📜
१९. पञ्ञासनिपातो
१. तालपुटत्थेरगाथा
‘‘कदा ¶ ¶ ¶ नुहं पब्बतकन्दरासु, एकाकियो अद्दुतियो विहस्सं;
अनिच्चतो सब्बभवं विपस्सं, तं मे इदं तं नु कदा भविस्सति.
‘‘कदा नुहं भिन्नपटन्धरो मुनि, कासाववत्थो ¶ अममो निरासो;
रागञ्च दोसञ्च तथेव मोहं, हन्त्वा सुखी पवनगतो विहस्सं.
‘‘कदा अनिच्चं वधरोगनीळं, कायं इमं मच्चुजरायुपद्दुतं;
विपस्समानो वीतभयो विहस्सं, एको वने तं नु कदा भविस्सति.
‘‘कदा नुहं भयजननिं दुखावहं, तण्हालतं बहुविधानुवत्तनिं;
पञ्ञामयं तिखिणमसिं गहेत्वा, छेत्वा वसे तम्पि कदा भविस्सति.
‘‘कदा नु पञ्ञामयमुग्गतेजं, सत्थं इसीनं सहसादियित्वा;
मारं ससेनं सहसा भञ्जिस्सं, सीहासने तं नु कदा भविस्सति.
‘‘कदा नुहं सब्भि समागमेसु, दिट्ठो भवे धम्मगरूहि तादिभि;
याथावदस्सीहि जितिन्द्रियेहि, पधानियो ¶ तं नु कदा भविस्सति.
‘‘कदा नु मं तन्दि खुदा पिपासा, वातातपा कीटसरीसपा वा;
न बाधयिस्सन्ति न तं गिरिब्बजे, अत्थत्थियं तं नु कदा भविस्सति.
‘‘कदा ¶ ¶ नु खो यं विदितं महेसिना, चत्तारि सच्चानि सुदुद्दसानि;
समाहितत्तो सतिमा अगच्छं, पञ्ञाय तं तं नु कदा भविस्सति.
‘‘कदा नु रूपे अमिते च सद्दे, गन्धे रसे फुसितब्बे च धम्मे;
आदित्ततोहं समथेहि युत्तो, पञ्ञाय दच्छं तदिदं कदा मे.
‘‘कदा नुहं दुब्बचनेन वुत्तो, ततोनिमित्तं विमनो न हेस्सं;
अथो पसत्थोपि ततोनिमित्तं, तुट्ठो न हेस्सं तदिदं कदा मे.
‘‘कदा नु कट्ठे च तिणे लता च, खन्धे इमेहं अमिते च धम्मे;
अज्झत्तिकानेव च बाहिरानि च, समं ¶ तुलेय्यं तदिदं कदा मे.
‘‘कदा नु मं पावुसकालमेघो, नवेन तोयेन सचीवरं वने;
इसिप्पयातम्हि पथे वजन्तं, ओवस्सते तं नु कदा भविस्सति.
‘‘कदा ¶ मयूरस्स सिखण्डिनो वने, दिजस्स सुत्वा गिरिगब्भरे रुतं;
पच्चुट्ठहित्वा अमतस्स पत्तिया, संचिन्तये तं नु कदा भविस्सति.
‘‘कदा नु गङ्गं यमुनं सरस्सतिं, पातालखित्तं वळवामुखञ्च [बलवामुखञ्च (क.)];
असज्जमानो पतरेय्यमिद्धिया, विभिंसनं तं नु कदा भविस्सति.
‘‘कदा ¶ नु नागोव असङ्गचारी, पदालये कामगुणेसु छन्दं;
निब्बज्जयं सब्बसुभं निमित्तं, झाने युतो तं नु कदा भविस्सति.
‘‘कदा ¶ इणट्टोव दलिद्दको [दळिद्दको (सी.)] निधिं, आराधयित्वा धनिकेहि पीळितो;
तुट्ठो भविस्सं ¶ अधिगम्म सासनं, महेसिनो तं नु कदा भविस्सति.
‘‘बहूनि वस्सानि तयाम्हि याचितो, ‘अगारवासेन अलं नु ते इदं’;
तं दानि मं पब्बजितं समानं, किंकारणा चित्त तुवं न युञ्जसि.
‘‘ननु अहं चित्त तयाम्हि याचितो, ‘गिरिब्बजे चित्रछदा विहङ्गमा’;
महिन्दघोसत्थनिताभिगज्जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं.
‘‘कुलम्हि मित्ते च पिये च ञातके, खिड्डारतिं कामगुणञ्च लोके;
सब्बं पहाय इममज्झुपागतो, अथोपि त्वं चित्त न मय्ह तुस्ससि.
‘‘ममेव एतं न हि त्वं परेसं, सन्नाहकाले परिदेवितेन किं;
सब्बं इदं चलमिति पेक्खमानो, अभिनिक्खमिं अमतपदं जिगीसं.
‘‘सुयुत्तवादी द्विपदानमुत्तमो, महाभिसक्को नरदम्मसारथि [सारथी (सी.)];
‘चित्तं ¶ चलं मक्कटसन्निभं इति, अवीतरागेन सुदुन्निवारयं’.
‘‘कामा ¶ हि चित्रा मधुरा मनोरमा, अविद्दसू यत्थ सिता पुथुज्जना;
ते दुक्खमिच्छन्ति पुनब्भवेसिनो, चित्तेन नीता निरये निराकता.
‘‘‘मयूरकोञ्चाभिरुतम्हि कानने, दीपीहि ब्यग्घेहि पुरक्खतो वसं;
काये अपेक्खं जह मा विराधय’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘‘भावेहि ¶ झानानि च इन्द्रियानि च, बलानि बोज्झङ्गसमाधिभावना;
तिस्सो च विज्जा फुस बुद्धसासने’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘‘भावेहि मग्गं अमतस्स पत्तिया, निय्यानिकं सब्बदुखक्खयोगधं;
अट्ठङ्गिकं सब्बकिलेससोधनं’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘‘दुक्खन्ति खन्धे पटिपस्स योनिसो, यतो ¶ च दुक्खं समुदेति तं जह;
इधेव दुक्खस्स करोहि अन्तं’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘‘अनिच्चं ¶ दुक्खन्ति विपस्स योनिसो, सुञ्ञं अनत्ताति अघं वधन्ति च;
मनोविचारे उपरुन्ध चेतसो’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘‘मुण्डो विरूपो अभिसापमागतो, कपालहत्थोव कुलेसु भिक्खसु;
युञ्जस्सु सत्थुवचने महेसिनो’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘‘सुसंवुतत्तो ¶ विसिखन्तरे चरं, कुलेसु कामेसु असङ्गमानसो;
चन्दो यथा दोसिनपुण्णमासिया’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘‘आरञ्ञिको होहि च पिण्डपातिको, सोसानिको होहि च पंसुकूलिको;
नेसज्जिको होहि सदा धुते रतो’, इतिस्सु मं चित्त पुरे नियुञ्जसि.
‘‘रोपेत्व ¶ रुक्खानि यथा फलेसी, मूले तरुं छेत्तु तमेव इच्छसि;
तथूपमं चित्तमिदं करोसि, यं मं अनिच्चम्हि चले नियुञ्जसि.
‘‘अरूप दूरङ्गम एकचारि, न ते करिस्सं वचनं इदानिहं;
दुक्खा हि कामा कटुका महब्भया, निब्बानमेवाभिमनो चरिस्सं.
‘‘नाहं अलक्ख्या अहिरिक्कताय वा, न चित्तहेतू न च दूरकन्तना;
आजीवहेतू च अहं न निक्खमिं, कतो च ते चित्त पटिस्सवो मया.
‘‘‘अप्पिच्छता सप्पुरिसेहि वण्णिता, मक्खप्पहानं वूपसमो दुखस्स’;
इतिस्सु ¶ मं चित्त तदा नियुञ्जसि, इदानि त्वं गच्छसि पुब्बचिण्णं.
‘‘तण्हा अविज्जा च पियापियञ्च, सुभानि रूपानि सुखा च वेदना;
मनापिया कामगुणा च वन्ता, वन्ते अहं आवमितुं न उस्सहे.
‘‘सब्बत्थ ¶ ¶ ते चित्त वचो कतं मया, बहूसु जातीसु न मेसि कोपितो;
अज्झत्तसम्भवो कतञ्ञुताय ते, दुक्खे चिरं संसरितं तया कते.
‘‘त्वञ्ञेव नो चित्त करोसि ब्राह्मणो [ब्राह्मणे (सी.), ब्राह्मणं (?) भावलोप-तप्पधानता गहेतब्बा], त्वं खत्तियो राजदसी [राजदिसी (स्या. क.)] करोसि;
वेस्सा च सुद्दा च भवाम एकदा, देवत्तनं वापि तवेव वाहसा.
‘‘तवेव हेतू असुरा भवामसे, त्वंमूलकं नेरयिका भवामसे;
अथो तिरच्छानगतापि एकदा, पेतत्तनं वापि तवेव वाहसा.
‘‘ननु दुब्भिस्ससि मं पुनप्पुनं, मुहुं मुहुं चारणिकंव दस्सयं;
उम्मत्तकेनेव मया पलोभसि, किञ्चापि ते चित्त विराधितं मया.
‘‘इदं पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुखं;
तदज्जहं निग्गहेस्सामि योनिसो, हत्थिप्पभिन्नं ¶ विय अङ्कुसग्गहो.
‘‘सत्था ¶ च मे लोकमिमं अधिट्ठहि, अनिच्चतो अद्धुवतो असारतो;
पक्खन्द मं चित्त जिनस्स सासने, तारेहि ओघा महता सुदुत्तरा.
‘‘न ते इदं चित्त यथा पुराणकं, नाहं अलं तुय्ह वसे निवत्तितुं [वसेन वत्तितुं (?)];
महेसिनो पब्बजितोम्हि सासने, न मादिसा होन्ति विनासधारिनो.
‘‘नगा ¶ ¶ समुद्दा सरिता वसुन्धरा, दिसा चतस्सो विदिसा अधो दिवा;
सब्बे अनिच्चा तिभवा उपद्दुता, कुहिं गतो चित्त सुखं रमिस्ससि.
‘‘धितिप्परं किं मम चित्त काहिसि, न ते अलं चित्त वसानुवत्तको;
न जातु भस्तं उभतोमुखं छुपे, धिरत्थु पूरं नव सोतसन्दनिं.
‘‘वराहएणेय्यविगाळ्हसेविते, पब्भारकुट्टे पकतेव सुन्दरे;
नवम्बुना पावुससित्थकानने, तहिं ¶ गुहागेहगतो रमिस्ससि.
‘‘सुनीलगीवा सुसिखा सुपेखुना, सुचित्तपत्तच्छदना विहङ्गमा;
सुमञ्जुघोसत्थनिताभिगज्जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं.
‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, संपुप्फिते मेघनिभम्हि कानने;
नगन्तरे विटपिसमो सयिस्सं, तं मे मुदू हेहिति तूलसन्निभं.
‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं;
न ताहं कस्सामि यथा अतन्दितो, बिळारभस्तंव यथा सुमद्दितं.
‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं;
वीरियेन तं मय्ह वसानयिस्सं, गजंव मत्तं कुसलङ्कुसग्गहो.
‘‘तया ¶ सुदन्तेन अवट्ठितेन हि, हयेन ¶ योग्गाचरियोव उज्जुना;
पहोमि मग्गं पटिपज्जितुं सिवं, चित्तानुरक्खीहि सदा निसेवितं.
‘‘आरम्मणे ¶ तं बलसा निबन्धिसं, नागंव थम्भम्हि दळ्हाय रज्जुया;
तं मे सुगुत्तं सतिया सुभावितं, अनिस्सितं सब्बभवेसु हेहिसि.
‘‘पञ्ञाय छेत्वा विपथानुसारिनं, योगेन निग्गय्ह पथे निवेसिय;
दिस्वा समुदयं विभवञ्च सम्भवं, दायादको हेहिसि अग्गवादिनो.
‘‘चतुब्बिपल्लासवसं अधिट्ठितं, गामण्डलंव परिनेसि चित्त मं;
ननु [नून (सी.)] संयोजनबन्धनच्छिदं, संसेवसे कारुणिकं महामुनिं.
‘‘मिगो यथा सेरि सुचित्तकानने, रम्मं गिरिं पावुसअब्भमालिनिं [मालिं (?)];
अनाकुले तत्थ नगे रमिस्सं [रमिस्ससि (स्या. क.)], असंसयं चित्त परा भविस्ससि.
‘‘ये ¶ ¶ तुय्ह छन्देन वसेन वत्तिनो, नरा च नारी च अनुभोन्ति यं सुखं;
अविद्दसू मारवसानुवत्तिनो, भवाभिनन्दी तव चित्त सावका’’ति.
… तालपुटो थेरो….
पञ्ञासनिपातो निट्ठितो.
तत्रुद्दानं –
पञ्ञासम्हि निपातम्हि, एको तालपुटो सुचि;
गाथायो तत्थ पञ्ञास, पुन पञ्च च उत्तरीति.