📜
४. चतुकनिपातो
१. नागसमालत्थेरगाथा
‘‘अलङ्कता ¶ ¶ ¶ सुवसना, मालिनी चन्दनुस्सदा;
मज्झे महापथे नारी, तुरिये नच्चति नट्टकी.
‘‘पिण्डिकाय पविट्ठोहं, गच्छन्तो नं उदिक्खिसं;
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ [सम्पतिट्ठथ (क.)].
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो ¶ विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… नागसमालो थेरो….
२. भगुत्थेरगाथा
‘‘अहं मिद्धेन पकतो, विहारा उपनिक्खमिं;
चङ्कमं अभिरुहन्तो, तत्थेव पपतिं छमा.
‘‘गत्तानि परिमज्जित्वा, पुनपारुय्ह चङ्कमं;
चङ्कमे चङ्कमिं सोहं, अज्झत्तं सुसमाहितो.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… भगुत्थेरो….
३. सभियत्थेरगाथा
[ध. प. ६ धम्मपदेपि] ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
‘‘यदा ¶ च अविजानन्ता, इरियन्त्यमरा विय;
विजानन्ति च ये धम्मं, आतुरेसु अनातुरा.
‘‘यं ¶ किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;
सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.
‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;
आरका होति सद्धम्मा, नभं पुथविया यथा’’ति.
… सभियो थेरो….
४. नन्दकत्थेरगाथा
‘‘धिरत्थु ¶ पूरे दुग्गन्धे, मारपक्खे अवस्सुते;
नवसोतानि ते काये, यानि सन्दन्ति सब्बदा.
‘‘मा ¶ पुराणं अमञ्ञित्थो, मासादेसि तथागते;
सग्गेपि ते न रज्जन्ति, किमङ्गं पन [किमङ्ग पन (सी.)] मानुसे.
‘‘ये च खो बाला दुम्मेधा, दुम्मन्ती मोहपारुता;
तादिसा तत्थ रज्जन्ति, मारखित्तम्हि बन्धने.
‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;
तादी तत्थ न रज्जन्ति, छिन्नसुत्ता अबन्धना’’ति.
… नन्दको थेरो….
५. जम्बुकत्थेरगाथा
‘‘पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिं;
भुञ्जन्तो मासिकं भत्तं, केसमस्सुं अलोचयिं.
‘‘एकपादेन अट्ठासिं, आसनं परिवज्जयिं;
सुक्खगूथानि च खादिं, उद्देसञ्च न सादियिं.
‘‘एतादिसं करित्वान, बहुं दुग्गतिगामिनं;
वुय्हमानो महोघेन, बुद्धं सरणमागमं.
‘‘सरणगमनं पस्स, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… जम्बुको थेरो….
६. सेनकत्थेरगाथा
‘‘स्वागतं ¶ ¶ वत मे आसि, गयायं गयफग्गुया;
यं अद्दसासिं सम्बुद्धं, देसेन्तं धम्ममुत्तमं.
‘‘महप्पभं ¶ गणाचरियं, अग्गपत्तं विनायकं;
सदेवकस्स लोकस्स, जिनं अतुलदस्सनं.
‘‘महानागं महावीरं, महाजुतिमनासवं;
सब्बासवपरिक्खीणं, सत्थारमकुतोभयं.
‘‘चिरसंकिलिट्ठं वत मं, दिट्ठिसन्दानबन्धितं [सन्धितं (सी. स्या.), सन्दितं (पी. सी. अट्ठ.)];
विमोचयि सो भगवा, सब्बगन्थेहि सेनक’’न्ति.
… सेनको थेरो….
७. सम्भूतत्थेरगाथा
‘‘यो दन्धकाले तरति, तरणीये च दन्धये;
अयोनि [अयोनिसो (स्या.)] संविधानेन, बालो दुक्खं निगच्छति.
‘‘तस्सत्था परिहायन्ति, काळपक्खेव चन्दिमा;
आयसक्यञ्च [आयसस्यञ्च (सी.)] पप्पोति, मित्तेहि च विरुज्झति.
‘‘यो दन्धकाले दन्धेति, तरणीये च तारये;
योनिसो संविधानेन, सुखं पप्पोति पण्डितो.
‘‘तस्सत्था परिपूरेन्ति, सुक्कपक्खेव चन्दिमा;
यसो कित्तिञ्च पप्पोति, मित्तेहि न विरुज्झती’’ति.
… सम्भूतो थेरो….
८. राहुलत्थेरगाथा
‘‘उभयेनेव ¶ सम्पन्नो, राहुलभद्दोति मं विदू;
यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा.
‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो;
अरहा ¶ दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो.
‘‘कामन्धा ¶ जालपच्छन्ना, तण्हाछादनछादिता;
पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे.
‘‘तं ¶ कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनं;
समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति.
… राहुलो थेरो….
९. चन्दनत्थेरगाथा
‘‘जातरूपेन सञ्छन्ना [पच्छन्ना (सी.)], दासीगणपुरक्खता;
अङ्केन पुत्तमादाय, भरिया मं उपागमि.
‘‘तञ्च दिस्वान आयन्तिं, सकपुत्तस्स मातरं;
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… चन्दनो थेरो….
१०. धम्मिकत्थेरगाथा
[जा. १.१०.१०२ जातकेपि] ‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.
[जा. १.१५.३८५] ‘‘नहि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो ¶ निरयं नेति, धम्मो पापेति सुग्गतिं.
‘‘तस्मा हि धम्मेसु करेय्य छन्दं, इति मोदमानो सुगतेन तादिना;
धम्मे ठिता सुगतवरस्स सावका, नीयन्ति धीरा सरणवरग्गगामिनो.
‘‘विप्फोटितो ¶ गण्डमूलो, तण्हाजालो समूहतो;
सो खीणसंसारो न चत्थि किञ्चनं,
चन्दो यथा दोसिना पुण्णमासिय’’न्ति.
… धम्मिको थेरो….
११. सप्पकत्थेरगाथा
‘‘यदा बलाका सुचिपण्डरच्छदा, काळस्स मेघस्स भयेन तज्जिता;
पलेहिति आलयमालयेसिनी, तदा नदी अजकरणी रमेति मं.
‘‘यदा ¶ ¶ बलाका सुविसुद्धपण्डरा, काळस्स मेघस्स भयेन तज्जिता;
परियेसति लेणमलेणदस्सिनी, तदा नदी अजकरणी रमेति मं.
‘‘कं नु तत्थ न रमेन्ति, जम्बुयो उभतो तहिं;
सोभेन्ति आपगाकूलं, मम लेणस्स [महालेणस्स (स्या. क.)] पच्छतो.
‘‘ता मतमदसङ्घसुप्पहीना,
भेका ¶ मन्दवती पनादयन्ति;
‘नाज्ज गिरिनदीहि विप्पवाससमयो,
खेमा अजकरणी सिवा सुरम्मा’’’ति.
… सप्पको थेरो….
१२. मुदितत्थेरगाथा
‘‘पब्बजिं जीविकत्थोहं, लद्धान उपसम्पदं;
ततो सद्धं पटिलभिं, दळ्हवीरियो परक्कमिं.
‘‘कामं भिज्जतुयं कायो, मंसपेसी विसीयरुं [विसियन्तु (क.)];
उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मे.
‘‘नासिस्सं ¶ न पिविस्सामि, विहारा च न निक्खमे;
नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… मुदितो थेरो….
चतुक्कनिपातो निट्ठितो.
तत्रुद्दानं –
नागसमालो भगु च, सभियो नन्दकोपि च;
जम्बुको सेनको थेरो, सम्भूतो राहुलोपि च.
भवति चन्दनो थेरो, दसेते [इदानि नवेव थेरा दिस्सन्ति] बुद्धसावका;
धम्मिको सप्पको थेरो, मुदितो चापि ते तयो;
गाथायो द्वे च पञ्ञास, थेरा सब्बेपि तेरसाति [इदानि द्वादसेव थेरा दिस्सन्ति].