📜

३. तिकनिपातो

१. अङ्गणिकभारद्वाजत्थेरगाथा

२१९.

‘‘अयोनि सुद्धिमन्वेसं, अग्गिं परिचरिं वने;

सुद्धिमग्गं अजानन्तो, अकासिं अमरं तपं [अकासिं अपरं तपं (स्या.), अकासिं अमतं तपं (क.)].

२२०.

‘‘तं सुखेन सुखं लद्धं, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

२२१.

‘‘ब्रह्मबन्धु पुरे आसिं, इदानि खोम्हि ब्राह्मणो;

तेविज्जो न्हातको [नहातको (सी. अट्ठ.)] चम्हि, सोत्तियो चम्हि वेदगू’’ति.

… अङ्गणिकभारद्वाजो थेरो….

२. पच्चयत्थेरगाथा

२२२.

‘‘पञ्चाहाहं पब्बजितो, सेखो अप्पत्तमानसो,

विहारं मे पविट्ठस्स, चेतसो पणिधी अहु.

२२३.

‘‘नासिस्सं न पिविस्सामि, विहारतो न निक्खमे;

नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते.

२२४.

‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… पच्चयो थेरो….

३. बाकुलत्थेरगाथा

२२५.

‘‘यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;

सुखा सो धंसते ठाना, पच्छा च मनुतप्पति.

२२६.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

२२७.

‘‘सुसुखं वत निब्बानं, सम्मासम्बुद्धदेसितं;

असोकं विरजं खेमं, यत्थ दुक्खं निरुज्झती’’ति.

… बाकुलो [बाक्कुलो (सी.)] थेरो….

४. धनियत्थेरगाथा

२२८.

‘‘सुखं चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;

सङ्घिकं नातिमञ्ञेय्य, चीवरं पानभोजनं.

२२९.

‘‘सुखं चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;

अहि मूसिकसोब्भंव, सेवेथ सयनासनं.

२३०.

‘‘सुखं चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;

इतरीतरेन तुस्सेय्य, एकधम्मञ्च भावये’’ति.

… धनियो थेरो….

५. मातङ्गपुत्तत्थेरगाथा

२३१.

‘‘अतिसीतं अतिउण्हं, अतिसायमिदं अहु;

इति विस्सट्ठकम्मन्ते, खणा अच्चेन्ति माणवे.

२३२.

‘‘यो च सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति;

करं पुरिसकिच्चानि, सो सुखा न विहायति.

२३३.

‘‘दब्बं कुसं पोटकिलं, उसीरं मुञ्जपब्बजं;

उरसा पनुदिस्सामि, विवेकमनुब्रूहय’’न्ति.

… मातङ्गपुत्तो थेरो….

६. खुज्जसोभितत्थेरगाथा

२३४.

‘‘ये चित्तकथी बहुस्सुता, समणा पाटलिपुत्तवासिनो;

तेसञ्ञतरोयमायुवा, द्वारे तिट्ठति खुज्जसोभितो.

२३५.

‘‘ये चित्तकथी बहुस्सुता, समणा पाटलिपुत्तवासिनो;

तेसञ्ञतरोयमायुवा, द्वारे तिट्ठति मालुतेरितो.

२३६.

‘‘सुयुद्धेन सुयिट्ठेन, सङ्गामविजयेन च;

ब्रह्मचरियानुचिण्णेन, एवायं सुखमेधती’’ति.

… खुज्जसोभितो थेरो….

७. वारणत्थेरगाथा

२३७.

‘‘योध कोचि मनुस्सेसु, परपाणानि हिंसति;

अस्मा लोका परम्हा च, उभया धंसते नरो.

२३८.

‘‘यो च मेत्तेन चित्तेन, सब्बपाणानुकम्पति;

बहुञ्हि सो पसवति, पुञ्ञं तादिसको नरो.

२३९.

‘‘सुभासितस्स सिक्खेथ, समणूपासनस्स च;

एकासनस्स च रहो, चित्तवूपसमस्स चा’’ति.

… वारणो थेरो….

८. वस्सिकत्थेरगाथा

२४०.

‘‘एकोपि सद्धो मेधावी, अस्सद्धानीध ञातिनं;

धम्मट्ठो सीलसम्पन्नो, होति अत्थाय बन्धुनं.

२४१.

‘‘निग्गय्ह अनुकम्पाय, चोदिता ञातयो मया;

ञातिबन्धवपेमेन, कारं कत्वान भिक्खुसु.

२४२.

‘‘ते अब्भतीता कालङ्कता, पत्ता ते तिदिवं सुखं;

भातरो मय्हं माता च, मोदन्ति कामकामिनो’’ति.

… वस्सिको [पस्सिको (सी. स्या. पी.)] थेरो….

९. यसोजत्थेरगाथा

२४३.

‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;

मत्तञ्ञू अन्नपानम्हि, अदीनमनसो नरो’’.

२४४.

‘‘फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;

नागो सङ्गामसीसेव, सतो तत्राधिवासये.

२४५.

‘‘यथा ब्रह्मा तथा एको, यथा देवो तथा दुवे;

यथा गामो तथा तयो, कोलाहलं ततुत्तरि’’न्ति.

… यसोजो थेरो….

१०. साटिमत्तियत्थेरगाथा

२४६.

‘‘अहु तुय्हं पुरे सद्धा, सा ते अज्ज न विज्जति;

यं तुय्हं तुय्हमेवेतं, नत्थि दुच्चरितं मम.

२४७.

‘‘अनिच्चा हि चला सद्दा, एवं दिट्ठा हि सा मया;

रज्जन्तिपि विरज्जन्ति, तत्थ किं जिय्यते मुनि.

२४८.

‘‘पच्चति मुनिनो भत्तं, थोकं थोकं कुले कुले;

पिण्डिकाय चरिस्सामि, अत्थि जङ्घबलं [जङ्घाबलं (सी.)] ममा’’ति.

… साटिमत्तियो थेरो….

११. उपालित्थेरगाथा

२४९.

‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;

मित्ते भजेय्य कल्याणे, सुद्धाजीवे अतन्दिते.

२५०.

‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;

सङ्घस्मिं विहरं भिक्खु, सिक्खेथ विनयं बुधो.

२५१.

‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;

कप्पाकप्पेसु कुसलो, चरेय्य अपुरक्खतो’’ति.

… उपालित्थेरो….

१२. उत्तरपालत्थेरगाथा

२५२.

‘‘पण्डितं वत मं सन्तं, अलमत्थविचिन्तकं;

पञ्च कामगुणा लोके, सम्मोहा पातयिंसु मं.

२५३.

‘‘पक्खन्दो मारविसये, दळ्हसल्लसमप्पितो;

असक्खिं मच्चुराजस्स, अहं पासा पमुच्चितुं.

२५४.

‘‘सब्बे कामा पहीना मे, भवा सब्बे पदालिता [विदालिता (सी. पी. अट्ठ.)];

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.

… उत्तरपालो थेरो….

१३. अभिभूतत्थेरगाथा

२५५.

‘‘सुणाथ ञातयो सब्बे, यावन्तेत्थ समागता;

धम्मं वो देसयिस्सामि, दुक्खा जाति पुनप्पुनं.

२५६.

[सं. नि. १.१८५] ‘‘आरम्भथ [आरभथ (सी. स्या.), आरब्भथ (क.)] निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.

२५७.

‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति [विहेस्सति (स्या. पी.)];

पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति.

… अभिभूतो थेरो….

१४. गोतमत्थेरगाथा

२५८.

‘‘संसरं हि निरयं अगच्छिस्सं, पेतलोकमगमं पुनप्पुनं;

दुक्खमम्हिपि तिरच्छानयोनियं, नेकधा हि वुसितं चिरं मया.

२५९.

‘‘मानुसोपि च भवोभिराधितो, सग्गकायमगमं सकिं सकिं;

रूपधातुसु अरूपधातुसु, नेवसञ्ञिसु असञ्ञिसुट्ठितं.

२६०.

‘‘सम्भवा सुविदिता असारका, सङ्खता पचलिता सदेरिता;

तं विदित्वा महमत्तसम्भवं, सन्तिमेव सतिमा समज्झग’’न्ति.

… गोतमो थेरो….

१५. हारितत्थेरगाथा

२६१.

‘‘यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;

सुखा सो धंसते ठाना, पच्छा च मनुतप्पति.

२६२.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

२६३.

‘‘सुसुखं वत निब्बानं, सम्मासम्बुद्धदेसितं;

असोकं विरजं खेमं, यत्थ दुक्खं निरुज्झती’’ति.

… हारितो थेरो….

१६. विमलत्थेरगाथा

२६४.

‘‘पापमित्ते विवज्जेत्वा, भजेय्युत्तमपुग्गलं;

ओवादे चस्स तिट्ठेय्य, पत्थेन्तो अचलं सुखं.

२६५.

‘‘परित्तं दारुमारुय्ह, यथा सीदे महण्णवे;

एवं कुसीतमागम्म, साधुजीवीपि सीदति;

तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.

२६६.

‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायिभि;

निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति.

… विमलो थेरो….

तिकनिपातो निट्ठितो.

तत्रुद्दानं –

अङ्गणिको भारद्वाजो, पच्चयो बाकुलो इसि;

धनियो मातङ्गपुत्तो, सोभितो वारणो इसि.

वस्सिको च यसोजो च, साटिमत्तियुपालि च;

उत्तरपालो अभिभूतो, गोतमो हारितोपि च.

थेरो तिकनिपातम्हि, निब्बाने विमलो कतो;

अट्ठतालीस गाथायो, थेरा सोळस कित्तिताति.