📜
६. छक्कनिपातो
१. उरुवेळकस्सपत्थेरगाथा
‘‘दिस्वान ¶ ¶ ¶ पाटिहीरानि, गोतमस्स यसस्सिनो;
न तावाहं पणिपतिं, इस्सामानेन वञ्चितो.
‘‘मम सङ्कप्पमञ्ञाय, चोदेसि नरसारथि;
ततो ¶ मे आसि संवेगो, अब्भुतो लोमहंसनो.
‘‘पुब्बे जटिलभूतस्स, या मे सिद्धि परित्तिका;
ताहं तदा निराकत्वा [निरंकत्वा (स्या. क.)], पब्बजिं जिनसासने.
‘‘पुब्बे यञ्ञेन सन्तुट्ठो, कामधातुपुरक्खतो;
पच्छा रागञ्च दोसञ्च, मोहञ्चापि समूहनिं.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
इद्धिमा परचित्तञ्ञू, दिब्बसोतञ्च पापुणिं.
‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति.
… उरुवेळकस्सपो थेरो….
२. तेकिच्छकारित्थेरगाथा
‘‘अतिहिता वीहि, खलगता साली;
न च लभे पिण्डं, कथमहं कस्सं.
‘‘बुद्धमप्पमेय्यं अनुस्सर पसन्नो;
पीतिया फुटसरीरो होहिसि सततमुदग्गो.
‘‘धम्ममप्पमेय्यं अनुस्सर पसन्नो;
पीतिया फुटसरीरो होहिसि सततमुदग्गो.
‘‘सङ्घमप्पमेय्यं अनुस्सर पसन्नो;
पीतिया फुटसरीरो होहिसि सततमुदग्गो.
‘‘अब्भोकासे ¶ ¶ विहरसि, सीता हेमन्तिका इमा रत्यो;
मा सीतेन परेतो विहञ्ञित्थो, पविस ¶ त्वं विहारं फुसितग्गळं.
‘‘फुसिस्सं चतस्सो अप्पमञ्ञायो, ताहि च सुखितो विहरिस्सं;
नाहं सीतेन विहञ्ञिस्सं, अनिञ्जितो विहरन्तो’’ति.
… तेकिच्छकारी [तेकिच्छकानि (सी. स्या. पी.)] थेरो….
३. महानागत्थेरगाथा
‘‘यस्स ¶ सब्रह्मचारीसु, गारवो नूपलब्भति;
परिहायति सद्धम्मा, मच्छो अप्पोदके यथा.
‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;
न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.
‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;
आरका होति निब्बाना [निब्बाणा (सी.)], धम्मराजस्स सासने.
‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;
न विहायति सद्धम्मा, मच्छो बव्होदके [बह्वोदके (सी.), बहोदके (स्या.)] यथा.
‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;
सो विरूहति सद्धम्मे, खेत्ते बीजंव भद्दकं.
‘‘यस्स सब्रह्मचारीसु, गारवो उपलब्भति;
सन्तिके होति निब्बानं [निब्बाणं (सी.)], धम्मराजस्स सासने’’ति.
… महानागो थेरो….
४. कुल्लत्थेरगाथा
‘‘कुल्लो सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;
अपविद्धं ¶ सुसानस्मिं, खज्जन्तिं किमिही फुटं.
‘‘आतुरं ¶ असुचिं पूतिं, पस्स कुल्ल समुस्सयं;
उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दितं.
‘‘धम्मादासं गहेत्वान, ञाणदस्सनपत्तिया;
पच्चवेक्खिं इमं कायं, तुच्छं सन्तरबाहिरं.
‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
यथा अधो तथा उद्धं, यथा उद्धं तथा अधो.
‘‘यथा ¶ दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा;
यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे.
‘‘पञ्चङ्गिकेन तुरियेन, न रती होति तादिसी;
यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो’’ति.
… कुल्लो थेरो….
५. मालुक्यपुत्तत्थेरगाथा
‘‘मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;
सो प्लवती [प्लवति (सी. पी. क.), परिप्लवति (स्या.)] हुरा हुरं, फलमिच्छंव वनस्मि वानरो.
‘‘यं एसा सहते [सहति (पी. क.)] जम्मी, तण्हा लोके विसत्तिका;
सोका तस्स पवड्ढन्ति, अभिवट्ठंव [अभिवुट्ठंव (स्या.), अभिवड्ढंव (क.)] बीरणं.
‘‘यो चेतं सहते [सहति (पी. क.)] जम्मिं, तण्हं लोके दुरच्चयं;
सोका तम्हा पपतन्ति, उदबिन्दूव पोक्खरा.
‘‘तं ¶ वो वदामि भद्दं वो, यावन्तेत्थ समागता;
तण्हाय ¶ मूलं खणथ, उसीरत्थोव बीरणं;
मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनं.
‘‘करोथ बुद्धवचनं, खणो वो मा उपच्चगा;
खणातीता हि सोचन्ति, निरयम्हि समप्पिता.
‘‘पमादो रजो पमादो [सब्बदा (सी. क.), सुत्तनिपातट्ठकथायं उट्ठानसुत्तवण्णना ओलोकेतब्बा], पमादानुपतितो रजो;
अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनो’’ति.
… मालुक्यपुत्तो [मालुङ्क्यपुत्तो (सी. स्या. पी.)] थेरो….
६. सप्पदासत्थेरगाथा
‘‘पण्णवीसतिवस्सानि ¶ , यतो पब्बजितो अहं;
अच्छरासङ्घातमत्तम्पि, चेतोसन्तिमनज्झगं.
‘‘अलद्धा चित्तस्सेकग्गं, कामरागेन अट्टितो [अद्दितो (स्या. सी. अट्ठ.), अड्डितो (क.)];
बाहा पग्गय्ह कन्दन्तो, विहारा उपनिक्खमिं [नूपनिक्खमिं (सब्बत्थ), दुपनिक्खमिं (?)].
‘‘सत्थं वा आहरिस्सामि, को अत्थो जीवितेन मे;
कथं हि सिक्खं पच्चक्खं, कालं कुब्बेथ मादिसो.
‘‘तदाहं ¶ खुरमादाय, मञ्चकम्हि उपाविसिं;
परिनीतो खुरो आसि, धमनिं छेत्तुमत्तनो.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो ¶ विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… सप्पदासो थेरो….
७.कातियानत्थेरगाथा
‘‘उट्ठेहि निसीद कातियान, मा निद्दाबहुलो अहु जागरस्सु;
मा तं अलसं पमत्तबन्धु, कूटेनेव जिनातु मच्चुराजा.
‘‘सेय्यथापि [सयथापि (सी. पी.)] महासमुद्दवेगो, एवं जातिजरातिवत्तते तं;
सो करोहि सुदीपमत्तनो त्वं, न हि ताणं तव विज्जतेव अञ्ञं.
‘‘सत्था हि विजेसि मग्गमेतं, सङ्गा जातिजराभया अतीतं;
पुब्बापररत्तमप्पमत्तो, अनुयुञ्जस्सु दळ्हं करोहि योगं.
‘‘पुरिमानि ¶ पमुञ्च बन्धनानि, सङ्घाटिखुरमुण्डभिक्खभोजी;
मा खिड्डारतिञ्च मा निद्दं, अनुयुञ्जित्थ झाय कातियान.
‘‘झायाहि ¶ जिनाहि कातियान, योगक्खेमपथेसु ¶ कोविदोसि;
पप्पुय्य अनुत्तरं विसुद्धिं, परिनिब्बाहिसि वारिनाव जोति.
‘‘पज्जोतकरो परित्तरंसो, वातेन विनम्यते लताव;
एवम्पि तुवं अनादियानो, मारं इन्दसगोत्त निद्धुनाहि;
सो वेदयितासु वीतरागो, कालं कङ्ख इधेव सीतिभूतो’’ति.
… कातियानो थेरो….
८. मिगजालत्थेरगाथा
‘‘सुदेसितो चक्खुमता, बुद्धेनादिच्चबन्धुना;
सब्बसंयोजनातीतो, सब्बवट्टविनासनो.
‘‘निय्यानिको उत्तरणो, तण्हामूलविसोसनो;
विसमूलं आघातनं, छेत्वा पापेति निब्बुतिं.
‘‘अञ्ञाणमूलभेदाय ¶ , कम्मयन्तविघाटनो;
विञ्ञाणानं परिग्गहे, ञाणवजिरनिपातनो.
‘‘वेदनानं विञ्ञापनो, उपादानप्पमोचनो;
भवं अङ्गारकासुंव, ञाणेन अनुपस्सनो [अनुपस्सको (सी. पी.)].
‘‘महारसो सुगम्भीरो, जरामच्चुनिवारणो;
अरियो ¶ अट्ठङ्गिको मग्गो, दुक्खूपसमनो सिवो.
‘‘कम्मं कम्मन्ति ञत्वान, विपाकञ्च विपाकतो;
पटिच्चुप्पन्नधम्मानं, यथावालोकदस्सनो;
महाखेमङ्गमो सन्तो, परियोसानभद्दको’’ति.
… मिगजालो थेरो….
९. पुरोहितपुत्तजेन्तत्थेरगाथा
‘‘जातिमदेन ¶ मत्तोहं, भोगइस्सरियेन च;
सण्ठानवण्णरूपेन, मदमत्तो अचारिहं.
‘‘नात्तनो समकं कञ्चि, अतिरेकं च मञ्ञिसं;
अतिमानहतो बालो, पत्थद्धो उस्सितद्धजो.
‘‘मातरं पितरञ्चापि, अञ्ञेपि गरुसम्मते;
न कञ्चि अभिवादेसिं, मानत्थद्धो अनादरो.
‘‘दिस्वा विनायकं अग्गं, सारथीनं वरुत्तमं;
तपन्तमिव आदिच्चं, भिक्खुसङ्घपुरक्खतं.
‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा;
सिरसा अभिवादेसिं, सब्बसत्तानमुत्तमं.
‘‘अतिमानो ¶ च ओमानो, पहीना सुसमूहता;
अस्मिमानो समुच्छिन्नो, सब्बे मानविधा हता’’ति.
… जेन्तो पुरोहितपुत्तो थेरो….
१०. सुमनत्थेरगाथा
‘‘यदा ¶ नवो पब्बजितो, जातिया सत्तवस्सिको;
इद्धिया अभिभोत्वान, पन्नगिन्दं महिद्धिकं.
‘‘उपज्झायस्स ¶ उदकं, अनोतत्ता महासरा;
आहरामि ततो दिस्वा, मं सत्था एतदब्रवि’’.
‘‘सारिपुत्त इमं पस्स, आगच्छन्तं कुमारकं;
उदककुम्भमादाय, अज्झत्तं सुसमाहितं.
‘‘पासादिकेन वत्तेन, कल्याणइरियापथो;
सामणेरोनुरुद्धस्स, इद्धिया च विसारदो.
‘‘आजानीयेन आजञ्ञो, साधुना साधुकारितो;
विनीतो अनुरुद्धेन, कतकिच्चेन सिक्खितो.
‘‘सो पत्वा परमं सन्तिं, सच्छिकत्वा अकुप्पतं;
सामणेरो स सुमनो, मा मं जञ्ञाति इच्छती’’ति.
… सुमनो थेरो….
११. न्हातकमुनित्थेरगाथा
‘‘वातरोगाभिनीतो ¶ त्वं, विहरं कानने वने;
पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससि’’.
‘‘पीतिसुखेन विपुलेन, फरित्वान समुस्सयं;
लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.
‘‘भावेन्तो सत्त बोज्झङ्गे, इन्द्रियानि बलानि च;
झानसोखुम्मसम्पन्नो [झानसुखुमसम्पन्नो (स्या. क.)], विहरिस्सं अनासवो.
‘‘विप्पमुत्तं ¶ किलेसेहि, सुद्धचित्तं अनाविलं;
अभिण्हं पच्चवेक्खन्तो, विहरिस्सं अनासवो.
‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;
सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.
‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;
दुक्खक्खयो अनुप्पत्तो, नत्थि दानि पुनब्भवो’’ति.
… न्हातकमुनित्थेरो….
१२. ब्रह्मदत्तत्थेरगाथा
‘‘अक्कोधस्स कुतो कोधो, दन्तस्स समजीविनो;
सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.
‘‘तस्सेव ¶ ¶ तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
[सं. नि. १.१८८, २५०] ‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति.
[सं. नि. १.१८८, २५०] ‘‘उभिन्नं तिकिच्छन्तं तं, अत्तनो च परस्स च;
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा.
‘‘उप्पज्जे ते सचे कोधो, आवज्ज ककचूपमं;
उप्पज्जे चे रसे तण्हा, पुत्तमंसूपमं सर.
‘‘सचे धावति चित्तं ते, कामेसु च भवेसु च;
खिप्पं ¶ निग्गण्ह सतिया, किट्ठादं विय दुप्पसु’’न्ति;
… ब्रह्मदत्तो थेरो….
१३. सिरिमण्डत्थेरगाथा
[उदा. ४५; चूळव. ३८५; परि. ३३९] ‘‘छन्नमतिवस्सति ¶ , विवटं नातिवस्सति;
तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.
[सं. नि. १.६६; नेत्ति. १८] ‘‘मच्चुनाब्भहतो लोको, जराय परिवारितो;
तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा.
‘‘मच्चुनाब्भहतो लोको, परिक्खित्तो जराय च;
हञ्ञति निच्चमत्ताणो, पत्तदण्डोव तक्करो.
‘‘आगच्छन्तग्गिखन्धाव, मच्चु ब्याधि जरा तयो;
पच्चुग्गन्तुं बलं नत्थि, जवो नत्थि पलायितुं.
‘‘अमोघं दिवसं कयिरा, अप्पेन बहुकेन वा;
यं यं विजहते [विरहते (सी. पी.), विवहते (स्या.)] रत्तिं, तदूनं तस्स जीवितं.
‘‘चरतो तिट्ठतो वापि, आसीनसयनस्स वा;
उपेति चरिमा रत्ति, न ते कालो पमज्जितु’’न्ति.
… सिरिमण्डो [सिरिमन्दो (सी.)] थेरो….
१४. सब्बकामित्थेरगाथा
‘‘द्विपादकोयं असुचि, दुग्गन्धो परिहीरति [परिहरति (क.)];
नानाकुणपपरिपूरो, विस्सवन्तो ततो ततो.
‘‘मिगं ¶ निलीनं कूटेन, बळिसेनेव अम्बुजं;
वानरं विय लेपेन, बाधयन्ति पुथुज्जनं.
‘‘रूपा ¶ सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;
पञ्च कामगुणा एते, इत्थिरूपस्मि दिस्सरे.
‘‘ये ¶ एता उपसेवन्ति, रत्तचित्ता पुथुज्जना;
वड्ढेन्ति कटसिं घोरं, आचिनन्ति पुनब्भवं.
‘‘यो चेता परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तति.
‘‘कामेस्वादीनवं ¶ दिस्वा, नेक्खम्मं दट्ठु खेमतो;
निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति.
… सब्बकामित्थेरो….
छक्कनिपातो निट्ठितो.
तत्रुद्दानं –
उरुवेळकस्सपो च, थेरो तेकिच्छकारि च;
महानागो च कुल्लो च, मालुक्यो [मालुतो (सी. क.), मालुङ्क्यो (स्या.)] सप्पदासको.
कातियानो मिगजालो, जेन्तो सुमनसव्हयो;
न्हातमुनि ब्रह्मदत्तो, सिरिमण्डो सब्बकामी च;
गाथायो चतुरासीति, थेरा चेत्थ चतुद्दसाति.