📜

१८. चत्तालीसनिपातो

१. महाकस्सपत्थेरगाथा

१०५४.

‘‘न गणेन पुरक्खतो चरे, विमनो होति समाधि दुल्लभो;

नानाजनसङ्गहो दुखो, इति दिस्वान गणं न रोचये.

१०५५.

‘‘न कुलानि उपब्बजे मुनि, विमनो होति समाधि दुल्लभो;

सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.

१०५६.

‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;

सुखुमं सल्ल दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो.

१०५७.

‘‘सेनासनम्हा ओरुय्ह, नगरं पिण्डाय पाविसिं;

भुञ्जन्तं पुरिसं कुट्ठिं, सक्कच्चं तं उपट्ठहिं.

१०५८.

‘‘सो मे [तं (सी. क.)] पक्केन हत्थेन, आलोपं उपनामयि;

आलोपं पक्खिपन्तस्स, अङ्गुलि चेत्थ [पेत्थ (सी. क.)] छिज्जथ.

१०५९.

‘‘कुट्टमूलञ्च [कुड्डमूलञ्च (सी. स्या.)] निस्साय, आलोपं तं अभुञ्जिसं;

भुञ्जमाने वा भुत्ते वा, जेगुच्छं मे न विज्जति.

१०६०.

‘‘उत्तिट्ठपिण्डो आहारो, पूतिमुत्तञ्च ओसधं;

सेनासनं रुक्खमूलं, पंसुकूलञ्च चीवरं;

यस्सेते अभिसम्भुत्वा [अभिभुञ्जति (?)], स वे चातुद्दिसो नरो.

१०६१.

‘‘यत्थ एके विहञ्ञन्ति, आरुहन्ता सिलुच्चयं;

तस्स बुद्धस्स दायादो, सम्पजानो पतिस्सतो;

इद्धिबलेनुपत्थद्धो , कस्सपो अभिरूहति.

१०६२.

‘‘पिण्डपातपटिक्कन्तो , सेलमारुय्ह कस्सपो;

झायति अनुपादानो, पहीनभयभेरवो.

१०६३.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, डय्हमानेसु निब्बुतो.

१०६४.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, कतकिच्चो अनासवो.

१०६५.

‘‘करेरिमालावितता , भूमिभागा मनोरमा;

कुञ्जराभिरुदा रम्मा, ते सेला रमयन्ति मं.

१०६६.

‘‘नीलब्भवण्णा रुचिरा, वारिसीता सुचिन्धरा;

इन्दगोपकसञ्छन्ना, ते सेला रमयन्ति मं.

१०६७.

‘‘नीलब्भकूटसदिसा, कूटागारवरूपमा;

वारणाभिरुदा रम्मा, ते सेला रमयन्ति मं.

१०६८.

‘‘अभिवुट्ठा रम्मतला, नगा इसिभि सेविता;

अब्भुन्नदिता सिखीहि, ते सेला रमयन्ति मं.

१०६९.

‘‘अलं झायितुकामस्स, पहितत्तस्स मे सतो;

अलं मे अत्थकामस्स [अत्तकामस्स (?)], पहितत्तस्स भिक्खुनो.

१०७०.

‘‘अलं मे फासुकामस्स, पहितत्तस्स भिक्खुनो;

अलं मे योगकामस्स, पहितत्तस्स तादिनो.

१०७१.

‘‘उमापुप्फेन समाना, गगनावब्भछादिता;

नानादिजगणाकिण्णा , ते सेला रमयन्ति मं.

१०७२.

‘‘अनाकिण्णा गहट्ठेहि, मिगसङ्घनिसेविता;

नानादिजगणाकिण्णा, ते सेला रमयन्ति मं.

१०७३.

‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.

१०७४.

‘‘न पञ्चङ्गिकेन तुरियेन, रति मे होति तादिसी;

यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो.

१०७५.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;

उस्सुक्को सो रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.

१०७६.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य अनत्तनेय्यमेतं;

किच्छति कायो किलमति, दुक्खितो सो समथं न विन्दति.

१०७७.

‘‘ओट्ठप्पहतमत्तेन, अत्तानम्पि न पस्सति;

पत्थद्धगीवो चरति, अहं सेय्योति मञ्ञति.

१०७८.

‘‘असेय्यो सेय्यसमानं, बालो मञ्ञति अत्तानं;

न तं विञ्ञू पसंसन्ति, पत्थद्धमानसं नरं.

१०७९.

‘‘यो च सेय्योहमस्मीति, नाहं सेय्योति वा पन;

हीनो तंसदिसो [तीनोहं सदिसो (स्या.)] वाति, विधासु न विकम्पति.

१०८०.

‘‘पञ्ञवन्तं तथा तादिं, सीलेसु सुसमाहितं;

चेतोसमथमनुत्तं, तञ्चे विञ्ञू पसंसरे.

१०८१.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति सद्धम्मा, नभतो पुथवी यथा.

१०८२.

‘‘येसञ्च हिरि ओत्तप्पं, सदा सम्मा उपट्ठितं;

विरूळ्हब्रह्मचरिया ते, तेसं खीणा पुनब्भवा.

१०८३.

‘‘उद्धतो चपलो भिक्खु, पंसुकूलेन पारुतो;

कपीव सीहचम्मेन, न सो तेनुपसोभति.

१०८४.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

सोभति पंसुकूलेन, सीहोव गिरिगब्भरे.

१०८५.

‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो;

दसदेवसहस्सानि, सब्बे ते ब्रह्मकायिका.

१०८६.

‘‘धम्मसेनापतिं वीरं, महाझायिं समाहितं;

सारिपुत्तं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.

१०८७.

‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते नाभिजानाम, यम्पि निस्साय झायति [झायसि (क. अट्ठ.)].

१०८८.

‘‘‘अच्छेरं वत बुद्धानं, गम्भीरो गोचरो सको;

ये मयं नाभिजानाम, वालवेधिसमागता’.

१०८९.

‘‘तं तथा देवकायेहि, पूजितं पूजनारहं;

सारिपुत्तं तदा दिस्वा, कप्पिनस्स सितं अहु.

१०९०.

‘‘यावता बुद्धखेत्तम्हि, ठपयित्वा महामुनिं;

धुतगुणे विसिट्ठोहं, सदिसो मे न विज्जति.

१०९१.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, नत्थि दानि पुनब्भवो.

१०९२.

‘‘न चीवरे न सयने, भोजने नुपलिम्पति;

गोतमो अनप्पमेय्यो, मुळालपुप्फं विमलंव;

अम्बुना नेक्खम्मनिन्नो, तिभवाभिनिस्सटो.

१०९३.

‘‘सतिपट्ठानगीवो सो, सद्धाहत्थो महामुनि;

पञ्ञासीसो महाञाणी, सदा चरति निब्बुतो’’ति.

… महाकस्सपो थेरो….

चत्तालीसनिपातो निट्ठितो.

तत्रुद्दानं –

चत्तालीसनिपातम्हि, महाकस्सपसव्हयो;

एकोव थेरो गाथायो, चत्तासील दुवेपि चाति.