📜
१३. तेरसनिपातो
१. सोणकोळिविसत्थेरगाथा
‘‘याहु ¶ ¶ ¶ रट्ठे समुक्कट्ठो, रञ्ञो अङ्गस्स पद्धगू [पत्थगू (स्या.), पट्ठगू (क.)];
स्वाज्ज धम्मेसु उक्कट्ठो, सोणो दुक्खस्स पारगू.
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति.
‘‘उन्नळस्स पमत्तस्स, बाहिरासस्स [बाहिरासयस्स (क.)] भिक्खुनो;
सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छति.
‘‘यञ्हि किच्चं अपविद्धं [तदपविद्धं (सी. स्या.)], अकिच्चं पन करीयति;
उन्नळानं ¶ पमत्तानं, तेसं वड्ढन्ति आसवा.
‘‘येसञ्च सुसमारद्धा, निच्चं कायगता सति;
अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो;
सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा.
‘‘उजुमग्गम्हि अक्खाते, गच्छथ मा निवत्तथ;
अत्तना चोदयत्तानं, निब्बानमभिहारये.
‘‘अच्चारद्धम्हि वीरियम्हि, सत्था लोके अनुत्तरो;
वीणोपमं करित्वा मे, धम्मं देसेसि चक्खुमा;
तस्साहं वचनं सुत्वा, विहासिं सासने रतो.
‘‘समथं पटिपादेसिं, उत्तमत्थस्स पत्तिया;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘नेक्खम्मे [निक्खमे (क.), नेक्खम्मं (महाव. २४४; अ. नि. ६.५५)] अधिमुत्तस्स, पविवेकञ्च चेतसो;
अब्यापज्झाधिमुत्तस्स [अब्यापज्झाधिम्हत्तस्स (क.)], उपादानक्खयस्स च.
‘‘तण्हक्खयाधिमुत्तस्स, असम्मोहञ्च चेतसो;
दिस्वा आयतनुप्पादं, सम्मा चित्तं विमुच्चति.
‘‘तस्स ¶ सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;
कतस्स पटिचयो नत्थि, करणीयं न विज्जति.
‘‘सेलो ¶ ¶ यथा एकघनो [एकघनो (क.)], वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
‘‘इट्ठा ¶ धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो;
ठितं चित्तं विसञ्ञुत्तं, वयञ्चस्सानुपस्सती’’ति.
… सोणो कोळिविसो थेरो….
तेरसनिपातो निट्ठितो.
तत्रुद्दानं –
सोणो कोळिविसो थेरो, एकोयेव महिद्धिको;
तेरसम्हि निपातम्हि, गाथायो चेत्थ तेरसाति.