📜

११. एकादसनिपातो

१. संकिच्चत्थेरगाथा

५९७.

‘‘किं तवत्थो वने तात, उज्जुहानोव पावुसे;

वेरम्भा रमणीया ते, पविवेको हि झायिनं.

५९८.

‘‘यथा अब्भानि वेरम्भो, वातो नुदति पावुसे;

सञ्ञा मे अभिकिरन्ति, विवेकपटिसञ्ञुता.

५९९.

‘‘अपण्डरो अण्डसम्भवो, सीवथिकाय निकेतचारिको;

उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितं.

६००.

‘‘यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;

स वे भिक्खु सुखं सेति, कामेसु अनपेक्खवा.

६०१.

‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.

६०२.

‘‘वसितं मे अरञ्ञेसु, कन्दरासु गुहासु च;

सेनासनेसु पन्तेसु, वाळमिगनिसेविते.

६०३.

‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;

सङ्कप्पं नाभिजानामि, अनरियं दोससंहितं.

६०४.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

६०५.

‘‘यस्स चत्थाय [यस्सत्थाय (सी.)] पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

६०६.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

६०७.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति.

… संकिच्चो थेरो….

एकादसनिपातो निट्ठितो.

तत्रुद्दानं –

संकिच्चथेरो एकोव, कतकिच्चो अनासवो;

एकादसनिपातम्हि, गाथा एकादसेव चाति.