📜

७. सत्तकनिपातो

१. सुन्दरसमुद्दत्थेरगाथा

४५९.

‘‘अलङ्कता सुवसना, मालधारी [मालाभारी (सी.), मालभारी (स्या.)] विभूसिता;

अलत्तककतापादा, पादुकारुय्ह वेसिका.

४६०.

‘‘पादुका ओरुहित्वान, पुरतो पञ्जलीकता;

सा मं सण्हेन मुदुना, म्हितपुब्बं [मिहितपुब्बं (सी.)] अभासथ’’.

४६१.

‘‘युवासि त्वं पब्बजितो, तिट्ठाहि मम सासने;

भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते;

सच्चं ते पटिजानामि, अग्गिं वा ते हरामहं.

४६२.

‘‘यदा जिण्णा भविस्साम, उभो दण्डपरायना;

उभोपि पब्बजिस्साम, उभयत्थ कटग्गहो’’.

४६३.

‘‘तञ्च दिस्वान याचन्तिं, वेसिकं पञ्जलीकतं;

अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.

४६४.

‘‘ततो मे मनसीकारो…पे… निब्बिदा समतिट्ठथ.

४६५.

‘‘ततो चित्तं विमुच्चि मे…पे… कतं बुद्धस्स सासन’’न्ति.

… सुन्दरसमुद्दो थेरो….

२. लकुण्डकभद्दियत्थेरगाथा

४६६.

परे अम्बाटकारामे, वनसण्डम्हि भद्दियो;

समूलं तण्हमब्बुय्ह, तत्थ भद्दोव झायति [भद्दो’धिझायायति (सी.), भद्दो झियायति (स्या. सी. अट्ठ.)].

४६७.

‘‘रमन्तेके मुदिङ्गेहि [मुतिङ्गेहि (सी. अट्ठ.)], वीणाहि पणवेहि च;

अहञ्च रुक्खमूलस्मिं, रतो बुद्धस्स सासने.

४६८.

‘‘बुद्धो चे [बुद्धो च (सब्बत्थ)] मे वरं दज्जा, सो च लब्भेथ मे वरो;

गण्हेहं सब्बलोकस्स, निच्चं कायगतं सतिं.

४६९.

‘‘ये मं रूपेन पामिंसु, ये च घोसेन अन्वगू;

छन्दरागवसूपेता, न मं जानन्ति ते जना.

४७०.

‘‘अज्झत्तञ्च न जानाति, बहिद्धा च न पस्सति;

समन्तावरणो बालो, स वे घोसेन वुय्हति.

४७१.

‘‘अज्झत्तञ्च न जानाति, बहिद्धा च विपस्सति;

बहिद्धा फलदस्सावी, सोपि घोसेन वुय्हति.

४७२.

‘‘अज्झत्तञ्च पजानाति, बहिद्धा च विपस्सति;

अनावरणदस्सावी, न सो घोसेन वुय्हती’’ति.

… लकुण्डकभद्दियो थेरो….

३. भद्दत्थेरगाथा

४७३.

‘‘एकपुत्तो अहं आसिं, पियो मातु पियो पितु;

बहूहि वतचरियाहि, लद्धो आयाचनाहि च.

४७४.

‘‘ते च मं अनुकम्पाय, अत्थकामा हितेसिनो;

उभो पिता च माता च, बुद्धस्स उपनामयुं’’.

४७५.

‘‘किच्छा लद्धो अयं पुत्तो, सुखुमालो सुखेधितो;

इमं ददाम ते नाथ, जिनस्स परिचारकं’’.

४७६.

‘‘सत्था च मं पटिग्गय्ह, आनन्दं एतदब्रवि;

‘पब्बाजेहि इमं खिप्पं, हेस्सत्याजानियो अयं.

४७७.

‘‘पब्बाजेत्वान मं सत्था, विहारं पाविसी जिनो;

अनोग्गतस्मिं सूरियस्मिं, ततो चित्तं विमुच्चि मे.

४७८.

‘‘ततो सत्था निराकत्वा, पटिसल्लानवुट्ठितो;

‘एहि भद्दा’ति मं आह, सा मे आसूपसम्पदा.

४७९.

‘‘जातिया सत्तवस्सेन, लद्धा मे उपसम्पदा;

तिस्सो विज्जा अनुप्पत्ता, अहो धम्मसुधम्मता’’ति.

… भद्दो थेरो….

४. सोपाकत्थेरगाथा

४८०.

‘‘दिस्वा पासादछायायं, चङ्कमन्तं नरुत्तमं;

तत्थ नं उपसङ्कम्म, वन्दिस्सं [वन्दिसं (सी. पी.)] पुरिसुत्तमं.

४८१.

‘‘एकंसं चीवरं कत्वा, संहरित्वान पाणयो;

अनुचङ्कमिस्सं विरजं, सब्बसत्तानमुत्तमं.

४८२.

‘‘ततो पञ्हे अपुच्छि मं, पञ्हानं कोविदो विदू;

अच्छम्भी च अभीतो च, ब्याकासिं सत्थुनो अहं.

४८३.

‘‘विस्सज्जितेसु पञ्हेसु, अनुमोदि तथागतो;

भिक्खुसङ्घं विलोकेत्वा, इममत्थं अभासथ’’.

४८४.

‘‘लाभा अङ्गानं मगधानं, येसायं परिभुञ्जति;

चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

पच्चुट्ठानञ्च सामीचिं, तेसं लाभा’’ति चाब्रवि.

४८५.

‘‘अज्जतग्गे मं सोपाक, दस्सनायोपसङ्कम;

एसा चेव ते सोपाक, भवतु उपसम्पदा’’.

४८६.

‘‘जातिया सत्तवस्सोहं, लद्धान उपसम्पदं;

धारेमि अन्तिमं देहं, अहो धम्मसुधम्मता’’ति.

… सोपाको थेरो….

५. सरभङ्गत्थेरगाथा

४८७.

‘‘सरे हत्थेहि भञ्जित्वा, कत्वान कुटिमच्छिसं;

तेन मे सरभङ्गोति, नामं सम्मुतिया अहु.

४८८.

‘‘न मय्हं कप्पते अज्ज, सरे हत्थेहि भञ्जितुं;

सिक्खापदा नो पञ्ञत्ता, गोतमेन यसस्सिना.

४८९.

‘‘सकलं समत्तं रोगं, सरभङ्गो नाद्दसं पुब्बे;

सोयं रोगो दिट्ठो, वचनकरेनातिदेवस्स.

४९०.

‘‘येनेव मग्गेन गतो विपस्सी, येनेव मग्गेन सिखी च वेस्सभू;

ककुसन्धकोणागमनो च कस्सपो, तेनञ्जसेन अगमासि गोतमो.

४९१.

‘‘वीततण्हा अनादाना, सत्त बुद्धा खयोगधा;

येहायं देसितो धम्मो, धम्मभूतेहि तादिभि.

४९२.

‘‘चत्तारि अरियसच्चानि, अनुकम्पाय पाणिनं;

दुक्खं समुदयो मग्गो, निरोधो दुक्खसङ्खयो.

४९३.

‘‘यस्मिं निवत्तते [यस्मिं न निब्बत्तते (क.)] दुक्खं, संसारस्मिं अनन्तकं;

भेदा इमस्स कायस्स, जीवितस्स च सङ्खया;

अञ्ञो पुनब्भवो नत्थि, सुविमुत्तोम्हि सब्बधी’’ति.

… सरभङ्गो थेरो….

सत्तकनिपातो निट्ठितो.

तत्रुद्दानं –

सुन्दरसमुद्दो थेरो, थेरो लकुण्डभद्दियो;

भद्दो थेरो च सोपाको, सरभङ्गो महाइसि;

सत्तके पञ्चका थेरा, गाथायो पञ्चतिंसतीति.