस्सुद्दानं

वप्पो च वज्जिपुत्तो च, पक्खो विमलकोण्डञ्ञो;

उक्खेपकतवच्छो च, मेघियो एकधम्मिको;

एकुदानियछन्ना च, पुण्णत्थेरो महब्बलोति.

८. अट्ठमवग्गो

१. वच्छपालत्थेरगाथा

७१.

‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना;

संसेवितवुद्धसीलिना [संसेवितबुद्धसीलिना (क.)], निब्बानं न हि तेन दुल्लभ’’न्ति.

… वच्छपालो थेरो….

२. आतुमत्थेरगाथा

७२.

‘‘यथा कळीरो सुसु वड्ढितग्गो, दुन्निक्खमो होति पसाखजातो;

एवं अहं भरियायानिताय, अनुमञ्ञं मं पब्बजितोम्हि दानी’’ति.

… आतुमो थेरो….

३. माणवत्थेरगाथा

७३.

‘‘जिण्णञ्च दिस्वा दुखितञ्च ब्याधितं, मतञ्च दिस्वा गतमायुसङ्खयं;

ततो अहं निक्खमितून पब्बजिं, पहाय कामानि मनोरमानी’’ति.

… माणवो थेरो….

४. सुयामनत्थेरगाथा

७४.

‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च [थीनमिद्धञ्च (सी. स्या.)] भिक्खुनो;

उद्धच्चं विचिकिच्छा च, सब्बसोव न विज्जती’’ति.

… सुयामनो थेरो….

५. सुसारदत्थेरगाथा

७५.

‘‘साधु सुविहितान दस्सनं, कङ्खा छिज्जति बुद्धि वड्ढति;

बालम्पि करोन्ति पण्डितं, तस्मा साधु सतं समागमो’’ति.

… सुसारदो थेरो….

६. पियञ्जहत्थेरगाथा

७६.

‘‘उप्पतन्तेसु निपते, निपतन्तेसु उप्पते;

वसे अवसमानेसु, रममानेसु नो रमे’’ति.

… पियञ्जहो थेरो….

७. हत्थारोहपुत्तत्थेरगाथा

७७.

‘‘इदं पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुखं;

तदज्जहं निग्गहेस्सामि योनिसो, हत्थिप्पभिन्नं विय अङ्कुसग्गहो’’ति.

… हत्थारोहपुत्तो थेरो….

८. मेण्डसिरत्थेरगाथा

७८.

‘‘अनेकजातिसंसारं , सन्धाविस्सं अनिब्बिसं;

तस्स मे दुक्खजातस्स, दुक्खक्खन्धो अपरद्धो’’ति.

… मेण्डसिरो थेरो….

९. रक्खितत्थेरगाथा

७९.

‘‘सब्बो रागो पहीनो मे, सब्बो दोसो समूहतो;

सब्बो मे विगतो मोहो, सीतिभूतोस्मि निब्बुतो’’ति.

… रक्खितो थेरो….

१०. उग्गत्थेरगाथा

८०.

‘‘यं मया पकतं कम्मं, अप्पं वा यदि वा बहुं;

सब्बमेतं परिक्खीणं, नत्थि दानि पुनब्भवो’’ति.

… उग्गो थेरो….

वग्गो अट्ठमो निट्ठितो.

तस्सुद्दानं –

वच्छपालो च यो थेरो, आतुमो माणवो इसि;

सुयामनो सुसारदो, थेरो यो च पियञ्जहो;

आरोहपुत्तो मेण्डसिरो, रक्खितो उग्गसव्हयोति.

९. नवमवग्गो

१. समितिगुत्तत्थेरगाथा

८१.

‘‘यं मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;

इधेव तं वेदनीयं, वत्थु अञ्ञं न विज्जती’’ति.

… समितिगुत्तो थेरो….

२. कस्सपत्थेरगाथा

८२.

‘‘येन येन सुभिक्खानि, सिवानि अभयानि च;

तेन पुत्तक गच्छस्सु, मा सोकापहतो भवा’’ति.

… कस्सपो थेरो….

३. सीहत्थेरगाथा

८३.

‘‘सीहप्पमत्तो विहर, रत्तिन्दिवमतन्दितो;

भावेहि कुसलं धम्मं, जह सीघं समुस्सय’’न्ति.

… सीहो थेरो….

४. नीतत्थेरगाथा

८४.

‘‘सब्बरत्तिं सुपित्वान, दिवा सङ्गणिके रतो;

कुदास्सु नाम दुम्मेधो, दुक्खस्सन्तं करिस्सती’’ति.

… नीतो थेरो….

५. सुनागत्थेरगाथा

८५.

‘‘चित्तनिमित्तस्स कोविदो, पविवेकरसं विजानिय;

झायं निपको पतिस्सतो, अधिगच्छेय्य सुखं निरामिस’’न्ति.

… सुनागो थेरो….

६. नागितत्थेरगाथा

८६.

‘‘इतो बहिद्धा पुथु अञ्ञवादिनं, मग्गो न निब्बानगमो यथा अयं;

इतिस्सु सङ्घं भगवानुसासति, सत्था सयं पाणितलेव दस्सय’’न्ति.

… नागितो थेरो….

७. पविट्ठत्थेरगाथा

८७.

‘‘खन्धा दिट्ठा यथाभूतं, भवा सब्बे पदालिता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.

… पविट्ठो थेरो….

८. अज्जुनत्थेरगाथा

८८.

‘‘असक्खिं वत अत्तानं, उद्धातुं उदका थलं;

वुय्हमानो महोघेव, सच्चानि पटिविज्झह’’न्ति.

… अज्जुनो थेरो….

९. (पठम)-देवसभत्थेरगाथा

८९.

‘‘उत्तिण्णा पङ्कपलिपा, पाताला परिवज्जिता;

मुत्तो ओघा च गन्था च, सब्बे माना विसंहता’’ति.

… देवसभो थेरो….

१०. सामिदत्तत्थेरगाथा

९०.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.

… सामिदत्तो थेरो….

वग्गो नवमो निट्ठितो.

तस्सुद्दानं –

थेरो समितिगुत्तो च, कस्सपो सीहसव्हयो;

नीतो सुनागो नागितो, पविट्ठो अज्जुनो इसि;

देवसभो च यो थेरो, सामिदत्तो महब्बलोति.

१०. दसमवग्गो

१. परिपुण्णकत्थेरगाथा

९१.

‘‘न तथा मतं सतरसं, सुधन्नं यं मयज्ज परिभुत्तं;

अपरिमितदस्सिना गोतमेन, बुद्धेन देसितो धम्मो’’ति.

… परिपुण्णको थेरो….

२. विजयत्थेरगाथा

९२.

‘‘यस्सासवा परिक्खीणा, आहारे च अनिस्सितो;

सुञ्ञता अनिमित्तो च, विमोक्खो यस्स गोचरो;

आकासेव सकुन्तानं, पदं तस्स दुरन्नय’’न्ति.

… विजयो थेरो….

३. एरकत्थेरगाथा

९३.

‘‘दुक्खा कामा एरक, न सुखा कामा एरक;

यो कामे कामयति, दुक्खं सो कामयति एरक;

यो कामे न कामयति, दुक्खं सो न कामयति एरका’’ति.

… एरको थेरो….

४. मेत्तजित्थेरगाथा

९४.

‘‘नमो हि तस्स भगवतो, सक्यपुत्तस्स सिरीमतो;

तेनायं अग्गप्पत्तेन, अग्गधम्मो [अग्गो धम्मो (सी.)] सुदेसितो’’ति.

… मेत्तजि थेरो….

५. चक्खुपालत्थेरगाथा

९५.

‘‘अन्धोहं हतनेत्तोस्मि, कन्तारद्धानपक्खन्दो [पक्खन्नो (सी.), पक्कन्तो (स्या. सी. अट्ठ.)];

सयमानोपि गच्छिस्सं, न सहायेन पापेना’’ति.

… चक्खुपालो थेरो….

६. खण्डसुमनत्थेरगाथा

९६.

‘‘एकपुप्फं चजित्वान, असीति [असीतिं (सी.)] वस्सकोटियो;

सग्गेसु परिचारेत्वा, सेसकेनम्हि निब्बुतो’’ति.

… खण्डसुमनो थेरो….

७. तिस्सत्थेरगाथा

९७.

‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;

अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचन’’न्ति.

… तिस्सो थेरो….

८. अभयत्थेरगाथा

९८.

‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति;

तस्स वड्ढन्ति आसवा, भवमूलोपगामिनो’’ति [भवमूला भवगामिनोति (सी. क.)].

… अभयो थेरो….

९. उत्तियत्थेरगाथा

९९.

‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति;

तस्स वड्ढन्ति आसवा, संसारं उपगामिनो’’ति.

… उत्तियो थेरो….

१०. (दुतिय)-देवसभत्थेरगाथा

१००.

‘‘सम्मप्पधानसम्पन्नो, सतिपट्ठानगोचरो;

विमुत्तिकुसुमसञ्छन्नो, परिनिब्बिस्सत्यनासवो’’ति.

… देवसभो थेरो….

वग्गो दसमो निट्ठितो.

तस्सुद्दानं –

परिपुण्णको च विजयो, एरको मेत्तजी मुनि;

चक्खुपालो खण्डसुमनो, तिस्सो च अभयो तथा;

उत्तियो च महापञ्ञो, थेरो देवसभोपि चाति.

११. एकादसमवग्गो

१. बेलट्ठानिकत्थेरगाथा

१०१.

‘‘हित्वा गिहित्तं अनवोसितत्तो, मुखनङ्गली ओदरिको कुसीतो;

महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति.

… बेलट्ठानिको थेरो….

२. सेतुच्छत्थेरगाथा

१०२.

‘‘मानेन वञ्चितासे, सङ्खारेसु संकिलिस्समानासे;

लाभालाभेन मथिता, समाधिं नाधिगच्छन्ती’’ति.

… सेतुच्छो थेरो….

३. बन्धुरत्थेरगाथा

१०३.

‘‘नाहं एतेन अत्थिको, सुखितो धम्मरसेन तप्पितो;

पित्वा [पीत्वान (सी. स्या.)] रसग्गमुत्तमं, न च काहामि विसेन सन्थव’’न्ति.

… बन्धुरो [बन्धनो (क.)] थेरो….

४. खितकत्थेरगाथा

१०४.

‘‘लहुको वत मे कायो, फुट्ठो च पीतिसुखेन विपुलेन;

तूलमिव एरितं मालुतेन, पिलवतीव मे कायो’’ति.

… खितको थेरो….

५. मलितवम्भत्थेरगाथा

१०५.

‘‘उक्कण्ठितोपि न वसे, रममानोपि पक्कमे;

न त्वेवानत्थसंहितं, वसे वासं विचक्खणो’’ति.

… मलितवम्भो थेरो….

६. सुहेमन्तत्थेरगाथा

१०६.

‘‘सतलिङ्गस्स अत्थस्स, सतलक्खणधारिनो;

एकङ्गदस्सी दुम्मेधो, सतदस्सी च पण्डितो’’ति.

… सुहेमन्तो थेरो….

७. धम्मसवत्थेरगाथा

१०७.

‘‘पब्बजिं तुलयित्वान, अगारस्मानगारियं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… धम्मसवो थेरो….

८. धम्मसवपितुत्थेरगाथा

१०८.

‘‘स वीसवस्ससतिको, पब्बजिं अनगारियं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… धम्मसवपितु थेरो….

९. सङ्घरक्खितत्थेरगाथा

१०९.

‘‘न नूनायं परमहितानुकम्पिनो, रहोगतो अनुविगणेति सासनं;

तथाहयं विहरति पाकतिन्द्रियो, मिगी यथा तरुणजातिका वने’’ति.

… सङ्घरक्खितो थेरो….

१०. उसभत्थेरगाथा

११०.

‘‘नगा नगग्गेसु सुसंविरूळ्हा, उदग्गमेघेन नवेन सित्ता;

विवेककामस्स अरञ्ञसञ्ञिनो, जनेति भिय्यो उसभस्स कल्यत’’न्ति.

… उसभो थेरो….

वग्गो एकादसमो निट्ठितो.

तस्सुद्दानं –

बेलट्ठानिको सेतुच्छो, बन्धुरो खितको इसि;

मलितवम्भो सुहेमन्तो, धम्मसवो धम्मसवपिता;

सङ्घरक्खितत्थेरो च, उसभो च महामुनीति.

१२. द्वादसमवग्गो

१. जेन्तत्थेरगाथा

१११.

‘‘दुप्पब्बज्जं वे दुरधिवासा गेहा, धम्मो गम्भीरो दुरधिगमा भोगा;

किच्छा वुत्ति नो इतरीतरेनेव, युत्तं चिन्तेतुं सततमनिच्चत’’न्ति.

… जेन्तो थेरो….

२. वच्छगोत्तत्थेरगाथा

११२.

‘‘तेविज्जोहं महाझायी, चेतोसमथकोविदो;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति.

… वच्छगोत्तो थेरो….

३. वनवच्छत्थेरगाथा

११३.

‘‘अच्छोदिका पुथुसिला,गोनङ्गुलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति म’’न्ति.

… वनवच्छो थेरो….

४. अधिमुत्तत्थेरगाथा

११४.

‘‘कायदुट्ठुल्लगरुनो, हिय्यमानम्हि [हीयमानम्हि (सी.)] जीविते;

सरीरसुखगिद्धस्स, कुतो समणसाधुता’’ति.

… अधिमुत्तो थेरो….

५. महानामत्थेरगाथा

११५.

‘‘एसावहिय्यसे पब्बतेन, बहुकुटजसल्लकिकेन [सल्लकितेन (सी.), सल्लरिकेन (स्या.)];

नेसादकेन गिरिना, यसस्सिना परिच्छदेना’’ति.

… महानामो थेरो….

६. पारापरियत्थेरगाथा

११६.

‘‘छफस्सायतने हित्वा, गुत्तद्वारो सुसंवुतो;

अघमूलं वमित्वान, पत्तो मे आसवक्खयो’’ति.

… पारापरियो [पारासरियो (सी.), पारंपरियो (क.)] थेरो ….

७. यसत्थेरगाथा

११७.

‘‘सुविलित्तो सुवसनो,सब्बाभरणभूसितो;

तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति.

… यसो थेरो….

८. किमिलत्थेरगाथा

११८.

‘‘अभिसत्तोव निपतति, वयो रूपं अञ्ञमिव तथेव सन्तं;

तस्सेव सतो अविप्पवसतो, अञ्ञस्सेव सरामि अत्तान’’न्ति.

… किमिलो [किम्बिलो (सी. स्या.)] थेरो….

९. वज्जिपुत्तत्थेरगाथा

११९.

‘‘रुक्खमूलगहनं पसक्किय, निब्बानं हदयस्मिं ओपिय;

झाय गोतम मा च पमादो, किं ते बिळिबिळिका करिस्सती’’ति.

… वज्जिपुत्तो थेरो….

१०. इसिदत्तत्थेरगाथा

१२०.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

दुक्खक्खयो अनुप्पत्तो,पत्तो मे आसवक्खयो’’ति.

… इसिदत्तो थेरो….

वग्गो द्वादसमो निट्ठितो.

तस्सुद्दानं

जेन्तो च वच्छगोत्तो च, वच्छो च वनसव्हयो;

अधिमुत्तो महानामो, पारापरियो यसोपि च;

किमिलो वज्जिपुत्तो च, इसिदत्तो महायसोति.

एककनिपातो निट्ठितो.

तत्रुद्दानं –

वीसुत्तरसतं थेरा, कतकिच्चा अनासवा;

एककेव निपातम्हि, सुसङ्गीता महेसिभीति.