📜
१२. द्वादसकनिपातो
१. सीलवत्थेरगाथा
‘‘सीलमेविध ¶ ¶ ¶ सिक्खेथ, अस्मिं लोके सुसिक्खितं;
सीलं हि सब्बसम्पत्तिं, उपनामेति सेवितं.
‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे;
पसंसं वित्तिलाभञ्च, पेच्च सग्गे पमोदनं [पेच्च सग्गे च मोदनं (सी. पी.)].
‘‘सीलवा हि बहू मित्ते, सञ्ञमेनाधिगच्छति;
दुस्सीलो पन मित्तेहि, धंसते पापमाचरं.
‘‘अवण्णञ्च अकित्तिञ्च, दुस्सीलो लभते नरो;
वण्णं कित्तिं पसंसञ्च, सदा लभति सीलवा.
‘‘आदि ¶ सीलं पतिट्ठा च, कल्याणानञ्च मातुकं;
पमुखं सब्बधम्मानं, तस्मा सीलं विसोधये.
‘‘वेला च संवरं सीलं [संवरो सीलं (सी.), संवरसीलं (सी. अट्ठ.)], चित्तस्स अभिहासनं;
तित्थञ्च सब्बबुद्धानं, तस्मा सीलं विसोधये.
‘‘सीलं बलं अप्पटिमं, सीलं आवुधमुत्तमं;
सीलमाभरणं सेट्ठं, सीलं कवचमब्भुतं.
‘‘सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो;
सीलं विलेपनं सेट्ठं, येन वाति दिसोदिसं.
‘‘सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमं;
सीलं सेट्ठो अतिवाहो, येन याति दिसोदिसं.
‘‘इधेव निन्दं लभति, पेच्चापाये च दुम्मनो;
सब्बत्थ दुम्मनो बालो, सीलेसु असमाहितो.
‘‘इधेव कित्तिं लभति, पेच्च सग्गे च सुम्मनो;
सब्बत्थ सुमनो धीरो, सीलेसु सुसमाहितो.
‘‘सीलमेव ¶ इध अग्गं, पञ्ञवा पन उत्तमो;
मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति.
… सीलवो थेरो….
२. सुनीतत्थेरगाथा
‘‘नीचे ¶ कुलम्हि जातोहं, दलिद्दो अप्पभोजनो;
हीनकम्मं [हीनं कम्मं (स्या.)] ममं आसि, अहोसिं पुप्फछड्डको.
‘‘जिगुच्छितो ¶ मनुस्सानं, परिभूतो च वम्भितो;
नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं.
‘‘अथद्दसासिं ¶ सम्बुद्धं, भिक्खुसङ्घपुरक्खतं;
पविसन्तं महावीरं, मगधानं पुरुत्तमं.
‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिं;
ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो.
‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा;
पब्बज्जं अहमायाचिं, सब्बसत्तानमुत्तमं.
‘‘ततो कारुणिको सत्था, सब्बलोकानुकम्पको;
‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा.
‘‘सोहं एको अरञ्ञस्मिं, विहरन्तो अतन्दितो;
अकासिं सत्थुवचनं, यथा मं ओवदी जिनो.
‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिं;
रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं [दिब्बचक्खु विसोधितं (क.)];
रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.
‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;
इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्जली.
‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस’.
‘‘ततो ¶ दिस्वान मं सत्था, देवसङ्घपुरक्खतं;
सितं पातुकरित्वान, इममत्थं अभासथ.
[सु. नि. ६६० सुत्तनिपातेपि] ‘‘‘तपेन ¶ ¶ ब्रह्मचरियेन, संयमेन दमेन च;
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’’न्ति.
… सुनीतो थेरो….
द्वादसकनिपातो निट्ठितो.
तत्रुद्दानं –
सीलवा च सुनीतो च, थेरा द्वे ते महिद्धिका;
द्वादसम्हि निपातम्हि, गाथायो चतुवीसतीति.