📜
२१. महानिपातो
१. वङ्गीसत्थेरगाथा
‘‘निक्खन्तं ¶ ¶ ¶ वत मं सन्तं, अगारस्मानगारियं;
वितक्का उपधावन्ति, पगब्भा कण्हतो इमे.
‘‘उग्गपुत्ता महिस्सासा, सिक्खिता दळ्हधम्मिनो [दळ्हधन्विनो (सी. अट्ठ.)];
समन्ता परिकिरेय्युं, सहस्सं अपलायिनं.
‘‘सचेपि एत्तका [एततो (सं. नि. १.२०९)] भिय्यो, आगमिस्सन्ति इत्थियो;
नेव मं ब्याधयिस्सन्ति [ब्याथयिस्सन्ति (?)], धम्मे सम्हि [धम्मेस्वम्हि (स्या. क.)] पतिट्ठितो.
‘‘सक्खी ¶ हि मे सुतं एतं, बुद्धस्सादिच्चबन्धुनो;
निब्बानगमनं मग्गं, तत्थ मे निरतो मनो.
‘‘एवं चे मं विहरन्तं, पापिम उपगच्छसि;
तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसि.
‘‘अरतिञ्च [अरतिं (बहूसु)] रतिञ्च पहाय, सब्बसो गेहसितञ्च वितक्कं;
वनथं न करेय्य कुहिञ्चि, निब्बनथो अवनथो स [निब्बनथो अरतो स हि (सं. नि. १.२१०)] भिक्खु.
‘‘यमिध पथविञ्च वेहासं, रूपगतं जगतोगधं किञ्चि;
परिजीयति सब्बमनिच्चं, एवं समेच्च चरन्ति मुतत्ता.
‘‘उपधीसु जना गधितासे, दिट्ठसुते [दिट्ठे सुते (सी.)] पटिघे च मुते च;
एत्थ विनोदय छन्दमनेजो, यो हेत्थ न लिम्पति मुनि तमाहु [तं मुनिमाहु (सं. नि. १.२१०)].
‘‘अथ ¶ सट्ठिसिता सवितक्का, पुथुज्जनताय [पुथू जनताय (सं. नि. १.२१०)] अधम्मा निविट्ठा;
न च वग्गगतस्स कुहिञ्चि, नो पन दुट्ठुल्लगाही [दुट्ठुल्लभाणी (सं. नि. १.२१०)] स भिक्खु.
‘‘दब्बो ¶ चिररत्तसमाहितो, अकुहको निपको अपिहालु;
सन्तं पदं अज्झगमा मुनि, पटिच्च परिनिब्बुतो कङ्खति कालं.
‘‘मानं पजहस्सु गोतम, मानपथञ्च जहस्सु असेसं;
मानपथम्हि स मुच्छितो, विप्पटिसारीहुवा चिररत्तं.
‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति;
सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्ना.
‘‘न ¶ हि सोचति भिक्खु कदाचि, मग्गजिनो सम्मा पटिपन्नो;
कित्तिञ्च ¶ सुखञ्चानुभोति, धम्मदसोति तमाहु तथत्तं.
‘‘तस्मा अखिलो इध [अखिलो (सी.), अखिलोध (सं. नि. १.२११)] पधानवा, नीवरणानि पहाय विसुद्धो;
मानञ्च पहाय असेसं, विज्जायन्तकरो समितावी.
‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति;
साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतम.
‘‘सञ्ञाय ¶ विपरियेसा, चित्तं ते परिडय्हति;
निमित्तं परिवज्जेहि, सुभं रागूपसंहितं ( ) [(सङ्खारे परतो पस्स, दुक्खतो मा च अत्ततो; निब्बापेहि महारागं, मा दय्हित्थो पुनप्पुनं;) (सी. सं. नि. १.२१२) उद्दानगाथायं एकसत्ततीतिसङ्ख्या च, थेरगाथाट्ठकथा च पस्सितब्बा].
‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;
सति कायगता त्यत्थु, निब्बिदाबहुलो भव.
‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;
ततो मानाभिसमया, उपसन्तो चरिस्ससि.
‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये;
परे च न विहिंसेय्य, सा वे वाचा सुभासिता.
‘‘पियवाचमेव भासेय्य, या वाचा पटिनन्दिता;
यं अनादाय पापानि, परेसं भासते पियं.
‘‘सच्चं वे अमता वाचा, एस धम्मो सनन्तनो;
सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता.
‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;
दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा.
‘‘गम्भीरपञ्ञो मेधावी, मग्गामग्गस्स कोविदो;
सारिपुत्तो ¶ महापञ्ञो, धम्मं देसेति भिक्खुनं.
‘‘सङ्खित्तेनपि देसेति, वित्थारेनपि भासति;
सालिकायिव निग्घोसो, पटिभानं उदिय्यति [उदीरयि (सी.), उदीय्यति (स्या.), उदय्यति (?) उट्ठहतीति तंसंवण्णना].
‘‘तस्स ¶ तं देसयन्तस्स, सुणन्ति मधुरं गिरं;
सरेन रजनीयेन, सवनीयेन वग्गुना;
उदग्गचित्ता मुदिता, सोतं ओधेन्ति भिक्खवो.
‘‘अज्ज पन्नरसे विसुद्धिया, भिक्खू पञ्चसता समागता;
संयोजनबन्धनच्छिदा, अनीघा खीणपुनब्भवा इसी.
‘‘चक्कवत्ती ¶ यथा राजा, अमच्चपरिवारितो;
समन्ता अनुपरियेति, सागरन्तं महिं इमं.
‘‘एवं ¶ विजितसङ्गामं, सत्थवाहं अनुत्तरं;
सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.
‘‘सब्बे भगवतो पुत्ता, पलापेत्थ न विज्जति;
तण्हासल्लस्स हन्तारं, वन्दे आदिच्चबन्धुनं.
‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति;
देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयं.
‘‘सुणन्ति धम्मं विमलं, सम्मासम्बुद्धदेसितं;
सोभति वत सम्बुद्धो, भिक्खुसङ्घपुरक्खतो.
‘‘‘नागनामो’सि भगवा, इसीनं इसिसत्तमो;
महामेघोव हुत्वान, सावके अभिवस्ससि.
‘‘दिवा ¶ विहारा निक्खम्म, सत्थुदस्सनकम्यता;
सावको ते महावीर, पादे वन्दति वङ्गिसो.
‘‘उम्मग्गपथं मारस्स, अभिभुय्य चरति पभिज्ज खीलानि;
तं पस्सथ बन्धपमुञ्चकरं, असितंव भागसो पविभज्ज.
‘‘ओघस्स हि नितरणत्थं, अनेकविहितं मग्गं अक्खासि;
तस्मिञ्च अमते अक्खाते, धम्मदसा ठिता असंहीरा.
‘‘पज्जोतकरो अतिविज्झ [अतिविज्झ धम्मं (सी.)], सब्बठितीनं अतिक्कममद्दस [अतिक्कममद्द (सी. क.)];
ञत्वा च सच्छिकत्वा च, अग्गं सो देसयि दसद्धानं.
‘‘एवं सुदेसिते धम्मे, को पमादो विजानतं धम्मं;
तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे.
‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;
लाभी सुखविहारानं, विवेकानं अभिण्हसो.
‘‘यं ¶ ¶ सावकेन पत्तब्बं, सत्थु सासनकारिना;
सब्बस्स तं अनुप्पत्तं, अप्पमत्तस्स सिक्खतो.
‘‘महानुभावो तेविज्जो, चेतोपरियकोविदो;
कोण्डञ्ञो बुद्धदायादो, पादे वन्दति सत्थुनो.
‘‘नगस्स ¶ पस्से आसीनं, मुनिं दुक्खस्स पारगुं;
सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.
‘‘चेतसा [ते चेतसा (सं. नि. १.२१८)] अनुपरियेति, मोग्गल्लानो महिद्धिको;
चित्तं ¶ नेसं समन्वेसं [समन्नेसं (सं. नि. १.२१८)], विप्पमुत्तं निरूपधिं.
‘‘एवं सब्बङ्गसम्पन्नं, मुनिं दुक्खस्स पारगुं;
अनेकाकारसम्पन्नं, पयिरुपासन्ति गोतमं.
‘‘चन्दो यथा विगतवलाहके नभे, विरोचति वीतमलोव भाणुमा;
एवम्पि अङ्गीरस त्वं महामुनि, अतिरोचसि यससा सब्बलोकं.
‘‘कावेय्यमत्ता विचरिम्ह पुब्बे, गामा गामं पुरा पुरं;
अथद्दसाम सम्बुद्धं, सब्बधम्मान पारगुं.
‘‘सो मे धम्ममदेसेसि, मुनि दुक्खस्स पारगू;
धम्मं सुत्वा पसीदिम्ह, सद्धा [अद्धा (सी. अट्ठ.)] नो उदपज्जथ.
‘‘तस्साहं वचनं सुत्वा, खन्धे आयतनानि च;
धातुयो च विदित्वान, पब्बजिं अनगारियं.
‘‘बहूनं वत अत्थाय, उप्पज्जन्ति तथागता;
इत्थीनं पुरिसानञ्च, ये ते सासनकारका.
‘‘तेसं खो वत अत्थाय, बोधिमज्झगमा मुनि;
भिक्खूनं भिक्खुनीनञ्च, ये निरामगतद्दसा.
‘‘सुदेसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;
चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं.
‘‘दुक्खं ¶ दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं ¶ चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
‘‘एवमेते तथा वुत्ता, दिट्ठा मे ते यथा तथा;
सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
सुविभत्तेसु [सविभत्तेसु (सी. क.)] धम्मेसु, यं सेट्ठं तदुपागमिं.
‘‘अभिञ्ञापारमिप्पत्तो, सोतधातु विसोधिता;
तेविज्जो इद्धिपत्तोम्हि, चेतोपरियकोविदो.
‘‘पुच्छामि ¶ सत्थारमनोमपञ्ञं, दिट्ठेव धम्मे यो विचिकिच्छानं छेत्ता;
अग्गाळवे कालमकासि भिक्खु, ञातो यसस्सी अभिनिब्बुतत्तो.
‘‘निग्रोधकप्पो ¶ इति तस्स नामं, तया कतं भगवा ब्राह्मणस्स;
सो तं नमस्सं अचरि मुत्यपेखो, आरद्धवीरियो दळ्हधम्मदस्सी.
‘‘तं सावकं सक्क मयम्पि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु;
समवट्ठिता नो सवनाय सोता [हेतुं (सी. स्या.) सुत्तनिपातट्ठकथा पस्सितब्बा], तुवं नो सत्था त्वमनुत्तरोसि’’.
छिन्द ¶ नो विचिकिच्छं ब्रूहि मेतं, परिनिब्बुतं वेदय भूरिपञ्ञ;
मज्झेव नो भास समन्तचक्खु, सक्कोव देवान सहस्सनेत्तो.
‘‘ये केचि गन्था इध मोहमग्गा, अञ्ञाणपक्खा विचिकिच्छठाना;
तथागतं पत्वा न ते भवन्ति, चक्खुञ्हि एतं परमं नरानं.
‘‘नो ¶ चे हि जातु पुरिसो किलेसे, वातो यथा अब्भघनं विहाने;
तमोवस्स निवुतो सब्बलोको, जोतिमन्तोपि न पभासेय्युं [न जोतिमन्तोपि नरा तपेय्युं (सु. नि. ३५०)].
‘‘धीरा च पज्जोतकरा भवन्ति, तं तं अहं वीर तथेव मञ्ञे;
विपस्सिनं जानमुपागमिम्ह, परिसासु नो आविकरोहि कप्पं.
‘‘खिप्पं गिरं एरय वग्गु वग्गुं, हंसोव पग्गय्ह सणिकं निकूज;
बिन्दुस्सरेन ¶ सुविकप्पितेन, सब्बेव ते उज्जुगता सुणोम.
‘‘पहीनजातिमरणं ¶ असेसं, निग्गय्ह धोनं वदेस्सामि [पटिवेदियामि (सी. क.)] धम्मं;
न कामकारो हि [होति (सी. क.)] पुथुज्जनानं, सङ्खेय्यकारो च [व (बहूसु)] तथागतानं.
‘‘सम्पन्नवेय्याकरणं तवेदं, समुज्जुपञ्ञस्स समुग्गहीतं;
अयमञ्जलि पच्छिमो सुप्पणामितो, मा मोहयी जानमनोमपञ्ञ.
‘‘परोपरं अरियधम्मं विदित्वा, मा मोहयी जानमनोमवीरिय;
वारिं यथा घम्मनि घम्मतत्तो, वाचाभिकङ्खामि सुतं पवस्स.
‘‘यदत्थिकं ब्रह्मचरियं अचरी, कप्पायनो कच्चिस्सतं अमोघं;
निब्बायि सो आदु सउपादिसेसो [अनुपादिसेसा (सी.), अनुपादिसेसो (क.)], यथा विमुत्तो अहु तं सुणोम.
‘‘‘अच्छेच्छि ¶ तण्हं इध नामरूपे,
(इति भगवा) कण्हस्स सोतं दीघरत्तानुसयितं;
अतारि जातिं मरणं असेसं’, इच्चब्रवि ¶ भगवा पञ्चसेट्ठो.
‘‘एस सुत्वा पसीदामि, वचो ते इसिसत्तम;
अमोघं किर मे पुट्ठं, न मं वञ्चेसि ब्राह्मणो.
‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको;
अच्छेच्छि मच्चुनो जालं, ततं मायाविनो दळ्हं.
‘‘अद्दस ¶ भगवा आदिं, उपादानस्स कप्पियो;
अच्चगा ¶ वत कप्पानो, मच्चुधेय्यं सुदुत्तरं.
‘‘तं देवदेवं वन्दामि, पुत्तं ते द्विपदुत्तम;
अनुजातं महावीरं, नागं नागस्स ओरस’’न्ति.
इत्थं सुदं आयस्मा वङ्गीसो थेरो गाथायो
अभासित्थाति.
महानिपातो निट्ठितो.
तत्रुद्दानं –
सत्ततिम्हि निपातम्हि, वङ्गीसो पटिभाणवा;
एकोव थेरो नत्थञ्ञो, गाथायो एकसत्ततीति.
निट्ठिता थेरगाथायो.
तत्रुद्दानं –
सहस्सं होन्ति ता गाथा, तीणि सट्ठिसतानि च;
थेरा च द्वे सता सट्ठि, चत्तारो च पकासिता.
सीहनादं नदित्वान, बुद्धपुत्ता अनासवा;
खेमन्तं पापुणित्वान, अग्गिखन्धाव निब्बुताति.
थेरगाथापाळि निट्ठिता.