📜
१७. तिंसनिपातो
१. फुस्सत्थेरगाथा
पासादिके ¶ ¶ ¶ बहू दिस्वा, भावितत्ते सुसंवुते;
इसि पण्डरसगोत्तो [पण्डरस्स गोत्तो (सी.)], अपुच्छि फुस्ससव्हयं.
‘‘किंछन्दा ¶ किमधिप्पाया, किमाकप्पा भविस्सरे;
अनागतम्हि कालम्हि, तं मे अक्खाहि पुच्छितो’’.
‘‘सुणोहि वचनं मय्हं, इसिपण्डरसव्हय;
सक्कच्चं उपधारेहि, आचिक्खिस्साम्यनागतं.
‘‘कोधना उपनाही च, मक्खी थम्भी सठा बहू;
उस्सुकी नानावादा च, भविस्सन्ति अनागते.
‘‘अञ्ञातमानिनो धम्मे, गम्भीरे तीरगोचरा;
लहुका अगरु धम्मे, अञ्ञमञ्ञमगारवा.
‘‘बहू आदीनवा लोके, उप्पज्जिस्सन्त्यनागते;
सुदेसितं इमं धम्मं, किलेसेस्सन्ति [किलेसिस्सन्ति (सी.), किलिसिस्सन्ति (स्या. क.)] दुम्मती.
‘‘गुणहीनापि सङ्घम्हि, वोहरन्ता विसारदा;
बलवन्तो भविस्सन्ति, मुखरा अस्सुताविनो.
‘‘गुणवन्तोपि सङ्घम्हि, वोहरन्ता यथात्थतो;
दुब्बला ते भविस्सन्ति, हिरीमना अनत्थिका.
‘‘रजतं जातरूपञ्च, खेत्तं वत्थुमजेळकं;
दासिदासञ्च दुम्मेधा, सादियिस्सन्त्यनागते.
‘‘उज्झानसञ्ञिनो बाला, सीलेसु असमाहिता;
उन्नळा विचरिस्सन्ति, कलहाभिरता मगा.
‘‘उद्धता च भविस्सन्ति, नीलचीवरपारुता;
कुहा ¶ थद्धा लपा सिङ्गी, चरिस्सन्त्यरिया विय.
‘‘तेलसण्ठेहि केसेहि, चपला अञ्जनक्खिका;
रथियाय गमिस्सन्ति, दन्तवण्णिकपारुता.
‘‘अजेगुच्छं ¶ ¶ विमुत्तेहि, सुरत्तं अरहद्धजं;
जिगुच्छिस्सन्ति कासावं, ओदातेसु समुच्छिता [ओदाते सुसमुच्छिता (सी.)].
‘‘लाभकामा भविस्सन्ति, कुसीता हीनवीरिया;
किच्छन्ता वनपत्थानि, गामन्तेसु वसिस्सरे.
‘‘ये ¶ ये लाभं लभिस्सन्ति, मिच्छाजीवरता सदा;
ते तेव अनुसिक्खन्ता, भजिस्सन्ति असंयता.
‘‘ये ये अलाभिनो लाभं, न ते पुज्जा भविस्सरे;
सुपेसलेपि ते धीरे, सेविस्सन्ति न ते तदा.
‘‘मिलक्खुरजनं रत्तं [पिलक्खरजनं रत्तं (?)], गरहन्ता सकं धजं;
तित्थियानं धजं केचि, धारिस्सन्त्यवदातकं.
‘‘अगारवो च कासावे, तदा तेसं भविस्सति;
पटिसङ्खा च कासावे, भिक्खूनं न भविस्सति.
‘‘अभिभूतस्स दुक्खेन, सल्लविद्धस्स रुप्पतो;
पटिसङ्खा महाघोरा, नागस्सासि अचिन्तिया.
‘‘छद्दन्तो हि तदा दिस्वा, सुरत्तं अरहद्धजं;
तावदेव भणी गाथा, गजो अत्थोपसंहिता’’.
[ध. प. ९; जा. १.२.१४१; १.१६.१२२] ‘‘अनिक्कसावो ¶ कासावं, यो वत्थं परिधस्सति [परिदहिस्सति (सी. स्या.)];
अपेतो दमसच्चेन, न सो कासावमरहति.
‘‘यो च वन्तकासावस्स, सीलेसु सुसमाहितो;
उपेतो दमसच्चेन, स वे कासावमरहति.
‘‘विपन्नसीलो दुम्मेधो, पाकटो कामकारियो;
विब्भन्तचित्तो निस्सुक्को, न सो कासावमरहति.
‘‘यो च सीलेन सम्पन्नो, वीतरागो समाहितो;
ओदातमनसङ्कप्पो, स वे कासावमरहति.
‘‘उद्धतो उन्नळो बालो, सीलं यस्स न विज्जति;
ओदातकं अरहति, कासावं किं करिस्सति.
‘‘भिक्खू ¶ च भिक्खुनियो च, दुट्ठचित्ता अनादरा;
तादीनं मेत्तचित्तानं, निग्गण्हिस्सन्त्यनागते.
‘‘सिक्खापेन्तापि थेरेहि, बाला चीवरधारणं;
न सुणिस्सन्ति दुम्मेधा, पाकटा कामकारिया.
‘‘ते ¶ तथा सिक्खिता बाला, अञ्ञमञ्ञं अगारवा;
नादियिस्सन्तुपज्झाये, खळुङ्को विय सारथिं.
‘‘एवं अनागतद्धानं, पटिपत्ति भविस्सति;
भिक्खूनं भिक्खुनीनञ्च, पत्ते कालम्हि पच्छिमे.
‘‘पुरा आगच्छते एतं, अनागतं महब्भयं;
सुब्बचा होथ सखिला, अञ्ञमञ्ञं सगारवा.
‘‘मेत्तचित्ता ¶ कारुणिका, होथ सीलेसु संवुता;
आरद्धवीरिया पहितत्ता, निच्चं दळ्हपरक्कमा.
‘‘पमादं ¶ भयतो दिस्वा, अप्पमादञ्च खेमतो;
भावेथट्ठङ्गिकं मग्गं, फुसन्ता अमतं पद’’न्ति.
… फुस्सो थेरो….
२. सारिपुत्तत्थेरगाथा
‘‘यथाचारी यथासतो सतीमा, यतसङ्कप्पज्झायि अप्पमत्तो;
अज्झत्तरतो समाहितत्तो, एको सन्तुसितो तमाहु भिक्खुं.
‘‘अल्लं सुक्खं वा भुञ्जन्तो, न बाळ्हं सुहितो सिया;
ऊनूदरो मिताहारो, सतो भिक्खु परिब्बजे.
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.
‘‘कप्पियं तं चे छादेति, चीवरं इदमत्थिकं [इदमत्थितं (सी.)];
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.
‘‘पल्लङ्केन ¶ निसिन्नस्स, जण्णुके नाभिवस्सति;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.
[सं. नि. ४.२५३; इतिवु. ५३] ‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;
उभयन्तरेन ¶ [उभयमन्तरे (सी.)] नाहोसि, केन लोकस्मि किं सिया.
‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;
अप्पस्सुतो अनादरो, केन लोकस्मि किं सिया.
‘‘बहुस्सुतो ¶ च मेधावी, सीलेसु सुसमाहितो;
चेतोसमथमनुयुत्तो, अपि मुद्धनि तिट्ठतु.
‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो;
विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.
‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपथे रतो;
आराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.
[ध. प. ९८] ‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं.
‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;
वीतरागा रमिस्सन्ति, न ते कामगवेसिनो.
[ध. प. ७६] ‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;
निग्गय्हवादिं ¶ मेधाविं, तादिसं पण्डितं भजे;
तादिसं भजमानस्स, सेय्यो होति न पापियो.
[ध. प. ७७] ‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;
सतञ्हि सो पियो होति, असतं होति अप्पियो.
‘‘अञ्ञस्स भगवा बुद्धो, धम्मं देसेसि चक्खुमा;
धम्मे ¶ देसियमानम्हि, सोतमोधेसिमत्थिको;
तं मे अमोघं सवनं, विमुत्तोम्हि अनासवो.
‘‘नेव पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो;
चेतोपरियाय इद्धिया, चुतिया उपपत्तिया;
सोतधातुविसुद्धिया, पणिधी मे न विज्जति [कथा. ३७८].
‘‘रुक्खमूलंव ¶ निस्साय, मुण्डो सङ्घाटिपारुतो;
पञ्ञाय उत्तमो थेरो, उपतिस्सोव [उपतिस्सो च (सी. क.)] झायति.
‘‘अवितक्कं समापन्नो, सम्मासम्बुद्धसावको;
अरियेन तुण्हीभावेन, उपेतो होति तावदे.
[उदा. २४] ‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.
‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;
वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.
‘‘नाभिनन्दामि ¶ मरणं, नाभिनन्दामि जीवितं;
निक्खिपिस्सं इमं कायं, सम्पजानो पतिस्सतो.
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.
‘‘उभयेन मिदं मरणमेव, नामरणं पच्छा वा पुरे वा;
पटिपज्जथ मा विनस्सथ, खणो वो मा उपच्चगा.
‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;
एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा;
खणातीता ¶ हि सोचन्ति, निरयम्हि समप्पिता.
‘‘उपसन्तो उपरतो, मन्तभाणी [मत्तभाणी (सी.)] अनुद्धतो;
धुनाति पापके धम्मे, दुमपत्तंव मालुतो.
‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;
अप्पासि [अब्बहि (स्या.), अभासि (?)] पापके धम्मे, दुमपत्तंव मालुतो.
‘‘उपसन्तो ¶ अनायासो, विप्पसन्नो अनाविलो;
कल्याणसीलो मेधावी, दुक्खस्सन्तकरो सिया.
‘‘न विस्ससे एकतियेसु एवं, अगारिसु पब्बजितेसु चापि;
साधूपि हुत्वा न असाधु होन्ति, असाधु हुत्वा पुन साधु होन्ति.
‘‘कामच्छन्दो ¶ च ब्यापादो, थिनमिद्धञ्च भिक्खुनो;
उद्धच्चं विचिकिच्छा च, पञ्चेते चित्तकेलिसा.
‘‘यस्स सक्करियमानस्स, असक्कारेन चूभयं;
समाधि न विकम्पति, अप्पमादविहारिनो.
‘‘तं झायिनं साततिकं, सुखुमदिट्ठिविपस्सकं;
उपादानक्खयारामं, आहु सप्पुरिसो इति.
‘‘महासमुद्दो पथवी, पब्बतो अनिलोपि च;
उपमाय न युज्जन्ति, सत्थु वरविमुत्तिया.
‘‘चक्कानुवत्तको ¶ थेरो, महाञाणी समाहितो;
पथवापग्गिसमानो, न रज्जति न दुस्सति.
‘‘पञ्ञापारमितं पत्तो, महाबुद्धि महामति;
अजळो जळसमानो, सदा चरति निब्बुतो.
‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.
‘‘सम्पादेथप्पमादेन ¶ , एसा मे अनुसासनी;
हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति.
… सारिपुत्तो थेरो….
३. आनन्दत्थेरगाथा
‘‘पिसुणेन च कोधनेन च, मच्छरिना च विभूतनन्दिना;
सखितं न करेय्य पण्डितो, पापो कापुरिसेन सङ्गमो.
‘‘सद्धेन च पेसलेन च, पञ्ञवता बहुस्सुतेन च;
सखितं करेय्य पण्डितो, भद्दो सप्पुरिसेन सङ्गमो.
‘‘पस्स चित्तकतं बिम्बं…पे… यस्स नत्थि धुवं ठिति.
‘‘पस्स चित्तकतं बिम्बं…पे… वत्थेहि सोभति.
‘‘अलत्तककता ¶ …पे… नो च पारगवेसिनो.
‘‘अट्ठपदकता…पे… नो च पारगवेसिनो.
‘‘अञ्जनीव नवा…पे… नो च पारगवेसिनो.
‘‘बहुस्सुतो चित्तकथी, बुद्धस्स परिचारको;
पन्नभारो विसञ्ञुत्तो, सेय्यं कप्पेति गोतमो.
‘‘खीणासवो विसञ्ञुत्तो, सङ्गातीतो सुनिब्बुतो;
धारेति अन्तिमं देहं, जातिमरणपारगू.
‘‘यस्मिं ¶ पतिट्ठिता धम्मा, बुद्धस्सादिच्चबन्धुनो;
निब्बानगमने मग्गे, सोयं तिट्ठति गोतमो.
‘‘द्वासीति ¶ बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;
चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो.
‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति;
मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढति.
‘‘बहुस्सुतो अप्पस्सुतं, यो सुतेनातिमञ्ञति;
अन्धो पदीपधारोव, तथेव पटिभाति मं.
‘‘बहुस्सुतं उपासेय्य, सुतञ्च न विनासये;
तं मूलं ब्रह्मचरियस्स, तस्मा धम्मधरो सिया.
‘‘पुब्बापरञ्ञू अत्थञ्ञू, निरुत्तिपदकोविदो;
सुग्गहीतञ्च गण्हाति, अत्थञ्चोपपरिक्खति.
‘‘खन्त्या ¶ छन्दिकतो [खन्तिया छन्दितो (?)] होति, उस्सहित्वा तुलेति तं;
समये सो पदहति, अज्झत्तं सुसमाहितो.
‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;
धम्मविञ्ञाणमाकङ्खं, तं भजेथ तथाविधं.
‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;
चक्खु सब्बस्स लोकस्स, पूजनीयो बहुस्सुतो.
‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;
धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति.
‘‘कायमच्छेरगरुनो ¶ [गरुको (सी.)], हिय्यमाने [हिय्यमानो (सी.)] अनुट्ठहे;
सरीरसुखगिद्धस्स, कुतो समणफासुता.
‘‘न ¶ पक्खन्ति दिसा सब्बा, धम्मा न पटिभन्ति मं;
गते कल्याणमित्तम्हि, अन्धकारंव खायति.
‘‘अब्भतीतसहायस्स, अतीतगतसत्थुनो;
नत्थि एतादिसं मित्तं, यथा कायगता सति.
‘‘ये पुराणा अतीता ते, नवेहि न समेति मे;
स्वज्ज एकोव झायामि, वस्सुपेतोव पक्खिमा.
‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके बहू;
मा वारयित्थ सोतारो, पस्सन्तु समयो ममं.
‘‘दस्सनाय ¶ अभिक्कन्ते, नानावेरज्जके पुथु;
करोति सत्था ओकासं, न निवारेति चक्खुमा.
‘‘पण्णवीसतिवस्सानि, सेखभूतस्स मे सतो;
न कामसञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.
‘‘पण्णवीसतिवस्सानि, सेखभूतस्स मे सतो;
न दोससञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.
‘‘पण्णवीसतिवस्सानि, भगवन्तं उपट्ठहिं;
मेत्तेन कायकम्मेन, छायाव अनपायिनी [अनुपायिनी (स्या. क.)].
‘‘पण्णवीसतिवस्सानि, भगवन्तं उपट्ठहिं;
मेत्तेन वचीकम्मेन, छायाव अनपायिनी.
‘‘पण्णवीसतिवस्सानि, भगवन्तं उपट्ठहिं;
मेत्तेन मनोकम्मेन, छायाव अनपायिनी.
‘‘बुद्धस्स ¶ ¶ चङ्कमन्तस्स, पिट्ठितो अनुचङ्कमिं;
धम्मे देसियमानम्हि, ञाणं मे उदपज्जथ.
‘‘अहं सकरणीयोम्हि, सेखो अप्पत्तमानसो;
सत्थु च परिनिब्बानं, यो अम्हं अनुकम्पको.
‘‘तदासि ¶ यं भिंसनकं, तदासि लोमहंसनं;
सब्बाकारवरूपेते, सम्बुद्धे परिनिब्बुते.
‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;
चक्खु सब्बस्स लोकस्स, आनन्दो परिनिब्बुतो.
‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;
चक्खु सब्बस्स लोकस्स, अन्धकारे तमोनुदो.
‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसि;
सद्धम्मधारको थेरो, आनन्दो रतनाकरो.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, नत्थि दानि पुनब्भवो’’ति.
… आनन्दो थेरो….
तिंसनिपातो निट्ठितो.
तत्रुद्दानं –
फुस्सोपतिस्सो आनन्दो, तयोतिमे पकित्तिता;
गाथायो तत्थ सङ्खाता, सतं पञ्च च उत्तरीति;