📜
२०. सट्ठिनिपातो
१. महामोग्गल्लानत्थेरगाथा
‘‘आरञ्ञिका ¶ ¶ ¶ पिण्डपातिका, उञ्छापत्तागते रता;
दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.
‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;
धुनाम ¶ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;
दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.
‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;
धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘‘अट्ठिकङ्कलकुटिके, मंसन्हारुपसिब्बिते;
धिरत्थु पुरे दुग्गन्धे, परगत्ते ममायसे.
‘‘गूथभस्ते तचोनद्धे, उरगण्डिपिसाचिनि;
नव सोतानि ते काये, यानि सन्दन्ति सब्बदा.
‘‘तव सरीरं नवसोतं, दुग्गन्धकरं परिबन्धं;
भिक्खु परिवज्जयते तं, मीळ्हं च यथा सुचिकामो.
‘‘एवञ्चे तं जनो जञ्ञा, यथा जानामि तं अहं;
आरका परिवज्जेय्य, गूथट्ठानंव पावुसे’’.
‘‘एवमेतं महावीर, यथा समण भाससि;
एत्थ चेके विसीदन्ति, पङ्कम्हिव जरग्गवो.
‘‘आकासम्हि हलिद्दिया, यो मञ्ञेथ रजेतवे;
अञ्ञेन वापि रङ्गेन, विघातुदयमेव तं.
‘‘तदाकाससमं चित्तं, अज्झत्तं सुसमाहितं;
मा पापचित्ते आसादि, अग्गिखन्धंव पक्खिमा.
‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
‘‘पस्स ¶ चित्तकतं रूपं, मणिना कुण्डलेन च;
अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.
‘‘अलत्तककता ¶ पादा, मुखं चुण्णकमक्खितं;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अट्ठपदकता केसा, नेत्ता अञ्जनमक्खिता;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, कद्दन्ते मिगबन्धके.
‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.
‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;
अनेकाकारसम्पन्ने, सारिपुत्तम्हि निब्बुते.
[दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३; अप. थेर १.२.११५; जा. १.१.९५] ‘‘अनिच्चा ¶ ¶ वत सङ्खारा उप्पादवय धम्मिनो.
उपज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.
‘‘सुखुमं ते पटिविज्झन्ति, वालग्गं उसुना यथा;
ये पञ्चक्खन्धे पस्सन्ति, परतो नो च अत्ततो.
‘‘ये च पस्सन्ति सङ्खारे, परतो नो च अत्ततो;
पच्चब्याधिंसु निपुणं, वालग्गं उसुना यथा.
[सं. नि. १.२१, ९७] ‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;
कामरागप्पहानाय, सतो भिक्खु परिब्बजे.
[सं. नि. १.२१, ९७]‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;
भवरागप्पहानाय, सतो भिक्खु परिब्बजे’’.
‘‘चोदितो भावितत्तेन, सरीरन्तिमधारिना;
मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयिं.
‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;
निब्बानमधिगन्तब्बं, सब्बगन्थ-पमोचनं.
‘‘अयञ्च ¶ दहरो भिक्खु, अयमुत्तमपोरिसो;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनिं [सवाहनं (क.)].
‘‘विवरमनुपभन्ति ¶ विज्जुता, वेभारस्स च पण्डवस्स च;
नगविवरगतो झायति, पुत्तो अप्पटिमस्स तादिनो.
‘‘उपसन्तो उपरतो, पन्तसेनासनो मुनि;
दायादो ¶ बुद्धसेट्ठस्स, ब्रह्मुना अभिवन्दितो.
‘‘उपसन्तं उपरतं, पन्तसेनासनं मुनिं;
दायादं बुद्धसेट्ठस्स, वन्द ब्राह्मण कस्सपं.
‘‘यो च जातिसतं गच्छे, सब्बा ब्राह्मणजातियो;
सोत्तियो वेदसम्पन्नो, मनुस्सेसु पुनप्पुनं.
‘‘अज्झायकोपि चे अस्स, तिण्णं वेदान पारगू;
एतस्स वन्दनायेतं, कलं नाग्घति सोळसिं.
‘‘यो सो अट्ठ विमोक्खानि, पुरेभत्तं अफस्सयि [अपस्सयि (सी. क.), अफुस्सयि (स्या.)];
अनुलोमं पटिलोमं, ततो पिण्डाय गच्छति.
‘‘तादिसं भिक्खुं मासादि [मा हनि (सी.)], मात्तानं खणि ब्राह्मण;
अभिप्पसादेहि मनं, अरहन्तम्हि तादिने;
खिप्पं पञ्जलिको वन्द, मा ते विजटि मत्थकं.
‘‘नेसो पस्सति सद्धम्मं, संसारेन पुरक्खतो;
अधोगमं जिम्हपथं, कुम्मग्गमनुधावति.
‘‘किमीव मीळ्हसल्लित्तो, सङ्खारे अधिमुच्छितो;
पगाळ्हो लाभसक्कारे, तुच्छो गच्छति पोट्ठिलो.
‘‘इमञ्च पस्स आयन्तं, सारिपुत्तं सुदस्सनं;
विमुत्तं उभतोभागे, अज्झत्तं सुसमाहितं.
‘‘विसल्लं ¶ खीणसंयोगं, तेविज्जं मच्चुहायिनं;
दक्खिणेय्यं ¶ मनुस्सानं, पुञ्ञक्खेत्तं अनुत्तरं.
‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो;
दस देवसहस्सानि, सब्बे ब्रह्मपुरोहिता;
मोग्गल्लानं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.
‘‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस’.
‘‘पूजितो ¶ नरदेवेन, उप्पन्नो मरणाभिभू;
पुण्डरीकंव तोयेन, सङ्खारेनुपलिप्पति.
‘‘यस्स मुहुत्तेन सहस्सधा लोको, संविदितो सब्रह्मकप्पो वसि;
इद्धिगुणे चुतुपपाते काले, पस्सति देवता स भिक्खु.
‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;
योपि पारङ्गतो भिक्खु, एतावपरमो सिया.
‘‘कोटिसतसहस्सस्स, अत्तभावं खणेन निम्मिने;
अहं विकुब्बनासु कुसलो, वसीभूतोम्हि इद्धिया.
‘‘समाधिविज्जावसिपारमीगतो, मोग्गल्लानगोत्तो असितस्स सासने;
धीरो समुच्छिन्दि समाहितिन्द्रियो, नागो ¶ यथा पूतिलतंव बन्धनं.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
[म. नि. १.५१३] ‘‘कीदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;
विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.
‘‘सतं आसि अयोसङ्कू, सब्बे पच्चत्तवेदना;
ईदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;
विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.
‘‘मज्झेसरस्मिं ¶ [सरस्स (सी.), सागरस्मिं (क.)] तिट्ठन्ति, विमाना कप्पठायिनो;
वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा;
अच्छरा तत्थ नच्चन्ति, पुथु नानत्तवण्णियो.
‘‘यो ¶ ¶ एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.
‘‘यो वे बुद्धेन चोदितो, भिक्खुसङ्घस्स पेक्खतो;
मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि.
‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.
‘‘यो ¶ वेजयन्तपासादं, पादङ्गुट्ठेन कम्पयि;
इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता.
‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.
‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.
‘‘यो वेजयन्तपासादे, सक्कं सो परिपुच्छति;
अपि आवुसो जानासि, तण्हक्खयविमुत्तियो;
तस्स सक्को वियाकासि, पञ्हं पुट्ठो यथातथं.
‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.
‘‘यो ब्रह्मानं परिपुच्छति, सुधम्मायं ठितो [सुधम्माया’भितो (स्या.)] सभं;
अज्जापि त्यावुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;
पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं.
‘‘तस्स ब्रह्मा वियाकासि, पञ्हं पुट्ठो यथातथं;
न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु.
‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;
सोहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो.
‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.
‘‘यो महानेरुनो कूटं, विमोक्खेन अफस्सयि [अपस्सयि (सी. क.)];
वनं पुब्बविदेहानं, ये च भूमिसया नरा.
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.
‘‘न वे अग्गि चेतयति, अहं बालं डहामीति;
बालोव जलितं अग्गिं, आसज्ज नं पडय्हति.
‘‘एवमेव तुवं मार, आसज्ज नं तथागतं;
सयं डहिस्ससि अत्तानं, बालो अग्गिंव सम्फुसं.
‘‘अपुञ्ञं ¶ ¶ पसवी मारो, आसज्ज नं तथागतं;
किं नु मञ्ञसि पापिम, न मे पापं विपच्चति.
‘‘करतो ते चीयते [मिय्यते (सब्बत्थ) म. नि. १.५१३ पस्सितब्बं] पापं, चिररत्ताय अन्तक;
मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु.
‘‘इति ¶ ¶ मारं अतज्जेसि, भिक्खु भेसकळावने;
ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति.
इत्थं सुदं आयस्मा महामोग्गल्लानो [महामोग्गलानो (क.)] थेरो गाथायो अभासित्थाति.
सट्ठिनिपातो निट्ठितो.
तत्रुद्दानं –
सट्ठिकम्हि निपातम्हि, मोग्गल्लानो महिद्धिको;
एकोव थेरगाथायो, अट्ठसट्ठि भवन्ति ताति.