📜
३. तिकनिपातो
१. अङ्गणिकभारद्वाजत्थेरगाथा
‘‘अयोनि ¶ ¶ ¶ ¶ सुद्धिमन्वेसं, अग्गिं परिचरिं वने;
सुद्धिमग्गं अजानन्तो, अकासिं अमरं तपं [अकासिं अपरं तपं (स्या.), अकासिं अमतं तपं (क.)].
‘‘तं सुखेन सुखं लद्धं, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘ब्रह्मबन्धु पुरे आसिं, इदानि खोम्हि ब्राह्मणो;
तेविज्जो न्हातको [नहातको (सी. अट्ठ.)] चम्हि, सोत्तियो चम्हि वेदगू’’ति.
… अङ्गणिकभारद्वाजो थेरो….
२. पच्चयत्थेरगाथा
‘‘पञ्चाहाहं पब्बजितो, सेखो अप्पत्तमानसो,
विहारं मे पविट्ठस्स, चेतसो पणिधी अहु.
‘‘नासिस्सं न पिविस्सामि, विहारतो न निक्खमे;
नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… पच्चयो थेरो….
३. बाकुलत्थेरगाथा
‘‘यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;
सुखा सो धंसते ठाना, पच्छा च मनुतप्पति.
‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं ¶ भासमानं, परिजानन्ति पण्डिता.
‘‘सुसुखं ¶ ¶ वत निब्बानं, सम्मासम्बुद्धदेसितं;
असोकं विरजं खेमं, यत्थ दुक्खं निरुज्झती’’ति.
… बाकुलो [बाक्कुलो (सी.)] थेरो….
४. धनियत्थेरगाथा
‘‘सुखं चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;
सङ्घिकं नातिमञ्ञेय्य, चीवरं पानभोजनं.
‘‘सुखं चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;
अहि मूसिकसोब्भंव, सेवेथ सयनासनं.
‘‘सुखं चे ¶ जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;
इतरीतरेन तुस्सेय्य, एकधम्मञ्च भावये’’ति.
… धनियो थेरो….
५. मातङ्गपुत्तत्थेरगाथा
‘‘अतिसीतं अतिउण्हं, अतिसायमिदं अहु;
इति विस्सट्ठकम्मन्ते, खणा अच्चेन्ति माणवे.
‘‘यो च सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति;
करं पुरिसकिच्चानि, सो सुखा न विहायति.
‘‘दब्बं कुसं पोटकिलं, उसीरं मुञ्जपब्बजं;
उरसा पनुदिस्सामि, विवेकमनुब्रूहय’’न्ति.
… मातङ्गपुत्तो थेरो….
६. खुज्जसोभितत्थेरगाथा
‘‘ये चित्तकथी बहुस्सुता, समणा पाटलिपुत्तवासिनो;
तेसञ्ञतरोयमायुवा, द्वारे तिट्ठति खुज्जसोभितो.
‘‘ये ¶ ¶ चित्तकथी बहुस्सुता, समणा पाटलिपुत्तवासिनो;
तेसञ्ञतरोयमायुवा, द्वारे तिट्ठति मालुतेरितो.
‘‘सुयुद्धेन सुयिट्ठेन, सङ्गामविजयेन च;
ब्रह्मचरियानुचिण्णेन, एवायं सुखमेधती’’ति.
… खुज्जसोभितो थेरो….
७. वारणत्थेरगाथा
‘‘योध ¶ कोचि मनुस्सेसु, परपाणानि हिंसति;
अस्मा लोका परम्हा च, उभया धंसते नरो.
‘‘यो च मेत्तेन चित्तेन, सब्बपाणानुकम्पति;
बहुञ्हि सो पसवति, पुञ्ञं तादिसको नरो.
‘‘सुभासितस्स सिक्खेथ, समणूपासनस्स च;
एकासनस्स च रहो, चित्तवूपसमस्स चा’’ति.
… वारणो थेरो….
८. वस्सिकत्थेरगाथा
‘‘एकोपि सद्धो मेधावी, अस्सद्धानीध ञातिनं;
धम्मट्ठो सीलसम्पन्नो, होति अत्थाय बन्धुनं.
‘‘निग्गय्ह अनुकम्पाय, चोदिता ञातयो मया;
ञातिबन्धवपेमेन, कारं कत्वान भिक्खुसु.
‘‘ते अब्भतीता कालङ्कता, पत्ता ते तिदिवं सुखं;
भातरो मय्हं माता च, मोदन्ति कामकामिनो’’ति.
… वस्सिको [पस्सिको (सी. स्या. पी.)] थेरो….
९. यसोजत्थेरगाथा
‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;
मत्तञ्ञू ¶ अन्नपानम्हि, अदीनमनसो नरो’’.
‘‘फुट्ठो ¶ ¶ डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;
नागो सङ्गामसीसेव, सतो तत्राधिवासये.
‘‘यथा ब्रह्मा तथा एको, यथा देवो तथा दुवे;
यथा गामो तथा तयो, कोलाहलं ततुत्तरि’’न्ति.
… यसोजो थेरो….
१०. साटिमत्तियत्थेरगाथा
‘‘अहु ¶ तुय्हं पुरे सद्धा, सा ते अज्ज न विज्जति;
यं तुय्हं तुय्हमेवेतं, नत्थि दुच्चरितं मम.
‘‘अनिच्चा हि चला सद्दा, एवं दिट्ठा हि सा मया;
रज्जन्तिपि विरज्जन्ति, तत्थ किं जिय्यते मुनि.
‘‘पच्चति मुनिनो भत्तं, थोकं थोकं कुले कुले;
पिण्डिकाय चरिस्सामि, अत्थि जङ्घबलं [जङ्घाबलं (सी.)] ममा’’ति.
… साटिमत्तियो थेरो….
११. उपालित्थेरगाथा
‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;
मित्ते भजेय्य कल्याणे, सुद्धाजीवे अतन्दिते.
‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;
सङ्घस्मिं विहरं भिक्खु, सिक्खेथ विनयं बुधो.
‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;
कप्पाकप्पेसु कुसलो, चरेय्य अपुरक्खतो’’ति.
… उपालित्थेरो….
१२. उत्तरपालत्थेरगाथा
‘‘पण्डितं ¶ वत मं सन्तं, अलमत्थविचिन्तकं;
पञ्च कामगुणा लोके, सम्मोहा पातयिंसु मं.
‘‘पक्खन्दो मारविसये, दळ्हसल्लसमप्पितो;
असक्खिं मच्चुराजस्स, अहं पासा पमुच्चितुं.
‘‘सब्बे ¶ कामा पहीना मे, भवा सब्बे पदालिता [विदालिता (सी. पी. अट्ठ.)];
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.
… उत्तरपालो थेरो….
१३. अभिभूतत्थेरगाथा
‘‘सुणाथ ञातयो सब्बे, यावन्तेत्थ समागता;
धम्मं वो देसयिस्सामि, दुक्खा जाति पुनप्पुनं.
[सं. नि. १.१८५] ‘‘आरम्भथ [आरभथ (सी. स्या.), आरब्भथ (क.)] निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘‘यो ¶ इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति [विहेस्सति (स्या. पी.)];
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति.
… अभिभूतो थेरो….
१४. गोतमत्थेरगाथा
‘‘संसरं ¶ हि निरयं अगच्छिस्सं, पेतलोकमगमं पुनप्पुनं;
दुक्खमम्हिपि तिरच्छानयोनियं, नेकधा हि वुसितं चिरं मया.
‘‘मानुसोपि च भवोभिराधितो, सग्गकायमगमं सकिं सकिं;
रूपधातुसु ¶ अरूपधातुसु, नेवसञ्ञिसु असञ्ञिसुट्ठितं.
‘‘सम्भवा सुविदिता असारका, सङ्खता पचलिता सदेरिता;
तं विदित्वा महमत्तसम्भवं, सन्तिमेव सतिमा समज्झग’’न्ति.
… गोतमो थेरो….
१५. हारितत्थेरगाथा
‘‘यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;
सुखा सो धंसते ठाना, पच्छा च मनुतप्पति.
‘‘यञ्हि ¶ कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
‘‘सुसुखं वत निब्बानं, सम्मासम्बुद्धदेसितं;
असोकं विरजं खेमं, यत्थ दुक्खं निरुज्झती’’ति.
… हारितो थेरो….
१६. विमलत्थेरगाथा
‘‘पापमित्ते विवज्जेत्वा, भजेय्युत्तमपुग्गलं;
ओवादे चस्स तिट्ठेय्य, पत्थेन्तो अचलं सुखं.
‘‘परित्तं दारुमारुय्ह, यथा सीदे महण्णवे;
एवं कुसीतमागम्म, साधुजीवीपि सीदति;
तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.
‘‘पविवित्तेहि ¶ अरियेहि, पहितत्तेहि झायिभि;
निच्चं ¶ आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति.
… विमलो थेरो….
तिकनिपातो निट्ठितो.
तत्रुद्दानं –
अङ्गणिको भारद्वाजो, पच्चयो बाकुलो इसि;
धनियो मातङ्गपुत्तो, सोभितो वारणो इसि.
वस्सिको च यसोजो च, साटिमत्तियुपालि च;
उत्तरपालो अभिभूतो, गोतमो हारितोपि च.
थेरो तिकनिपातम्हि, निब्बाने विमलो कतो;
अट्ठतालीस गाथायो, थेरा सोळस कित्तिताति.