📜
१८. चत्तालीसनिपातो
१. महाकस्सपत्थेरगाथा
‘‘न ¶ ¶ ¶ ¶ गणेन पुरक्खतो चरे, विमनो होति समाधि दुल्लभो;
नानाजनसङ्गहो दुखो, इति दिस्वान गणं न रोचये.
‘‘न कुलानि उपब्बजे मुनि, विमनो होति समाधि दुल्लभो;
सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.
‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;
सुखुमं सल्ल दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो.
‘‘सेनासनम्हा ओरुय्ह, नगरं पिण्डाय पाविसिं;
भुञ्जन्तं पुरिसं कुट्ठिं, सक्कच्चं तं उपट्ठहिं.
‘‘सो मे [तं (सी. क.)] पक्केन हत्थेन, आलोपं उपनामयि;
आलोपं पक्खिपन्तस्स, अङ्गुलि चेत्थ [पेत्थ (सी. क.)] छिज्जथ.
‘‘कुट्टमूलञ्च [कुड्डमूलञ्च (सी. स्या.)] निस्साय, आलोपं तं अभुञ्जिसं;
भुञ्जमाने वा भुत्ते वा, जेगुच्छं मे न विज्जति.
‘‘उत्तिट्ठपिण्डो आहारो, पूतिमुत्तञ्च ओसधं;
सेनासनं रुक्खमूलं, पंसुकूलञ्च चीवरं;
यस्सेते अभिसम्भुत्वा [अभिभुञ्जति (?)], स वे चातुद्दिसो नरो.
‘‘यत्थ एके विहञ्ञन्ति, आरुहन्ता सिलुच्चयं;
तस्स बुद्धस्स दायादो, सम्पजानो पतिस्सतो;
इद्धिबलेनुपत्थद्धो ¶ , कस्सपो अभिरूहति.
‘‘पिण्डपातपटिक्कन्तो ¶ , सेलमारुय्ह कस्सपो;
झायति अनुपादानो, पहीनभयभेरवो.
‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;
झायति अनुपादानो, डय्हमानेसु निब्बुतो.
‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;
झायति अनुपादानो, कतकिच्चो अनासवो.
‘‘करेरिमालावितता ¶ ¶ , भूमिभागा मनोरमा;
कुञ्जराभिरुदा रम्मा, ते सेला रमयन्ति मं.
‘‘नीलब्भवण्णा रुचिरा, वारिसीता सुचिन्धरा;
इन्दगोपकसञ्छन्ना, ते सेला रमयन्ति मं.
‘‘नीलब्भकूटसदिसा, कूटागारवरूपमा;
वारणाभिरुदा रम्मा, ते सेला रमयन्ति मं.
‘‘अभिवुट्ठा रम्मतला, नगा इसिभि सेविता;
अब्भुन्नदिता सिखीहि, ते सेला रमयन्ति मं.
‘‘अलं झायितुकामस्स, पहितत्तस्स मे सतो;
अलं मे अत्थकामस्स [अत्तकामस्स (?)], पहितत्तस्स भिक्खुनो.
‘‘अलं मे फासुकामस्स, पहितत्तस्स भिक्खुनो;
अलं मे योगकामस्स, पहितत्तस्स तादिनो.
‘‘उमापुप्फेन समाना, गगनावब्भछादिता;
नानादिजगणाकिण्णा ¶ , ते सेला रमयन्ति मं.
‘‘अनाकिण्णा गहट्ठेहि, मिगसङ्घनिसेविता;
नानादिजगणाकिण्णा, ते सेला रमयन्ति मं.
‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;
अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.
‘‘न पञ्चङ्गिकेन तुरियेन, रति मे होति तादिसी;
यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो.
‘‘कम्मं ¶ बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;
उस्सुक्को सो रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.
‘‘कम्मं बहुकं न कारये, परिवज्जेय्य अनत्तनेय्यमेतं;
किच्छति कायो किलमति, दुक्खितो सो समथं न विन्दति.
‘‘ओट्ठप्पहतमत्तेन, अत्तानम्पि न पस्सति;
पत्थद्धगीवो चरति, अहं सेय्योति मञ्ञति.
‘‘असेय्यो सेय्यसमानं, बालो मञ्ञति अत्तानं;
न तं विञ्ञू पसंसन्ति, पत्थद्धमानसं नरं.
‘‘यो ¶ च सेय्योहमस्मीति, नाहं सेय्योति वा पन;
हीनो तंसदिसो [तीनोहं सदिसो (स्या.)] वाति, विधासु न विकम्पति.
‘‘पञ्ञवन्तं ¶ तथा तादिं, सीलेसु सुसमाहितं;
चेतोसमथमनुत्तं, तञ्चे विञ्ञू पसंसरे.
‘‘यस्स ¶ सब्रह्मचारीसु, गारवो नूपलब्भति;
आरका होति सद्धम्मा, नभतो पुथवी यथा.
‘‘येसञ्च हिरि ओत्तप्पं, सदा सम्मा उपट्ठितं;
विरूळ्हब्रह्मचरिया ते, तेसं खीणा पुनब्भवा.
‘‘उद्धतो चपलो भिक्खु, पंसुकूलेन पारुतो;
कपीव सीहचम्मेन, न सो तेनुपसोभति.
‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;
सोभति पंसुकूलेन, सीहोव गिरिगब्भरे.
‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो;
दसदेवसहस्सानि, सब्बे ते ब्रह्मकायिका.
‘‘धम्मसेनापतिं वीरं, महाझायिं समाहितं;
सारिपुत्तं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.
‘‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते नाभिजानाम, यम्पि निस्साय झायति [झायसि (क. अट्ठ.)].
‘‘‘अच्छेरं वत बुद्धानं, गम्भीरो गोचरो सको;
ये मयं नाभिजानाम, वालवेधिसमागता’.
‘‘तं तथा देवकायेहि, पूजितं पूजनारहं;
सारिपुत्तं तदा दिस्वा, कप्पिनस्स सितं अहु.
‘‘यावता बुद्धखेत्तम्हि, ठपयित्वा महामुनिं;
धुतगुणे विसिट्ठोहं, सदिसो मे न विज्जति.
‘‘परिचिण्णो ¶ मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, नत्थि दानि पुनब्भवो.
‘‘न ¶ चीवरे न सयने, भोजने नुपलिम्पति;
गोतमो अनप्पमेय्यो, मुळालपुप्फं विमलंव;
अम्बुना नेक्खम्मनिन्नो, तिभवाभिनिस्सटो.
‘‘सतिपट्ठानगीवो सो, सद्धाहत्थो महामुनि;
पञ्ञासीसो महाञाणी, सदा चरति निब्बुतो’’ति.
… महाकस्सपो थेरो….
चत्तालीसनिपातो निट्ठितो.
तत्रुद्दानं –
चत्तालीसनिपातम्हि, महाकस्सपसव्हयो;
एकोव थेरो गाथायो, चत्तासील दुवेपि चाति.