📜

६. छक्कनिपातो

१. उरुवेळकस्सपत्थेरगाथा

३७५.

‘‘दिस्वान पाटिहीरानि, गोतमस्स यसस्सिनो;

न तावाहं पणिपतिं, इस्सामानेन वञ्चितो.

३७६.

‘‘मम सङ्कप्पमञ्ञाय, चोदेसि नरसारथि;

ततो मे आसि संवेगो, अब्भुतो लोमहंसनो.

३७७.

‘‘पुब्बे जटिलभूतस्स, या मे सिद्धि परित्तिका;

ताहं तदा निराकत्वा [निरंकत्वा (स्या. क.)], पब्बजिं जिनसासने.

३७८.

‘‘पुब्बे यञ्ञेन सन्तुट्ठो, कामधातुपुरक्खतो;

पच्छा रागञ्च दोसञ्च, मोहञ्चापि समूहनिं.

३७९.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

इद्धिमा परचित्तञ्ञू, दिब्बसोतञ्च पापुणिं.

३८०.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.

… उरुवेळकस्सपो थेरो….

२. तेकिच्छकारित्थेरगाथा

३८१.

‘‘अतिहिता वीहि, खलगता साली;

न च लभे पिण्डं, कथमहं कस्सं.

३८२.

‘‘बुद्धमप्पमेय्यं अनुस्सर पसन्नो;

पीतिया फुटसरीरो होहिसि सततमुदग्गो.

३८३.

‘‘धम्ममप्पमेय्यं अनुस्सर पसन्नो;

पीतिया फुटसरीरो होहिसि सततमुदग्गो.

३८४.

‘‘सङ्घमप्पमेय्यं अनुस्सर पसन्नो;

पीतिया फुटसरीरो होहिसि सततमुदग्गो.

३८५.

‘‘अब्भोकासे विहरसि, सीता हेमन्तिका इमा रत्यो;

मा सीतेन परेतो विहञ्ञित्थो, पविस त्वं विहारं फुसितग्गळं.

३८६.

‘‘फुसिस्सं चतस्सो अप्पमञ्ञायो, ताहि च सुखितो विहरिस्सं;

नाहं सीतेन विहञ्ञिस्सं, अनिञ्जितो विहरन्तो’’ति.

… तेकिच्छकारी [तेकिच्छकानि (सी. स्या. पी.)] थेरो….

३. महानागत्थेरगाथा

३८७.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

परिहायति सद्धम्मा, मच्छो अप्पोदके यथा.

३८८.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.

३८९.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति निब्बाना [निब्बाणा (सी.)], धम्मराजस्स सासने.

३९०.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

न विहायति सद्धम्मा, मच्छो बव्होदके [बह्वोदके (सी.), बहोदके (स्या.)] यथा.

३९१.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

सो विरूहति सद्धम्मे, खेत्ते बीजंव भद्दकं.

३९२.

‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;

सन्तिके होति निब्बानं [निब्बाणं (सी.)], धम्मराजस्स सासने’’ति.

… महानागो थेरो….

४. कुल्लत्थेरगाथा

३९३.

‘‘कुल्लो सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;

अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.

३९४.

‘‘आतुरं असुचिं पूतिं, पस्स कुल्ल समुस्सयं;

उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दितं.

३९५.

‘‘धम्मादासं गहेत्वान, ञाणदस्सनपत्तिया;

पच्चवेक्खिं इमं कायं, तुच्छं सन्तरबाहिरं.

३९६.

‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

यथा अधो तथा उद्धं, यथा उद्धं तथा अधो.

३९७.

‘‘यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा;

यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे.

३९८.

‘‘पञ्चङ्गिकेन तुरियेन, न रती होति तादिसी;

यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो’’ति.

… कुल्लो थेरो….

५. मालुक्यपुत्तत्थेरगाथा

३९९.

‘‘मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;

सो प्लवती [प्लवति (सी. पी. क.), परिप्लवति (स्या.)] हुरा हुरं, फलमिच्छंव वनस्मि वानरो.

४००.

‘‘यं एसा सहते [सहति (पी. क.)] जम्मी, तण्हा लोके विसत्तिका;

सोका तस्स पवड्ढन्ति, अभिवट्ठंव [अभिवुट्ठंव (स्या.), अभिवड्ढंव (क.)] बीरणं.

४०१.

‘‘यो चेतं सहते [सहति (पी. क.)] जम्मिं, तण्हं लोके दुरच्चयं;

सोका तम्हा पपतन्ति, उदबिन्दूव पोक्खरा.

४०२.

‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;

तण्हाय मूलं खणथ, उसीरत्थोव बीरणं;

मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनं.

४०३.

‘‘करोथ बुद्धवचनं, खणो वो मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

४०४.

‘‘पमादो रजो पमादो [सब्बदा (सी. क.), सुत्तनिपातट्ठकथायं उट्ठानसुत्तवण्णना ओलोकेतब्बा], पमादानुपतितो रजो;

अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनो’’ति.

… मालुक्यपुत्तो [मालुङ्क्यपुत्तो (सी. स्या. पी.)] थेरो….

६. सप्पदासत्थेरगाथा

४०५.

‘‘पण्णवीसतिवस्सानि , यतो पब्बजितो अहं;

अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगं.

४०६.

‘‘अलद्धा चित्तस्सेकग्गं, कामरागेन अट्टितो [अद्दितो (स्या. सी. अट्ठ.), अड्डितो (क.)];

बाहा पग्गय्ह कन्दन्तो, विहारा उपनिक्खमिं [नूपनिक्खमिं (सब्बत्थ), दुपनिक्खमिं (?)].

४०७.

‘‘सत्थं वा आहरिस्सामि, को अत्थो जीवितेन मे;

कथं हि सिक्खं पच्चक्खं, कालं कुब्बेथ मादिसो.

४०८.

‘‘तदाहं खुरमादाय, मञ्चकम्हि उपाविसिं;

परिनीतो खुरो आसि, धमनिं छेत्तुमत्तनो.

४०९.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

४१०.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… सप्पदासो थेरो….

७.कातियानत्थेरगाथा

४११.

‘‘उट्ठेहि निसीद कातियान, मा निद्दाबहुलो अहु जागरस्सु;

मा तं अलसं पमत्तबन्धु, कूटेनेव जिनातु मच्चुराजा.

४१२.

‘‘सेय्यथापि [सयथापि (सी. पी.)] महासमुद्दवेगो, एवं जातिजरातिवत्तते तं;

सो करोहि सुदीपमत्तनो त्वं, न हि ताणं तव विज्जतेव अञ्ञं.

४१३.

‘‘सत्था हि विजेसि मग्गमेतं, सङ्गा जातिजराभया अतीतं;

पुब्बापररत्तमप्पमत्तो, अनुयुञ्जस्सु दळ्हं करोहि योगं.

४१४.

‘‘पुरिमानि पमुञ्च बन्धनानि, सङ्घाटिखुरमुण्डभिक्खभोजी;

मा खिड्डारतिञ्च मा निद्दं, अनुयुञ्जित्थ झाय कातियान.

४१५.

‘‘झायाहि जिनाहि कातियान, योगक्खेमपथेसु कोविदोसि;

पप्पुय्य अनुत्तरं विसुद्धिं, परिनिब्बाहिसि वारिनाव जोति.

४१६.

‘‘पज्जोतकरो परित्तरंसो, वातेन विनम्यते लताव;

एवम्पि तुवं अनादियानो, मारं इन्दसगोत्त निद्धुनाहि;

सो वेदयितासु वीतरागो, कालं कङ्ख इधेव सीतिभूतो’’ति.

… कातियानो थेरो….

८. मिगजालत्थेरगाथा

४१७.

‘‘सुदेसितो चक्खुमता, बुद्धेनादिच्चबन्धुना;

सब्बसंयोजनातीतो, सब्बवट्टविनासनो.

४१८.

‘‘निय्यानिको उत्तरणो, तण्हामूलविसोसनो;

विसमूलं आघातनं, छेत्वा पापेति निब्बुतिं.

४१९.

‘‘अञ्ञाणमूलभेदाय , कम्मयन्तविघाटनो;

विञ्ञाणानं परिग्गहे, ञाणवजिरनिपातनो.

४२०.

‘‘वेदनानं विञ्ञापनो, उपादानप्पमोचनो;

भवं अङ्गारकासुंव, ञाणेन अनुपस्सनो [अनुपस्सको (सी. पी.)].

४२१.

‘‘महारसो सुगम्भीरो, जरामच्चुनिवारणो;

अरियो अट्ठङ्गिको मग्गो, दुक्खूपसमनो सिवो.

४२२.

‘‘कम्मं कम्मन्ति ञत्वान, विपाकञ्च विपाकतो;

पटिच्चुप्पन्नधम्मानं, यथावालोकदस्सनो;

महाखेमङ्गमो सन्तो, परियोसानभद्दको’’ति.

… मिगजालो थेरो….

९. पुरोहितपुत्तजेन्तत्थेरगाथा

४२३.

‘‘जातिमदेन मत्तोहं, भोगइस्सरियेन च;

सण्ठानवण्णरूपेन, मदमत्तो अचारिहं.

४२४.

‘‘नात्तनो समकं कञ्चि, अतिरेकं च मञ्ञिसं;

अतिमानहतो बालो, पत्थद्धो उस्सितद्धजो.

४२५.

‘‘मातरं पितरञ्चापि, अञ्ञेपि गरुसम्मते;

न कञ्चि अभिवादेसिं, मानत्थद्धो अनादरो.

४२६.

‘‘दिस्वा विनायकं अग्गं, सारथीनं वरुत्तमं;

तपन्तमिव आदिच्चं, भिक्खुसङ्घपुरक्खतं.

४२७.

‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा;

सिरसा अभिवादेसिं, सब्बसत्तानमुत्तमं.

४२८.

‘‘अतिमानो च ओमानो, पहीना सुसमूहता;

अस्मिमानो समुच्छिन्नो, सब्बे मानविधा हता’’ति.

… जेन्तो पुरोहितपुत्तो थेरो….

१०. सुमनत्थेरगाथा

४२९.

‘‘यदा नवो पब्बजितो, जातिया सत्तवस्सिको;

इद्धिया अभिभोत्वान, पन्नगिन्दं महिद्धिकं.

४३०.

‘‘उपज्झायस्स उदकं, अनोतत्ता महासरा;

आहरामि ततो दिस्वा, मं सत्था एतदब्रवि’’.

४३१.

‘‘सारिपुत्त इमं पस्स, आगच्छन्तं कुमारकं;

उदककुम्भमादाय, अज्झत्तं सुसमाहितं.

४३२.

‘‘पासादिकेन वत्तेन, कल्याणइरियापथो;

सामणेरोनुरुद्धस्स, इद्धिया च विसारदो.

४३३.

‘‘आजानीयेन आजञ्ञो, साधुना साधुकारितो;

विनीतो अनुरुद्धेन, कतकिच्चेन सिक्खितो.

४३४.

‘‘सो पत्वा परमं सन्तिं, सच्छिकत्वा अकुप्पतं;

सामणेरो स सुमनो, मा मं जञ्ञाति इच्छती’’ति.

… सुमनो थेरो….

११. न्हातकमुनित्थेरगाथा

४३५.

‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससि’’.

४३६.

‘‘पीतिसुखेन विपुलेन, फरित्वान समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

४३७.

‘‘भावेन्तो सत्त बोज्झङ्गे, इन्द्रियानि बलानि च;

झानसोखुम्मसम्पन्नो [झानसुखुमसम्पन्नो (स्या. क.)], विहरिस्सं अनासवो.

४३८.

‘‘विप्पमुत्तं किलेसेहि, सुद्धचित्तं अनाविलं;

अभिण्हं पच्चवेक्खन्तो, विहरिस्सं अनासवो.

४३९.

‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;

सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.

४४०.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

दुक्खक्खयो अनुप्पत्तो, नत्थि दानि पुनब्भवो’’ति.

… न्हातकमुनित्थेरो….

१२. ब्रह्मदत्तत्थेरगाथा

४४१.

‘‘अक्कोधस्स कुतो कोधो, दन्तस्स समजीविनो;

सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.

४४२.

‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;

कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.

४४३.

[सं. नि. १.१८८, २५०] ‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;

परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.

४४४.

[सं. नि. १.१८८, २५०] ‘‘उभिन्नं तिकिच्छन्तं तं, अत्तनो च परस्स च;

जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा.

४४५.

‘‘उप्पज्जे ते सचे कोधो, आवज्ज ककचूपमं;

उप्पज्जे चे रसे तण्हा, पुत्तमंसूपमं सर.

४४६.

‘‘सचे धावति चित्तं ते, कामेसु च भवेसु च;

खिप्पं निग्गण्ह सतिया, किट्ठादं विय दुप्पसु’’न्ति;

… ब्रह्मदत्तो थेरो….

१३. सिरिमण्डत्थेरगाथा

४४७.

[उदा. ४५; चूळव. ३८५; परि. ३३९] ‘‘छन्नमतिवस्सति , विवटं नातिवस्सति;

तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.

४४८.

[सं. नि. १.६६; नेत्ति. १८] ‘‘मच्चुनाब्भहतो लोको, जराय परिवारितो;

तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा.

४४९.

‘‘मच्चुनाब्भहतो लोको, परिक्खित्तो जराय च;

हञ्ञति निच्चमत्ताणो, पत्तदण्डोव तक्करो.

४५०.

‘‘आगच्छन्तग्गिखन्धाव, मच्चु ब्याधि जरा तयो;

पच्चुग्गन्तुं बलं नत्थि, जवो नत्थि पलायितुं.

४५१.

‘‘अमोघं दिवसं कयिरा, अप्पेन बहुकेन वा;

यं यं विजहते [विरहते (सी. पी.), विवहते (स्या.)] रत्तिं, तदूनं तस्स जीवितं.

४५२.

‘‘चरतो तिट्ठतो वापि, आसीनसयनस्स वा;

उपेति चरिमा रत्ति, न ते कालो पमज्जितु’’न्ति.

… सिरिमण्डो [सिरिमन्दो (सी.)] थेरो….

१४. सब्बकामित्थेरगाथा

४५३.

‘‘द्विपादकोयं असुचि, दुग्गन्धो परिहीरति [परिहरति (क.)];

नानाकुणपपरिपूरो, विस्सवन्तो ततो ततो.

४५४.

‘‘मिगं निलीनं कूटेन, बळिसेनेव अम्बुजं;

वानरं विय लेपेन, बाधयन्ति पुथुज्जनं.

४५५.

‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;

पञ्च कामगुणा एते, इत्थिरूपस्मि दिस्सरे.

४५६.

‘‘ये एता उपसेवन्ति, रत्तचित्ता पुथुज्जना;

वड्ढेन्ति कटसिं घोरं, आचिनन्ति पुनब्भवं.

४५७.

‘‘यो चेता परिवज्जेति, सप्पस्सेव पदा सिरो;

सोमं विसत्तिकं लोके, सतो समतिवत्तति.

४५८.

‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति.

… सब्बकामित्थेरो….

छक्कनिपातो निट्ठितो.

तत्रुद्दानं –

उरुवेळकस्सपो च, थेरो तेकिच्छकारि च;

महानागो च कुल्लो च, मालुक्यो [मालुतो (सी. क.), मालुङ्क्यो (स्या.)] सप्पदासको.

कातियानो मिगजालो, जेन्तो सुमनसव्हयो;

न्हातमुनि ब्रह्मदत्तो, सिरिमण्डो सब्बकामी च;

गाथायो चतुरासीति, थेरा चेत्थ चतुद्दसाति.