📜
७. सत्तकनिपातो
१. सुन्दरसमुद्दत्थेरगाथा
‘‘अलङ्कता ¶ ¶ ¶ ¶ सुवसना, मालधारी [मालाभारी (सी.), मालभारी (स्या.)] विभूसिता;
अलत्तककतापादा, पादुकारुय्ह वेसिका.
‘‘पादुका ओरुहित्वान, पुरतो पञ्जलीकता;
सा मं सण्हेन मुदुना, म्हितपुब्बं [मिहितपुब्बं (सी.)] अभासथ’’.
‘‘युवासि त्वं पब्बजितो, तिट्ठाहि मम सासने;
भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते;
सच्चं ते पटिजानामि, अग्गिं वा ते हरामहं.
‘‘यदा जिण्णा भविस्साम, उभो दण्डपरायना;
उभोपि पब्बजिस्साम, उभयत्थ कटग्गहो’’.
‘‘तञ्च दिस्वान याचन्तिं, वेसिकं पञ्जलीकतं;
अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.
‘‘ततो मे मनसीकारो…पे… निब्बिदा समतिट्ठथ.
‘‘ततो चित्तं विमुच्चि मे…पे… कतं बुद्धस्स सासन’’न्ति.
… सुन्दरसमुद्दो थेरो….
२. लकुण्डकभद्दियत्थेरगाथा
परे अम्बाटकारामे, वनसण्डम्हि भद्दियो;
समूलं तण्हमब्बुय्ह, तत्थ भद्दोव झायति [भद्दो’धिझायायति (सी.), भद्दो झियायति (स्या. सी. अट्ठ.)].
‘‘रमन्तेके मुदिङ्गेहि [मुतिङ्गेहि (सी. अट्ठ.)], वीणाहि पणवेहि च;
अहञ्च ¶ रुक्खमूलस्मिं, रतो बुद्धस्स सासने.
‘‘बुद्धो चे [बुद्धो च (सब्बत्थ)] मे वरं दज्जा, सो च लब्भेथ मे वरो;
गण्हेहं सब्बलोकस्स, निच्चं कायगतं सतिं.
‘‘ये ¶ मं रूपेन पामिंसु, ये च घोसेन अन्वगू;
छन्दरागवसूपेता, न मं जानन्ति ते जना.
‘‘अज्झत्तञ्च ¶ न जानाति, बहिद्धा च न पस्सति;
समन्तावरणो बालो, स वे घोसेन वुय्हति.
‘‘अज्झत्तञ्च न जानाति, बहिद्धा च विपस्सति;
बहिद्धा फलदस्सावी, सोपि घोसेन वुय्हति.
‘‘अज्झत्तञ्च पजानाति, बहिद्धा च विपस्सति;
अनावरणदस्सावी, न सो घोसेन वुय्हती’’ति.
… लकुण्डकभद्दियो थेरो….
३. भद्दत्थेरगाथा
‘‘एकपुत्तो ¶ अहं आसिं, पियो मातु पियो पितु;
बहूहि वतचरियाहि, लद्धो आयाचनाहि च.
‘‘ते च मं अनुकम्पाय, अत्थकामा हितेसिनो;
उभो पिता च माता च, बुद्धस्स उपनामयुं’’.
‘‘किच्छा लद्धो अयं पुत्तो, सुखुमालो सुखेधितो;
इमं ददाम ते नाथ, जिनस्स परिचारकं’’.
‘‘सत्था च मं पटिग्गय्ह, आनन्दं एतदब्रवि;
‘पब्बाजेहि इमं खिप्पं, हेस्सत्याजानियो अयं.
‘‘पब्बाजेत्वान ¶ मं सत्था, विहारं पाविसी जिनो;
अनोग्गतस्मिं सूरियस्मिं, ततो चित्तं विमुच्चि मे.
‘‘ततो सत्था निराकत्वा, पटिसल्लानवुट्ठितो;
‘एहि भद्दा’ति मं आह, सा मे आसूपसम्पदा.
‘‘जातिया सत्तवस्सेन, लद्धा मे उपसम्पदा;
तिस्सो विज्जा अनुप्पत्ता, अहो धम्मसुधम्मता’’ति.
… भद्दो थेरो….
४. सोपाकत्थेरगाथा
‘‘दिस्वा ¶ पासादछायायं, चङ्कमन्तं नरुत्तमं;
तत्थ नं उपसङ्कम्म, वन्दिस्सं [वन्दिसं (सी. पी.)] पुरिसुत्तमं.
‘‘एकंसं ¶ चीवरं कत्वा, संहरित्वान पाणयो;
अनुचङ्कमिस्सं विरजं, सब्बसत्तानमुत्तमं.
‘‘ततो पञ्हे अपुच्छि मं, पञ्हानं कोविदो विदू;
अच्छम्भी च अभीतो च, ब्याकासिं सत्थुनो अहं.
‘‘विस्सज्जितेसु पञ्हेसु, अनुमोदि तथागतो;
भिक्खुसङ्घं विलोकेत्वा, इममत्थं अभासथ’’.
‘‘लाभा अङ्गानं मगधानं, येसायं परिभुञ्जति;
चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
पच्चुट्ठानञ्च सामीचिं, तेसं लाभा’’ति चाब्रवि.
‘‘अज्जतग्गे मं सोपाक, दस्सनायोपसङ्कम;
एसा ¶ चेव ते सोपाक, भवतु उपसम्पदा’’.
‘‘जातिया सत्तवस्सोहं, लद्धान उपसम्पदं;
धारेमि अन्तिमं देहं, अहो धम्मसुधम्मता’’ति.
… सोपाको थेरो….
५. सरभङ्गत्थेरगाथा
‘‘सरे हत्थेहि भञ्जित्वा, कत्वान कुटिमच्छिसं;
तेन मे सरभङ्गोति, नामं सम्मुतिया अहु.
‘‘न ¶ मय्हं कप्पते अज्ज, सरे हत्थेहि भञ्जितुं;
सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिना.
‘‘सकलं समत्तं रोगं, सरभङ्गो नाद्दसं पुब्बे;
सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्स.
‘‘येनेव मग्गेन गतो विपस्सी, येनेव मग्गेन सिखी च वेस्सभू;
ककुसन्धकोणागमनो च कस्सपो, तेनञ्जसेन अगमासि गोतमो.
‘‘वीततण्हा ¶ अनादाना, सत्त बुद्धा खयोगधा;
येहायं देसितो धम्मो, धम्मभूतेहि तादिभि.
‘‘चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं;
दुक्खं समुदयो मग्गो, निरोधो दुक्खसङ्खयो.
‘‘यस्मिं ¶ निवत्तते [यस्मिं न निब्बत्तते (क.)] दुक्खं, संसारस्मिं अनन्तकं;
भेदा ¶ इमस्स कायस्स, जीवितस्स च सङ्खया;
अञ्ञो पुनब्भवो नत्थि, सुविमुत्तोम्हि सब्बधी’’ति.
… सरभङ्गो थेरो….
सत्तकनिपातो निट्ठितो.
तत्रुद्दानं –
सुन्दरसमुद्दो थेरो, थेरो लकुण्डभद्दियो;
भद्दो थेरो च सोपाको, सरभङ्गो महाइसि;
सत्तके पञ्चका थेरा, गाथायो पञ्चतिंसतीति.