📜
५. पञ्चकनिपातो
१. राजदत्तत्थेरगाथा
‘‘भिक्खु ¶ ¶ ¶ ¶ सिवथिकं [सीवथिकं (सी. स्या. पी.)] गन्त्वा, अद्दस इत्थिमुज्झितं;
अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.
‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकं;
कामरागो पातुरहु, अन्धोव सवती [वसती (सी.)] अहुं.
‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्कमिं;
सतिमा सम्पजानोहं, एकमन्तं उपाविसिं.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… राजदत्तो थेरो….
२. सुभूतत्थेरगाथा
‘‘अयोगे युञ्जमत्तानं, पुरिसो किच्चमिच्छको [किच्चमिच्छतो (सी.), किच्चमिच्छयं (कत्थचि)];
चरं चे नाधिगच्छेय्य, ‘तं मे दुब्भगलक्खणं’.
‘‘अब्बूळ्हं अघगतं विजितं, एकञ्चे ओस्सजेय्य कलीव सिया;
सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो.
‘‘यञ्हि ¶ कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
[ध. प. ५१ धम्मपदेपि] ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;
एवं सुभासिता वाचा, अफला होति अकुब्बतो.
[ध. प. ५२] ‘‘यथापि ¶ रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं [सगन्धकं (सी. स्या. पी.)];
एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति [सकुब्बतो (सी. पी.), सुकुब्बतो (स्या.)].
… सुभूतो थेरो….
३. गिरिमानन्दत्थेरगाथा
‘‘वस्सति ¶ ¶ देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;
तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसी पवस्स देव.
‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;
तस्सं विहरामि सन्तचित्तो, अथ चे पत्थयसी पवस्स देव.
‘‘वस्सति देवो…पे… तस्सं विहरामि वीतरागो…पे….
‘‘वस्सति देवो…पे… तस्सं विहरामि वीतदोसो…पे….
‘‘वस्सति देवो…पे… तस्सं ¶ विहरामि वीतमोहो;
अथ चे पत्थयसी पवस्स देवा’’ति.
… गिरिमानन्दो थेरो….
४. सुमनत्थेरगाथा
‘‘यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि;
अमतं अभिकङ्खन्तं, कतं कत्तब्बकं मया.
‘‘अनुप्पत्तो सच्छिकतो, सयं धम्मो अनीतिहो;
विसुद्धिञाणो निक्कङ्खो, ब्याकरोमि तवन्तिके.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.
‘‘अप्पमत्तस्स मे सिक्खा, सुस्सुता तव सासने;
सब्बे मे आसवा खीणा, नत्थि दानि पुनब्भवो.
‘‘अनुसासि ¶ मं अरियवता, अनुकम्पि अनुग्गहि;
अमोघो तुय्हमोवादो, अन्तेवासिम्हि सिक्खितो’’ति.
… सुमनो थेरो….
५. वड्ढत्थेरगाथा
‘‘साधू हि किर मे माता, पतोदं उपदंसयि;
यस्साहं वचनं सुत्वा, अनुसिट्ठो जनेत्तिया;
आरद्धवीरियो पहितत्तो, पत्तो सम्बोधिमुत्तमं.
‘‘अरहा ¶ दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो;
जेत्वा नमुचिनो सेनं, विहरामि अनासवो.
‘‘अज्झत्तञ्च ¶ बहिद्धा च, ये मे विज्जिंसु आसवा;
सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.
‘‘विसारदा खो भगिनी, एतमत्थं अभासयि;
‘अपिहा नून मयिपि, वनथो ते न विज्जति’.
‘‘परियन्तकतं दुक्खं, अन्तिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति.
… वड्ढो थेरो….
६. नदीकस्सपत्थेरगाथा
‘‘अत्थाय वत मे बुद्धो, नदिं नेरञ्जरं अगा;
यस्साहं धम्मं सुत्वान, मिच्छादिट्ठिं विवज्जयिं.
‘‘यजिं ¶ उच्चावचे यञ्ञे, अग्गिहुत्तं जुहिं अहं;
‘एसा सुद्धी’ति मञ्ञन्तो, अन्धभूतो [अन्धीभूतो (क.)] पुथुज्जनो.
‘‘दिट्ठिगहनपक्खन्दो [पक्खन्तो (सी.), पक्खन्नो (स्या. पी.)], परामासेन मोहितो;
असुद्धिं मञ्ञिसं सुद्धिं, अन्धभूतो अविद्दसु.
‘‘मिच्छादिट्ठि पहीना मे, भवा सब्बे पदालिता [विदालिता (क.)];
जुहामि दक्खिणेय्यग्गिं, नमस्सामि तथागतं.
‘‘मोहा ¶ सब्बे पहीना मे, भवतण्हा पदालिता;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.
… नदीकस्सपो थेरो….
७. गयाकस्सपत्थेरगाथा
‘‘पातो मज्झन्हिकं सायं, तिक्खत्तुं दिवसस्सहं;
ओतरिं उदकं सोहं, गयाय गयफग्गुया.
‘‘‘यं ¶ मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;
तं दानीध पवाहेमि’, एवंदिट्ठि पुरे अहुं.
‘‘सुत्वा ¶ सुभासितं वाचं, धम्मत्थसहितं पदं;
तथं याथावकं अत्थं, योनिसो पच्चवेक्खिसं;
‘‘निन्हातसब्बपापोम्हि, निम्मलो पयतो सुचि;
सुद्धो सुद्धस्स दायादो, पुत्तो बुद्धस्स ओरसो.
‘‘ओगय्हट्ठङ्गिकं सोतं, सब्बपापं पवाहयिं;
तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति.
… गयाकस्सपो थेरो….
८. वक्कलित्थेरगाथा
‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;
पविट्ठगोचरे लूखे, कथं भिक्खु करिस्ससि.
‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयं;
लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.
‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;
बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.
‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे [आरद्धवीरियो पहितत्तो, निच्चं दळ्हपरक्कमो (सी.)];
समग्गे सहिते दिस्वा, विहरिस्सामि कानने.
‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितं;
अतन्दितो ¶ रत्तिन्दिवं, विहरिस्सामि कानने’’ति.
… वक्कलित्थेरो….
९. विजितसेनत्थेरगाथा
‘‘ओलग्गेस्सामि ¶ ते चित्त, आणिद्वारेव हत्थिनं;
न तं पापे नियोजेस्सं, कामजाल [कामजालं (स्या.)] सरीरज [सरीरजं (स्या. क.)].
‘‘त्वं ¶ ओलग्गो न गच्छसि [न गञ्छिसि (पी)], द्वारविवरं गजोव अलभन्तो;
न च चित्तकलि पुनप्पुनं, पसक्क [पसहं (सी. स्या. पी.)] पापरतो चरिस्ससि.
‘‘यथा कुञ्जरं अदन्तं, नवग्गहमङ्कुसग्गहो;
बलवा आवत्तेति अकामं, एवं आवत्तयिस्सं तं.
‘‘यथा वरहयदमकुसलो, सारथि पवरो दमेति आजञ्ञं;
एवं दमयिस्सं तं, पतिट्ठितो पञ्चसु बलेसु.
‘‘सतिया ¶ तं निबन्धिस्सं, पयुत्तो ते दमेस्सामि [पयतत्तो वोदपेस्सामि (सी.)];
वीरियधुरनिग्गहितो, न यितो दूरं ¶ गमिस्ससे चित्ता’’ति.
… विजितसेनो थेरो….
१०. यसदत्तत्थेरगाथा
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;
आरका होति सद्धम्मा, नभसो पथवी यथा.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;
परिहायति सद्धम्मा, काळपक्खेव चन्दिमा.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;
परिसुस्सति सद्धम्मे, मच्छो अप्पोदके यथा.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;
न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.
‘‘यो च तुट्ठेन चित्तेन, सुणाति जिनसासनं;
खेपेत्वा आसवे सब्बे, सच्छिकत्वा अकुप्पतं;
पप्पुय्य परमं सन्तिं, परिनिब्बातिनासवो’’ति.
… यसदत्तो थेरो….
११. सोणकुटिकण्णत्थेरगाथा
‘‘उपसम्पदा ¶ च मे लद्धा, विमुत्तो चम्हि अनासवो;
सो च मे भगवा दिट्ठो, विहारे च सहावसिं.
‘‘बहुदेव रत्तिं भगवा, अब्भोकासेतिनामयि;
विहारकुसलो सत्था, विहारं पाविसी तदा.
‘‘सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसि गोतमो;
सीहो ¶ सेलगुहायंव, पहीनभयभेरवो.
‘‘ततो कल्याणवाक्करणो, सम्मासम्बुद्धसावको;
सोणो अभासि सद्धम्मं, बुद्धसेट्ठस्स सम्मुखा.
‘‘पञ्चक्खन्धे परिञ्ञाय, भावयित्वान अञ्जसं;
पप्पुय्य परमं सन्तिं, परिनिब्बिस्सत्यनासवो’’ति.
… सोणो कुटिकण्णथेरो….
१२. कोसियत्थेरगाथा
‘‘यो ¶ ¶ वे गरूनं वचनञ्ञु धीरो, वसे च तम्हि जनयेथ पेमं;
सो भत्तिमा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘यं आपदा उप्पतिता उळारा, नक्खम्भयन्ते पटिसङ्खयन्तं;
सो थामवा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘यो वे समुद्दोव ठितो अनेजो, गम्भीरपञ्ञो निपुणत्थदस्सी;
असंहारियो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘बहुस्सुतो धम्मधरो च होति, धम्मस्स ¶ होति अनुधम्मचारी;
सो तादिसो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.
‘‘अत्थञ्च ¶ यो जानाति भासितस्स, अत्थञ्च ञत्वान तथा करोति;
अत्थन्तरो नाम स होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्सा’’ति.
… कोसियो थेरो….
पञ्चकनिपातो निट्ठितो.
तत्रुद्दानं –
राजदत्तो सुभूतो च, गिरिमानन्दसुमना;
वड्ढो च कस्सपो थेरो, गयाकस्सपवक्कली.
विजितो यसदत्तो च, सोणो कोसियसव्हयो;
सट्ठि च पञ्च गाथायो, थेरा च एत्थ द्वादसाति.