📜

१९. पञ्ञासनिपातो

१. तालपुटत्थेरगाथा

१०९४.

‘‘कदा नुहं पब्बतकन्दरासु, एकाकियो अद्दुतियो विहस्सं;

अनिच्चतो सब्बभवं विपस्सं, तं मे इदं तं नु कदा भविस्सति.

१०९५.

‘‘कदा नुहं भिन्नपटन्धरो मुनि, कासाववत्थो अममो निरासो;

रागञ्च दोसञ्च तथेव मोहं, हन्त्वा सुखी पवनगतो विहस्सं.

१०९६.

‘‘कदा अनिच्चं वधरोगनीळं, कायं इमं मच्चुजरायुपद्दुतं;

विपस्समानो वीतभयो विहस्सं, एको वने तं नु कदा भविस्सति.

१०९७.

‘‘कदा नुहं भयजननिं दुखावहं, तण्हालतं बहुविधानुवत्तनिं;

पञ्ञामयं तिखिणमसिं गहेत्वा, छेत्वा वसे तम्पि कदा भविस्सति.

१०९८.

‘‘कदा नु पञ्ञामयमुग्गतेजं, सत्थं इसीनं सहसादियित्वा;

मारं ससेनं सहसा भञ्जिस्सं, सीहासने तं नु कदा भविस्सति.

१०९९.

‘‘कदा नुहं सब्भि समागमेसु, दिट्ठो भवे धम्मगरूहि तादिभि;

याथावदस्सीहि जितिन्द्रियेहि, पधानियो तं नु कदा भविस्सति.

११००.

‘‘कदा नु मं तन्दि खुदा पिपासा, वातातपा कीटसरीसपा वा;

न बाधयिस्सन्ति न तं गिरिब्बजे, अत्थत्थियं तं नु कदा भविस्सति.

११०१.

‘‘कदा नु खो यं विदितं महेसिना, चत्तारि सच्चानि सुदुद्दसानि;

समाहितत्तो सतिमा अगच्छं, पञ्ञाय तं तं नु कदा भविस्सति.

११०२.

‘‘कदा नु रूपे अमिते च सद्दे, गन्धे रसे फुसितब्बे च धम्मे;

आदित्ततोहं समथेहि युत्तो, पञ्ञाय दच्छं तदिदं कदा मे.

११०३.

‘‘कदा नुहं दुब्बचनेन वुत्तो, ततोनिमित्तं विमनो न हेस्सं;

अथो पसत्थोपि ततोनिमित्तं, तुट्ठो न हेस्सं तदिदं कदा मे.

११०४.

‘‘कदा नु कट्ठे च तिणे लता च, खन्धे इमेहं अमिते च धम्मे;

अज्झत्तिकानेव च बाहिरानि च, समं तुलेय्यं तदिदं कदा मे.

११०५.

‘‘कदा नु मं पावुसकालमेघो, नवेन तोयेन सचीवरं वने;

इसिप्पयातम्हि पथे वजन्तं, ओवस्सते तं नु कदा भविस्सति.

११०६.

‘‘कदा मयूरस्स सिखण्डिनो वने, दिजस्स सुत्वा गिरिगब्भरे रुतं;

पच्चुट्ठहित्वा अमतस्स पत्तिया, संचिन्तये तं नु कदा भविस्सति.

११०७.

‘‘कदा नु गङ्गं यमुनं सरस्सतिं, पातालखित्तं वळवामुखञ्च [बलवामुखञ्च (क.)];

असज्जमानो पतरेय्यमिद्धिया, विभिंसनं तं नु कदा भविस्सति.

११०८.

‘‘कदा नु नागोव असङ्गचारी, पदालये कामगुणेसु छन्दं;

निब्बज्जयं सब्बसुभं निमित्तं, झाने युतो तं नु कदा भविस्सति.

११०९.

‘‘कदा इणट्टोव दलिद्दको [दळिद्दको (सी.)] निधिं, आराधयित्वा धनिकेहि पीळितो;

तुट्ठो भविस्सं अधिगम्म सासनं, महेसिनो तं नु कदा भविस्सति.

१११०.

‘‘बहूनि वस्सानि तयाम्हि याचितो, ‘अगारवासेन अलं नु ते इदं’;

तं दानि मं पब्बजितं समानं, किंकारणा चित्त तुवं न युञ्जसि.

११११.

‘‘ननु अहं चित्त तयाम्हि याचितो, ‘गिरिब्बजे चित्रछदा विहङ्गमा’;

महिन्दघोसत्थनिताभिगज्जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं.

१११२.

‘‘कुलम्हि मित्ते च पिये च ञातके, खिड्डारतिं कामगुणञ्च लोके;

सब्बं पहाय इममज्झुपागतो, अथोपि त्वं चित्त न मय्ह तुस्ससि.

१११३.

‘‘ममेव एतं न हि त्वं परेसं, सन्नाहकाले परिदेवितेन किं;

सब्बं इदं चलमिति पेक्खमानो, अभिनिक्खमिं अमतपदं जिगीसं.

१११४.

‘‘सुयुत्तवादी द्विपदानमुत्तमो, महाभिसक्को नरदम्मसारथि [सारथी (सी.)];

‘चित्तं चलं मक्कटसन्निभं इति, अवीतरागेन सुदुन्निवारयं’.

१११५.

‘‘कामा हि चित्रा मधुरा मनोरमा, अविद्दसू यत्थ सिता पुथुज्जना;

ते दुक्खमिच्छन्ति पुनब्भवेसिनो, चित्तेन नीता निरये निराकता.

१११६.

‘‘‘मयूरकोञ्चाभिरुतम्हि कानने, दीपीहि ब्यग्घेहि पुरक्खतो वसं;

काये अपेक्खं जह मा विराधय’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

१११७.

‘‘‘भावेहि झानानि च इन्द्रियानि च, बलानि बोज्झङ्गसमाधिभावना;

तिस्सो च विज्जा फुस बुद्धसासने’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

१११८.

‘‘‘भावेहि मग्गं अमतस्स पत्तिया, निय्यानिकं सब्बदुखक्खयोगधं;

अट्ठङ्गिकं सब्बकिलेससोधनं’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

१११९.

‘‘‘दुक्खन्ति खन्धे पटिपस्स योनिसो, यतो च दुक्खं समुदेति तं जह;

इधेव दुक्खस्स करोहि अन्तं’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२०.

‘‘‘अनिच्चं दुक्खन्ति विपस्स योनिसो, सुञ्ञं अनत्ताति अघं वधन्ति च;

मनोविचारे उपरुन्ध चेतसो’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२१.

‘‘‘मुण्डो विरूपो अभिसापमागतो, कपालहत्थोव कुलेसु भिक्खसु;

युञ्जस्सु सत्थुवचने महेसिनो’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२२.

‘‘‘सुसंवुतत्तो विसिखन्तरे चरं, कुलेसु कामेसु असङ्गमानसो;

चन्दो यथा दोसिनपुण्णमासिया’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२३.

‘‘‘आरञ्ञिको होहि च पिण्डपातिको, सोसानिको होहि च पंसुकूलिको;

नेसज्जिको होहि सदा धुते रतो’, इतिस्सु मं चित्त पुरे नियुञ्जसि.

११२४.

‘‘रोपेत्व रुक्खानि यथा फलेसी, मूले तरुं छेत्तु तमेव इच्छसि;

तथूपमं चित्तमिदं करोसि, यं मं अनिच्चम्हि चले नियुञ्जसि.

११२५.

‘‘अरूप दूरङ्गम एकचारि, न ते करिस्सं वचनं इदानिहं;

दुक्खा हि कामा कटुका महब्भया, निब्बानमेवाभिमनो चरिस्सं.

११२६.

‘‘नाहं अलक्ख्या अहिरिक्कताय वा, न चित्तहेतू न च दूरकन्तना;

आजीवहेतू च अहं न निक्खमिं, कतो च ते चित्त पटिस्सवो मया.

११२७.

‘‘‘अप्पिच्छता सप्पुरिसेहि वण्णिता, मक्खप्पहानं वूपसमो दुखस्स’;

इतिस्सु मं चित्त तदा नियुञ्जसि, इदानि त्वं गच्छसि पुब्बचिण्णं.

११२८.

‘‘तण्हा अविज्जा च पियापियञ्च, सुभानि रूपानि सुखा च वेदना;

मनापिया कामगुणा च वन्ता, वन्ते अहं आवमितुं न उस्सहे.

११२९.

‘‘सब्बत्थ ते चित्त वचो कतं मया, बहूसु जातीसु न मेसि कोपितो;

अज्झत्तसम्भवो कतञ्ञुताय ते, दुक्खे चिरं संसरितं तया कते.

११३०.

‘‘त्वञ्ञेव नो चित्त करोसि ब्राह्मणो [ब्राह्मणे (सी.), ब्राह्मणं (?) भावलोप-तप्पधानता गहेतब्बा], त्वं खत्तियो राजदसी [राजदिसी (स्या. क.)] करोसि;

वेस्सा च सुद्दा च भवाम एकदा, देवत्तनं वापि तवेव वाहसा.

११३१.

‘‘तवेव हेतू असुरा भवामसे, त्वंमूलकं नेरयिका भवामसे;

अथो तिरच्छानगतापि एकदा, पेतत्तनं वापि तवेव वाहसा.

११३२.

‘‘ननु दुब्भिस्ससि मं पुनप्पुनं, मुहुं मुहुं चारणिकंव दस्सयं;

उम्मत्तकेनेव मया पलोभसि, किञ्चापि ते चित्त विराधितं मया.

११३३.

‘‘इदं पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुखं;

तदज्जहं निग्गहेस्सामि योनिसो, हत्थिप्पभिन्नं विय अङ्कुसग्गहो.

११३४.

‘‘सत्था च मे लोकमिमं अधिट्ठहि, अनिच्चतो अद्धुवतो असारतो;

पक्खन्द मं चित्त जिनस्स सासने, तारेहि ओघा महता सुदुत्तरा.

११३५.

‘‘न ते इदं चित्त यथा पुराणकं, नाहं अलं तुय्ह वसे निवत्तितुं [वसेन वत्तितुं (?)];

महेसिनो पब्बजितोम्हि सासने, न मादिसा होन्ति विनासधारिनो.

११३६.

‘‘नगा समुद्दा सरिता वसुन्धरा, दिसा चतस्सो विदिसा अधो दिवा;

सब्बे अनिच्चा तिभवा उपद्दुता, कुहिं गतो चित्त सुखं रमिस्ससि.

११३७.

‘‘धितिप्परं किं मम चित्त काहिसि, न ते अलं चित्त वसानुवत्तको;

न जातु भस्तं उभतोमुखं छुपे, धिरत्थु पूरं नव सोतसन्दनिं.

११३८.

‘‘वराहएणेय्यविगाळ्हसेविते, पब्भारकुट्टे पकतेव सुन्दरे;

नवम्बुना पावुससित्थकानने, तहिं गुहागेहगतो रमिस्ससि.

११३९.

‘‘सुनीलगीवा सुसिखा सुपेखुना, सुचित्तपत्तच्छदना विहङ्गमा;

सुमञ्जुघोसत्थनिताभिगज्जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं.

११४०.

‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, संपुप्फिते मेघनिभम्हि कानने;

नगन्तरे विटपिसमो सयिस्सं, तं मे मुदू हेहिति तूलसन्निभं.

११४१.

‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं;

न ताहं कस्सामि यथा अतन्दितो, बिळारभस्तंव यथा सुमद्दितं.

११४२.

‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं;

वीरियेन तं मय्ह वसानयिस्सं, गजंव मत्तं कुसलङ्कुसग्गहो.

११४३.

‘‘तया सुदन्तेन अवट्ठितेन हि, हयेन योग्गाचरियोव उज्जुना;

पहोमि मग्गं पटिपज्जितुं सिवं, चित्तानुरक्खीहि सदा निसेवितं.

११४४.

‘‘आरम्मणे तं बलसा निबन्धिसं, नागंव थम्भम्हि दळ्हाय रज्जुया;

तं मे सुगुत्तं सतिया सुभावितं, अनिस्सितं सब्बभवेसु हेहिसि.

११४५.

‘‘पञ्ञाय छेत्वा विपथानुसारिनं, योगेन निग्गय्ह पथे निवेसिय;

दिस्वा समुदयं विभवञ्च सम्भवं, दायादको हेहिसि अग्गवादिनो.

११४६.

‘‘चतुब्बिपल्लासवसं अधिट्ठितं, गामण्डलंव परिनेसि चित्त मं;

ननु [नून (सी.)] संयोजनबन्धनच्छिदं, संसेवसे कारुणिकं महामुनिं.

११४७.

‘‘मिगो यथा सेरि सुचित्तकानने, रम्मं गिरिं पावुसअब्भमालिनिं [मालिं (?)];

अनाकुले तत्थ नगे रमिस्सं [रमिस्ससि (स्या. क.)], असंसयं चित्त परा भविस्ससि.

११४८.

‘‘ये तुय्ह छन्देन वसेन वत्तिनो, नरा च नारी च अनुभोन्ति यं सुखं;

अविद्दसू मारवसानुवत्तिनो, भवाभिनन्दी तव चित्त सावका’’ति.

… तालपुटो थेरो….

पञ्ञासनिपातो निट्ठितो.

तत्रुद्दानं –

पञ्ञासम्हि निपातम्हि, एको तालपुटो सुचि;

गाथायो तत्थ पञ्ञास, पुन पञ्च च उत्तरीति.