📜

५. पञ्चकनिपातो

१. राजदत्तत्थेरगाथा

३१५.

‘‘भिक्खु सिवथिकं [सीवथिकं (सी. स्या. पी.)] गन्त्वा, अद्दस इत्थिमुज्झितं;

अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.

३१६.

‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकं;

कामरागो पातुरहु, अन्धोव सवती [वसती (सी.)] अहुं.

३१७.

‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्कमिं;

सतिमा सम्पजानोहं, एकमन्तं उपाविसिं.

३१८.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

३१९.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… राजदत्तो थेरो….

२. सुभूतत्थेरगाथा

३२०.

‘‘अयोगे युञ्जमत्तानं, पुरिसो किच्चमिच्छको [किच्चमिच्छतो (सी.), किच्चमिच्छयं (कत्थचि)];

चरं चे नाधिगच्छेय्य, ‘तं मे दुब्भगलक्खणं’.

३२१.

‘‘अब्बूळ्हं अघगतं विजितं, एकञ्चे ओस्सजेय्य कलीव सिया;

सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो.

३२२.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

३२३.

[ध. प. ५१ धम्मपदेपि] ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;

एवं सुभासिता वाचा, अफला होति अकुब्बतो.

३२४.

[ध. प. ५२] ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं [सगन्धकं (सी. स्या. पी.)];

एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति [सकुब्बतो (सी. पी.), सुकुब्बतो (स्या.)].

… सुभूतो थेरो….

३. गिरिमानन्दत्थेरगाथा

३२५.

‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसी पवस्स देव.

३२६.

‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि सन्तचित्तो, अथ चे पत्थयसी पवस्स देव.

३२७.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतरागो…पे….

३२८.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतदोसो…पे….

३२९.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतमोहो;

अथ चे पत्थयसी पवस्स देवा’’ति.

… गिरिमानन्दो थेरो….

४. सुमनत्थेरगाथा

३३०.

‘‘यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि;

अमतं अभिकङ्खन्तं, कतं कत्तब्बकं मया.

३३१.

‘‘अनुप्पत्तो सच्छिकतो, सयं धम्मो अनीतिहो;

विसुद्धिञाणो निक्कङ्खो, ब्याकरोमि तवन्तिके.

३३२.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.

३३३.

‘‘अप्पमत्तस्स मे सिक्खा, सुस्सुता तव सासने;

सब्बे मे आसवा खीणा, नत्थि दानि पुनब्भवो.

३३४.

‘‘अनुसासि मं अरियवता, अनुकम्पि अनुग्गहि;

अमोघो तुय्हमोवादो, अन्तेवासिम्हि सिक्खितो’’ति.

… सुमनो थेरो….

५. वड्ढत्थेरगाथा

३३५.

‘‘साधू हि किर मे माता, पतोदं उपदंसयि;

यस्साहं वचनं सुत्वा, अनुसिट्ठो जनेत्तिया;

आरद्धवीरियो पहितत्तो, पत्तो सम्बोधिमुत्तमं.

३३६.

‘‘अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो;

जेत्वा नमुचिनो सेनं, विहरामि अनासवो.

३३७.

‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;

सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.

३३८.

‘‘विसारदा खो भगिनी, एतमत्थं अभासयि;

‘अपिहा नून मयिपि, वनथो ते न विज्जति’.

३३९.

‘‘परियन्तकतं दुक्खं, अन्तिमोयं समुस्सयो;

जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति.

… वड्ढो थेरो….

६. नदीकस्सपत्थेरगाथा

३४०.

‘‘अत्थाय वत मे बुद्धो, नदिं नेरञ्जरं अगा;

यस्साहं धम्मं सुत्वान, मिच्छादिट्ठिं विवज्जयिं.

३४१.

‘‘यजिं उच्चावचे यञ्ञे, अग्गिहुत्तं जुहिं अहं;

‘एसा सुद्धी’ति मञ्ञन्तो, अन्धभूतो [अन्धीभूतो (क.)] पुथुज्जनो.

३४२.

‘‘दिट्ठिगहनपक्खन्दो [पक्खन्तो (सी.), पक्खन्नो (स्या. पी.)], परामासेन मोहितो;

असुद्धिं मञ्ञिसं सुद्धिं, अन्धभूतो अविद्दसु.

३४३.

‘‘मिच्छादिट्ठि पहीना मे, भवा सब्बे पदालिता [विदालिता (क.)];

जुहामि दक्खिणेय्यग्गिं, नमस्सामि तथागतं.

३४४.

‘‘मोहा सब्बे पहीना मे, भवतण्हा पदालिता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.

… नदीकस्सपो थेरो….

७. गयाकस्सपत्थेरगाथा

३४५.

‘‘पातो मज्झन्हिकं सायं, तिक्खत्तुं दिवसस्सहं;

ओतरिं उदकं सोहं, गयाय गयफग्गुया.

३४६.

‘‘‘यं मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;

तं दानीध पवाहेमि’, एवंदिट्ठि पुरे अहुं.

३४७.

‘‘सुत्वा सुभासितं वाचं, धम्मत्थसहितं पदं;

तथं याथावकं अत्थं, योनिसो पच्चवेक्खिसं;

३४८.

‘‘निन्हातसब्बपापोम्हि, निम्मलो पयतो सुचि;

सुद्धो सुद्धस्स दायादो, पुत्तो बुद्धस्स ओरसो.

३४९.

‘‘ओगय्हट्ठङ्गिकं सोतं, सब्बपापं पवाहयिं;

तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति.

… गयाकस्सपो थेरो….

८. वक्कलित्थेरगाथा

३५०.

‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविट्ठगोचरे लूखे, कथं भिक्खु करिस्ससि.

३५१.

‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

३५२.

‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;

बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.

३५३.

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे [आरद्धवीरियो पहितत्तो, निच्चं दळ्हपरक्कमो (सी.)];

समग्गे सहिते दिस्वा, विहरिस्सामि कानने.

३५४.

‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितं;

अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति.

… वक्कलित्थेरो….

९. विजितसेनत्थेरगाथा

३५५.

‘‘ओलग्गेस्सामि ते चित्त, आणिद्वारेव हत्थिनं;

न तं पापे नियोजेस्सं, कामजाल [कामजालं (स्या.)] सरीरज [सरीरजं (स्या. क.)].

३५६.

‘‘त्वं ओलग्गो न गच्छसि [न गञ्छिसि (पी)], द्वारविवरं गजोव अलभन्तो;

न च चित्तकलि पुनप्पुनं, पसक्क [पसहं (सी. स्या. पी.)] पापरतो चरिस्ससि.

३५७.

‘‘यथा कुञ्जरं अदन्तं, नवग्गहमङ्कुसग्गहो;

बलवा आवत्तेति अकामं, एवं आवत्तयिस्सं तं.

३५८.

‘‘यथा वरहयदमकुसलो, सारथि पवरो दमेति आजञ्ञं;

एवं दमयिस्सं तं, पतिट्ठितो पञ्चसु बलेसु.

३५९.

‘‘सतिया तं निबन्धिस्सं, पयुत्तो ते दमेस्सामि [पयतत्तो वोदपेस्सामि (सी.)];

वीरियधुरनिग्गहितो, न यितो दूरं गमिस्ससे चित्ता’’ति.

… विजितसेनो थेरो….

१०. यसदत्तत्थेरगाथा

३६०.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

आरका होति सद्धम्मा, नभसो पथवी यथा.

३६१.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

परिहायति सद्धम्मा, काळपक्खेव चन्दिमा.

३६२.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

परिसुस्सति सद्धम्मे, मच्छो अप्पोदके यथा.

३६३.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.

३६४.

‘‘यो च तुट्ठेन चित्तेन, सुणाति जिनसासनं;

खेपेत्वा आसवे सब्बे, सच्छिकत्वा अकुप्पतं;

पप्पुय्य परमं सन्तिं, परिनिब्बातिनासवो’’ति.

… यसदत्तो थेरो….

११. सोणकुटिकण्णत्थेरगाथा

३६५.

‘‘उपसम्पदा च मे लद्धा, विमुत्तो चम्हि अनासवो;

सो च मे भगवा दिट्ठो, विहारे च सहावसिं.

३६६.

‘‘बहुदेव रत्तिं भगवा, अब्भोकासेतिनामयि;

विहारकुसलो सत्था, विहारं पाविसी तदा.

३६७.

‘‘सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसि गोतमो;

सीहो सेलगुहायंव, पहीनभयभेरवो.

३६८.

‘‘ततो कल्याणवाक्करणो, सम्मासम्बुद्धसावको;

सोणो अभासि सद्धम्मं, बुद्धसेट्ठस्स सम्मुखा.

३६९.

‘‘पञ्चक्खन्धे परिञ्ञाय, भावयित्वान अञ्जसं;

पप्पुय्य परमं सन्तिं, परिनिब्बिस्सत्यनासवो’’ति.

… सोणो कुटिकण्णथेरो….

१२. कोसियत्थेरगाथा

३७०.

‘‘यो वे गरूनं वचनञ्ञु धीरो, वसे च तम्हि जनयेथ पेमं;

सो भत्तिमा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७१.

‘‘यं आपदा उप्पतिता उळारा, नक्खम्भयन्ते पटिसङ्खयन्तं;

सो थामवा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७२.

‘‘यो वे समुद्दोव ठितो अनेजो, गम्भीरपञ्ञो निपुणत्थदस्सी;

असंहारियो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७३.

‘‘बहुस्सुतो धम्मधरो च होति, धम्मस्स होति अनुधम्मचारी;

सो तादिसो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७४.

‘‘अत्थञ्च यो जानाति भासितस्स, अत्थञ्च ञत्वान तथा करोति;

अत्थन्तरो नाम स होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्सा’’ति.

… कोसियो थेरो….

पञ्चकनिपातो निट्ठितो.

तत्रुद्दानं –

राजदत्तो सुभूतो च, गिरिमानन्दसुमना;

वड्ढो च कस्सपो थेरो, गयाकस्सपवक्कली.

विजितो यसदत्तो च, सोणो कोसियसव्हयो;

सट्ठि च पञ्च गाथायो, थेरा च एत्थ द्वादसाति.