📜

२. दुकनिपातो

१. पठमवग्गो

१. उत्तरत्थेरगाथा

१२१.

‘‘नत्थि कोचि भवो निच्चो, सङ्खारा वापि सस्सता;

उप्पज्जन्ति च ते खन्धा, चवन्ति अपरापरं.

१२२.

‘‘एतमादीनं ञत्वा, भवेनम्हि अनत्थिको;

निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति.

इत्थं सुदं आयस्मा उत्तरो थेरो गाथायो अभासित्थाति.

२. पिण्डोलभारद्वाजत्थेरगाथा

१२३.

‘‘नयिदं अनयेन जीवितं, नाहारो हदयस्स सन्तिको;

आहारट्ठितिको समुस्सयो, इति दिस्वान चरामि एसनं.

१२४.

‘‘पङ्कोति हि नं पवेदयुं, यायं वन्दनपूजना कुलेसु;

सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो’’ति.

इत्थं सुदं आयस्मा पिण्डोलभारद्वाजो थेरो गाथायो अभासित्थाति.

३. वल्लियत्थेरगाथा

१२५.

‘‘मक्कटो पञ्चद्वारायं, कुटिकायं पसक्किय;

द्वारेन अनुपरियेति, घट्टयन्तो मुहुं मुहुं.

१२६.

‘‘तिट्ठ मक्कट मा धावि, न हि ते तं यथा पुरे;

निग्गहीतोसि पञ्ञाय, नेव दूरं गमिस्सती’’ति.

… वल्लियो थेरो….

४. गङ्गातीरियत्थेरगाथा

१२७.

‘‘तिण्णं मे तालपत्तानं, गङ्गातीरे कुटी कता;

छवसित्तोव मे पत्तो, पंसुकूलञ्च चीवरं.

१२८.

‘‘द्विन्नं अन्तरवस्सानं, एका वाचा मे भासिता;

ततिये अन्तरवस्सम्हि, तमोखन्धो [तमोक्खन्धो (सी. स्या.)] पदालितो’’ति.

… गङ्गातीरियो थेरो….

५. अजिनत्थेरगाथा

१२९.

‘‘अपि चे होति तेविज्जो, मच्चुहायी अनासवो;

अप्पञ्ञातोति नं बाला, अवजानन्ति अजानता.

१३०.

‘‘यो च खो अन्नपानस्स, लाभी होतीध पुग्गलो;

पापधम्मोपि चे होति, सो नेसं होति सक्कतो’’ति.

… अजिनो थेरो….

६. मेळजिनत्थेरगाथा

१३१.

‘‘यदाहं धम्ममस्सोसिं, भासमानस्स सत्थुनो;

न कङ्खमभिजानामि, सब्बञ्ञूअपराजिते.

१३२.

‘‘सत्थवाहे महावीरे, सारथीनं वरुत्तमे;

मग्गे पटिपदायं वा, कङ्खा मय्हं न विज्जती’’ति.

… मेळजिनो थेरो….

७. राधत्थेरगाथा

१३३.

[ध. प. १३ धम्मपदे] ‘‘यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति;

एवं अभावितं चित्तं, रागो समतिविज्झति.

१३४.

[ध. प. १४ धम्मपदे] ‘‘यथा अगारं सुच्छन्नं, वुड्ढी न समतिविज्झति;

एवं सुभावितं चित्तं, रागो न समतिविज्झती’’ति.

… राधो थेरो….

८. सुराधत्थेरगाथा

१३५.

‘‘खीणा हि मय्हं जाति, वुसितं जिनसासनं;

पहीनो जालसङ्खातो, भवनेत्ति समूहता.

१३६.

‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.

… सुराधो थेरो….

९. गोतमत्थेरगाथा

१३७.

‘‘सुखं सुपन्ति मुनयो, ये इत्थीसु न बज्झरे;

सदा वे रक्खितब्बासु, यासु सच्चं सुदुल्लभं.

१३८.

‘‘वधं चरिम्ह ते काम, अनणा दानि ते मयं;

गच्छाम दानि निब्बानं, यत्थ गन्त्वा न सोचती’’ति.

… गोतमो थेरो….

१०. वसभत्थेरगाथा

१३९.

‘‘पुब्बे हनति अत्तानं, पच्छा हनति सो परे;

सुहतं हन्ति अत्तानं, वीतंसेनेव पक्खिमा.

१४०.

‘‘न ब्राह्मणो बहिवण्णो, अन्तो वण्णो हि ब्राह्मणो;

यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पती’’ति.

… वसभो थेरो….

वग्गो पठमो निट्ठितो.

तस्सुद्दानं –

उत्तरो चेव पिण्डोलो, वल्लियो तीरियो इसि;

अजिनो च मेळजिनो, राधो सुराधो गोतमो;

वसभेन इमे होन्ति, दस थेरा महिद्धिकाति.

२. दुतियवग्गो

१. महाचुन्दत्थेरगाथा

१४१.

‘‘सुस्सूसा सुतवद्धनी, सुतं पञ्ञाय वद्धनं;

पञ्ञाय अत्थं जानाति, ञातो अत्थो सुखावहो.

१४२.

‘‘सेवेथ पन्तानि सेनासनानि, चरेय्य संयोजनविप्पमोक्खं;

सचे रतिं नाधिगच्छेय्य तत्थ, सङ्घे वसे रक्खितत्तो सतिमा’’ति.

… महाचुन्दो थेरो….

२. जोतिदासत्थेरगाथा

१४३.

‘‘ये खो ते वेठमिस्सेन [वेघमिस्सेन (सी. स्या.), वे गमिस्सेन, वेखमिस्सेन (क.)], नानत्तेन च कम्मुना;

मनुस्से उपरुन्धन्ति, फरुसूपक्कमा जना;

तेपि तत्थेव कीरन्ति, न हि कम्मं पनस्सति.

१४४.

‘‘यं करोति नरो कम्मं, कल्याणं यदि पापकं;

तस्स तस्सेव दायादो, यं यं कम्मं पकुब्बती’’ति.

… जोतिदासो थेरो….

३. हेरञ्ञकानित्थेरगाथा

१४५.

‘‘अच्चयन्ति अहोरत्ता, जीवितं उपरुज्झति;

आयु खीयति मच्चानं, कुन्नदीनंव ओदकं.

१४६.

‘‘अथ पापानि कम्मानि, करं बालो न बुज्झति;

पच्छास्स कटुकं होति, विपाको हिस्स पापको’’ति.

… हेरञ्ञकानित्थेरो….

४. सोममित्तत्थेरगाथा

१४७.

‘‘परित्तं दारुमारुय्ह, यथा सीदे महण्णवे;

एवं कुसीतमागम्म, साधुजीवीपि सीदति;

तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.

१४८.

‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायिभि;

निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति.

… सोममित्तो थेरो….

५. सब्बमित्तत्थेरगाथा

१४९.

‘‘जनो जनम्हि सम्बद्धो [सम्बद्धो (स्या. क.)], जनमेवस्सितो जनो;

जनो जनेन हेठीयति, हेठेति च [बोधियति, बाधेति च (क.)] जनो जनं.

१५०.

‘‘को हि तस्स जनेनत्थो, जनेन जनितेन वा;

जनं ओहाय गच्छं तं, हेठयित्वा [बाधयित्वा (क.)] बहुं जन’’न्ति.

… सब्बमित्तो थेरो….

६. महाकाळत्थेरगाथा

१५१.

‘‘काळी इत्थी ब्रहती धङ्करूपा, सत्थिञ्च भेत्वा अपरञ्च सत्थिं;

बाहञ्च भेत्वा अपरञ्च बाहं, सीसञ्च भेत्वा दधिथालकंव;

एसा निसिन्ना अभिसन्दहित्वा.

१५२.

‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;

तस्मा पजानं उपधिं न कयिरा, माहं पुन भिन्नसिरो सयिस्स’’न्ति [पस्सिस्सन्ति (क.)].

… महाकाळो थेरो….

७. तिस्सत्थेरगाथा

१५३.

‘‘बहू सपत्ते लभति, मुण्डो सङ्घाटिपारुतो;

लाभी अन्नस्स पानस्स, वत्थस्स सयनस्स च.

१५४.

‘‘एतमादीनवं ञत्वा, सक्कारेसु महब्भयं;

अप्पलाभो अनवस्सुतो, सतो भिक्खु परिब्बजे’’ति.

… तिस्सो थेरो….

८. किमिलत्थेरगाथा

१५५.

‘‘पाचीनवंसदायम्हि , सक्यपुत्ता सहायका;

पहायानप्पके भोगे, उञ्छापत्तागते रता.

१५६.

‘‘आरद्धवीरिया पहितत्ता, निच्चं दळ्हपरक्कमा;

रमन्ति धम्मरतिया, हित्वान लोकियं रति’’न्ति.

… किमिलो [किम्बिलो (सी. स्या. पी.)] थेरो….

९. नन्दत्थेरगाथा

१५७.

‘‘अयोनिसो मनसिकारा, मण्डनं अनुयुञ्जिसं;

उद्धतो चपलो चासिं, कामरागेन अट्टितो.

१५८.

‘‘उपायकुसलेनाहं, बुद्धेनादिच्चबन्धुना;

योनिसो पटिपज्जित्वा, भवे चित्तं उदब्बहि’’न्ति.

… नन्दो थेरो….

१०. सिरिमत्थेरगाथा

१५९.

‘‘परे च नं पसंसन्ति, अत्ता चे असमाहितो;

मोघं परे पसंसन्ति, अत्ता हि असमाहितो.

१६०.

‘‘परे च नं गरहन्ति, अत्ता चे सुसमाहितो;

मोघं परे गरहन्ति, अत्ता हि सुसमाहितो’’ति.

… सिरिमा थेरो….

वग्गो दुतियो निट्ठितो.

तस्सुद्दानं –

चुन्दो च जोतिदासो च, थेरो हेरञ्ञकानि च;

सोममित्तो सब्बमित्तो, कालो तिस्सो च किमिलो [किम्बिलो (सी. स्या. पी.), छन्दलक्खणानुलोमं];

नन्दो च सिरिमा चेव, दस थेरा महिद्धिकाति.

३. ततियवग्गो

१. उत्तरत्थेरगाथा

१६१.

‘‘खन्धा मया परिञ्ञाता, तण्हा मे सुसमूहता;

भाविता मम बोज्झङ्गा, पत्तो मे आसवक्खयो.

१६२.

‘‘सोहं खन्धे परिञ्ञाय, अब्बहित्वान [अब्बुहित्वान (क.)] जालिनिं;

भावयित्वान बोज्झङ्गे, निब्बायिस्सं अनासवो’’ति.

… उत्तरो थेरो….

२. भद्दजित्थेरगाथा

१६३.

‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो;

तिरियं सोळसुब्बेधो [सोळसपब्बेधो (सी. अट्ठ.), सोळसब्बाणो (?)], उब्भमाहु [उद्धमाहु (सी.), उच्चमाहु (स्या.)] सहस्सधा.

१६४.

‘‘सहस्सकण्डो सतगेण्डु, धजालु हरितामयो;

अनच्चुं तत्थ गन्धब्बा, छसहस्सानि सत्तधा’’ति.

… भद्दजित्थेरो….

३. सोभितत्थेरगाथा

१६५.

‘‘सतिमा पञ्ञवा भिक्खु, आरद्धबलवीरियो;

पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरिं.

१६६.

‘‘चत्तारो सतिपट्ठाने, सत्त अट्ठ च भावयं;

पञ्च कप्पसतानाहं, एकरत्तिं अनुस्सरि’’न्ति.

… सोभितो थेरो….

४. वल्लियत्थेरगाथा

१६७.

‘‘यं किच्चं दळ्हवीरियेन, यं किच्चं बोद्धुमिच्छता;

करिस्सं नावरज्झिस्सं [नावरुज्झिस्सं (क. सी. क.)], पस्स वीरियं परक्कम.

१६८.

‘‘त्वञ्च मे मग्गमक्खाहि, अञ्जसं अमतोगधं;

अहं मोनेन मोनिस्सं, गङ्गासोतोव सागर’’न्ति.

… वल्लियो थेरो….

५. वीतसोकत्थेरगाथा

१६९.

‘‘केसे मे ओलिखिस्सन्ति, कप्पको उपसङ्कमि;

ततो आदासमादाय, सरीरं पच्चवेक्खिसं.

१७०.

‘‘तुच्छो कायो अदिस्सित्थ, अन्धकारो तमो ब्यगा;

सब्बे चोळा समुच्छिन्ना, नत्थि दानि पुनब्भवो’’ति.

… वीतसोको थेरो….

६. पुण्णमासत्थेरगाथा

१७१.

‘‘पञ्च नीवरणे हित्वा, योगक्खेमस्स पत्तिया;

धम्मादासं गहेत्वान, ञाणदस्सनमत्तनो.

१७२.

‘‘पच्चवेक्खिं इमं कायं, सब्बं सन्तरबाहिरं;

अज्झत्तञ्च बहिद्धा च, तुच्छो कायो अदिस्सथा’’ति.

… पुण्णमासो थेरो….

७. नन्दकत्थेरगाथा

१७३.

‘‘यथापि भद्दो आजञ्ञो, खलित्वा पतितिट्ठति;

भिय्यो लद्दान संवेगं, अदीनो वहते धुरं.

१७४.

‘‘एवं दस्सनसम्पन्नं, सम्मासम्बुद्धसावकं;

आजानीयं मं धारेथ, पुत्तं बुद्धस्स ओरस’’न्ति.

… नन्दको थेरो….

८. भरतत्थेरगाथा

१७५.

‘‘एहि नन्दक गच्छाम, उपज्झायस्स सन्तिकं;

सीहनादं नदिस्साम, बुद्धसेट्ठस्स सम्मुखा.

१७६.

‘‘याय नो अनुकम्पाय, अम्हे पब्बाजयी मुनि;

सो नो अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.

… भरतो थेरो….

९. भारद्वाजत्थेरगाथा

१७७.

‘‘नदन्ति एवं सप्पञ्ञा, सीहाव गिरिगब्भरे;

वीरा विजितसङ्गामा, जेत्वा मारं सवाहनिं [सवाहनं (बहूसु)].

१७८.

‘‘सत्था च परिचिण्णो मे, धम्मो सङ्घो च पूजितो;

अहञ्च वित्तो सुमनो, पुत्तं दिस्वा अनासव’’न्ति.

… भारद्वाजो थेरो….

१०. कण्हदिन्नत्थेरगाथा

१७९.

‘‘उपासिता सप्पुरिसा, सुता धम्मा अभिण्हसो;

सुत्वान पटिपज्जिस्सं, अञ्जसं अमतोगधं.

१८०.

‘‘भवरागहतस्स मे सतो, भवरागो पुन मे न विज्जति;

न चाहु न च मे भविस्सति, न च मे एतरहि विज्जती’’ति.

… कण्हदिन्नो थेरो….

वग्गो ततियो निट्ठितो.

तस्सुद्दानं –

उत्तरो भद्दजित्थेरो, सोभितो वल्लियो इसि;

वीतसोको च यो थेरो, पुण्णमासो च नन्दको;

भरतो भारद्वाजो च, कण्हदिन्नो महामुनीति.

४. चतुत्थवग्गो

१. मिगसिरत्थेरगाथा

१८१.

‘‘यतो अहं पब्बजितो, सम्मासम्बुद्धसासने;

विमुच्चमानो उग्गच्छिं, कामधातुं उपच्चगं.

१८२.

‘‘ब्रह्मुनो पेक्खमानस्स, ततो चित्तं विमुच्चि मे;

अकुप्पा मे विमुत्तीति, सब्बसंयोजनक्खया’’ति.

… मिगसिरो थेरो….

२. सिवकत्थेरगाथा

१८३.

‘‘अनिच्चानि गहकानि, तत्थ तत्थ पुनप्पुनं;

गहकारं [गहकारकं (सी. पी.)] गवेसन्तो, दुक्खा जाति पुनप्पुनं.

१८४.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, थूणिका [थूणिरा (पी. क.), धुणिरा (स्या.)] च विदालिता [पदालिता (सी. स्या.)];

विमरियादिकतं चित्तं, इधेव विधमिस्सती’’ति.

… सिवको [सीवको (सी.)] थेरो….

३. उपवाणत्थेरगाथा

१८५.

‘‘अरहं सुगतो लोके, वातेहाबाधितो [… बाधितो (क.)] मुनि;

सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण.

१८६.

‘‘पूजितो पूजनेय्यानं [पूजनीयानं (सी.)], सक्करेय्यान सक्कतो;

अपचितोपचेय्यानं [अपचनीयानं (सी.), अपचिनेय्यानं (स्या.)], तस्स इच्छामि हातवे’’ति.

… उपवाणो थेरो….

४. इसिदिन्नत्थेरगाथा

१८७.

‘‘दिट्ठा मया धम्मधरा उपासका, कामा अनिच्चा इति भासमाना;

सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च ते अपेक्खा.

१८८.

‘‘अद्धा न जानन्ति यतोध धम्मं, कामा अनिच्चा इति चापि आहु;

रागञ्च तेसं न बलत्थि छेत्तुं, तस्मा सिता पुत्तदारं धनञ्चा’’ति.

… इसिदिन्नो थेरो….

५. सम्बुलकच्चानत्थेरगाथा

१८९.

‘‘देवो च वस्सति देवो च गळगळायति,

एकको चाहं भेरवे बिले विहरामि;

तस्स मय्हं एककस्स भेरवे बिले विहरतो,

नत्थि भयं वा छम्भितत्तं वा लोमहंसो वा.

१९०.

‘‘धम्मता ममसा यस्स मे, एककस्स भेरवे बिले;

विहरतो नत्थि भयं वा, छम्भितत्तं वा लोमहंसो वा’’ति.

… सम्बुलकच्चानो [सम्बहुलकच्चानो (क.)] थेरो….

६. नितकत्थेरगाथा

१९१.

[उदा. ३४ उदानेपि] ‘‘कस्स सेलूपमं चित्तं, ठितं नानुपकम्पति;

विरत्तं रजनीयेसु, कुप्पनीये न कुप्पति;

यस्सेवं भावितं चित्तं, कुतो तं दुक्खमेस्सति.

१९२.

‘‘मम सेलूपमं चित्तं, ठितं नानुपकम्पति;

विरत्तं रजनीयेसु, कुप्पनीये न कुप्पति;

ममेवं भावितं चित्तं, कुतो मं दुक्खमेस्सती’’ति.

… नितको [खितको (सी. स्या.)] थेरो….

७. सोणपोटिरियत्थेरगाथा

१९३.

‘‘न ताव सुपितुं होति, रत्ति नक्खत्तमालिनी;

पटिजग्गितुमेवेसा, रत्ति होति विजानता.

१९४.

‘‘हत्थिक्खन्धावपतितं , कुञ्जरो चे अनुक्कमे;

सङ्गामे मे मतं सेय्यो, यञ्चे जीवे पराजितो’’ति.

… सोणो पोटिरियो [सेलिस्सरियो (सी.), पोट्टिरियपुत्तो (स्या.)] थेरो ….

८. निसभत्थेरगाथा

१९५.

‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे;

सद्धाय घरा निक्खम्म, दुक्खस्सन्तकरो भवे.

१९६.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति.

… निसभो थेरो….

९. उसभत्थेरगाथा

१९७.

‘‘अम्बपल्लवसङ्कासं, अंसे कत्वान चीवरं;

निसिन्नो हत्थिगीवायं, गामं पिण्डाय पाविसिं.

१९८.

‘‘हत्थिक्खन्धतो ओरुय्ह, संवेगं अलभिं तदा;

सोहं दित्तो तदा सन्तो, पत्तो मे आसवक्खयो’’ति.

… उसभो थेरो….

१०. कप्पटकुरत्थेरगाथा

१९९.

‘‘अयमिति कप्पटो कप्पटकुरो, अच्छाय अतिभरिताय [अतिभरियाय (सी. क.), अच्चं भराय (स्या.)];

अमतघटिकायं धम्मकटमत्तो [धम्मकटपत्तो (स्या. क. अट्ठ.), धम्मकटमग्गो (सी. अट्ठ.)], कतपदं झानानि ओचेतुं.

२००.

‘‘मा खो त्वं कप्पट पचालेसि, मा त्वं उपकण्णम्हि ताळेस्सं;

हि [न वा (क.)] त्वं कप्पट मत्तमञ्ञासि, सङ्घमज्झम्हि पचलायमानोति.

… कप्पटकुरो थेरो….

वग्गो चतुत्थो निट्ठितो.

तस्सुद्दानं –

मिगसिरो सिवको च, उपवानो च पण्डितो;

इसिदिन्नो च कच्चानो, नितको च महावसी;

पोटिरियपुत्तो निसभो, उसभो कप्पटकुरोति.

५. पञ्चमवग्गो

१. कुमारकस्सपत्थेरगाथा

२०१.

‘‘अहो बुद्धा अहो धम्मा, अहो नो सत्थु सम्पदा;

यत्थ एतादिसं धम्मं, सावको सच्छिकाहि’’ति.

२०२.

‘‘असङ्खेय्येसु कप्पेसु, सक्कायाधिगता अहू;

तेसमयं पच्छिमको, चरिमोयं समुस्सयो;

जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति.

… कुमारकस्सपो थेरो….

२. धम्मपालत्थेरगाथा

२०३.

‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;

जागरो स हि सुत्तेसु [पतिसुत्तेसु (सी. क.)], अमोघं तस्स जीवितं.

२०४.

‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;

अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति.

… धम्मपालो थेरो….

३. ब्रह्मालित्थेरगाथा

२०५.

‘‘कस्सिन्द्रियानि समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता;

पहीनमानस्स अनासवस्स, देवापि कस्स [तस्स (बहूसु)] पिहयन्ति तादिनो’’ति.

२०६.

[ध. प. ९४ धम्मपदेपि] ‘‘मय्हिन्द्रियानि समथङ्गतानि, अस्सा यथा सारथिना सुदन्ता;

पहीनमानस्स अनासवस्स, देवापि मय्हं पिहयन्ति तादिनो’’ति.

… ब्रह्मालि थेरो….

४. मोघराजत्थेरगाथा

२०७.

‘‘छविपापक चित्तभद्दक, मोघराज सततं समाहितो;

हेमन्तिकसीतकालरत्तियो [हेमन्तिककालरत्तियो (क.)], भिक्खु त्वंसि कथं करिस्ससि’’.

२०८.

‘‘सम्पन्नसस्सा मगधा, केवला इति मे सुतं;

पलालच्छन्नको सेय्यं, यथञ्ञे सुखजीविनो’’ति.

… मोघराजा थेरो….

५. विसाखपञ्चालपुत्तत्थेरगाथा

२०९.

‘‘न उक्खिपे नो च परिक्खिपे परे, ओक्खिपे पारगतं न एरये;

चत्तवण्णं परिसासु ब्याहरे, अनुद्धतो सम्मितभाणि सुब्बतो.

२१०.

‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना;

संसेवितवुद्धसीलिना, निब्बानं न हि तेन दुल्लभ’’न्ति.

… विसाखो पञ्चालपुत्तो थेरो ….

६. चूळकत्थेरगाथा

२११.

‘‘नदन्ति मोरा सुसिखा सुपेखुणा, सुनीलगीवा सुमुखा सुगज्जिनो;

सुसद्दला चापि महामही अयं, सुब्यापितम्बु सुवलाहकं नभं.

२१२.

‘‘सुकल्लरूपो सुमनस्स झायतं [झायितं (स्या. क.)], सुनिक्कमो साधु सुबुद्धसासने;

सुसुक्कसुक्कं निपुणं सुदुद्दसं, फुसाहि तं उत्तममच्चुतं पद’’न्ति.

… चूळको [चूलको (सी. अट्ठ.)] थेरो….

७. अनूपमत्थेरगाथा

२१३.

‘‘नन्दमानागतं चित्तं, सूलमारोपमानकं;

तेन तेनेव वजसि, येन सूलं कलिङ्गरं.

२१४.

‘‘ताहं चित्तकलिं ब्रूमि, तं ब्रूमि चित्तदुब्भकं;

सत्था ते दुल्लभो लद्धो, मानत्थे मं नियोजयी’’ति.

… अनूपमो थेरो….

८. वज्जितत्थेरगाथा

२१५.

‘‘संसरं दीघमद्धानं, गतीसु परिवत्तिसं;

अपस्सं अरियसच्चानि, अन्धभूतो [अन्धीभूतो (क.)] पुथुज्जनो.

२१६.

‘‘तस्स मे अप्पमत्तस्स, संसारा विनळीकता;

सब्बा गती समुच्छिन्ना, नत्थि दानि पुनब्भवो’’ति.

… वज्जितो थेरो….

९. सन्धितत्थेरगाथा

२१७.

‘‘अस्सत्थे हरितोभासे, संविरूळ्हम्हि पादपे;

एकं बुद्धगतं सञ्ञं, अलभित्थं [अलभिं हं (क.)] पतिस्सतो.

२१८.

‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

तस्सा सञ्ञाय वाहसा, पत्तो मे आसवक्खयो’’ति.

… सन्धितो थेरो….

वग्गो पञ्चमो निट्ठितो.

तस्सुद्दानं

कुमारकस्सपो थेरो, धम्मपालो च ब्रह्मालि;

मोघराजा विसाखो च, चूळको च अनूपमो;

वज्जितो सन्धितो थेरो, किलेसरजवाहनोति.

दुकनिपातो निट्ठितो.

तत्रुद्दानं –

गाथादुकनिपातम्हि, नवुति चेव अट्ठ च;

थेरा एकूनपञ्ञासं, भासिता नयकोविदाति.