📜
१६. वीसतिनिपातो
१. अधिमुत्तत्थेरगाथा
‘‘यञ्ञत्थं ¶ ¶ ¶ वा धनत्थं वा, ये हनाम मयं पुरे;
अवसेसं [अवसे तं (सी. अट्ठ. मूलपाठो), अवसेसानं (अट्ठ.?)] भयं होति, वेधन्ति विलपन्ति च.
‘‘तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति;
कस्मा न परिदेवेसि, एवरूपे महब्भये.
‘‘नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि;
अतिक्कन्ता भया सब्बे, खीणसंयोजनस्स वे.
‘‘खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे;
न ¶ भयं मरणे होति, भारनिक्खेपने यथा.
‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;
मरणे मे भयं नत्थि, रोगानमिव सङ्खये.
‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;
निरस्सादा भवा दिट्ठा, विसं पित्वाव [पीत्वाव (सी.)] छड्डितं.
‘‘पारगू अनुपादानो, कतकिच्चो अनासवो;
तुट्ठो आयुक्खया होति, मुत्तो आघातना यथा.
‘‘उत्तमं धम्मतं पत्तो, सब्बलोके अनत्थिको;
आदित्ताव घरा मुत्तो, मरणस्मिं न सोचति.
‘‘यदत्थि सङ्गतं किञ्चि, भवो वा यत्थ लब्भति;
सब्बं अनिस्सरं एतं, इति वुत्तं महेसिना.
‘‘यो तं तथा पजानाति, यथा बुद्धेन देसितं;
न गण्हाति भवं किञ्चि, सुतत्तंव अयोगुळं.
‘‘न मे होति ‘अहोसि’न्ति, ‘भविस्स’न्ति न होति मे;
सङ्खारा विगमिस्सन्ति, तत्थ का परिदेवना.
‘‘सुद्धं धम्मसमुप्पादं, सुद्धं सङ्खारसन्ततिं;
पस्सन्तस्स यथाभूतं, न भयं होति गामणि.
‘‘तिणकट्ठसमं ¶ ¶ लोकं, यदा पञ्ञाय पस्सति;
ममत्तं सो असंविन्दं, ‘नत्थि मे’ति न सोचति.
‘‘उक्कण्ठामि ¶ सरीरेन, भवेनम्हि अनत्थिको;
सोयं ¶ भिज्जिस्सति कायो, अञ्ञो च न भविस्सति.
‘‘यं वो किच्चं सरीरेन, तं करोथ यदिच्छथ;
न मे तप्पच्चया तत्थ, दोसो पेमञ्च हेहिति’’.
तस्स तं वचनं सुत्वा, अब्भुतं लोमहंसनं;
सत्थानि निक्खिपित्वान, माणवा एतदब्रवुं.
‘‘किं भदन्ते करित्वान, को वा आचरियो तव;
कस्स सासनमागम्म, लब्भते तं असोकता’’.
‘‘सब्बञ्ञू सब्बदस्सावी, जिनो आचरियो मम;
महाकारुणिको सत्था, सब्बलोकतिकिच्छको.
‘‘तेनायं देसितो धम्मो, खयगामी अनुत्तरो;
तस्स सासनमागम्म, लब्भते तं असोकता’’.
सुत्वान चोरा इसिनो सुभासितं, निक्खिप्प सत्थानि च आवुधानि च;
तम्हा च कम्मा विरमिंसु एके, एके च पब्बज्जमरोचयिंसु.
ते पब्बजित्वा सुगतस्स सासने, भावेत्व बोज्झङ्गबलानि पण्डिता;
उदग्गचित्ता सुमना कतिन्द्रिया, फुसिंसु निब्बानपदं असङ्खतन्ति.
…अधिमुत्तो थेरो….
२. पारापरियत्थेरगाथा
‘‘समणस्स ¶ अहु चिन्ता, पारापरियस्स भिक्खुनो;
एककस्स निसिन्नस्स, पविवित्तस्स झायिनो.
‘‘किमानुपुब्बं पुरिसो, किं वतं किं समाचारं;
अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.
‘‘इन्द्रियानि ¶ मनुस्सानं, हिताय अहिताय च;
अरक्खितानि अहिताय, रक्खितानि हिताय च.
‘‘इन्द्रियानेव सारक्खं, इन्द्रियानि च गोपयं;
अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.
‘‘चक्खुन्द्रियं ¶ चे रूपेसु, गच्छन्तं अनिवारयं;
अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.
‘‘सोतिन्द्रियं चे सद्देसु, गच्छन्तं अनिवारयं;
अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.
‘‘अनिस्सरणदस्सावी ¶ , गन्धे चे पटिसेवति;
न सो मुच्चति दुक्खम्हा, गन्धेसु अधिमुच्छितो.
‘‘अम्बिलं मधुरग्गञ्च, तित्तकग्गमनुस्सरं;
रसतण्हाय गधितो, हदयं नावबुज्झति.
‘‘सुभान्यप्पटिकूलानि, फोट्ठब्बानि अनुस्सरं;
रत्तो रागाधिकरणं, विविधं विन्दते दुखं.
‘‘मनं चेतेहि धम्मेहि, यो न सक्कोति रक्खितुं;
ततो ¶ नं दुक्खमन्वेति, सब्बेहेतेहि पञ्चहि.
‘‘पुब्बलोहितसम्पुण्णं, बहुस्स कुणपस्स च;
नरवीरकतं वग्गुं, समुग्गमिव चित्तितं.
‘‘कटुकं मधुरस्सादं, पियनिबन्धनं दुखं;
खुरंव मधुना लित्तं, उल्लिहं नावबुज्झति.
‘‘इत्थिरूपे इत्थिसरे, फोट्ठब्बेपि च इत्थिया;
इत्थिगन्धेसु सारत्तो, विविधं विन्दते दुखं.
‘‘इत्थिसोतानि सब्बानि, सन्दन्ति पञ्च पञ्चसु;
तेसमावरणं कातुं, यो सक्कोति वीरियवा.
‘‘सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणो;
करेय्य रममानोपि, किच्चं धम्मत्थसंहितं.
‘‘अथो ¶ सीदति सञ्ञुत्तं, वज्जे किच्चं निरत्थकं;
‘न तं किच्च’न्ति मञ्ञित्वा, अप्पमत्तो विचक्खणो.
‘‘यञ्च अत्थेन सञ्ञुत्तं, या च धम्मगता रति;
तं समादाय वत्तेथ, सा हि वे उत्तमा रति.
‘‘उच्चावचेहुपायेहि, परेसमभिजिगीसति;
हन्त्वा वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं.
‘‘तच्छन्तो आणिया आणिं, निहन्ति बलवा यथा;
इन्द्रियानिन्द्रियेहेव ¶ , निहन्ति कुसलो तथा.
‘‘सद्धं ¶ वीरियं समाधिञ्च, सतिपञ्ञञ्च भावयं;
पञ्च पञ्चहि हन्त्वान, अनीघो याति ब्राह्मणो.
‘‘सो अत्थवा सो धम्मट्ठो, कत्वा वाक्यानुसासनिं;
सब्बेन सब्बं बुद्धस्स, सो नरो सुखमेधती’’ति.
…पारापरियो थेरो….
३. तेलकानित्थेरगाथा
‘‘चिररत्तं वतातापी, धम्मं अनुविचिन्तयं;
समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणे.
‘‘‘को ¶ सो पारङ्गतो लोके, को पत्तो अमतोगधं;
कस्स धम्मं पटिच्छामि, परमत्थविजाननं’.
‘‘अन्तोवङ्कगतो आसि, मच्छोव घसमामिसं;
बद्धो महिन्दपासेन, वेपचित्यसुरो यथा.
‘‘अञ्छामि नं न मुञ्चामि, अस्मा सोकपरिद्दवा;
को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सति.
‘‘समणं ब्राह्मणं वा कं, आदिसन्तं पभङ्गुनं.
कस्स धम्मं पटिच्छामि, जरामच्चुपवाहनं.
‘‘विचिकिच्छाकङ्खागन्थितं, सारम्भबलसञ्ञुतं;
कोधप्पत्तमनत्थद्धं, अभिजप्पप्पदारणं.
‘‘तण्हाधनुसमुट्ठानं ¶ , द्वे च पन्नरसायुतं [द्वेधापन्नरसायुतं (?)];
पस्स ¶ ओरसिकं बाळ्हं, भेत्वान यदि [यद (सी. अट्ठ.) हदि (?) ‘‘हदये’’ति तंसंवण्णना] तिट्ठति.
‘‘अनुदिट्ठीनं अप्पहानं, सङ्कप्पपरतेजितं;
तेन विद्धो पवेधामि, पत्तंव मालुतेरितं.
‘‘अज्झत्तं मे समुट्ठाय, खिप्पं पच्चति मामकं;
छफस्सायतनी कायो, यत्थ सरति सब्बदा.
‘‘तं न पस्सामि तेकिच्छं, यो मेतं सल्लमुद्धरे;
नानारज्जेन सत्थेन [नारग्गेन न सत्थेन (?)], नाञ्ञेन विचिकिच्छितं.
‘‘को मे असत्थो अवणो, सल्लमब्भन्तरपस्सयं;
अहिंसं सब्बगत्तानि, सल्लं मे उद्धरिस्सति.
‘‘धम्मप्पति ¶ हि सो सेट्ठो, विसदोसप्पवाहको;
गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सये.
‘‘रहदेहमस्मि ओगाळ्हो, अहारियरजमत्तिके;
मायाउसूयसारम्भ, थिनमिद्धमपत्थटे.
‘‘उद्धच्चमेघथनितं, संयोजनवलाहकं;
वाहा वहन्ति कुद्दिट्ठिं [दुद्दिट्ठिं (सी. ध. प. ३३९)], सङ्कप्पा रागनिस्सिता.
‘‘सवन्ति सब्बधि सोता, लता उब्भिज्ज तिट्ठति;
ते सोते को निवारेय्य, तं लतं को हि छेच्छति.
‘‘वेलं ¶ करोथ भद्दन्ते, सोतानं सन्निवारणं;
मा ते मनोमयो सोतो, रुक्खंव सहसा लुवे.
‘‘एवं ¶ मे भयजातस्स, अपारा पारमेसतो;
ताणो पञ्ञावुधो सत्था, इसिसङ्घनिसेवितो.
‘‘सोपाणं सुगतं सुद्धं, धम्मसारमयं दळ्हं;
पादासि वुय्हमानस्स, ‘मा भायी’ति च मब्रवि.
‘‘सतिपट्ठानपासादं, आरुय्ह पच्चवेक्खिसं;
यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजं.
‘‘यदा ¶ च मग्गमद्दक्खिं, नावाय अभिरूहनं;
अनधिट्ठाय अत्तानं, तित्थमद्दक्खिमुत्तमं.
‘‘सल्लं अत्तसमुट्ठानं, भवनेत्तिप्पभावितं;
एतेसं अप्पवत्ताय [अप्पवत्तिया (?)], देसेसि मग्गमुत्तमं.
‘‘दीघरत्तानुसयितं, चिररत्तमधिट्ठितं;
बुद्धो मेपानुदी गन्थं, विसदोसप्पवाहनो’’ति.
…तेलकानि थेरो….
४. रट्ठपालत्थेरगाथा
[म. नि. २.३०२] ‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;
अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.
‘‘अलत्तककता ¶ पादा, मुखं चुण्णकमक्खितं;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अट्ठपदकता ¶ केसा, नेत्ता अञ्जनमक्खिता;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.
‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.
‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;
लुद्धा ¶ धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.
‘‘राजा ¶ पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;
ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.
‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;
ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.
‘‘कन्दन्ति ¶ नं ञाती पकिरिय केसे, अहो वता नो अमराति चाहु;
वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.
‘‘सो डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन [एतेन गत्थेन (क.)] पहाय भोगे;
न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.
‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येन कम्मं;
न मीयमानं धनमन्वेति [मन्विति (क.)] किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.
‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;
अप्पप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.
‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;
बालो हि बाल्या वधितोव सेति, धीरो ¶ च नो वेधति फस्सफुट्ठो.
‘‘तस्मा ¶ हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;
अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.
‘‘उपेति ¶ गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्पराय;
तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.
‘‘चोरो ¶ यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;
एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.
‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.
‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;
एतम्पि ¶ दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.
‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;
अवज्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.
‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;
गब्भवोक्कन्तितो दुक्खं, निरयेसु महब्भयं.
‘‘एतमादीनवं ञत्वा, संवेगं अलभिं तदा;
सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.
… रट्ठपालो थेरो….
५. मालुक्यपुत्तत्थेरगाथा
[सं. नि. ४.९५] ‘‘रूपं ¶ दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.
‘‘तस्स ¶ वड्ढन्ति वेदना, अनेका रूपसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान [निब्बानं (सी.)] वुच्चति.
‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.
‘‘तस्स वड्ढन्ति वेदना, अनेका सद्दसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘गन्धं घत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.
‘‘तस्स ¶ वड्ढन्ति वेदना, अनेका गन्धसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘रसं भोत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.
‘‘तस्स ¶ वड्ढन्ति वेदना, अनेका रससम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘फस्सं ¶ फुस्स सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.
‘‘तस्स वड्ढन्ति वेदना, अनेका फस्ससम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘धम्मं ञत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.
‘‘तस्स ¶ वड्ढन्ति वेदना, अनेका धम्मसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘न सो रज्जति रूपेसु, रूपं दिस्वा पतिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.
‘‘यथास्स पस्सतो रूपं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति सद्देसु, सद्दं सुत्वा पतिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.
‘‘यथास्स सुणतो सद्दं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति गन्धेसु, गन्धं घत्वा पतिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.
‘‘यथास्स ¶ घायतो गन्धं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न ¶ सो रज्जति रसेसु, रसं भोत्वा पतिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.
‘‘यथास्स सायरतो रसं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति फस्सेसु, फस्सं फुस्स पतिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.
‘‘यथास्स फुसतो फस्सं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति धम्मेसु, धम्मं ञत्वा पतिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.
‘‘यथास्स ¶ विजानतो धम्मं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति’’.
… मालुक्यपुत्तो थेरो….
६. सेलत्थेरगाथा
‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो;
सुवण्णवण्णोसि भगवा, सुसुक्कदाठोसि वीरियवा [सुसुक्कदाठो विरीयवा (सी.)].
‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्जना;
सब्बे ¶ ते तव कायस्मिं, महापुरिसलक्खणा.
‘‘पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;
मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.
‘‘कल्याणदस्सनो भिक्खु, कञ्चनसन्निभत्तचो;
किं ते समणभावेन, एवं उत्तमवण्णिनो.
‘‘राजा ¶ अरहसि भवितुं, चक्कवत्ती रथेसभो;
चातुरन्तो विजितावी, जम्बुसण्डस्स [जम्बुमण्डस्स (क.)] इस्सरो.
‘‘खत्तिया भोगी राजानो [भोगा राजानो (सी. क.), भोजराजानो (स्या.)], अनुयन्ता भवन्ति ते;
राजाभिराजा [राजाधिराजा (सी. क.)] मनुजिन्दो, रज्जं कारेहि गोतम’’.
‘‘राजाहमस्मि ¶ सेल, (सेलाति भगवा) धम्मराजा अनुत्तरो;
धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तियं’’.
‘‘सम्बुद्धो पटिजानासि, (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो;
‘धम्मेन चक्कं वत्तेमि’, इति भासथ गोतम.
‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो [अन्वयो (सी.)];
को तेतमनुवत्तेति, धम्मचक्कं पवत्तितं’’.
‘‘मया ¶ पवत्तितं चक्कं, (सेलाति भगवा) धम्मचक्कं अनुत्तरं;
सारिपुत्तो अनुवत्तेति, अनुजातो तथागतं.
‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मण.
‘‘विनयस्सु ¶ मयि कङ्खं, अधिमुञ्चस्सु ब्राह्मण;
दुल्लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो.
‘‘येसं वे दुल्लभो लोके, पातुभावो अभिण्हसो;
सोहं ब्राह्मण बुद्धोस्मि, सल्लकत्तो [सल्लकन्तो (सी.)] अनुत्तरो.
‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो;
सब्बामित्ते वसे [वसी (स्या. क., म. नि. २.३९९; सु. नि. ९६६)] कत्वा, मोदामि अकुतोभयो’’.
‘‘इदं भोन्तो निसामेथ, यथा भासति चक्खुमा;
सल्लकत्तो महावीरो, सीहोव नदती वने.
‘‘ब्रह्मभूतं अतितुलं, मारसेनप्पमद्दनं;
को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको.
‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु;
इधाहं पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’.
‘‘एतं चे रुच्चति भोतो, सम्मासम्बुद्धसासनं;
मयम्पि पब्बजिस्साम, वरपञ्ञस्स सन्तिके.
‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्जलीकता;
‘ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’’.
‘‘स्वाखातं ¶ ब्रह्मचरियं, (सेलाति भगवा) सन्दिट्ठिकमकालिकं;
यत्थ अमोघा पब्बज्जा, अप्पमत्तस्स सिक्खतो’’.
‘‘यं ¶ तं सरणमागम्ह [सरणमागम्म (सब्बत्थ)], इतो अट्ठमे [अट्ठमि (स्या. क.)] चक्खुम;
सत्तरत्तेन भगवा, दन्ताम्ह तव सासने.
‘‘तुवं ¶ ¶ बुद्धो तुवं सत्था, तुवं माराभिभू मुनि;
तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं.
‘‘उपधी ते समतिक्कन्ता, आसवा ते पदालिता;
सीहोव अनुपादानो, पहीनभयभेरवो.
‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता;
पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति.
… सेलो थेरो….
७. काळिगोधापुत्तभद्दियत्थेरगाथा
‘‘यातं मे हत्थिगीवाय, सुखुमा वत्था पधारिता;
सालीनं ओदनो भुत्तो, सुचिमंसूपसेचनो.
‘‘सोज्ज भद्दो साततिको, उञ्छापत्तागते रतो;
झायति अनुपादानो, पुत्तो गोधाय भद्दियो.
‘‘पंसुकूली साततिको, उञ्छापत्तागते रतो;
झायति अनुपादानो, पुत्तो गोधाय भद्दियो.
‘‘पिण्डपाती साततिको…पे….
‘‘तेचीवरी साततिको…पे….
‘‘सपदानचारी साततिको…पे….
‘‘एकासनी साततिको…पे….
‘‘पत्तपिण्डी साततिको…पे….
‘‘खलुपच्छाभत्ती साततिको…पे….
‘‘आरञ्ञिको साततिको…पे….
‘‘रुक्खमूलिको ¶ साततिको…पे….
‘‘अब्भोकासी साततिको…पे….
‘‘सोसानिको साततिको…पे….
‘‘यथासन्थतिको साततिको…पे….
‘‘अप्पिच्छो साततिको…पे….
‘‘सन्तुट्ठो साततिको…पे….
‘‘पविवित्तो साततिको…पे….
‘‘असंसट्ठो साततिको…पे….
‘‘आरद्धवीरियो साततिको…पे….
‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;
अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचनं.
‘‘उच्चे मण्डलिपाकारे, दळ्हमट्टालकोट्ठके;
रक्खितो खग्गहत्थेहि, उत्तसं विहरिं पुरे.
‘‘सोज्ज भद्दो अनुत्रासी, पहीनभयभेरवो;
झायति वनमोगय्ह, पुत्तो गोधाय भद्दियो.
‘‘सीलक्खन्धे पतिट्ठाय, सतिं पञ्ञञ्च भावयं;
पापुणिं अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति.
… भद्दियो काळिगोधाय पुत्तो थेरो….
८. अङ्गुलिमालत्थेरगाथा
‘‘गच्छं ¶ वदेसि समण ‘ट्ठितोम्हि’, ममञ्च ब्रूसि ठितमट्ठितोति;
पुच्छामि ¶ तं समण एतमत्थं, ‘कथं ठितो त्वं अहमट्ठितोम्हि’’’.
‘‘ठितो अहं अङ्गुलिमाल सब्बदा, सब्बेसु भूतेसु निधाय दण्डं;
तुवञ्च पाणेसु असञ्ञतोसि, तस्मा ठितोहं तुवमट्ठितोसि’’.
‘‘चिरस्सं वत मे महितो महेसी, महावनं समणो पच्चपादि [पच्चुपादि (सब्बत्थ)];
सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्तं’’.
इच्चेव ¶ चोरो असिमावुधञ्च, सोब्भे पपाते नरके अन्वकासि [अकिरि (म. नि. २.३४९)];
अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्धं.
बुद्धो च खो कारुणिको महेसि, यो सत्था लोकस्स सदेवकस्स;
‘तमेहि भिक्खू’ति तदा अवोच, एसेव तस्स अहु भिक्खुभावो.
‘‘यो ¶ च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘यस्स ¶ पापं कतं कम्मं, कुसलेन पिधीयति [पिथीयति (सी. स्या.)];
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
[दिसा हि (स्या. क., म. नि. २.३५२)] ‘‘दिसापि मे धम्मकथं सुणन्तु, दिसापि मे युञ्जन्तु बुद्धसासने;
दिसापि मे ते मनुजे भजन्तु, ये धम्ममेवादपयन्ति सन्तो.
‘‘दिसा हि मे खन्तिवादानं, अविरोधप्पसंसिनं;
सुणन्तु धम्मं कालेन, तञ्च अनुविधीयन्तु.
‘‘न हि जातु सो ममं हिंसे, अञ्ञं वा पन किञ्चनं [कञ्चिनं (सी. स्या.), कञ्चनं (?)];
पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे.
[थेरगा. १९] ‘‘उदकञ्हि ¶ नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क.)] तेजनं;
दारुं नमयन्ति [दमयन्ति (क.)] तच्छका, अत्तानं दमयन्ति पण्डिता.
‘‘दण्डेनेके ¶ दमयन्ति, अङ्कुसेभि कसाहि च;
अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना.
‘‘‘अहिंसको’ति ¶ मे नामं, हिंसकस्स पुरे सतो;
अज्जाहं सच्चनामोम्हि, न नं हिंसामि किञ्चनं [कञ्चिनं (सी. स्या.), कञ्चनं (?)].
‘‘चोरो अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
वुय्हमानो महोघेन, बुद्धं सरणमागमं.
‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
सरणगमनं पस्स, भवनेत्ति समूहता.
‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं;
फुट्ठो कम्मविपाकेन, अनणो भुञ्जामि भोजनं.
‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
‘‘मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं [सन्धवं (क.)];
अप्पमत्तो हि झायन्तो, पप्पोति परमं सुखं.
‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;
सविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमं.
‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘अरञ्ञे ¶ रुक्खमूले वा, पब्बतेसु गुहासु वा;
तत्थ तत्थेव अट्ठासिं, उब्बिग्गमनसो तदा.
‘‘सुखं सयामि ठायामि, सुखं कप्पेमि जीवितं;
अहत्थपासो मारस्स, अहो सत्थानुकम्पितो.
‘‘ब्रह्मजच्चो ¶ पुरे आसिं, उदिच्चो उभतो अहु;
सोज्ज पुत्तो सुगतस्स, धम्मराजस्स सत्थुनो.
‘‘वीततण्हो अनादानो, गुत्तद्वारो सुसंवुतो;
अघमूलं वधित्वान, पत्तो मे आसवक्खयो.
‘‘परिचिण्णो ¶ मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता’’ति.
… अङ्गुलिमालो थेरो….
९. अनुरुद्धत्थेरगाथा
‘‘पहाय ¶ मातापितरो, भगिनी ञातिभातरो;
पञ्च कामगुणे हित्वा, अनुरुद्धोव झायतु.
‘‘समेतो नच्चगीतेहि, सम्मताळप्पबोधनो;
न तेन सुद्धिमज्झगं [सुद्धमज्झगा (सी. क.), सुद्धिमज्झगमा (स्या.)], मारस्स विसये रतो.
‘‘एतञ्च समतिक्कम्म, रतो बुद्धस्स सासने;
सब्बोघं समतिक्कम्म, अनुरुद्धोव झायति.
‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;
एते च समतिक्कम्म, अनुरुद्धोव झायति.
‘‘पिण्डपातपटिक्कन्तो, एको अदुतियो मुनि;
एसति पंसुकूलानि, अनुरुद्धो अनासवो.
‘‘विचिनी अग्गही धोवि, रजयी धारयी मुनि;
पंसुकूलानि मतिमा, अनुरुद्धो अनासवो.
‘‘महिच्छो ¶ च असन्तुट्ठो, संसट्ठो यो च उद्धतो;
तस्स धम्मा इमे होन्ति, पापका संकिलेसिका.
‘‘सतो च होति अप्पिच्छो, सन्तुट्ठो अविघातवा;
पविवेकरतो वित्तो, निच्चमारद्धवीरियो.
‘‘तस्स ¶ धम्मा इमे होन्ति, कुसला बोधिपक्खिका;
अनासवो च सो होति, इति वुत्तं महेसिना.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
मनोमयेन कायेन, इद्धिया उपसङ्कमि.
‘‘यदा मे अहु सङ्कप्पो, ततो उत्तरि देसयि;
निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयि.
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पञ्चपञ्ञासवस्सानि ¶ , यतो नेसज्जिको अहं;
पञ्चवीसतिवस्सानि, यतो मिद्धं समूहतं.
[दी. नि. २.२२२] ‘‘नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनो;
अनेजो सन्तिमारब्भ, चक्खुमा परिनिब्बुतो.
[दी. नि. २.२२२] ‘‘असल्लीनेन चित्तेन, वेदनं अज्झवासयि;
पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहु.
‘‘एते पच्छिमका दानि, मुनिनो फस्सपञ्चमा;
नाञ्ञे ¶ धम्मा भविस्सन्ति, सम्बुद्धे परिनिब्बुते.
‘‘नत्थि दानि पुनावासो, देवकायस्मि जालिनि;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.
‘‘यस्स ¶ मुहुत्तेन सहस्सधा, लोको संविदितो सब्रह्मकप्पो;
वसी इद्धिगुणे चुतूपपाते, काले पस्सति देवता स भिक्खु [सभिक्खुनो (सी. क.)].
‘‘अन्नभारो [अन्नहारो (सी.)] पुरे आसिं, दलिद्दो घासहारको;
समणं पटिपादेसिं, उपरिट्ठं यसस्सिनं.
‘‘सोम्हि सक्यकुले जातो, अनुरुद्धोति मं विदू;
उपेतो नच्चगीतेहि, सम्मताळप्पबोधनो.
‘‘अथद्दसासिं सम्बुद्धं, सत्थारं अकुतोभयं;
तस्मिं चित्तं पसादेत्वा, पब्बजिं अनगारियं.
‘‘पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे;
तावतिंसेसु देवेसु, अट्ठासिं सक्कजातिया [सतजातिया (सी.)].
‘‘सत्तक्खत्तुं ¶ मनुस्सिन्दो, अहं रज्जमकारयिं;
चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो;
अदण्डेन असत्थेन, धम्मेन अनुसासयिं.
‘‘इतो सत्त ततो सत्त, संसारानि चतुद्दस;
निवासमभिजानिस्सं, देवलोके ठिता तदा.
‘‘पञ्चङ्गिके ¶ ¶ समाधिम्हि, सन्ते एकोदिभाविते;
पटिप्पस्सद्धिलद्धम्हि, दिब्बचक्खु विसुज्झि मे.
‘‘चुतूपपातं जानामि, सत्तानं आगतिं गतिं;
इत्थभावञ्ञथाभावं, झाने पञ्चङ्गिके ठितो.
‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.
‘‘वज्जीनं वेळुवगामे, अहं जीवितसङ्खया;
हेट्ठतो वेळुगुम्बस्मिं, निब्बायिस्सं अनासवो’’ति.
… अनुरुद्धो थेरो….
१०. पारापरियत्थेरगाथा
समणस्स अहु चिन्ता, पुप्फितम्हि महावने;
एकग्गस्स निसिन्नस्स, पविवित्तस्स झायिनो.
‘‘अञ्ञथा लोकनाथम्हि, तिट्ठन्ते पुरिसुत्तमे;
इरियं आसि भिक्खूनं, अञ्ञथा दानि दिस्सति.
‘‘सीतवातपरित्तानं, हिरिकोपीनछादनं;
मत्तट्ठियं अभुञ्जिंसु, सन्तुट्ठा इतरीतरे.
‘‘पणीतं यदि वा लूखं, अप्पं वा यदि वा बहुं;
यापनत्थं अभुञ्जिंसु, अगिद्धा नाधिमुच्छिता.
‘‘जीवितानं ¶ परिक्खारे, भेसज्जे अथ पच्चये;
न बाळ्हं उस्सुका आसुं, यथा ते आसवक्खये.
‘‘अरञ्ञे रुक्खमूलेसु, कन्दरासु गुहासु च;
विवेकमनुब्रूहन्ता, विहंसु तप्परायना.
‘‘नीचा ¶ निविट्ठा सुभरा, मुदू अत्थद्धमानसा;
अब्यासेका अमुखरा, अत्थचिन्ता वसानुगा.
‘‘ततो ¶ पासादिकं आसि, गतं भुत्तं निसेवितं;
सिनिद्धा तेलधाराव, अहोसि इरियापथो.
‘‘सब्बासवपरिक्खीणा, महाझायी महाहिता;
निब्बुता दानि ते थेरा, परित्ता दानि तादिसा.
‘‘कुसलानञ्च ¶ धम्मानं, पञ्ञाय च परिक्खया;
सब्बाकारवरूपेतं, लुज्जते जिनसासनं.
‘‘पापकानञ्च धम्मानं, किलेसानञ्च यो उतु;
उपट्ठिता विवेकाय, ये च सद्धम्मसेसका.
‘‘ते किलेसा पवड्ढन्ता, आविसन्ति बहुं जनं;
कीळन्ति मञ्ञे बालेहि, उम्मत्तेहिव रक्खसा.
‘‘किलेसेहाभिभूता ते, तेन तेन विधाविता;
नरा किलेसवत्थूसु, ससङ्गामेव घोसिते.
‘‘परिच्चजित्वा सद्धम्मं, अञ्ञमञ्ञेहि भण्डरे;
दिट्ठिगतानि अन्वेन्ता, इदं सेय्योति मञ्ञरे.
‘‘धनञ्च पुत्तं भरियञ्च, छड्डयित्वान निग्गता;
कटच्छुभिक्खहेतूपि, अकिच्छानि निसेवरे.
‘‘उदरावदेहकं भुत्वा, सयन्तुत्तानसेय्यका;
कथं वत्तेन्ति [कथा वड्ढेन्ति (सी. क.)] पटिबुद्धा, या कथा सत्थुगरहिता.
‘‘सब्बकारुकसिप्पानि ¶ , चित्तिं कत्वान [चित्तीकत्वान (सी.), चित्तं कत्वान (स्या.)] सिक्खरे;
अवूपसन्ता अज्झत्तं, सामञ्ञत्थोति अच्छति [तिरिञ्चति (?)].
‘‘मत्तिकं तेलचुण्णञ्च, उदकासनभोजनं;
गिहीनं उपनामेन्ति, आकङ्खन्ता बहुत्तरं.
‘‘दन्तपोनं कपित्थञ्च, पुप्फं खादनियानि च;
पिण्डपाते च सम्पन्ने, अम्बे आमलकानि च.
‘‘भेसज्जेसु यथा वेज्जा, किच्चाकिच्चे यथा गिही;
गणिकाव विभूसायं, इस्सरे खत्तिया यथा.
‘‘नेकतिका ¶ वञ्चनिका, कूटसक्खी अपाटुका;
बहूहि परिकप्पेहि, आमिसं परिभुञ्जरे.
‘‘लेसकप्पे परियाये, परिकप्पेनुधाविता;
जीविकत्था उपायेन, सङ्कड्ढन्ति बहुं धनं.
‘‘उपट्ठापेन्ति ¶ ¶ परिसं, कम्मतो नो च धम्मतो;
धम्मं परेसं देसेन्ति, लाभतो नो च अत्थतो.
‘‘सङ्घलाभस्स भण्डन्ति, सङ्घतो परिबाहिरा;
परलाभोपजीवन्ता, अहिरीका न लज्जरे.
‘‘नानुयुत्ता तथा एके, मुण्डा सङ्घाटिपारुता;
सम्भावनंयेविच्छन्ति, लाभसक्कारमुच्छिता.
‘‘एवं नानप्पयातम्हि, न दानि सुकरं तथा;
अफुसितं ¶ वा फुसितुं, फुसितं वानुरक्खितुं.
‘‘यथा कण्टकट्ठानम्हि, चरेय्य अनुपाहनो;
सतिं उपट्ठपेत्वान, एवं गामे मुनी चरे.
‘‘सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरं;
किञ्चापि पच्छिमो कालो, फुसेय्य अमतं पदं.
‘‘इदं वत्वा सालवने, समणो भावितिन्द्रियो;
ब्राह्मणो परिनिब्बायी, इसि खीणपुनब्भवो’’ति.
… पारापरियो [पारासरियो (स्या.)] थेरो….
वीसतिनिपातो निट्ठितो.
तत्रुद्दानं –
अधिमुत्तो पारापरियो, तेलकानि रट्ठपालो;
मालुक्यसेलो भद्दियो, अङ्गुलि दिब्बचक्खुको.
पारापरियो दसेते, वीसम्हि परिकित्तिता;
गाथायो द्वे सता होन्ति, पञ्चतालीस [२४४ गाथायोयेव दिस्सन्ति] उत्तरिन्ति.