📜

१७. तिंसनिपातो

१. फुस्सत्थेरगाथा

९४९.

पासादिके बहू दिस्वा, भावितत्ते सुसंवुते;

इसि पण्डरसगोत्तो [पण्डरस्स गोत्तो (सी.)], अपुच्छि फुस्ससव्हयं.

९५०.

‘‘किंछन्दा किमधिप्पाया, किमाकप्पा भविस्सरे;

अनागतम्हि कालम्हि, तं मे अक्खाहि पुच्छितो’’.

९५१.

‘‘सुणोहि वचनं मय्हं, इसिपण्डरसव्हय;

सक्कच्चं उपधारेहि, आचिक्खिस्साम्यनागतं.

९५२.

‘‘कोधना उपनाही च, मक्खी थम्भी सठा बहू;

उस्सुकी नानावादा च, भविस्सन्ति अनागते.

९५३.

‘‘अञ्ञातमानिनो धम्मे, गम्भीरे तीरगोचरा;

लहुका अगरु धम्मे, अञ्ञमञ्ञमगारवा.

९५४.

‘‘बहू आदीनवा लोके, उप्पज्जिस्सन्त्यनागते;

सुदेसितं इमं धम्मं, किलेसेस्सन्ति [किलेसिस्सन्ति (सी.), किलिसिस्सन्ति (स्या. क.)] दुम्मती.

९५५.

‘‘गुणहीनापि सङ्घम्हि, वोहरन्ता विसारदा;

बलवन्तो भविस्सन्ति, मुखरा अस्सुताविनो.

९५६.

‘‘गुणवन्तोपि सङ्घम्हि, वोहरन्ता यथात्थतो;

दुब्बला ते भविस्सन्ति, हिरीमना अनत्थिका.

९५७.

‘‘रजतं जातरूपञ्च, खेत्तं वत्थुमजेळकं;

दासिदासञ्च दुम्मेधा, सादियिस्सन्त्यनागते.

९५८.

‘‘उज्झानसञ्ञिनो बाला, सीलेसु असमाहिता;

उन्नळा विचरिस्सन्ति, कलहाभिरता मगा.

९५९.

‘‘उद्धता च भविस्सन्ति, नीलचीवरपारुता;

कुहा थद्धा लपा सिङ्गी, चरिस्सन्त्यरिया विय.

९६०.

‘‘तेलसण्ठेहि केसेहि, चपला अञ्जनक्खिका;

रथियाय गमिस्सन्ति, दन्तवण्णिकपारुता.

९६१.

‘‘अजेगुच्छं विमुत्तेहि, सुरत्तं अरहद्धजं;

जिगुच्छिस्सन्ति कासावं, ओदातेसु समुच्छिता [ओदाते सुसमुच्छिता (सी.)].

९६२.

‘‘लाभकामा भविस्सन्ति, कुसीता हीनवीरिया;

किच्छन्ता वनपत्थानि, गामन्तेसु वसिस्सरे.

९६३.

‘‘ये ये लाभं लभिस्सन्ति, मिच्छाजीवरता सदा;

ते तेव अनुसिक्खन्ता, भजिस्सन्ति असंयता.

९६४.

‘‘ये ये अलाभिनो लाभं, न ते पुज्जा भविस्सरे;

सुपेसलेपि ते धीरे, सेविस्सन्ति न ते तदा.

९६५.

‘‘मिलक्खुरजनं रत्तं [पिलक्खरजनं रत्तं (?)], गरहन्ता सकं धजं;

तित्थियानं धजं केचि, धारिस्सन्त्यवदातकं.

९६६.

‘‘अगारवो च कासावे, तदा तेसं भविस्सति;

पटिसङ्खा च कासावे, भिक्खूनं न भविस्सति.

९६७.

‘‘अभिभूतस्स दुक्खेन, सल्लविद्धस्स रुप्पतो;

पटिसङ्खा महाघोरा, नागस्सासि अचिन्तिया.

९६८.

‘‘छद्दन्तो हि तदा दिस्वा, सुरत्तं अरहद्धजं;

तावदेव भणी गाथा, गजो अत्थोपसंहिता’’.

९६९.

[ध. प. ९; जा. १.२.१४१; १.१६.१२२] ‘‘अनिक्कसावो कासावं, यो वत्थं परिधस्सति [परिदहिस्सति (सी. स्या.)];

अपेतो दमसच्चेन, न सो कासावमरहति.

९७०.

‘‘यो च वन्तकासावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहति.

९७१.

‘‘विपन्नसीलो दुम्मेधो, पाकटो कामकारियो;

विब्भन्तचित्तो निस्सुक्को, न सो कासावमरहति.

९७२.

‘‘यो च सीलेन सम्पन्नो, वीतरागो समाहितो;

ओदातमनसङ्कप्पो, स वे कासावमरहति.

९७३.

‘‘उद्धतो उन्नळो बालो, सीलं यस्स न विज्जति;

ओदातकं अरहति, कासावं किं करिस्सति.

९७४.

‘‘भिक्खू च भिक्खुनियो च, दुट्ठचित्ता अनादरा;

तादीनं मेत्तचित्तानं, निग्गण्हिस्सन्त्यनागते.

९७५.

‘‘सिक्खापेन्तापि थेरेहि, बाला चीवरधारणं;

न सुणिस्सन्ति दुम्मेधा, पाकटा कामकारिया.

९७६.

‘‘ते तथा सिक्खिता बाला, अञ्ञमञ्ञं अगारवा;

नादियिस्सन्तुपज्झाये, खळुङ्को विय सारथिं.

९७७.

‘‘एवं अनागतद्धानं, पटिपत्ति भविस्सति;

भिक्खूनं भिक्खुनीनञ्च, पत्ते कालम्हि पच्छिमे.

९७८.

‘‘पुरा आगच्छते एतं, अनागतं महब्भयं;

सुब्बचा होथ सखिला, अञ्ञमञ्ञं सगारवा.

९७९.

‘‘मेत्तचित्ता कारुणिका, होथ सीलेसु संवुता;

आरद्धवीरिया पहितत्ता, निच्चं दळ्हपरक्कमा.

९८०.

‘‘पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;

भावेथट्ठङ्गिकं मग्गं, फुसन्ता अमतं पद’’न्ति.

… फुस्सो थेरो….

२. सारिपुत्तत्थेरगाथा

९८१.

‘‘यथाचारी यथासतो सतीमा, यतसङ्कप्पज्झायि अप्पमत्तो;

अज्झत्तरतो समाहितत्तो, एको सन्तुसितो तमाहु भिक्खुं.

९८२.

‘‘अल्लं सुक्खं वा भुञ्जन्तो, न बाळ्हं सुहितो सिया;

ऊनूदरो मिताहारो, सतो भिक्खु परिब्बजे.

९८३.

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८४.

‘‘कप्पियं तं चे छादेति, चीवरं इदमत्थिकं [इदमत्थितं (सी.)];

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८५.

‘‘पल्लङ्केन निसिन्नस्स, जण्णुके नाभिवस्सति;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८६.

[सं. नि. ४.२५३; इतिवु. ५३] ‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

उभयन्तरेन [उभयमन्तरे (सी.)] नाहोसि, केन लोकस्मि किं सिया.

९८७.

‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;

अप्पस्सुतो अनादरो, केन लोकस्मि किं सिया.

९८८.

‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो;

चेतोसमथमनुयुत्तो, अपि मुद्धनि तिट्ठतु.

९८९.

‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो;

विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

९९०.

‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपथे रतो;

आराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

९९१.

[ध. प. ९८] ‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं.

९९२.

‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;

वीतरागा रमिस्सन्ति, न ते कामगवेसिनो.

९९३.

[ध. प. ७६] ‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो.

९९४.

[ध. प. ७७] ‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो.

९९५.

‘‘अञ्ञस्स भगवा बुद्धो, धम्मं देसेसि चक्खुमा;

धम्मे देसियमानम्हि, सोतमोधेसिमत्थिको;

तं मे अमोघं सवनं, विमुत्तोम्हि अनासवो.

९९६.

‘‘नेव पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो;

चेतोपरियाय इद्धिया, चुतिया उपपत्तिया;

सोतधातुविसुद्धिया, पणिधी मे न विज्जति [कथा. ३७८].

९९७.

‘‘रुक्खमूलंव निस्साय, मुण्डो सङ्घाटिपारुतो;

पञ्ञाय उत्तमो थेरो, उपतिस्सोव [उपतिस्सो च (सी. क.)] झायति.

९९८.

‘‘अवितक्कं समापन्नो, सम्मासम्बुद्धसावको;

अरियेन तुण्हीभावेन, उपेतो होति तावदे.

९९९.

[उदा. २४] ‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.

१०००.

‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;

वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.

१००१.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

निक्खिपिस्सं इमं कायं, सम्पजानो पतिस्सतो.

१००२.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

१००३.

‘‘उभयेन मिदं मरणमेव, नामरणं पच्छा वा पुरे वा;

पटिपज्जथ मा विनस्सथ, खणो वो मा उपच्चगा.

१००४.

‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;

एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

१००५.

‘‘उपसन्तो उपरतो, मन्तभाणी [मत्तभाणी (सी.)] अनुद्धतो;

धुनाति पापके धम्मे, दुमपत्तंव मालुतो.

१००६.

‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;

अप्पासि [अब्बहि (स्या.), अभासि (?)] पापके धम्मे, दुमपत्तंव मालुतो.

१००७.

‘‘उपसन्तो अनायासो, विप्पसन्नो अनाविलो;

कल्याणसीलो मेधावी, दुक्खस्सन्तकरो सिया.

१००८.

‘‘न विस्ससे एकतियेसु एवं, अगारिसु पब्बजितेसु चापि;

साधूपि हुत्वा न असाधु होन्ति, असाधु हुत्वा पुन साधु होन्ति.

१००९.

‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च भिक्खुनो;

उद्धच्चं विचिकिच्छा च, पञ्चेते चित्तकेलिसा.

१०१०.

‘‘यस्स सक्करियमानस्स, असक्कारेन चूभयं;

समाधि न विकम्पति, अप्पमादविहारिनो.

१०११.

‘‘तं झायिनं साततिकं, सुखुमदिट्ठिविपस्सकं;

उपादानक्खयारामं, आहु सप्पुरिसो इति.

१०१२.

‘‘महासमुद्दो पथवी, पब्बतो अनिलोपि च;

उपमाय न युज्जन्ति, सत्थु वरविमुत्तिया.

१०१३.

‘‘चक्कानुवत्तको थेरो, महाञाणी समाहितो;

पथवापग्गिसमानो, न रज्जति न दुस्सति.

१०१४.

‘‘पञ्ञापारमितं पत्तो, महाबुद्धि महामति;

अजळो जळसमानो, सदा चरति निब्बुतो.

१०१५.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.

१०१६.

‘‘सम्पादेथप्पमादेन , एसा मे अनुसासनी;

हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति.

… सारिपुत्तो थेरो….

३. आनन्दत्थेरगाथा

१०१७.

‘‘पिसुणेन च कोधनेन च, मच्छरिना च विभूतनन्दिना;

सखितं न करेय्य पण्डितो, पापो कापुरिसेन सङ्गमो.

१०१८.

‘‘सद्धेन च पेसलेन च, पञ्ञवता बहुस्सुतेन च;

सखितं करेय्य पण्डितो, भद्दो सप्पुरिसेन सङ्गमो.

१०१९.

‘‘पस्स चित्तकतं बिम्बं…पे… यस्स नत्थि धुवं ठिति.

१०२०.

‘‘पस्स चित्तकतं बिम्बं…पे… वत्थेहि सोभति.

१०२१.

‘‘अलत्तककता …पे… नो च पारगवेसिनो.

१०२२.

‘‘अट्ठपदकता…पे… नो च पारगवेसिनो.

१०२३.

‘‘अञ्जनीव नवा…पे… नो च पारगवेसिनो.

१०२४.

‘‘बहुस्सुतो चित्तकथी, बुद्धस्स परिचारको;

पन्नभारो विसञ्ञुत्तो, सेय्यं कप्पेति गोतमो.

१०२५.

‘‘खीणासवो विसञ्ञुत्तो, सङ्गातीतो सुनिब्बुतो;

धारेति अन्तिमं देहं, जातिमरणपारगू.

१०२६.

‘‘यस्मिं पतिट्ठिता धम्मा, बुद्धस्सादिच्चबन्धुनो;

निब्बानगमने मग्गे, सोयं तिट्ठति गोतमो.

१०२७.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो.

१०२८.

‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति;

मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढति.

१०२९.

‘‘बहुस्सुतो अप्पस्सुतं, यो सुतेनातिमञ्ञति;

अन्धो पदीपधारोव, तथेव पटिभाति मं.

१०३०.

‘‘बहुस्सुतं उपासेय्य, सुतञ्च न विनासये;

तं मूलं ब्रह्मचरियस्स, तस्मा धम्मधरो सिया.

१०३१.

‘‘पुब्बापरञ्ञू अत्थञ्ञू, निरुत्तिपदकोविदो;

सुग्गहीतञ्च गण्हाति, अत्थञ्चोपपरिक्खति.

१०३२.

‘‘खन्त्या छन्दिकतो [खन्तिया छन्दितो (?)] होति, उस्सहित्वा तुलेति तं;

समये सो पदहति, अज्झत्तं सुसमाहितो.

१०३३.

‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;

धम्मविञ्ञाणमाकङ्खं, तं भजेथ तथाविधं.

१०३४.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, पूजनीयो बहुस्सुतो.

१०३५.

‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;

धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति.

१०३६.

‘‘कायमच्छेरगरुनो [गरुको (सी.)], हिय्यमाने [हिय्यमानो (सी.)] अनुट्ठहे;

सरीरसुखगिद्धस्स, कुतो समणफासुता.

१०३७.

‘‘न पक्खन्ति दिसा सब्बा, धम्मा न पटिभन्ति मं;

गते कल्याणमित्तम्हि, अन्धकारंव खायति.

१०३८.

‘‘अब्भतीतसहायस्स, अतीतगतसत्थुनो;

नत्थि एतादिसं मित्तं, यथा कायगता सति.

१०३९.

‘‘ये पुराणा अतीता ते, नवेहि न समेति मे;

स्वज्ज एकोव झायामि, वस्सुपेतोव पक्खिमा.

१०४०.

‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके बहू;

मा वारयित्थ सोतारो, पस्सन्तु समयो ममं.

१०४१.

‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके पुथु;

करोति सत्था ओकासं, न निवारेति चक्खुमा.

१०४२.

‘‘पण्णवीसतिवस्सानि, सेखभूतस्स मे सतो;

न कामसञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.

१०४३.

‘‘पण्णवीसतिवस्सानि, सेखभूतस्स मे सतो;

न दोससञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.

१०४४.

‘‘पण्णवीसतिवस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन कायकम्मेन, छायाव अनपायिनी [अनुपायिनी (स्या. क.)].

१०४५.

‘‘पण्णवीसतिवस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन वचीकम्मेन, छायाव अनपायिनी.

१०४६.

‘‘पण्णवीसतिवस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन मनोकम्मेन, छायाव अनपायिनी.

१०४७.

‘‘बुद्धस्स चङ्कमन्तस्स, पिट्ठितो अनुचङ्कमिं;

धम्मे देसियमानम्हि, ञाणं मे उदपज्जथ.

१०४८.

‘‘अहं सकरणीयोम्हि, सेखो अप्पत्तमानसो;

सत्थु च परिनिब्बानं, यो अम्हं अनुकम्पको.

१०४९.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

सब्बाकारवरूपेते, सम्बुद्धे परिनिब्बुते.

१०५०.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, आनन्दो परिनिब्बुतो.

१०५१.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, अन्धकारे तमोनुदो.

१०५२.

‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसि;

सद्धम्मधारको थेरो, आनन्दो रतनाकरो.

१०५३.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, नत्थि दानि पुनब्भवो’’ति.

… आनन्दो थेरो….

तिंसनिपातो निट्ठितो.

तत्रुद्दानं –

फुस्सोपतिस्सो आनन्दो, तयोतिमे पकित्तिता;

गाथायो तत्थ सङ्खाता, सतं पञ्च च उत्तरीति;