📜
११. एकादसनिपातो
१. संकिच्चत्थेरगाथा
‘‘किं ¶ ¶ ¶ ¶ तवत्थो वने तात, उज्जुहानोव पावुसे;
वेरम्भा रमणीया ते, पविवेको हि झायिनं.
‘‘यथा अब्भानि वेरम्भो, वातो नुदति पावुसे;
सञ्ञा मे अभिकिरन्ति, विवेकपटिसञ्ञुता.
‘‘अपण्डरो अण्डसम्भवो, सीवथिकाय निकेतचारिको;
उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितं.
‘‘यञ्च अञ्ञे न रक्खन्ति, यो च अञ्ञे न रक्खति;
स वे भिक्खु सुखं सेति, कामेसु अनपेक्खवा.
‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;
अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.
‘‘वसितं मे अरञ्ञेसु, कन्दरासु गुहासु च;
सेनासनेसु पन्तेसु, वाळमिगनिसेविते.
‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;
सङ्कप्पं नाभिजानामि, अनरियं दोससंहितं.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्स चत्थाय [यस्सत्थाय (सी.)] पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘नाभिनन्दामि ¶ मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.
‘‘नाभिनन्दामि ¶ ¶ मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति.
… संकिच्चो थेरो….
एकादसनिपातो निट्ठितो.
तत्रुद्दानं –
संकिच्चथेरो एकोव, कतकिच्चो अनासवो;
एकादसनिपातम्हि, गाथा एकादसेव चाति.