📜

१६. वीसतिनिपातो

१. अधिमुत्तत्थेरगाथा

७०५.

‘‘यञ्ञत्थं वा धनत्थं वा, ये हनाम मयं पुरे;

अवसेसं [अवसे तं (सी. अट्ठ. मूलपाठो), अवसेसानं (अट्ठ.?)] भयं होति, वेधन्ति विलपन्ति च.

७०६.

‘‘तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति;

कस्मा न परिदेवेसि, एवरूपे महब्भये.

७०७.

‘‘नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि;

अतिक्कन्ता भया सब्बे, खीणसंयोजनस्स वे.

७०८.

‘‘खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे;

भयं मरणे होति, भारनिक्खेपने यथा.

७०९.

‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;

मरणे मे भयं नत्थि, रोगानमिव सङ्खये.

७१०.

‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;

निरस्सादा भवा दिट्ठा, विसं पित्वाव [पीत्वाव (सी.)] छड्डितं.

७११.

‘‘पारगू अनुपादानो, कतकिच्चो अनासवो;

तुट्ठो आयुक्खया होति, मुत्तो आघातना यथा.

७१२.

‘‘उत्तमं धम्मतं पत्तो, सब्बलोके अनत्थिको;

आदित्ताव घरा मुत्तो, मरणस्मिं न सोचति.

७१३.

‘‘यदत्थि सङ्गतं किञ्चि, भवो वा यत्थ लब्भति;

सब्बं अनिस्सरं एतं, इति वुत्तं महेसिना.

७१४.

‘‘यो तं तथा पजानाति, यथा बुद्धेन देसितं;

न गण्हाति भवं किञ्चि, सुतत्तंव अयोगुळं.

७१५.

‘‘न मे होति ‘अहोसि’न्ति, ‘भविस्स’न्ति न होति मे;

सङ्खारा विगमिस्सन्ति, तत्थ का परिदेवना.

७१६.

‘‘सुद्धं धम्मसमुप्पादं, सुद्धं सङ्खारसन्ततिं;

पस्सन्तस्स यथाभूतं, न भयं होति गामणि.

७१७.

‘‘तिणकट्ठसमं लोकं, यदा पञ्ञाय पस्सति;

ममत्तं सो असंविन्दं, ‘नत्थि मे’ति न सोचति.

७१८.

‘‘उक्कण्ठामि सरीरेन, भवेनम्हि अनत्थिको;

सोयं भिज्जिस्सति कायो, अञ्ञो च न भविस्सति.

७१९.

‘‘यं वो किच्चं सरीरेन, तं करोथ यदिच्छथ;

न मे तप्पच्चया तत्थ, दोसो पेमञ्च हेहिति’’.

७२०.

तस्स तं वचनं सुत्वा, अब्भुतं लोमहंसनं;

सत्थानि निक्खिपित्वान, माणवा एतदब्रवुं.

७२१.

‘‘किं भदन्ते करित्वान, को वा आचरियो तव;

कस्स सासनमागम्म, लब्भते तं असोकता’’.

७२२.

‘‘सब्बञ्ञू सब्बदस्सावी, जिनो आचरियो मम;

महाकारुणिको सत्था, सब्बलोकतिकिच्छको.

७२३.

‘‘तेनायं देसितो धम्मो, खयगामी अनुत्तरो;

तस्स सासनमागम्म, लब्भते तं असोकता’’.

७२४.

सुत्वान चोरा इसिनो सुभासितं, निक्खिप्प सत्थानि च आवुधानि च;

तम्हा च कम्मा विरमिंसु एके, एके च पब्बज्जमरोचयिंसु.

७२५.

ते पब्बजित्वा सुगतस्स सासने, भावेत्व बोज्झङ्गबलानि पण्डिता;

उदग्गचित्ता सुमना कतिन्द्रिया, फुसिंसु निब्बानपदं असङ्खतन्ति.

…अधिमुत्तो थेरो….

२. पारापरियत्थेरगाथा

७२६.

‘‘समणस्स अहु चिन्ता, पारापरियस्स भिक्खुनो;

एककस्स निसिन्नस्स, पविवित्तस्स झायिनो.

७२७.

‘‘किमानुपुब्बं पुरिसो, किं वतं किं समाचारं;

अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.

७२८.

‘‘इन्द्रियानि मनुस्सानं, हिताय अहिताय च;

अरक्खितानि अहिताय, रक्खितानि हिताय च.

७२९.

‘‘इन्द्रियानेव सारक्खं, इन्द्रियानि च गोपयं;

अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.

७३०.

‘‘चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं;

अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.

७३१.

‘‘सोतिन्द्रियं चे सद्देसु, गच्छन्तं अनिवारयं;

अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.

७३२.

‘‘अनिस्सरणदस्सावी , गन्धे चे पटिसेवति;

न सो मुच्चति दुक्खम्हा, गन्धेसु अधिमुच्छितो.

७३३.

‘‘अम्बिलं मधुरग्गञ्च, तित्तकग्गमनुस्सरं;

रसतण्हाय गधितो, हदयं नावबुज्झति.

७३४.

‘‘सुभान्यप्पटिकूलानि, फोट्ठब्बानि अनुस्सरं;

रत्तो रागाधिकरणं, विविधं विन्दते दुखं.

७३५.

‘‘मनं चेतेहि धम्मेहि, यो न सक्कोति रक्खितुं;

ततो नं दुक्खमन्वेति, सब्बेहेतेहि पञ्चहि.

७३६.

‘‘पुब्बलोहितसम्पुण्णं, बहुस्स कुणपस्स च;

नरवीरकतं वग्गुं, समुग्गमिव चित्तितं.

७३७.

‘‘कटुकं मधुरस्सादं, पियनिबन्धनं दुखं;

खुरंव मधुना लित्तं, उल्लिहं नावबुज्झति.

७३८.

‘‘इत्थिरूपे इत्थिसरे, फोट्ठब्बेपि च इत्थिया;

इत्थिगन्धेसु सारत्तो, विविधं विन्दते दुखं.

७३९.

‘‘इत्थिसोतानि सब्बानि, सन्दन्ति पञ्च पञ्चसु;

तेसमावरणं कातुं, यो सक्कोति वीरियवा.

७४०.

‘‘सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणो;

करेय्य रममानोपि, किच्चं धम्मत्थसंहितं.

७४१.

‘‘अथो सीदति सञ्ञुत्तं, वज्जे किच्चं निरत्थकं;

‘न तं किच्च’न्ति मञ्ञित्वा, अप्पमत्तो विचक्खणो.

७४२.

‘‘यञ्च अत्थेन सञ्ञुत्तं, या च धम्मगता रति;

तं समादाय वत्तेथ, सा हि वे उत्तमा रति.

७४३.

‘‘उच्चावचेहुपायेहि, परेसमभिजिगीसति;

हन्त्वा वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं.

७४४.

‘‘तच्छन्तो आणिया आणिं, निहन्ति बलवा यथा;

इन्द्रियानिन्द्रियेहेव , निहन्ति कुसलो तथा.

७४५.

‘‘सद्धं वीरियं समाधिञ्च, सतिपञ्ञञ्च भावयं;

पञ्च पञ्चहि हन्त्वान, अनीघो याति ब्राह्मणो.

७४६.

‘‘सो अत्थवा सो धम्मट्ठो, कत्वा वाक्यानुसासनिं;

सब्बेन सब्बं बुद्धस्स, सो नरो सुखमेधती’’ति.

…पारापरियो थेरो….

३. तेलकानित्थेरगाथा

७४७.

‘‘चिररत्तं वतातापी, धम्मं अनुविचिन्तयं;

समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणे.

७४८.

‘‘‘को सो पारङ्गतो लोके, को पत्तो अमतोगधं;

कस्स धम्मं पटिच्छामि, परमत्थविजाननं’.

७४९.

‘‘अन्तोवङ्कगतो आसि, मच्छोव घसमामिसं;

बद्धो महिन्दपासेन, वेपचित्यसुरो यथा.

७५०.

‘‘अञ्छामि नं न मुञ्चामि, अस्मा सोकपरिद्दवा;

को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सति.

७५१.

‘‘समणं ब्राह्मणं वा कं, आदिसन्तं पभङ्गुनं.

कस्स धम्मं पटिच्छामि, जरामच्चुपवाहनं.

७५२.

‘‘विचिकिच्छाकङ्खागन्थितं, सारम्भबलसञ्ञुतं;

कोधप्पत्तमनत्थद्धं, अभिजप्पप्पदारणं.

७५३.

‘‘तण्हाधनुसमुट्ठानं , द्वे च पन्नरसायुतं [द्वेधापन्नरसायुतं (?)];

पस्स ओरसिकं बाळ्हं, भेत्वान यदि [यद (सी. अट्ठ.) हदि (?) ‘‘हदये’’ति तंसंवण्णना] तिट्ठति.

७५४.

‘‘अनुदिट्ठीनं अप्पहानं, सङ्कप्पपरतेजितं;

तेन विद्धो पवेधामि, पत्तंव मालुतेरितं.

७५५.

‘‘अज्झत्तं मे समुट्ठाय, खिप्पं पच्चति मामकं;

छफस्सायतनी कायो, यत्थ सरति सब्बदा.

७५६.

‘‘तं न पस्सामि तेकिच्छं, यो मेतं सल्लमुद्धरे;

नानारज्जेन सत्थेन [नारग्गेन न सत्थेन (?)], नाञ्ञेन विचिकिच्छितं.

७५७.

‘‘को मे असत्थो अवणो, सल्लमब्भन्तरपस्सयं;

अहिंसं सब्बगत्तानि, सल्लं मे उद्धरिस्सति.

७५८.

‘‘धम्मप्पति हि सो सेट्ठो, विसदोसप्पवाहको;

गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सये.

७५९.

‘‘रहदेहमस्मि ओगाळ्हो, अहारियरजमत्तिके;

मायाउसूयसारम्भ, थिनमिद्धमपत्थटे.

७६०.

‘‘उद्धच्चमेघथनितं, संयोजनवलाहकं;

वाहा वहन्ति कुद्दिट्ठिं [दुद्दिट्ठिं (सी. ध. प. ३३९)], सङ्कप्पा रागनिस्सिता.

७६१.

‘‘सवन्ति सब्बधि सोता, लता उब्भिज्ज तिट्ठति;

ते सोते को निवारेय्य, तं लतं को हि छेच्छति.

७६२.

‘‘वेलं करोथ भद्दन्ते, सोतानं सन्निवारणं;

मा ते मनोमयो सोतो, रुक्खंव सहसा लुवे.

७६३.

‘‘एवं मे भयजातस्स, अपारा पारमेसतो;

ताणो पञ्ञावुधो सत्था, इसिसङ्घनिसेवितो.

७६४.

‘‘सोपाणं सुगतं सुद्धं, धम्मसारमयं दळ्हं;

पादासि वुय्हमानस्स, ‘मा भायी’ति च मब्रवि.

७६५.

‘‘सतिपट्ठानपासादं, आरुय्ह पच्चवेक्खिसं;

यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजं.

७६६.

‘‘यदा च मग्गमद्दक्खिं, नावाय अभिरूहनं;

अनधिट्ठाय अत्तानं, तित्थमद्दक्खिमुत्तमं.

७६७.

‘‘सल्लं अत्तसमुट्ठानं, भवनेत्तिप्पभावितं;

एतेसं अप्पवत्ताय [अप्पवत्तिया (?)], देसेसि मग्गमुत्तमं.

७६८.

‘‘दीघरत्तानुसयितं, चिररत्तमधिट्ठितं;

बुद्धो मेपानुदी गन्थं, विसदोसप्पवाहनो’’ति.

…तेलकानि थेरो….

४. रट्ठपालत्थेरगाथा

७६९.

[म. नि. २.३०२] ‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

७७०.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

७७१.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

७७२.

‘‘अट्ठपदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

७७३.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

७७४.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.

७७५.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.

७७६.

‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;

लुद्धा धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.

७७७.

‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;

ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.

७७८.

‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;

ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.

७७९.

‘‘कन्दन्ति नं ञाती पकिरिय केसे, अहो वता नो अमराति चाहु;

वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.

७८०.

‘‘सो डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन [एतेन गत्थेन (क.)] पहाय भोगे;

न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.

७८१.

‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येन कम्मं;

न मीयमानं धनमन्वेति [मन्विति (क.)] किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.

७८२.

‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;

अप्पप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.

७८३.

‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;

बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो.

७८४.

‘‘तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;

अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.

७८५.

‘‘उपेति गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्पराय;

तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.

७८६.

‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;

एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.

७८७.

‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.

७८८.

‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;

एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.

७८९.

‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;

अवज्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.

७९०.

‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;

गब्भवोक्कन्तितो दुक्खं, निरयेसु महब्भयं.

७९१.

‘‘एतमादीनवं ञत्वा, संवेगं अलभिं तदा;

सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.

७९२.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

७९३.

‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.

… रट्ठपालो थेरो….

५. मालुक्यपुत्तत्थेरगाथा

७९४.

[सं. नि. ४.९५] ‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.

७९५.

‘‘तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान [निब्बानं (सी.)] वुच्चति.

७९६.

‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.

७९७.

‘‘तस्स वड्ढन्ति वेदना, अनेका सद्दसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

७९८.

‘‘गन्धं घत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.

७९९.

‘‘तस्स वड्ढन्ति वेदना, अनेका गन्धसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८००.

‘‘रसं भोत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.

८०१.

‘‘तस्स वड्ढन्ति वेदना, अनेका रससम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८०२.

‘‘फस्सं फुस्स सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.

८०३.

‘‘तस्स वड्ढन्ति वेदना, अनेका फस्ससम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८०४.

‘‘धम्मं ञत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस्स तिट्ठति.

८०५.

‘‘तस्स वड्ढन्ति वेदना, अनेका धम्मसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.

८०६.

‘‘न सो रज्जति रूपेसु, रूपं दिस्वा पतिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.

८०७.

‘‘यथास्स पस्सतो रूपं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८०८.

‘‘न सो रज्जति सद्देसु, सद्दं सुत्वा पतिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.

८०९.

‘‘यथास्स सुणतो सद्दं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१०.

‘‘न सो रज्जति गन्धेसु, गन्धं घत्वा पतिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.

८११.

‘‘यथास्स घायतो गन्धं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१२.

‘‘न सो रज्जति रसेसु, रसं भोत्वा पतिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.

८१३.

‘‘यथास्स सायरतो रसं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१४.

‘‘न सो रज्जति फस्सेसु, फस्सं फुस्स पतिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.

८१५.

‘‘यथास्स फुसतो फस्सं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.

८१६.

‘‘न सो रज्जति धम्मेसु, धम्मं ञत्वा पतिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस्स तिट्ठति.

८१७.

‘‘यथास्स विजानतो धम्मं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति’’.

… मालुक्यपुत्तो थेरो….

६. सेलत्थेरगाथा

८१८.

‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो;

सुवण्णवण्णोसि भगवा, सुसुक्कदाठोसि वीरियवा [सुसुक्कदाठो विरीयवा (सी.)].

८१९.

‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्जना;

सब्बे ते तव कायस्मिं, महापुरिसलक्खणा.

८२०.

‘‘पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;

मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.

८२१.

‘‘कल्याणदस्सनो भिक्खु, कञ्चनसन्निभत्तचो;

किं ते समणभावेन, एवं उत्तमवण्णिनो.

८२२.

‘‘राजा अरहसि भवितुं, चक्कवत्ती रथेसभो;

चातुरन्तो विजितावी, जम्बुसण्डस्स [जम्बुमण्डस्स (क.)] इस्सरो.

८२३.

‘‘खत्तिया भोगी राजानो [भोगा राजानो (सी. क.), भोजराजानो (स्या.)], अनुयन्ता भवन्ति ते;

राजाभिराजा [राजाधिराजा (सी. क.)] मनुजिन्दो, रज्जं कारेहि गोतम’’.

८२४.

‘‘राजाहमस्मि सेल, (सेलाति भगवा) धम्मराजा अनुत्तरो;

धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तियं’’.

८२५.

‘‘सम्बुद्धो पटिजानासि, (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो;

‘धम्मेन चक्कं वत्तेमि’, इति भासथ गोतम.

८२६.

‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो [अन्वयो (सी.)];

को तेतमनुवत्तेति, धम्मचक्कं पवत्तितं’’.

८२७.

‘‘मया पवत्तितं चक्कं, (सेलाति भगवा) धम्मचक्कं अनुत्तरं;

सारिपुत्तो अनुवत्तेति, अनुजातो तथागतं.

८२८.

‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;

पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मण.

८२९.

‘‘विनयस्सु मयि कङ्खं, अधिमुञ्चस्सु ब्राह्मण;

दुल्लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो.

८३०.

‘‘येसं वे दुल्लभो लोके, पातुभावो अभिण्हसो;

सोहं ब्राह्मण बुद्धोस्मि, सल्लकत्तो [सल्लकन्तो (सी.)] अनुत्तरो.

८३१.

‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो;

सब्बामित्ते वसे [वसी (स्या. क., म. नि. २.३९९; सु. नि. ९६६)] कत्वा, मोदामि अकुतोभयो’’.

८३२.

‘‘इदं भोन्तो निसामेथ, यथा भासति चक्खुमा;

सल्लकत्तो महावीरो, सीहोव नदती वने.

८३३.

‘‘ब्रह्मभूतं अतितुलं, मारसेनप्पमद्दनं;

को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको.

८३४.

‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु;

इधाहं पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’.

८३५.

‘‘एतं चे रुच्चति भोतो, सम्मासम्बुद्धसासनं;

मयम्पि पब्बजिस्साम, वरपञ्ञस्स सन्तिके.

८३६.

‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्जलीकता;

‘ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’’.

८३७.

‘‘स्वाखातं ब्रह्मचरियं, (सेलाति भगवा) सन्दिट्ठिकमकालिकं;

यत्थ अमोघा पब्बज्जा, अप्पमत्तस्स सिक्खतो’’.

८३८.

‘‘यं तं सरणमागम्ह [सरणमागम्म (सब्बत्थ)], इतो अट्ठमे [अट्ठमि (स्या. क.)] चक्खुम;

सत्तरत्तेन भगवा, दन्ताम्ह तव सासने.

८३९.

‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि;

तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं.

८४०.

‘‘उपधी ते समतिक्कन्ता, आसवा ते पदालिता;

सीहोव अनुपादानो, पहीनभयभेरवो.

८४१.

‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता;

पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति.

… सेलो थेरो….

७. काळिगोधापुत्तभद्दियत्थेरगाथा

८४२.

‘‘यातं मे हत्थिगीवाय, सुखुमा वत्था पधारिता;

सालीनं ओदनो भुत्तो, सुचिमंसूपसेचनो.

८४३.

‘‘सोज्ज भद्दो साततिको, उञ्छापत्तागते रतो;

झायति अनुपादानो, पुत्तो गोधाय भद्दियो.

८४४.

‘‘पंसुकूली साततिको, उञ्छापत्तागते रतो;

झायति अनुपादानो, पुत्तो गोधाय भद्दियो.

८४५.

‘‘पिण्डपाती साततिको…पे….

८४६.

‘‘तेचीवरी साततिको…पे….

८४७.

‘‘सपदानचारी साततिको…पे….

८४८.

‘‘एकासनी साततिको…पे….

८४९.

‘‘पत्तपिण्डी साततिको…पे….

८५०.

‘‘खलुपच्छाभत्ती साततिको…पे….

८५१.

‘‘आरञ्ञिको साततिको…पे….

८५२.

‘‘रुक्खमूलिको साततिको…पे….

८५३.

‘‘अब्भोकासी साततिको…पे….

८५४.

‘‘सोसानिको साततिको…पे….

८५५.

‘‘यथासन्थतिको साततिको…पे….

८५६.

‘‘नेसज्जिको साततिको…पे….

८५७.

‘‘अप्पिच्छो साततिको…पे….

८५८.

‘‘सन्तुट्ठो साततिको…पे….

८५९.

‘‘पविवित्तो साततिको…पे….

८६०.

‘‘असंसट्ठो साततिको…पे….

८६१.

‘‘आरद्धवीरियो साततिको…पे….

८६२.

‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;

अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचनं.

८६३.

‘‘उच्चे मण्डलिपाकारे, दळ्हमट्टालकोट्ठके;

रक्खितो खग्गहत्थेहि, उत्तसं विहरिं पुरे.

८६४.

‘‘सोज्ज भद्दो अनुत्रासी, पहीनभयभेरवो;

झायति वनमोगय्ह, पुत्तो गोधाय भद्दियो.

८६५.

‘‘सीलक्खन्धे पतिट्ठाय, सतिं पञ्ञञ्च भावयं;

पापुणिं अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति.

… भद्दियो काळिगोधाय पुत्तो थेरो….

८. अङ्गुलिमालत्थेरगाथा

८६६.

‘‘गच्छं वदेसि समण ‘ट्ठितोम्हि’, ममञ्च ब्रूसि ठितमट्ठितोति;

पुच्छामि तं समण एतमत्थं, ‘कथं ठितो त्वं अहमट्ठितोम्हि’’’.

८६७.

‘‘ठितो अहं अङ्गुलिमाल सब्बदा, सब्बेसु भूतेसु निधाय दण्डं;

तुवञ्च पाणेसु असञ्ञतोसि, तस्मा ठितोहं तुवमट्ठितोसि’’.

८६८.

‘‘चिरस्सं वत मे महितो महेसी, महावनं समणो पच्चपादि [पच्चुपादि (सब्बत्थ)];

सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्तं’’.

८६९.

इच्चेव चोरो असिमावुधञ्च, सोब्भे पपाते नरके अन्वकासि [अकिरि (म. नि. २.३४९)];

अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्धं.

८७०.

बुद्धो च खो कारुणिको महेसि, यो सत्था लोकस्स सदेवकस्स;

‘तमेहि भिक्खू’ति तदा अवोच, एसेव तस्स अहु भिक्खुभावो.

८७१.

‘‘यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

८७२.

‘‘यस्स पापं कतं कम्मं, कुसलेन पिधीयति [पिथीयति (सी. स्या.)];

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

८७३.

‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

८७४.

[दिसा हि (स्या. क., म. नि. २.३५२)] ‘‘दिसापि मे धम्मकथं सुणन्तु, दिसापि मे युञ्जन्तु बुद्धसासने;

दिसापि मे ते मनुजे भजन्तु, ये धम्ममेवादपयन्ति सन्तो.

८७५.

‘‘दिसा हि मे खन्तिवादानं, अविरोधप्पसंसिनं;

सुणन्तु धम्मं कालेन, तञ्च अनुविधीयन्तु.

८७६.

‘‘न हि जातु सो ममं हिंसे, अञ्ञं वा पन किञ्चनं [कञ्चिनं (सी. स्या.), कञ्चनं (?)];

पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे.

८७७.

[थेरगा. १९] ‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क.)] तेजनं;

दारुं नमयन्ति [दमयन्ति (क.)] तच्छका, अत्तानं दमयन्ति पण्डिता.

८७८.

‘‘दण्डेनेके दमयन्ति, अङ्कुसेभि कसाहि च;

अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना.

८७९.

‘‘‘अहिंसको’ति मे नामं, हिंसकस्स पुरे सतो;

अज्जाहं सच्चनामोम्हि, न नं हिंसामि किञ्चनं [कञ्चिनं (सी. स्या.), कञ्चनं (?)].

८८०.

‘‘चोरो अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो;

वुय्हमानो महोघेन, बुद्धं सरणमागमं.

८८१.

‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो;

सरणगमनं पस्स, भवनेत्ति समूहता.

८८२.

‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं;

फुट्ठो कम्मविपाकेन, अनणो भुञ्जामि भोजनं.

८८३.

‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;

अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.

८८४.

‘‘मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं [सन्धवं (क.)];

अप्पमत्तो हि झायन्तो, पप्पोति परमं सुखं.

८८५.

‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;

सविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमं.

८८६.

‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

८८७.

‘‘अरञ्ञे रुक्खमूले वा, पब्बतेसु गुहासु वा;

तत्थ तत्थेव अट्ठासिं, उब्बिग्गमनसो तदा.

८८८.

‘‘सुखं सयामि ठायामि, सुखं कप्पेमि जीवितं;

अहत्थपासो मारस्स, अहो सत्थानुकम्पितो.

८८९.

‘‘ब्रह्मजच्चो पुरे आसिं, उदिच्चो उभतो अहु;

सोज्ज पुत्तो सुगतस्स, धम्मराजस्स सत्थुनो.

८९०.

‘‘वीततण्हो अनादानो, गुत्तद्वारो सुसंवुतो;

अघमूलं वधित्वान, पत्तो मे आसवक्खयो.

८९१.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता’’ति.

… अङ्गुलिमालो थेरो….

९. अनुरुद्धत्थेरगाथा

८९२.

‘‘पहाय मातापितरो, भगिनी ञातिभातरो;

पञ्च कामगुणे हित्वा, अनुरुद्धोव झायतु.

८९३.

‘‘समेतो नच्चगीतेहि, सम्मताळप्पबोधनो;

न तेन सुद्धिमज्झगं [सुद्धमज्झगा (सी. क.), सुद्धिमज्झगमा (स्या.)], मारस्स विसये रतो.

८९४.

‘‘एतञ्च समतिक्कम्म, रतो बुद्धस्स सासने;

सब्बोघं समतिक्कम्म, अनुरुद्धोव झायति.

८९५.

‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;

एते च समतिक्कम्म, अनुरुद्धोव झायति.

८९६.

‘‘पिण्डपातपटिक्कन्तो, एको अदुतियो मुनि;

एसति पंसुकूलानि, अनुरुद्धो अनासवो.

८९७.

‘‘विचिनी अग्गही धोवि, रजयी धारयी मुनि;

पंसुकूलानि मतिमा, अनुरुद्धो अनासवो.

८९८.

‘‘महिच्छो च असन्तुट्ठो, संसट्ठो यो च उद्धतो;

तस्स धम्मा इमे होन्ति, पापका संकिलेसिका.

८९९.

‘‘सतो च होति अप्पिच्छो, सन्तुट्ठो अविघातवा;

पविवेकरतो वित्तो, निच्चमारद्धवीरियो.

९००.

‘‘तस्स धम्मा इमे होन्ति, कुसला बोधिपक्खिका;

अनासवो च सो होति, इति वुत्तं महेसिना.

९०१.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

मनोमयेन कायेन, इद्धिया उपसङ्कमि.

९०२.

‘‘यदा मे अहु सङ्कप्पो, ततो उत्तरि देसयि;

निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयि.

९०३.

‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

९०४.

‘‘पञ्चपञ्ञासवस्सानि , यतो नेसज्जिको अहं;

पञ्चवीसतिवस्सानि, यतो मिद्धं समूहतं.

९०५.

[दी. नि. २.२२२] ‘‘नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनो;

अनेजो सन्तिमारब्भ, चक्खुमा परिनिब्बुतो.

९०६.

[दी. नि. २.२२२] ‘‘असल्लीनेन चित्तेन, वेदनं अज्झवासयि;

पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहु.

९०७.

‘‘एते पच्छिमका दानि, मुनिनो फस्सपञ्चमा;

नाञ्ञे धम्मा भविस्सन्ति, सम्बुद्धे परिनिब्बुते.

९०८.

‘‘नत्थि दानि पुनावासो, देवकायस्मि जालिनि;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.

९०९.

‘‘यस्स मुहुत्तेन सहस्सधा, लोको संविदितो सब्रह्मकप्पो;

वसी इद्धिगुणे चुतूपपाते, काले पस्सति देवता स भिक्खु [सभिक्खुनो (सी. क.)].

९१०.

‘‘अन्नभारो [अन्नहारो (सी.)] पुरे आसिं, दलिद्दो घासहारको;

समणं पटिपादेसिं, उपरिट्ठं यसस्सिनं.

९११.

‘‘सोम्हि सक्यकुले जातो, अनुरुद्धोति मं विदू;

उपेतो नच्चगीतेहि, सम्मताळप्पबोधनो.

९१२.

‘‘अथद्दसासिं सम्बुद्धं, सत्थारं अकुतोभयं;

तस्मिं चित्तं पसादेत्वा, पब्बजिं अनगारियं.

९१३.

‘‘पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे;

तावतिंसेसु देवेसु, अट्ठासिं सक्कजातिया [सतजातिया (सी.)].

९१४.

‘‘सत्तक्खत्तुं मनुस्सिन्दो, अहं रज्जमकारयिं;

चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो;

अदण्डेन असत्थेन, धम्मेन अनुसासयिं.

९१५.

‘‘इतो सत्त ततो सत्त, संसारानि चतुद्दस;

निवासमभिजानिस्सं, देवलोके ठिता तदा.

९१६.

‘‘पञ्चङ्गिके समाधिम्हि, सन्ते एकोदिभाविते;

पटिप्पस्सद्धिलद्धम्हि, दिब्बचक्खु विसुज्झि मे.

९१७.

‘‘चुतूपपातं जानामि, सत्तानं आगतिं गतिं;

इत्थभावञ्ञथाभावं, झाने पञ्चङ्गिके ठितो.

९१८.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.

९१९.

‘‘वज्जीनं वेळुवगामे, अहं जीवितसङ्खया;

हेट्ठतो वेळुगुम्बस्मिं, निब्बायिस्सं अनासवो’’ति.

… अनुरुद्धो थेरो….

१०. पारापरियत्थेरगाथा

९२०.

समणस्स अहु चिन्ता, पुप्फितम्हि महावने;

एकग्गस्स निसिन्नस्स, पविवित्तस्स झायिनो.

९२१.

‘‘अञ्ञथा लोकनाथम्हि, तिट्ठन्ते पुरिसुत्तमे;

इरियं आसि भिक्खूनं, अञ्ञथा दानि दिस्सति.

९२२.

‘‘सीतवातपरित्तानं, हिरिकोपीनछादनं;

मत्तट्ठियं अभुञ्जिंसु, सन्तुट्ठा इतरीतरे.

९२३.

‘‘पणीतं यदि वा लूखं, अप्पं वा यदि वा बहुं;

यापनत्थं अभुञ्जिंसु, अगिद्धा नाधिमुच्छिता.

९२४.

‘‘जीवितानं परिक्खारे, भेसज्जे अथ पच्चये;

न बाळ्हं उस्सुका आसुं, यथा ते आसवक्खये.

९२५.

‘‘अरञ्ञे रुक्खमूलेसु, कन्दरासु गुहासु च;

विवेकमनुब्रूहन्ता, विहंसु तप्परायना.

९२६.

‘‘नीचा निविट्ठा सुभरा, मुदू अत्थद्धमानसा;

अब्यासेका अमुखरा, अत्थचिन्ता वसानुगा.

९२७.

‘‘ततो पासादिकं आसि, गतं भुत्तं निसेवितं;

सिनिद्धा तेलधाराव, अहोसि इरियापथो.

९२८.

‘‘सब्बासवपरिक्खीणा, महाझायी महाहिता;

निब्बुता दानि ते थेरा, परित्ता दानि तादिसा.

९२९.

‘‘कुसलानञ्च धम्मानं, पञ्ञाय च परिक्खया;

सब्बाकारवरूपेतं, लुज्जते जिनसासनं.

९३०.

‘‘पापकानञ्च धम्मानं, किलेसानञ्च यो उतु;

उपट्ठिता विवेकाय, ये च सद्धम्मसेसका.

९३१.

‘‘ते किलेसा पवड्ढन्ता, आविसन्ति बहुं जनं;

कीळन्ति मञ्ञे बालेहि, उम्मत्तेहिव रक्खसा.

९३२.

‘‘किलेसेहाभिभूता ते, तेन तेन विधाविता;

नरा किलेसवत्थूसु, ससङ्गामेव घोसिते.

९३३.

‘‘परिच्चजित्वा सद्धम्मं, अञ्ञमञ्ञेहि भण्डरे;

दिट्ठिगतानि अन्वेन्ता, इदं सेय्योति मञ्ञरे.

९३४.

‘‘धनञ्च पुत्तं भरियञ्च, छड्डयित्वान निग्गता;

कटच्छुभिक्खहेतूपि, अकिच्छानि निसेवरे.

९३५.

‘‘उदरावदेहकं भुत्वा, सयन्तुत्तानसेय्यका;

कथं वत्तेन्ति [कथा वड्ढेन्ति (सी. क.)] पटिबुद्धा, या कथा सत्थुगरहिता.

९३६.

‘‘सब्बकारुकसिप्पानि , चित्तिं कत्वान [चित्तीकत्वान (सी.), चित्तं कत्वान (स्या.)] सिक्खरे;

अवूपसन्ता अज्झत्तं, सामञ्ञत्थोति अच्छति [तिरिञ्चति (?)].

९३७.

‘‘मत्तिकं तेलचुण्णञ्च, उदकासनभोजनं;

गिहीनं उपनामेन्ति, आकङ्खन्ता बहुत्तरं.

९३८.

‘‘दन्तपोनं कपित्थञ्च, पुप्फं खादनियानि च;

पिण्डपाते च सम्पन्ने, अम्बे आमलकानि च.

९३९.

‘‘भेसज्जेसु यथा वेज्जा, किच्चाकिच्चे यथा गिही;

गणिकाव विभूसायं, इस्सरे खत्तिया यथा.

९४०.

‘‘नेकतिका वञ्चनिका, कूटसक्खी अपाटुका;

बहूहि परिकप्पेहि, आमिसं परिभुञ्जरे.

९४१.

‘‘लेसकप्पे परियाये, परिकप्पेनुधाविता;

जीविकत्था उपायेन, सङ्कड्ढन्ति बहुं धनं.

९४२.

‘‘उपट्ठापेन्ति परिसं, कम्मतो नो च धम्मतो;

धम्मं परेसं देसेन्ति, लाभतो नो च अत्थतो.

९४३.

‘‘सङ्घलाभस्स भण्डन्ति, सङ्घतो परिबाहिरा;

परलाभोपजीवन्ता, अहिरीका न लज्जरे.

९४४.

‘‘नानुयुत्ता तथा एके, मुण्डा सङ्घाटिपारुता;

सम्भावनंयेविच्छन्ति, लाभसक्कारमुच्छिता.

९४५.

‘‘एवं नानप्पयातम्हि, न दानि सुकरं तथा;

अफुसितं वा फुसितुं, फुसितं वानुरक्खितुं.

९४६.

‘‘यथा कण्टकट्ठानम्हि, चरेय्य अनुपाहनो;

सतिं उपट्ठपेत्वान, एवं गामे मुनी चरे.

९४७.

‘‘सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरं;

किञ्चापि पच्छिमो कालो, फुसेय्य अमतं पदं.

९४८.

‘‘इदं वत्वा सालवने, समणो भावितिन्द्रियो;

ब्राह्मणो परिनिब्बायी, इसि खीणपुनब्भवो’’ति.

… पारापरियो [पारासरियो (स्या.)] थेरो….

वीसतिनिपातो निट्ठितो.

तत्रुद्दानं –

अधिमुत्तो पारापरियो, तेलकानि रट्ठपालो;

मालुक्यसेलो भद्दियो, अङ्गुलि दिब्बचक्खुको.

पारापरियो दसेते, वीसम्हि परिकित्तिता;

गाथायो द्वे सता होन्ति, पञ्चतालीस [२४४ गाथायोयेव दिस्सन्ति] उत्तरिन्ति.