📜

४. चतुकनिपातो

१. नागसमालत्थेरगाथा

२६७.

‘‘अलङ्कता सुवसना, मालिनी चन्दनुस्सदा;

मज्झे महापथे नारी, तुरिये नच्चति नट्टकी.

२६८.

‘‘पिण्डिकाय पविट्ठोहं, गच्छन्तो नं उदिक्खिसं;

अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.

२६९.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ [सम्पतिट्ठथ (क.)].

२७०.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… नागसमालो थेरो….

२. भगुत्थेरगाथा

२७१.

‘‘अहं मिद्धेन पकतो, विहारा उपनिक्खमिं;

चङ्कमं अभिरुहन्तो, तत्थेव पपतिं छमा.

२७२.

‘‘गत्तानि परिमज्जित्वा, पुनपारुय्ह चङ्कमं;

चङ्कमे चङ्कमिं सोहं, अज्झत्तं सुसमाहितो.

२७३.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

२७४.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… भगुत्थेरो….

३. सभियत्थेरगाथा

२७५.

[ध. प. ६ धम्मपदेपि] ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.

२७६.

‘‘यदा च अविजानन्ता, इरियन्त्यमरा विय;

विजानन्ति च ये धम्मं, आतुरेसु अनातुरा.

२७७.

‘‘यं किञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यं वतं;

सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फलं.

२७८.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति सद्धम्मा, नभं पुथविया यथा’’ति.

… सभियो थेरो….

४. नन्दकत्थेरगाथा

२७९.

‘‘धिरत्थु पूरे दुग्गन्धे, मारपक्खे अवस्सुते;

नवसोतानि ते काये, यानि सन्दन्ति सब्बदा.

२८०.

‘‘मा पुराणं अमञ्ञित्थो, मासादेसि तथागते;

सग्गेपि ते न रज्जन्ति, किमङ्गं पन [किमङ्ग पन (सी.)] मानुसे.

२८१.

‘‘ये च खो बाला दुम्मेधा, दुम्मन्ती मोहपारुता;

तादिसा तत्थ रज्जन्ति, मारखित्तम्हि बन्धने.

२८२.

‘‘येसं रागो च दोसो च, अविज्जा च विराजिता;

तादी तत्थ न रज्जन्ति, छिन्नसुत्ता अबन्धना’’ति.

… नन्दको थेरो….

५. जम्बुकत्थेरगाथा

२८३.

‘‘पञ्चपञ्ञासवस्सानि, रजोजल्लमधारयिं;

भुञ्जन्तो मासिकं भत्तं, केसमस्सुं अलोचयिं.

२८४.

‘‘एकपादेन अट्ठासिं, आसनं परिवज्जयिं;

सुक्खगूथानि च खादिं, उद्देसञ्च न सादियिं.

२८५.

‘‘एतादिसं करित्वान, बहुं दुग्गतिगामिनं;

वुय्हमानो महोघेन, बुद्धं सरणमागमं.

२८६.

‘‘सरणगमनं पस्स, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… जम्बुको थेरो….

६. सेनकत्थेरगाथा

२८७.

‘‘स्वागतं वत मे आसि, गयायं गयफग्गुया;

यं अद्दसासिं सम्बुद्धं, देसेन्तं धम्ममुत्तमं.

२८८.

‘‘महप्पभं गणाचरियं, अग्गपत्तं विनायकं;

सदेवकस्स लोकस्स, जिनं अतुलदस्सनं.

२८९.

‘‘महानागं महावीरं, महाजुतिमनासवं;

सब्बासवपरिक्खीणं, सत्थारमकुतोभयं.

२९०.

‘‘चिरसंकिलिट्ठं वत मं, दिट्ठिसन्दानबन्धितं [सन्धितं (सी. स्या.), सन्दितं (पी. सी. अट्ठ.)];

विमोचयि सो भगवा, सब्बगन्थेहि सेनक’’न्ति.

… सेनको थेरो….

७. सम्भूतत्थेरगाथा

२९१.

‘‘यो दन्धकाले तरति, तरणीये च दन्धये;

अयोनि [अयोनिसो (स्या.)] संविधानेन, बालो दुक्खं निगच्छति.

२९२.

‘‘तस्सत्था परिहायन्ति, काळपक्खेव चन्दिमा;

आयसक्यञ्च [आयसस्यञ्च (सी.)] पप्पोति, मित्तेहि च विरुज्झति.

२९३.

‘‘यो दन्धकाले दन्धेति, तरणीये च तारये;

योनिसो संविधानेन, सुखं पप्पोति पण्डितो.

२९४.

‘‘तस्सत्था परिपूरेन्ति, सुक्कपक्खेव चन्दिमा;

यसो कित्तिञ्च पप्पोति, मित्तेहि न विरुज्झती’’ति.

… सम्भूतो थेरो….

८. राहुलत्थेरगाथा

२९५.

‘‘उभयेनेव सम्पन्नो, राहुलभद्दोति मं विदू;

यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा.

२९६.

‘‘यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो;

अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो.

२९७.

‘‘कामन्धा जालपच्छन्ना, तण्हाछादनछादिता;

पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे.

२९८.

‘‘तं कामं अहमुज्झित्वा, छेत्वा मारस्स बन्धनं;

समूलं तण्हमब्बुय्ह, सीतिभूतोस्मि निब्बुतो’’ति.

… राहुलो थेरो….

९. चन्दनत्थेरगाथा

२९९.

‘‘जातरूपेन सञ्छन्ना [पच्छन्ना (सी.)], दासीगणपुरक्खता;

अङ्केन पुत्तमादाय, भरिया मं उपागमि.

३००.

‘‘तञ्च दिस्वान आयन्तिं, सकपुत्तस्स मातरं;

अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.

३०१.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

३०२.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… चन्दनो थेरो….

१०. धम्मिकत्थेरगाथा

३०३.

[जा. १.१०.१०२ जातकेपि] ‘‘धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहति;

एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.

३०४.

[जा. १.१५.३८५] ‘‘नहि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.

३०५.

‘‘तस्मा हि धम्मेसु करेय्य छन्दं, इति मोदमानो सुगतेन तादिना;

धम्मे ठिता सुगतवरस्स सावका, नीयन्ति धीरा सरणवरग्गगामिनो.

३०६.

‘‘विप्फोटितो गण्डमूलो, तण्हाजालो समूहतो;

सो खीणसंसारो न चत्थि किञ्चनं,

चन्दो यथा दोसिना पुण्णमासिय’’न्ति.

… धम्मिको थेरो….

११. सप्पकत्थेरगाथा

३०७.

‘‘यदा बलाका सुचिपण्डरच्छदा, काळस्स मेघस्स भयेन तज्जिता;

पलेहिति आलयमालयेसिनी, तदा नदी अजकरणी रमेति मं.

३०८.

‘‘यदा बलाका सुविसुद्धपण्डरा, काळस्स मेघस्स भयेन तज्जिता;

परियेसति लेणमलेणदस्सिनी, तदा नदी अजकरणी रमेति मं.

३०९.

‘‘कं नु तत्थ न रमेन्ति, जम्बुयो उभतो तहिं;

सोभेन्ति आपगाकूलं, मम लेणस्स [महालेणस्स (स्या. क.)] पच्छतो.

३१०.

‘‘ता मतमदसङ्घसुप्पहीना,

भेका मन्दवती पनादयन्ति;

‘नाज्ज गिरिनदीहि विप्पवाससमयो,

खेमा अजकरणी सिवा सुरम्मा’’’ति.

… सप्पको थेरो….

१२. मुदितत्थेरगाथा

३११.

‘‘पब्बजिं जीविकत्थोहं, लद्धान उपसम्पदं;

ततो सद्धं पटिलभिं, दळ्हवीरियो परक्कमिं.

३१२.

‘‘कामं भिज्जतुयं कायो, मंसपेसी विसीयरुं [विसियन्तु (क.)];

उभो जण्णुकसन्धीहि, जङ्घायो पपतन्तु मे.

३१३.

‘‘नासिस्सं न पिविस्सामि, विहारा च न निक्खमे;

नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते.

३१४.

‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… मुदितो थेरो….

चतुक्कनिपातो निट्ठितो.

तत्रुद्दानं –

नागसमालो भगु च, सभियो नन्दकोपि च;

जम्बुको सेनको थेरो, सम्भूतो राहुलोपि च.

भवति चन्दनो थेरो, दसेते [इदानि नवेव थेरा दिस्सन्ति] बुद्धसावका;

धम्मिको सप्पको थेरो, मुदितो चापि ते तयो;

गाथायो द्वे च पञ्ञास, थेरा सब्बेपि तेरसाति [इदानि द्वादसेव थेरा दिस्सन्ति].