📜

२०. सट्ठिनिपातो

१. महामोग्गल्लानत्थेरगाथा

११४९.

‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५०.

‘‘आरञ्ञिका पिण्डपातिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५१.

‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

दालेमु मच्चुनो सेनं, अज्झत्तं सुसमाहिता.

११५२.

‘‘रुक्खमूलिका साततिका, उञ्छापत्तागते रता;

धुनाम मच्चुनो सेनं, नळागारंव कुञ्जरो.

११५३.

‘‘अट्ठिकङ्कलकुटिके, मंसन्हारुपसिब्बिते;

धिरत्थु पुरे दुग्गन्धे, परगत्ते ममायसे.

११५४.

‘‘गूथभस्ते तचोनद्धे, उरगण्डिपिसाचिनि;

नव सोतानि ते काये, यानि सन्दन्ति सब्बदा.

११५५.

‘‘तव सरीरं नवसोतं, दुग्गन्धकरं परिबन्धं;

भिक्खु परिवज्जयते तं, मीळ्हं च यथा सुचिकामो.

११५६.

‘‘एवञ्चे तं जनो जञ्ञा, यथा जानामि तं अहं;

आरका परिवज्जेय्य, गूथट्ठानंव पावुसे’’.

११५७.

‘‘एवमेतं महावीर, यथा समण भाससि;

एत्थ चेके विसीदन्ति, पङ्कम्हिव जरग्गवो.

११५८.

‘‘आकासम्हि हलिद्दिया, यो मञ्ञेथ रजेतवे;

अञ्ञेन वापि रङ्गेन, विघातुदयमेव तं.

११५९.

‘‘तदाकाससमं चित्तं, अज्झत्तं सुसमाहितं;

मा पापचित्ते आसादि, अग्गिखन्धंव पक्खिमा.

११६०.

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

११६१.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.

११६२.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६३.

‘‘अट्ठपदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६४.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

११६५.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कद्दन्ते मिगबन्धके.

११६६.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.

११६७.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

अनेकाकारसम्पन्ने, सारिपुत्तम्हि निब्बुते.

११६८.

[दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३; अप. थेर १.२.११५; जा. १.१.९५] ‘‘अनिच्चा वत सङ्खारा उप्पादवय धम्मिनो.

उपज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो.

११६९.

‘‘सुखुमं ते पटिविज्झन्ति, वालग्गं उसुना यथा;

ये पञ्चक्खन्धे पस्सन्ति, परतो नो च अत्ततो.

११७०.

‘‘ये च पस्सन्ति सङ्खारे, परतो नो च अत्ततो;

पच्चब्याधिंसु निपुणं, वालग्गं उसुना यथा.

११७१.

[सं. नि. १.२१, ९७] ‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे.

११७२.

[सं. नि. १.२१, ९७]‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

भवरागप्पहानाय, सतो भिक्खु परिब्बजे’’.

११७३.

‘‘चोदितो भावितत्तेन, सरीरन्तिमधारिना;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयिं.

११७४.

‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;

निब्बानमधिगन्तब्बं, सब्बगन्थ-पमोचनं.

११७५.

‘‘अयञ्च दहरो भिक्खु, अयमुत्तमपोरिसो;

धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनिं [सवाहनं (क.)].

११७६.

‘‘विवरमनुपभन्ति विज्जुता, वेभारस्स च पण्डवस्स च;

नगविवरगतो झायति, पुत्तो अप्पटिमस्स तादिनो.

११७७.

‘‘उपसन्तो उपरतो, पन्तसेनासनो मुनि;

दायादो बुद्धसेट्ठस्स, ब्रह्मुना अभिवन्दितो.

११७८.

‘‘उपसन्तं उपरतं, पन्तसेनासनं मुनिं;

दायादं बुद्धसेट्ठस्स, वन्द ब्राह्मण कस्सपं.

११७९.

‘‘यो च जातिसतं गच्छे, सब्बा ब्राह्मणजातियो;

सोत्तियो वेदसम्पन्नो, मनुस्सेसु पुनप्पुनं.

११८०.

‘‘अज्झायकोपि चे अस्स, तिण्णं वेदान पारगू;

एतस्स वन्दनायेतं, कलं नाग्घति सोळसिं.

११८१.

‘‘यो सो अट्ठ विमोक्खानि, पुरेभत्तं अफस्सयि [अपस्सयि (सी. क.), अफुस्सयि (स्या.)];

अनुलोमं पटिलोमं, ततो पिण्डाय गच्छति.

११८२.

‘‘तादिसं भिक्खुं मासादि [मा हनि (सी.)], मात्तानं खणि ब्राह्मण;

अभिप्पसादेहि मनं, अरहन्तम्हि तादिने;

खिप्पं पञ्जलिको वन्द, मा ते विजटि मत्थकं.

११८३.

‘‘नेसो पस्सति सद्धम्मं, संसारेन पुरक्खतो;

अधोगमं जिम्हपथं, कुम्मग्गमनुधावति.

११८४.

‘‘किमीव मीळ्हसल्लित्तो, सङ्खारे अधिमुच्छितो;

पगाळ्हो लाभसक्कारे, तुच्छो गच्छति पोट्ठिलो.

११८५.

‘‘इमञ्च पस्स आयन्तं, सारिपुत्तं सुदस्सनं;

विमुत्तं उभतोभागे, अज्झत्तं सुसमाहितं.

११८६.

‘‘विसल्लं खीणसंयोगं, तेविज्जं मच्चुहायिनं;

दक्खिणेय्यं मनुस्सानं, पुञ्ञक्खेत्तं अनुत्तरं.

११८७.

‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो;

दस देवसहस्सानि, सब्बे ब्रह्मपुरोहिता;

मोग्गल्लानं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.

११८८.

‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस’.

११८९.

‘‘पूजितो नरदेवेन, उप्पन्नो मरणाभिभू;

पुण्डरीकंव तोयेन, सङ्खारेनुपलिप्पति.

११९०.

‘‘यस्स मुहुत्तेन सहस्सधा लोको, संविदितो सब्रह्मकप्पो वसि;

इद्धिगुणे चुतुपपाते काले, पस्सति देवता स भिक्खु.

११९१.

‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;

योपि पारङ्गतो भिक्खु, एतावपरमो सिया.

११९२.

‘‘कोटिसतसहस्सस्स, अत्तभावं खणेन निम्मिने;

अहं विकुब्बनासु कुसलो, वसीभूतोम्हि इद्धिया.

११९३.

‘‘समाधिविज्जावसिपारमीगतो, मोग्गल्लानगोत्तो असितस्स सासने;

धीरो समुच्छिन्दि समाहितिन्द्रियो, नागो यथा पूतिलतंव बन्धनं.

११९४.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

११९५.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

११९६.

[म. नि. १.५१३] ‘‘कीदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९७.

‘‘सतं आसि अयोसङ्कू, सब्बे पच्चत्तवेदना;

ईदिसो निरयो आसि, यत्थ दुस्सी अपच्चथ;

विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं.

११९८.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

११९९.

‘‘मज्झेसरस्मिं [सरस्स (सी.), सागरस्मिं (क.)] तिट्ठन्ति, विमाना कप्पठायिनो;

वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा;

अच्छरा तत्थ नच्चन्ति, पुथु नानत्तवण्णियो.

१२००.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०१.

‘‘यो वे बुद्धेन चोदितो, भिक्खुसङ्घस्स पेक्खतो;

मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि.

१२०२.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०३.

‘‘यो वेजयन्तपासादं, पादङ्गुट्ठेन कम्पयि;

इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता.

१२०४.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०४.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०५.

‘‘यो वेजयन्तपासादे, सक्कं सो परिपुच्छति;

अपि आवुसो जानासि, तण्हक्खयविमुत्तियो;

तस्स सक्को वियाकासि, पञ्हं पुट्ठो यथातथं.

१२०६.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२०७.

‘‘यो ब्रह्मानं परिपुच्छति, सुधम्मायं ठितो [सुधम्माया’भितो (स्या.)] सभं;

अज्जापि त्यावुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं.

१२०८.

‘‘तस्स ब्रह्मा वियाकासि, पञ्हं पुट्ठो यथातथं;

न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु.

१२०९.

‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

सोहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो.

१२१०.

‘‘यो एतमभिजानाति…पे… कण्ह दुक्खं निगच्छसि.

१२११.

‘‘यो महानेरुनो कूटं, विमोक्खेन अफस्सयि [अपस्सयि (सी. क.)];

वनं पुब्बविदेहानं, ये च भूमिसया नरा.

१२१२.

‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको;

तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि.

१२१३.

‘‘न वे अग्गि चेतयति, अहं बालं डहामीति;

बालोव जलितं अग्गिं, आसज्ज नं पडय्हति.

१२१४.

‘‘एवमेव तुवं मार, आसज्ज नं तथागतं;

सयं डहिस्ससि अत्तानं, बालो अग्गिंव सम्फुसं.

१२१५.

‘‘अपुञ्ञं पसवी मारो, आसज्ज नं तथागतं;

किं नु मञ्ञसि पापिम, न मे पापं विपच्चति.

१२१६.

‘‘करतो ते चीयते [मिय्यते (सब्बत्थ) म. नि. १.५१३ पस्सितब्बं] पापं, चिररत्ताय अन्तक;

मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु.

१२१७.

‘‘इति मारं अतज्जेसि, भिक्खु भेसकळावने;

ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति.

इत्थं सुदं आयस्मा महामोग्गल्लानो [महामोग्गलानो (क.)] थेरो गाथायो अभासित्थाति.

सट्ठिनिपातो निट्ठितो.

तत्रुद्दानं –

सट्ठिकम्हि निपातम्हि, मोग्गल्लानो महिद्धिको;

एकोव थेरगाथायो, अट्ठसट्ठि भवन्ति ताति.