📜
१४. चुद्दसकनिपातो
१. खदिरवनियरेवतत्थेरगाथा
‘‘यदा ¶ ¶ ¶ अहं पब्बजितो, अगारस्मानगारियं;
नाभिजानामि सङ्कप्पं, अनरियं दोससंहितं.
‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;
सङ्कप्पं नाभिजानामि, इमस्मिं दीघमन्तरे.
‘‘मेत्तञ्च अभिजानामि, अप्पमाणं सुभावितं;
अनुपुब्बं परिचितं, यथा बुद्धेन देसितं.
‘‘सब्बमित्तो सब्बसखो, सब्बभूतानुकम्पको;
मेत्तचित्तञ्च [मेत्तं चित्तं (सी. स्या.)] भावेमि, अब्यापज्जरतो [अब्यापज्झरतो (सी. स्या.)] सदा.
‘‘असंहीरं असंकुप्पं, चित्तं आमोदयामहं;
ब्रह्मविहारं भावेमि, अकापुरिससेवितं.
‘‘अवितक्कं ¶ समापन्नो, सम्मासम्बुद्धसावको;
अरियेन तुण्हीभावेन, उपेतो होति तावदे.
‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.
‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;
वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.
‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;
एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा.
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.
‘‘नाभिनन्दामि मरणं…पे… सम्पजानो पतिस्सतो.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्स ¶ ¶ चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘सम्पादेथप्पमादेन, एसा मे अनुसासनी;
हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति.
… खदिरवनियरेवतो थेरो….
२. गोदत्तत्थेरगाथा
‘‘यथापि भद्दो आजञ्ञो, धुरे युत्तो धुरस्सहो [धुरासहो (अट्ठ.)];
मथितो ¶ अतिभारेन, संयुगं नातिवत्तति.
‘‘एवं पञ्ञाय ये तित्ता, समुद्दो वारिना यथा;
न परे अतिमञ्ञन्ति, अरियधम्मोव पाणिनं.
‘‘काले ¶ कालवसं पत्ता, भवाभववसं गता;
नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवा [मानवा (सी.)].
‘‘उन्नता सुखधम्मेन, दुक्खधम्मेन चोनता;
द्वयेन बाला हञ्ञन्ति, यथाभूतं अदस्सिनो.
‘‘ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगू;
ठिता ते इन्दखीलोव, न ते उन्नतओनता.
‘‘न हेव लाभे नालाभे, न यसे न च कित्तिया;
न निन्दायं पसंसाय, न ते दुक्खे सुखम्हि.
‘‘सब्बत्थ ते न लिम्पन्ति, उदबिन्दुव पोक्खरे;
सब्बत्थ सुखिता धीरा, सब्बत्थ अपराजिता.
‘‘धम्मेन च अलाभो यो, यो च लाभो अधम्मिको;
अलाभो धम्मिको सेय्यो, यं चे लाभो अधम्मिको.
‘‘यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च यो;
अयसोव सेय्यो विञ्ञूनं, न यसो अप्पबुद्धिनं.
‘‘दुम्मेधेहि ¶ पसंसा च, विञ्ञूहि गरहा च या;
गरहाव सेय्यो विञ्ञूहि, यं चे बालप्पसंसना.
‘‘सुखञ्च ¶ ¶ काममयिकं, दुक्खञ्च पविवेकियं;
पविवेकदुक्खं सेय्यो, यं चे काममयं सुखं.
‘‘जीवितञ्च अधम्मेन, धम्मेन मरणञ्च यं;
मरणं धम्मिकं सेय्यो, यं चे जीवे अधम्मिकं.
‘‘कामकोपप्पहीना ये, सन्तचित्ता भवाभवे;
चरन्ति लोके असिता, नत्थि तेसं पियापियं.
‘‘भावयित्वान बोज्झङ्गे, इन्द्रियानि बलानि च;
पप्पुय्य परमं सन्तिं, परिनिब्बन्तिनासवा’’ति.
… गोदत्तो थेरो….
चुद्दसकनिपातो निट्ठितो.
तत्रुद्दानं –
रेवतो चेव गोदत्तो, थेरा द्वे ते महिद्धिका;
चुद्दसम्हि निपातम्हि, गाथायो अट्ठवीसतीति.