📜
२. दुकनिपातो
१. पठमवग्गो
१. उत्तरत्थेरगाथा
‘‘नत्थि ¶ ¶ ¶ कोचि भवो निच्चो, सङ्खारा वापि सस्सता;
उप्पज्जन्ति च ते खन्धा, चवन्ति अपरापरं.
‘‘एतमादीनं ञत्वा, भवेनम्हि अनत्थिको;
निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति.
इत्थं सुदं आयस्मा उत्तरो थेरो गाथायो अभासित्थाति.
२. पिण्डोलभारद्वाजत्थेरगाथा
‘‘नयिदं ¶ अनयेन जीवितं, नाहारो हदयस्स सन्तिको;
आहारट्ठितिको समुस्सयो, इति दिस्वान चरामि एसनं.
‘‘पङ्कोति हि नं पवेदयुं, यायं वन्दनपूजना कुलेसु;
सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो’’ति.
इत्थं सुदं आयस्मा पिण्डोलभारद्वाजो थेरो गाथायो अभासित्थाति.
३. वल्लियत्थेरगाथा
‘‘मक्कटो पञ्चद्वारायं, कुटिकायं पसक्किय;
द्वारेन अनुपरियेति, घट्टयन्तो मुहुं मुहुं.
‘‘तिट्ठ मक्कट मा धावि, न हि ते तं यथा पुरे;
निग्गहीतोसि पञ्ञाय, नेव दूरं गमिस्सती’’ति.
… वल्लियो थेरो….
४. गङ्गातीरियत्थेरगाथा
‘‘तिण्णं ¶ ¶ मे तालपत्तानं, गङ्गातीरे कुटी कता;
छवसित्तोव मे पत्तो, पंसुकूलञ्च चीवरं.
‘‘द्विन्नं अन्तरवस्सानं, एका वाचा मे भासिता;
ततिये अन्तरवस्सम्हि, तमोखन्धो [तमोक्खन्धो (सी. स्या.)] पदालितो’’ति.
… गङ्गातीरियो थेरो….
५. अजिनत्थेरगाथा
‘‘अपि चे होति तेविज्जो, मच्चुहायी अनासवो;
अप्पञ्ञातोति नं बाला, अवजानन्ति अजानता.
‘‘यो ¶ च खो अन्नपानस्स, लाभी होतीध पुग्गलो;
पापधम्मोपि चे होति, सो नेसं होति सक्कतो’’ति.
… अजिनो थेरो….
६. मेळजिनत्थेरगाथा
‘‘यदाहं ¶ धम्ममस्सोसिं, भासमानस्स सत्थुनो;
न कङ्खमभिजानामि, सब्बञ्ञूअपराजिते.
‘‘सत्थवाहे महावीरे, सारथीनं वरुत्तमे;
मग्गे पटिपदायं वा, कङ्खा मय्हं न विज्जती’’ति.
… मेळजिनो थेरो….
७. राधत्थेरगाथा
[ध. प. १३ धम्मपदे] ‘‘यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति;
एवं अभावितं चित्तं, रागो समतिविज्झति.
[ध. प. १४ धम्मपदे] ‘‘यथा अगारं सुच्छन्नं, वुड्ढी न समतिविज्झति;
एवं सुभावितं चित्तं, रागो न समतिविज्झती’’ति.
… राधो थेरो….
८. सुराधत्थेरगाथा
‘‘खीणा ¶ ¶ हि मय्हं जाति, वुसितं जिनसासनं;
पहीनो जालसङ्खातो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.
… सुराधो थेरो….
९. गोतमत्थेरगाथा
‘‘सुखं सुपन्ति मुनयो, ये इत्थीसु न बज्झरे;
सदा वे रक्खितब्बासु, यासु सच्चं सुदुल्लभं.
‘‘वधं चरिम्ह ते काम, अनणा दानि ते मयं;
गच्छाम दानि निब्बानं, यत्थ गन्त्वा न सोचती’’ति.
… गोतमो थेरो….
१०. वसभत्थेरगाथा
‘‘पुब्बे ¶ हनति अत्तानं, पच्छा हनति सो परे;
सुहतं हन्ति अत्तानं, वीतंसेनेव पक्खिमा.
‘‘न ब्राह्मणो बहिवण्णो, अन्तो वण्णो हि ब्राह्मणो;
यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पती’’ति.
… वसभो थेरो….
वग्गो पठमो निट्ठितो.
तस्सुद्दानं –
उत्तरो चेव पिण्डोलो, वल्लियो तीरियो इसि;
अजिनो च मेळजिनो, राधो सुराधो गोतमो;
वसभेन इमे होन्ति, दस थेरा महिद्धिकाति.
२. दुतियवग्गो
१. महाचुन्दत्थेरगाथा
‘‘सुस्सूसा ¶ ¶ ¶ सुतवद्धनी, सुतं पञ्ञाय वद्धनं;
पञ्ञाय अत्थं जानाति, ञातो अत्थो सुखावहो.
‘‘सेवेथ पन्तानि सेनासनानि, चरेय्य संयोजनविप्पमोक्खं;
सचे रतिं नाधिगच्छेय्य तत्थ, सङ्घे वसे रक्खितत्तो सतिमा’’ति.
… महाचुन्दो थेरो….
२. जोतिदासत्थेरगाथा
‘‘ये खो ते वेठमिस्सेन [वेघमिस्सेन (सी. स्या.), वे गमिस्सेन, वेखमिस्सेन (क.)], नानत्तेन च कम्मुना;
मनुस्से उपरुन्धन्ति, फरुसूपक्कमा जना;
तेपि ¶ तत्थेव कीरन्ति, न हि कम्मं पनस्सति.
‘‘यं करोति नरो कम्मं, कल्याणं यदि पापकं;
तस्स तस्सेव दायादो, यं यं कम्मं पकुब्बती’’ति.
… जोतिदासो थेरो….
३. हेरञ्ञकानित्थेरगाथा
‘‘अच्चयन्ति अहोरत्ता, जीवितं उपरुज्झति;
आयु खीयति मच्चानं, कुन्नदीनंव ओदकं.
‘‘अथ पापानि कम्मानि, करं बालो न बुज्झति;
पच्छास्स कटुकं होति, विपाको हिस्स पापको’’ति.
… हेरञ्ञकानित्थेरो….
४. सोममित्तत्थेरगाथा
‘‘परित्तं दारुमारुय्ह, यथा सीदे महण्णवे;
एवं कुसीतमागम्म, साधुजीवीपि सीदति;
तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.
‘‘पविवित्तेहि ¶ ¶ अरियेहि, पहितत्तेहि झायिभि;
निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति.
… सोममित्तो थेरो….
५. सब्बमित्तत्थेरगाथा
‘‘जनो जनम्हि सम्बद्धो [सम्बद्धो (स्या. क.)], जनमेवस्सितो जनो;
जनो जनेन हेठीयति, हेठेति च [बोधियति, बाधेति च (क.)] जनो जनं.
‘‘को ¶ हि तस्स जनेनत्थो, जनेन जनितेन वा;
जनं ओहाय गच्छं तं, हेठयित्वा [बाधयित्वा (क.)] बहुं जन’’न्ति.
… सब्बमित्तो थेरो….
६. महाकाळत्थेरगाथा
‘‘काळी ¶ इत्थी ब्रहती धङ्करूपा, सत्थिञ्च भेत्वा अपरञ्च सत्थिं;
बाहञ्च भेत्वा अपरञ्च बाहं, सीसञ्च भेत्वा दधिथालकंव;
एसा निसिन्ना अभिसन्दहित्वा.
‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;
तस्मा पजानं उपधिं न कयिरा, माहं पुन भिन्नसिरो सयिस्स’’न्ति [पस्सिस्सन्ति (क.)].
… महाकाळो थेरो….
७. तिस्सत्थेरगाथा
‘‘बहू सपत्ते लभति, मुण्डो सङ्घाटिपारुतो;
लाभी अन्नस्स पानस्स, वत्थस्स सयनस्स च.
‘‘एतमादीनवं ञत्वा, सक्कारेसु महब्भयं;
अप्पलाभो अनवस्सुतो, सतो भिक्खु परिब्बजे’’ति.
… तिस्सो थेरो….
८. किमिलत्थेरगाथा
‘‘पाचीनवंसदायम्हि ¶ , सक्यपुत्ता सहायका;
पहायानप्पके भोगे, उञ्छापत्तागते रता.
‘‘आरद्धवीरिया ¶ पहितत्ता, निच्चं दळ्हपरक्कमा;
रमन्ति धम्मरतिया, हित्वान लोकियं रति’’न्ति.
… किमिलो [किम्बिलो (सी. स्या. पी.)] थेरो….
९. नन्दत्थेरगाथा
‘‘अयोनिसो ¶ मनसिकारा, मण्डनं अनुयुञ्जिसं;
उद्धतो चपलो चासिं, कामरागेन अट्टितो.
‘‘उपायकुसलेनाहं, बुद्धेनादिच्चबन्धुना;
योनिसो पटिपज्जित्वा, भवे चित्तं उदब्बहि’’न्ति.
… नन्दो थेरो….
१०. सिरिमत्थेरगाथा
‘‘परे च नं पसंसन्ति, अत्ता चे असमाहितो;
मोघं परे पसंसन्ति, अत्ता हि असमाहितो.
‘‘परे च नं गरहन्ति, अत्ता चे सुसमाहितो;
मोघं परे गरहन्ति, अत्ता हि सुसमाहितो’’ति.
… सिरिमा थेरो….
वग्गो दुतियो निट्ठितो.
तस्सुद्दानं –
चुन्दो ¶ च जोतिदासो च, थेरो हेरञ्ञकानि च;
सोममित्तो सब्बमित्तो, कालो तिस्सो च किमिलो [किम्बिलो (सी. स्या. पी.), छन्दलक्खणानुलोमं];
नन्दो च सिरिमा चेव, दस थेरा महिद्धिकाति.
३. ततियवग्गो
१. उत्तरत्थेरगाथा
‘‘खन्धा ¶ ¶ मया परिञ्ञाता, तण्हा मे सुसमूहता;
भाविता मम बोज्झङ्गा, पत्तो मे आसवक्खयो.
‘‘सोहं ¶ खन्धे परिञ्ञाय, अब्बहित्वान [अब्बुहित्वान (क.)] जालिनिं;
भावयित्वान बोज्झङ्गे, निब्बायिस्सं अनासवो’’ति.
… उत्तरो थेरो….
२. भद्दजित्थेरगाथा
‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो;
तिरियं सोळसुब्बेधो [सोळसपब्बेधो (सी. अट्ठ.), सोळसब्बाणो (?)], उब्भमाहु [उद्धमाहु (सी.), उच्चमाहु (स्या.)] सहस्सधा.
‘‘सहस्सकण्डो सतगेण्डु, धजालु हरितामयो;
अनच्चुं तत्थ गन्धब्बा, छसहस्सानि सत्तधा’’ति.
… भद्दजित्थेरो….
३. सोभितत्थेरगाथा
‘‘सतिमा पञ्ञवा भिक्खु, आरद्धबलवीरियो;
पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरिं.
‘‘चत्तारो सतिपट्ठाने, सत्त अट्ठ च भावयं;
पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरि’’न्ति.
… सोभितो थेरो….
४. वल्लियत्थेरगाथा
‘‘यं किच्चं दळ्हवीरियेन, यं किच्चं बोद्धुमिच्छता;
करिस्सं नावरज्झिस्सं [नावरुज्झिस्सं (क. सी. क.)], पस्स वीरियं परक्कम.
‘‘त्वञ्च मे मग्गमक्खाहि, अञ्जसं अमतोगधं;
अहं मोनेन मोनिस्सं, गङ्गासोतोव सागर’’न्ति.
… वल्लियो थेरो….
५. वीतसोकत्थेरगाथा
‘‘केसे ¶ ¶ मे ओलिखिस्सन्ति, कप्पको उपसङ्कमि;
ततो ¶ आदासमादाय, सरीरं पच्चवेक्खिसं.
‘‘तुच्छो ¶ कायो अदिस्सित्थ, अन्धकारो तमो ब्यगा;
सब्बे चोळा समुच्छिन्ना, नत्थि दानि पुनब्भवो’’ति.
… वीतसोको थेरो….
६. पुण्णमासत्थेरगाथा
‘‘पञ्च नीवरणे हित्वा, योगक्खेमस्स पत्तिया;
धम्मादासं गहेत्वान, ञाणदस्सनमत्तनो.
‘‘पच्चवेक्खिं इमं कायं, सब्बं सन्तरबाहिरं;
अज्झत्तञ्च बहिद्धा च, तुच्छो कायो अदिस्सथा’’ति.
… पुण्णमासो थेरो….
७. नन्दकत्थेरगाथा
‘‘यथापि भद्दो आजञ्ञो, खलित्वा पतितिट्ठति;
भिय्यो लद्दान संवेगं, अदीनो वहते धुरं.
‘‘एवं दस्सनसम्पन्नं, सम्मासम्बुद्धसावकं;
आजानीयं मं धारेथ, पुत्तं बुद्धस्स ओरस’’न्ति.
… नन्दको थेरो….
८. भरतत्थेरगाथा
‘‘एहि नन्दक गच्छाम, उपज्झायस्स सन्तिकं;
सीहनादं नदिस्साम, बुद्धसेट्ठस्स सम्मुखा.
‘‘याय नो अनुकम्पाय, अम्हे पब्बाजयी मुनि;
सो नो अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.
… भरतो थेरो….
९. भारद्वाजत्थेरगाथा
‘‘नदन्ति ¶ ¶ ¶ एवं सप्पञ्ञा, सीहाव गिरिगब्भरे;
वीरा विजितसङ्गामा, जेत्वा मारं सवाहनिं [सवाहनं (बहूसु)].
‘‘सत्था च परिचिण्णो मे, धम्मो सङ्घो च पूजितो;
अहञ्च वित्तो सुमनो, पुत्तं दिस्वा अनासव’’न्ति.
… भारद्वाजो थेरो….
१०. कण्हदिन्नत्थेरगाथा
‘‘उपासिता सप्पुरिसा, सुता धम्मा अभिण्हसो;
सुत्वान पटिपज्जिस्सं, अञ्जसं अमतोगधं.
‘‘भवरागहतस्स मे सतो, भवरागो पुन मे न विज्जति;
न चाहु न च मे भविस्सति, न च मे एतरहि विज्जती’’ति.
… कण्हदिन्नो थेरो….
वग्गो ततियो निट्ठितो.
तस्सुद्दानं –
उत्तरो भद्दजित्थेरो, सोभितो वल्लियो इसि;
वीतसोको च यो थेरो, पुण्णमासो च नन्दको;
भरतो भारद्वाजो च, कण्हदिन्नो महामुनीति.
४. चतुत्थवग्गो
१. मिगसिरत्थेरगाथा
‘‘यतो ¶ अहं पब्बजितो, सम्मासम्बुद्धसासने;
विमुच्चमानो उग्गच्छिं, कामधातुं उपच्चगं.
‘‘ब्रह्मुनो ¶ ¶ पेक्खमानस्स, ततो चित्तं विमुच्चि मे;
अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खया’’ति.
… मिगसिरो थेरो….
२. सिवकत्थेरगाथा
‘‘अनिच्चानि ¶ गहकानि, तत्थ तत्थ पुनप्पुनं;
गहकारं [गहकारकं (सी. पी.)] गवेसन्तो, दुक्खा जाति पुनप्पुनं.
‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, थूणिका [थूणिरा (पी. क.), धुणिरा (स्या.)] च विदालिता [पदालिता (सी. स्या.)];
विमरियादिकतं चित्तं, इधेव विधमिस्सती’’ति.
… सिवको [सीवको (सी.)] थेरो….
३. उपवाणत्थेरगाथा
‘‘अरहं सुगतो लोके, वातेहाबाधितो [… बाधितो (क.)] मुनि;
सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण.
‘‘पूजितो पूजनेय्यानं [पूजनीयानं (सी.)], सक्करेय्यान सक्कतो;
अपचितोपचेय्यानं [अपचनीयानं (सी.), अपचिनेय्यानं (स्या.)], तस्स इच्छामि हातवे’’ति.
… उपवाणो थेरो….
४. इसिदिन्नत्थेरगाथा
‘‘दिट्ठा मया धम्मधरा उपासका, कामा अनिच्चा इति भासमाना;
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च ते अपेक्खा.
‘‘अद्धा न जानन्ति यतोध धम्मं, कामा ¶ अनिच्चा इति चापि आहु;
रागञ्च तेसं न बलत्थि छेत्तुं, तस्मा सिता पुत्तदारं धनञ्चा’’ति.
… इसिदिन्नो थेरो….
५. सम्बुलकच्चानत्थेरगाथा
‘‘देवो ¶ च वस्सति देवो च गळगळायति,
एकको चाहं भेरवे बिले विहरामि;
तस्स मय्हं एककस्स भेरवे बिले विहरतो,
नत्थि भयं वा छम्भितत्तं वा लोमहंसो वा.
‘‘धम्मता ¶ ममसा यस्स मे, एककस्स भेरवे बिले;
विहरतो नत्थि भयं वा, छम्भितत्तं वा लोमहंसो वा’’ति.
… सम्बुलकच्चानो [सम्बहुलकच्चानो (क.)] थेरो….
६. नितकत्थेरगाथा
[उदा. ३४ उदानेपि] ‘‘कस्स ¶ सेलूपमं चित्तं, ठितं नानुपकम्पति;
विरत्तं रजनीयेसु, कुप्पनीये न कुप्पति;
यस्सेवं भावितं चित्तं, कुतो तं दुक्खमेस्सति.
‘‘मम सेलूपमं चित्तं, ठितं नानुपकम्पति;
विरत्तं रजनीयेसु, कुप्पनीये न कुप्पति;
ममेवं भावितं चित्तं, कुतो मं दुक्खमेस्सती’’ति.
… नितको [खितको (सी. स्या.)] थेरो….
७. सोणपोटिरियत्थेरगाथा
‘‘न ताव सुपितुं होति, रत्ति नक्खत्तमालिनी;
पटिजग्गितुमेवेसा, रत्ति होति विजानता.
‘‘हत्थिक्खन्धावपतितं ¶ , कुञ्जरो चे अनुक्कमे;
सङ्गामे मे मतं सेय्यो, यञ्चे जीवे पराजितो’’ति.
… सोणो पोटिरियो [सेलिस्सरियो (सी.), पोट्टिरियपुत्तो (स्या.)] थेरो ….
८. निसभत्थेरगाथा
‘‘पञ्च ¶ कामगुणे हित्वा, पियरूपे मनोरमे;
सद्धाय घरा निक्खम्म, दुक्खस्सन्तकरो भवे.
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति.
… निसभो थेरो….
९. उसभत्थेरगाथा
‘‘अम्बपल्लवसङ्कासं, अंसे कत्वान चीवरं;
निसिन्नो हत्थिगीवायं, गामं पिण्डाय पाविसिं.
‘‘हत्थिक्खन्धतो ¶ ओरुय्ह, संवेगं अलभिं तदा;
सोहं दित्तो तदा सन्तो, पत्तो मे आसवक्खयो’’ति.
… उसभो थेरो….
१०. कप्पटकुरत्थेरगाथा
‘‘अयमिति कप्पटो कप्पटकुरो, अच्छाय अतिभरिताय [अतिभरियाय (सी. क.), अच्चं भराय (स्या.)];
अमतघटिकायं धम्मकटमत्तो [धम्मकटपत्तो (स्या. क. अट्ठ.), धम्मकटमग्गो (सी. अट्ठ.)], कतपदं झानानि ओचेतुं.
‘‘मा ¶ खो त्वं कप्पट पचालेसि, मा त्वं उपकण्णम्हि ताळेस्सं;
न ¶ हि [न वा (क.)] त्वं कप्पट मत्तमञ्ञासि, सङ्घमज्झम्हि पचलायमानोति.
… कप्पटकुरो थेरो….
वग्गो चतुत्थो निट्ठितो.
तस्सुद्दानं –
मिगसिरो ¶ सिवको च, उपवानो च पण्डितो;
इसिदिन्नो च कच्चानो, नितको च महावसी;
पोटिरियपुत्तो निसभो, उसभो कप्पटकुरोति.
५. पञ्चमवग्गो
१. कुमारकस्सपत्थेरगाथा
‘‘अहो बुद्धा अहो धम्मा, अहो नो सत्थु सम्पदा;
यत्थ एतादिसं धम्मं, सावको सच्छिकाहि’’ति.
‘‘असङ्खेय्येसु कप्पेसु, सक्कायाधिगता अहू;
तेसमयं पच्छिमको, चरिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति.
… कुमारकस्सपो थेरो….
२. धम्मपालत्थेरगाथा
‘‘यो ¶ हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
जागरो स हि सुत्तेसु [पतिसुत्तेसु (सी. क.)], अमोघं तस्स जीवितं.
‘‘तस्मा ¶ सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति.
… धम्मपालो थेरो….
३. ब्रह्मालित्थेरगाथा
‘‘कस्सिन्द्रियानि समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता;
पहीनमानस्स अनासवस्स, देवापि कस्स [तस्स (बहूसु)] पिहयन्ति तादिनो’’ति.
[ध. प. ९४ धम्मपदेपि] ‘‘मय्हिन्द्रियानि ¶ समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता;
पहीनमानस्स अनासवस्स, देवापि मय्हं पिहयन्ति तादिनो’’ति.
… ब्रह्मालि थेरो….
४. मोघराजत्थेरगाथा
‘‘छविपापक ¶ चित्तभद्दक, मोघराज सततं समाहितो;
हेमन्तिकसीतकालरत्तियो [हेमन्तिककालरत्तियो (क.)], भिक्खु त्वंसि कथं करिस्ससि’’.
‘‘सम्पन्नसस्सा मगधा, केवला इति मे सुतं;
पलालच्छन्नको सेय्यं, यथञ्ञे सुखजीविनो’’ति.
… मोघराजा थेरो….
५. विसाखपञ्चालपुत्तत्थेरगाथा
‘‘न उक्खिपे नो च परिक्खिपे परे, ओक्खिपे पारगतं न एरये;
न ¶ चत्तवण्णं परिसासु ब्याहरे, अनुद्धतो सम्मितभाणि सुब्बतो.
‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना;
संसेवितवुद्धसीलिना, निब्बानं न हि तेन दुल्लभ’’न्ति.
… विसाखो पञ्चालपुत्तो थेरो ….
६. चूळकत्थेरगाथा
‘‘नदन्ति ¶ मोरा सुसिखा सुपेखुणा, सुनीलगीवा सुमुखा सुगज्जिनो;
सुसद्दला चापि महामही अयं, सुब्यापितम्बु सुवलाहकं नभं.
‘‘सुकल्लरूपो ¶ सुमनस्स झायतं [झायितं (स्या. क.)], सुनिक्कमो साधु सुबुद्धसासने;
सुसुक्कसुक्कं निपुणं सुदुद्दसं, फुसाहि तं उत्तममच्चुतं पद’’न्ति.
… चूळको [चूलको (सी. अट्ठ.)] थेरो….
७. अनूपमत्थेरगाथा
‘‘नन्दमानागतं चित्तं, सूलमारोपमानकं;
तेन तेनेव वजसि, येन सूलं कलिङ्गरं.
‘‘ताहं चित्तकलिं ब्रूमि, तं ब्रूमि चित्तदुब्भकं;
सत्था ते दुल्लभो लद्धो, मानत्थे मं नियोजयी’’ति.
… अनूपमो थेरो….
८. वज्जितत्थेरगाथा
‘‘संसरं ¶ दीघमद्धानं, गतीसु परिवत्तिसं;
अपस्सं अरियसच्चानि, अन्धभूतो [अन्धीभूतो (क.)] पुथुज्जनो.
‘‘तस्स ¶ मे अप्पमत्तस्स, संसारा विनळीकता;
सब्बा गती समुच्छिन्ना, नत्थि दानि पुनब्भवो’’ति.
… वज्जितो थेरो….
९. सन्धितत्थेरगाथा
‘‘अस्सत्थे हरितोभासे, संविरूळ्हम्हि पादपे;
एकं बुद्धगतं सञ्ञं, अलभित्थं [अलभिं हं (क.)] पतिस्सतो.
‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;
तस्सा सञ्ञाय वाहसा, पत्तो मे आसवक्खयो’’ति.
… सन्धितो थेरो….
वग्गो पञ्चमो निट्ठितो.
तस्सुद्दानं ¶ –
कुमारकस्सपो ¶ थेरो, धम्मपालो च ब्रह्मालि;
मोघराजा विसाखो च, चूळको च अनूपमो;
वज्जितो सन्धितो थेरो, किलेसरजवाहनोति.
दुकनिपातो निट्ठितो.
तत्रुद्दानं –
गाथादुकनिपातम्हि, नवुति चेव अट्ठ च;
थेरा एकूनपञ्ञासं, भासिता नयकोविदाति.