📜

२१. महानिपातो

१. वङ्गीसत्थेरगाथा

१२१८.

‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियं;

वितक्का उपधावन्ति, पगब्भा कण्हतो इमे.

१२१९.

‘‘उग्गपुत्ता महिस्सासा, सिक्खिता दळ्हधम्मिनो [दळ्हधन्विनो (सी. अट्ठ.)];

समन्ता परिकिरेय्युं, सहस्सं अपलायिनं.

१२२०.

‘‘सचेपि एत्तका [एततो (सं. नि. १.२०९)] भिय्यो, आगमिस्सन्ति इत्थियो;

नेव मं ब्याधयिस्सन्ति [ब्याथयिस्सन्ति (?)], धम्मे सम्हि [धम्मेस्वम्हि (स्या. क.)] पतिट्ठितो.

१२२१.

‘‘सक्खी हि मे सुतं एतं, बुद्धस्सादिच्चबन्धुनो;

निब्बानगमनं मग्गं, तत्थ मे निरतो मनो.

१२२२.

‘‘एवं चे मं विहरन्तं, पापिम उपगच्छसि;

तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसि.

१२२३.

‘‘अरतिञ्च [अरतिं (बहूसु)] रतिञ्च पहाय, सब्बसो गेहसितञ्च वितक्कं;

वनथं न करेय्य कुहिञ्चि, निब्बनथो अवनथो स [निब्बनथो अरतो स हि (सं. नि. १.२१०)] भिक्खु.

१२२४.

‘‘यमिध पथविञ्च वेहासं, रूपगतं जगतोगधं किञ्चि;

परिजीयति सब्बमनिच्चं, एवं समेच्च चरन्ति मुतत्ता.

१२२५.

‘‘उपधीसु जना गधितासे, दिट्ठसुते [दिट्ठे सुते (सी.)] पटिघे च मुते च;

एत्थ विनोदय छन्दमनेजो, यो हेत्थ न लिम्पति मुनि तमाहु [तं मुनिमाहु (सं. नि. १.२१०)].

१२२६.

‘‘अथ सट्ठिसिता सवितक्का, पुथुज्जनताय [पुथू जनताय (सं. नि. १.२१०)] अधम्मा निविट्ठा;

न च वग्गगतस्स कुहिञ्चि, नो पन दुट्ठुल्लगाही [दुट्ठुल्लभाणी (सं. नि. १.२१०)] स भिक्खु.

१२२७.

‘‘दब्बो चिररत्तसमाहितो, अकुहको निपको अपिहालु;

सन्तं पदं अज्झगमा मुनि, पटिच्च परिनिब्बुतो कङ्खति कालं.

१२२८.

‘‘मानं पजहस्सु गोतम, मानपथञ्च जहस्सु असेसं;

मानपथम्हि स मुच्छितो, विप्पटिसारीहुवा चिररत्तं.

१२२९.

‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति;

सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्ना.

१२३०.

‘‘न हि सोचति भिक्खु कदाचि, मग्गजिनो सम्मा पटिपन्नो;

कित्तिञ्च सुखञ्चानुभोति, धम्मदसोति तमाहु तथत्तं.

१२३१.

‘‘तस्मा अखिलो इध [अखिलो (सी.), अखिलोध (सं. नि. १.२११)] पधानवा, नीवरणानि पहाय विसुद्धो;

मानञ्च पहाय असेसं, विज्जायन्तकरो समितावी.

१२३२.

‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति;

साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतम.

१२३३.

‘‘सञ्ञाय विपरियेसा, चित्तं ते परिडय्हति;

निमित्तं परिवज्जेहि, सुभं रागूपसंहितं ( ) [(सङ्खारे परतो पस्स, दुक्खतो मा च अत्ततो; निब्बापेहि महारागं, मा दय्हित्थो पुनप्पुनं;) (सी. सं. नि. १.२१२) उद्दानगाथायं एकसत्ततीतिसङ्ख्या च, थेरगाथाट्ठकथा च पस्सितब्बा].

१२३४.

‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदाबहुलो भव.

१२३५.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससि.

१२३६.

‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये;

परे च न विहिंसेय्य, सा वे वाचा सुभासिता.

१२३७.

‘‘पियवाचमेव भासेय्य, या वाचा पटिनन्दिता;

यं अनादाय पापानि, परेसं भासते पियं.

१२३८.

‘‘सच्चं वे अमता वाचा, एस धम्मो सनन्तनो;

सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता.

१२३९.

‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;

दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा.

१२४०.

‘‘गम्भीरपञ्ञो मेधावी, मग्गामग्गस्स कोविदो;

सारिपुत्तो महापञ्ञो, धम्मं देसेति भिक्खुनं.

१२४१.

‘‘सङ्खित्तेनपि देसेति, वित्थारेनपि भासति;

सालिकायिव निग्घोसो, पटिभानं उदिय्यति [उदीरयि (सी.), उदीय्यति (स्या.), उदय्यति (?) उट्ठहतीति तंसंवण्णना].

१२४२.

‘‘तस्स तं देसयन्तस्स, सुणन्ति मधुरं गिरं;

सरेन रजनीयेन, सवनीयेन वग्गुना;

उदग्गचित्ता मुदिता, सोतं ओधेन्ति भिक्खवो.

१२४३.

‘‘अज्ज पन्नरसे विसुद्धिया, भिक्खू पञ्चसता समागता;

संयोजनबन्धनच्छिदा, अनीघा खीणपुनब्भवा इसी.

१२४४.

‘‘चक्कवत्ती यथा राजा, अमच्चपरिवारितो;

समन्ता अनुपरियेति, सागरन्तं महिं इमं.

१२४५.

‘‘एवं विजितसङ्गामं, सत्थवाहं अनुत्तरं;

सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.

१२४६.

‘‘सब्बे भगवतो पुत्ता, पलापेत्थ न विज्जति;

तण्हासल्लस्स हन्तारं, वन्दे आदिच्चबन्धुनं.

१२४७.

‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति;

देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयं.

१२४८.

‘‘सुणन्ति धम्मं विमलं, सम्मासम्बुद्धदेसितं;

सोभति वत सम्बुद्धो, भिक्खुसङ्घपुरक्खतो.

१२४९.

‘‘‘नागनामो’सि भगवा, इसीनं इसिसत्तमो;

महामेघोव हुत्वान, सावके अभिवस्ससि.

१२५०.

‘‘दिवा विहारा निक्खम्म, सत्थुदस्सनकम्यता;

सावको ते महावीर, पादे वन्दति वङ्गिसो.

१२५१.

‘‘उम्मग्गपथं मारस्स, अभिभुय्य चरति पभिज्ज खीलानि;

तं पस्सथ बन्धपमुञ्चकरं, असितंव भागसो पविभज्ज.

१२५२.

‘‘ओघस्स हि नितरणत्थं, अनेकविहितं मग्गं अक्खासि;

तस्मिञ्च अमते अक्खाते, धम्मदसा ठिता असंहीरा.

१२५३.

‘‘पज्जोतकरो अतिविज्झ [अतिविज्झ धम्मं (सी.)], सब्बठितीनं अतिक्कममद्दस [अतिक्कममद्द (सी. क.)];

ञत्वा च सच्छिकत्वा च, अग्गं सो देसयि दसद्धानं.

१२५४.

‘‘एवं सुदेसिते धम्मे, को पमादो विजानतं धम्मं;

तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे.

१२५५.

‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;

लाभी सुखविहारानं, विवेकानं अभिण्हसो.

१२५६.

‘‘यं सावकेन पत्तब्बं, सत्थु सासनकारिना;

सब्बस्स तं अनुप्पत्तं, अप्पमत्तस्स सिक्खतो.

१२५७.

‘‘महानुभावो तेविज्जो, चेतोपरियकोविदो;

कोण्डञ्ञो बुद्धदायादो, पादे वन्दति सत्थुनो.

१२५८.

‘‘नगस्स पस्से आसीनं, मुनिं दुक्खस्स पारगुं;

सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.

१२५९.

‘‘चेतसा [ते चेतसा (सं. नि. १.२१८)] अनुपरियेति, मोग्गल्लानो महिद्धिको;

चित्तं नेसं समन्वेसं [समन्नेसं (सं. नि. १.२१८)], विप्पमुत्तं निरूपधिं.

१२६०.

‘‘एवं सब्बङ्गसम्पन्नं, मुनिं दुक्खस्स पारगुं;

अनेकाकारसम्पन्नं, पयिरुपासन्ति गोतमं.

१२६१.

‘‘चन्दो यथा विगतवलाहके नभे, विरोचति वीतमलोव भाणुमा;

एवम्पि अङ्गीरस त्वं महामुनि, अतिरोचसि यससा सब्बलोकं.

१२६२.

‘‘कावेय्यमत्ता विचरिम्ह पुब्बे, गामा गामं पुरा पुरं;

अथद्दसाम सम्बुद्धं, सब्बधम्मान पारगुं.

१२६३.

‘‘सो मे धम्ममदेसेसि, मुनि दुक्खस्स पारगू;

धम्मं सुत्वा पसीदिम्ह, सद्धा [अद्धा (सी. अट्ठ.)] नो उदपज्जथ.

१२६४.

‘‘तस्साहं वचनं सुत्वा, खन्धे आयतनानि च;

धातुयो च विदित्वान, पब्बजिं अनगारियं.

१२६५.

‘‘बहूनं वत अत्थाय, उप्पज्जन्ति तथागता;

इत्थीनं पुरिसानञ्च, ये ते सासनकारका.

१२६६.

‘‘तेसं खो वत अत्थाय, बोधिमज्झगमा मुनि;

भिक्खूनं भिक्खुनीनञ्च, ये निरामगतद्दसा.

१२६७.

‘‘सुदेसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;

चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं.

१२६८.

‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

१२६९.

‘‘एवमेते तथा वुत्ता, दिट्ठा मे ते यथा तथा;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.

१२७०.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

सुविभत्तेसु [सविभत्तेसु (सी. क.)] धम्मेसु, यं सेट्ठं तदुपागमिं.

१२७१.

‘‘अभिञ्ञापारमिप्पत्तो, सोतधातु विसोधिता;

तेविज्जो इद्धिपत्तोम्हि, चेतोपरियकोविदो.

१२७२.

‘‘पुच्छामि सत्थारमनोमपञ्ञं, दिट्ठेव धम्मे यो विचिकिच्छानं छेत्ता;

अग्गाळवे कालमकासि भिक्खु, ञातो यसस्सी अभिनिब्बुतत्तो.

१२७३.

‘‘निग्रोधकप्पो इति तस्स नामं, तया कतं भगवा ब्राह्मणस्स;

सो तं नमस्सं अचरि मुत्यपेखो, आरद्धवीरियो दळ्हधम्मदस्सी.

१२७४.

‘‘तं सावकं सक्क मयम्पि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु;

समवट्ठिता नो सवनाय सोता [हेतुं (सी. स्या.) सुत्तनिपातट्ठकथा पस्सितब्बा], तुवं नो सत्था त्वमनुत्तरोसि’’.

१२७५.

छिन्द नो विचिकिच्छं ब्रूहि मेतं, परिनिब्बुतं वेदय भूरिपञ्ञ;

मज्झेव नो भास समन्तचक्खु, सक्कोव देवान सहस्सनेत्तो.

१२७६.

‘‘ये केचि गन्था इध मोहमग्गा, अञ्ञाणपक्खा विचिकिच्छठाना;

तथागतं पत्वा न ते भवन्ति, चक्खुञ्हि एतं परमं नरानं.

१२७७.

‘‘नो चे हि जातु पुरिसो किलेसे, वातो यथा अब्भघनं विहाने;

तमोवस्स निवुतो सब्बलोको, जोतिमन्तोपि न पभासेय्युं [न जोतिमन्तोपि नरा तपेय्युं (सु. नि. ३५०)].

१२७८.

‘‘धीरा च पज्जोतकरा भवन्ति, तं तं अहं वीर तथेव मञ्ञे;

विपस्सिनं जानमुपागमिम्ह, परिसासु नो आविकरोहि कप्पं.

१२७९.

‘‘खिप्पं गिरं एरय वग्गु वग्गुं, हंसोव पग्गय्ह सणिकं निकूज;

बिन्दुस्सरेन सुविकप्पितेन, सब्बेव ते उज्जुगता सुणोम.

१२८०.

‘‘पहीनजातिमरणं असेसं, निग्गय्ह धोनं वदेस्सामि [पटिवेदियामि (सी. क.)] धम्मं;

न कामकारो हि [होति (सी. क.)] पुथुज्जनानं, सङ्खेय्यकारो च [व (बहूसु)] तथागतानं.

१२८१.

‘‘सम्पन्नवेय्याकरणं तवेदं, समुज्जुपञ्ञस्स समुग्गहीतं;

अयमञ्जलि पच्छिमो सुप्पणामितो, मा मोहयी जानमनोमपञ्ञ.

१२८२.

‘‘परोपरं अरियधम्मं विदित्वा, मा मोहयी जानमनोमवीरिय;

वारिं यथा घम्मनि घम्मतत्तो, वाचाभिकङ्खामि सुतं पवस्स.

१२८३.

‘‘यदत्थिकं ब्रह्मचरियं अचरी, कप्पायनो कच्चिस्सतं अमोघं;

निब्बायि सो आदु सउपादिसेसो [अनुपादिसेसा (सी.), अनुपादिसेसो (क.)], यथा विमुत्तो अहु तं सुणोम.

१२८४.

‘‘‘अच्छेच्छि तण्हं इध नामरूपे,

(इति भगवा) कण्हस्स सोतं दीघरत्तानुसयितं;

अतारि जातिं मरणं असेसं’, इच्चब्रवि भगवा पञ्चसेट्ठो.

१२८५.

‘‘एस सुत्वा पसीदामि, वचो ते इसिसत्तम;

अमोघं किर मे पुट्ठं, न मं वञ्चेसि ब्राह्मणो.

१२८६.

‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको;

अच्छेच्छि मच्चुनो जालं, ततं मायाविनो दळ्हं.

१२८७.

‘‘अद्दस भगवा आदिं, उपादानस्स कप्पियो;

अच्चगा वत कप्पानो, मच्चुधेय्यं सुदुत्तरं.

१२८८.

‘‘तं देवदेवं वन्दामि, पुत्तं ते द्विपदुत्तम;

अनुजातं महावीरं, नागं नागस्स ओरस’’न्ति.

इत्थं सुदं आयस्मा वङ्गीसो थेरो गाथायो

अभासित्थाति.

महानिपातो निट्ठितो.

तत्रुद्दानं –

सत्ततिम्हि निपातम्हि, वङ्गीसो पटिभाणवा;

एकोव थेरो नत्थञ्ञो, गाथायो एकसत्ततीति.

निट्ठिता थेरगाथायो.

तत्रुद्दानं –

सहस्सं होन्ति ता गाथा, तीणि सट्ठिसतानि च;

थेरा च द्वे सता सट्ठि, चत्तारो च पकासिता.

सीहनादं नदित्वान, बुद्धपुत्ता अनासवा;

खेमन्तं पापुणित्वान, अग्गिखन्धाव निब्बुताति.

थेरगाथापाळि निट्ठिता.