📜

१५. सोळसकनिपातो

१. अञ्ञासिकोण्डञ्ञत्थेरगाथा

६७३.

‘‘एस भिय्यो पसीदामि, सुत्वा धम्मं महारसं;

विरागो देसितो धम्मो, अनुपादाय सब्बसो.

६७४.

‘‘बहूनि लोके चित्रानि, अस्मिं पथविमण्डले;

मथेन्ति मञ्ञे सङ्कप्पं, सुभं रागूपसंहितं.

६७५.

‘‘रजमुहतञ्च वातेन, यथा मेघोपसम्मये;

एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सति.

६७६.

[ध. प. २७७ धम्मपदे] ‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.

६७७.

[ध. प. २७८ धम्मपदे] ‘‘सब्बे सङ्खारा दुक्खाति, यदा पञ्ञाय पस्सति

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.

६७८.

[ध. प. २७९ धम्मपदे] ‘‘सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.

६७९.

‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;

पहीनजातिमरणो, ब्रह्मचरियस्स केवली.

६८०.

‘‘ओघपासो दळ्हखिलो [दळ्हो खिलो (स्या. क.)], पब्बतो दुप्पदालयो;

छेत्वा खिलञ्च पासञ्च, सेलं भेत्वान [छेत्वान (क.)] दुब्भिदं;

तिण्णो पारङ्गतो झायी, मुत्तो सो मारबन्धना.

६८१.

‘‘उद्धतो चपलो भिक्खु, मित्ते आगम्म पापके;

संसीदति महोघस्मिं, ऊमिया पटिकुज्जितो.

६८२.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

कल्याणमित्तो मेधावी, दुक्खस्सन्तकरो सिया.

६८३.

‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;

मत्तञ्ञू अन्नपानस्मिं, अदीनमनसो नरो.

६८४.

‘‘फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;

नागो सङ्गामसीसेव, सतो तत्राधिवासये.

६८५.

‘‘नाभिनन्दामि मरणं…पे… निब्बिसं भतको यथा.

६८६.

‘‘नाभिनन्दामि मरणं…पे… सम्पजानो पतिस्सतो.

६८७.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.

६८८.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, किं मे सद्धिविहारिना’’ति.

… अञ्ञासिकोण्डञ्ञो [अञ्ञाकोण्डञ्ञो (सी. स्या.)] थेरो….

२. उदायित्थेरगाथा

६८९.

[अ. नि. ६.४३] ‘‘मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं;

इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं.

६९०.

‘‘यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं;

देवापि तं नमस्सन्ति, इति मे अरहतो सुतं.

६९१.

‘‘सब्बसंयोजनातीतं , वना निब्बनमागतं;

कामेहि नेक्खम्मरतं [निक्खम्मरतं (क.)], मुत्तं सेलाव कञ्चनं.

६९२.

‘‘स वे अच्चरुचि नागो, हिमवावञ्ञे सिलुच्चये;

सब्बेसं नागनामानं, सच्चनामो अनुत्तरो.

६९३.

‘‘नागं वो कित्तयिस्सामि, न हि आगुं करोति सो;

सोरच्चं अविहिंसा च, पादा नागस्स ते दुवे.

६९४.

‘‘सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे;

सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा.

६९५.

‘‘सति गीवा सिरो पञ्ञा, वीमंसा धम्मचिन्तना;

धम्मकुच्छिसमावासो, विवेको तस्स वालधि.

६९६.

‘‘सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो;

गच्छं समाहितो नागो, ठितो नागो समाहितो.

६९७.

‘‘सयं समाहितो नागो, निसिन्नोपि समाहितो;

सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा.

६९८.

‘‘भुञ्जति अनवज्जानि, सावज्जानि न भुञ्जति;

घासमच्छादनं लद्धा, सन्निधिं परिवज्जयं.

६९९.

‘‘संयोजनं अणुं थूलं, सब्बं छेत्वान बन्धनं;

येन येनेव गच्छति, अनपक्खोव गच्छति.

७००.

‘‘यथापि उदके जातं, पुण्डरीकं पवड्ढति;

नोपलिप्पति तोयेन, सुचिगन्धं मनोरमं.

७०१.

‘‘तथेव च लोके जातो, बुद्धो लोके विहरति;

नोपलिप्पति लोकेन, तोयेन पदुमं यथा.

७०२.

‘‘महागिनि पज्जलितो, अनाहारोपसम्मति;

अङ्गारेसु च सन्तेसु, निब्बुतोति पवुच्चति.

७०३.

‘‘अत्थस्सायं विञ्ञापनी, उपमा विञ्ञूहि देसिता;

विञ्ञिस्सन्ति महानागा, नागं नागेन देसितं.

७०४.

‘‘वीतरागो वीतदोसो, वीतमोहो अनासवो;

सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवो’’ति.

… उदायी थेरो….

सोळसकनिपातो निट्ठितो.

तत्रुद्दानं –

कोण्डञ्ञो च उदायी च, थेरा द्वे ते महिद्धिका;

सोळसम्हि निपातम्हि, गाथायो द्वे च तिंस चाति.