📜

१२. द्वादसकनिपातो

१. सीलवत्थेरगाथा

६०८.

‘‘सीलमेविध सिक्खेथ, अस्मिं लोके सुसिक्खितं;

सीलं हि सब्बसम्पत्तिं, उपनामेति सेवितं.

६०९.

‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे;

पसंसं वित्तिलाभञ्च, पेच्च सग्गे पमोदनं [पेच्च सग्गे च मोदनं (सी. पी.)].

६१०.

‘‘सीलवा हि बहू मित्ते, सञ्ञमेनाधिगच्छति;

दुस्सीलो पन मित्तेहि, धंसते पापमाचरं.

६११.

‘‘अवण्णञ्च अकित्तिञ्च, दुस्सीलो लभते नरो;

वण्णं कित्तिं पसंसञ्च, सदा लभति सीलवा.

६१२.

‘‘आदि सीलं पतिट्ठा च, कल्याणानञ्च मातुकं;

पमुखं सब्बधम्मानं, तस्मा सीलं विसोधये.

६१३.

‘‘वेला च संवरं सीलं [संवरो सीलं (सी.), संवरसीलं (सी. अट्ठ.)], चित्तस्स अभिहासनं;

तित्थञ्च सब्बबुद्धानं, तस्मा सीलं विसोधये.

६१४.

‘‘सीलं बलं अप्पटिमं, सीलं आवुधमुत्तमं;

सीलमाभरणं सेट्ठं, सीलं कवचमब्भुतं.

६१५.

‘‘सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो;

सीलं विलेपनं सेट्ठं, येन वाति दिसोदिसं.

६१६.

‘‘सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमं;

सीलं सेट्ठो अतिवाहो, येन याति दिसोदिसं.

६१७.

‘‘इधेव निन्दं लभति, पेच्चापाये च दुम्मनो;

सब्बत्थ दुम्मनो बालो, सीलेसु असमाहितो.

६१८.

‘‘इधेव कित्तिं लभति, पेच्च सग्गे च सुम्मनो;

सब्बत्थ सुमनो धीरो, सीलेसु सुसमाहितो.

६१९.

‘‘सीलमेव इध अग्गं, पञ्ञवा पन उत्तमो;

मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति.

… सीलवो थेरो….

२. सुनीतत्थेरगाथा

६२०.

‘‘नीचे कुलम्हि जातोहं, दलिद्दो अप्पभोजनो;

हीनकम्मं [हीनं कम्मं (स्या.)] ममं आसि, अहोसिं पुप्फछड्डको.

६२१.

‘‘जिगुच्छितो मनुस्सानं, परिभूतो च वम्भितो;

नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं.

६२२.

‘‘अथद्दसासिं सम्बुद्धं, भिक्खुसङ्घपुरक्खतं;

पविसन्तं महावीरं, मगधानं पुरुत्तमं.

६२३.

‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिं;

ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो.

६२४.

‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा;

पब्बज्जं अहमायाचिं, सब्बसत्तानमुत्तमं.

६२५.

‘‘ततो कारुणिको सत्था, सब्बलोकानुकम्पको;

‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा.

६२६.

‘‘सोहं एको अरञ्ञस्मिं, विहरन्तो अतन्दितो;

अकासिं सत्थुवचनं, यथा मं ओवदी जिनो.

६२७.

‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिं;

रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं [दिब्बचक्खु विसोधितं (क.)];

रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.

६२८.

‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति;

इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्जली.

६२९.

‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस’.

६३०.

‘‘ततो दिस्वान मं सत्था, देवसङ्घपुरक्खतं;

सितं पातुकरित्वान, इममत्थं अभासथ.

६३१.

[सु. नि. ६६० सुत्तनिपातेपि] ‘‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च;

एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’’न्ति.

… सुनीतो थेरो….

द्वादसकनिपातो निट्ठितो.

तत्रुद्दानं –

सीलवा च सुनीतो च, थेरा द्वे ते महिद्धिका;

द्वादसम्हि निपातम्हि, गाथायो चतुवीसतीति.