📜
१५. सोळसकनिपातो
१. अञ्ञासिकोण्डञ्ञत्थेरगाथा
‘‘एस ¶ ¶ ¶ भिय्यो पसीदामि, सुत्वा धम्मं महारसं;
विरागो देसितो धम्मो, अनुपादाय सब्बसो.
‘‘बहूनि लोके चित्रानि, अस्मिं पथविमण्डले;
मथेन्ति ¶ मञ्ञे सङ्कप्पं, सुभं रागूपसंहितं.
‘‘रजमुहतञ्च वातेन, यथा मेघोपसम्मये;
एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सति.
[ध. प. २७७ धम्मपदे] ‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
[ध. प. २७८ धम्मपदे] ‘‘सब्बे सङ्खारा दुक्खाति, यदा पञ्ञाय पस्सति
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
[ध. प. २७९ धम्मपदे] ‘‘सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;
पहीनजातिमरणो, ब्रह्मचरियस्स केवली.
‘‘ओघपासो दळ्हखिलो [दळ्हो खिलो (स्या. क.)], पब्बतो दुप्पदालयो;
छेत्वा खिलञ्च पासञ्च, सेलं भेत्वान [छेत्वान (क.)] दुब्भिदं;
तिण्णो पारङ्गतो झायी, मुत्तो सो मारबन्धना.
‘‘उद्धतो चपलो भिक्खु, मित्ते आगम्म पापके;
संसीदति महोघस्मिं, ऊमिया पटिकुज्जितो.
‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;
कल्याणमित्तो मेधावी, दुक्खस्सन्तकरो सिया.
‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;
मत्तञ्ञू ¶ अन्नपानस्मिं, अदीनमनसो नरो.
‘‘फुट्ठो ¶ डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;
नागो सङ्गामसीसेव, सतो तत्राधिवासये.
‘‘नाभिनन्दामि ¶ मरणं…पे… निब्बिसं भतको यथा.
‘‘नाभिनन्दामि मरणं…पे… सम्पजानो पतिस्सतो.
‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.
‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, किं मे सद्धिविहारिना’’ति.
… अञ्ञासिकोण्डञ्ञो [अञ्ञाकोण्डञ्ञो (सी. स्या.)] थेरो….
२. उदायित्थेरगाथा
[अ. नि. ६.४३] ‘‘मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं;
इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं.
‘‘यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं;
देवापि तं नमस्सन्ति, इति मे अरहतो सुतं.
‘‘सब्बसंयोजनातीतं ¶ , वना निब्बनमागतं;
कामेहि नेक्खम्मरतं [निक्खम्मरतं (क.)], मुत्तं सेलाव कञ्चनं.
‘‘स वे अच्चरुचि नागो, हिमवावञ्ञे सिलुच्चये;
सब्बेसं ¶ नागनामानं, सच्चनामो अनुत्तरो.
‘‘नागं वो कित्तयिस्सामि, न हि आगुं करोति सो;
सोरच्चं अविहिंसा च, पादा नागस्स ते दुवे.
‘‘सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे;
सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा.
‘‘सति गीवा सिरो पञ्ञा, वीमंसा धम्मचिन्तना;
धम्मकुच्छिसमावासो, विवेको तस्स वालधि.
‘‘सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो;
गच्छं समाहितो नागो, ठितो नागो समाहितो.
‘‘सयं समाहितो नागो, निसिन्नोपि समाहितो;
सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा.
‘‘भुञ्जति ¶ अनवज्जानि, सावज्जानि न भुञ्जति;
घासमच्छादनं लद्धा, सन्निधिं परिवज्जयं.
‘‘संयोजनं ¶ अणुं थूलं, सब्बं छेत्वान बन्धनं;
येन येनेव गच्छति, अनपक्खोव गच्छति.
‘‘यथापि उदके जातं, पुण्डरीकं पवड्ढति;
नोपलिप्पति तोयेन, सुचिगन्धं मनोरमं.
‘‘तथेव च लोके जातो, बुद्धो लोके विहरति;
नोपलिप्पति लोकेन, तोयेन पदुमं यथा.
‘‘महागिनि पज्जलितो, अनाहारोपसम्मति;
अङ्गारेसु ¶ च सन्तेसु, निब्बुतोति पवुच्चति.
‘‘अत्थस्सायं विञ्ञापनी, उपमा विञ्ञूहि देसिता;
विञ्ञिस्सन्ति महानागा, नागं नागेन देसितं.
‘‘वीतरागो वीतदोसो, वीतमोहो अनासवो;
सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवो’’ति.
… उदायी थेरो….
सोळसकनिपातो निट्ठितो.
तत्रुद्दानं –
कोण्डञ्ञो च उदायी च, थेरा द्वे ते महिद्धिका;
सोळसम्हि निपातम्हि, गाथायो द्वे च तिंस चाति.