📜
८. अट्ठकनिपातो
१. महाकच्चायनत्थेरगाथा
‘‘कम्मं ¶ ¶ ¶ बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;
सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहो.
‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;
सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो.
‘‘न परस्सुपनिधाय, कम्मं मच्चस्स पापकं;
अत्तना तं न सेवेय्य, कम्मबन्धूहि मातिया.
‘‘न परे वचना चोरो, न परे वचना मुनि;
अत्ता च नं यथावेदि [यथा वेत्ति (सी.)], देवापि नं तथा विदू.
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये ¶ च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;
पञ्ञाय च अलाभेन [अभावेन (सी. अट्ठ.)], वित्तवापि न जीवति.
‘‘सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना;
न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति.
‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;
पञ्ञवास्स यथा मूगो, बलवा दुब्बलोरिव;
अथ अत्थे समुप्पन्ने, सयेथ [पस्सेथ (क.)] मतसायिक’’न्ति.
… महाकच्चायनो थेरो….
२. सिरिमित्तत्थेरगाथा
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
स वे तादिसको भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
गुत्तद्वारो सदा भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही ¶ ¶ , अमायो रित्तपेसुणो;
कल्याणसीलो सो [यो (स्या.)] भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;
कल्याणमित्तो सो भिक्खु, एवं पेच्च न सोचति.
‘‘अक्कोधनोनुपनाही ¶ , अमायो रित्तपेसुणो;
कल्याणपञ्ञो सो भिक्खु, एवं पेच्च न सोचति.
‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;
सीलञ्च ¶ यस्स कल्याणं, अरियकन्तं पसंसितं.
‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;
‘अदलिद्दो’ति तं आहु, अमोघं तस्स जीवितं.
‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति.
… सिरिमित्तो थेरो….
३. महापन्थकत्थेरगाथा
‘‘यदा पठममद्दक्खिं, सत्थारमकुतोभयं;
ततो मे अहु संवेगो, पस्सित्वा पुरिसुत्तमं.
‘‘सिरिं हत्थेहि पादेहि, यो पणामेय्य आगतं;
एतादिसं सो सत्थारं, आराधेत्वा विराधये.
‘‘तदाहं पुत्तदारञ्च, धनधञ्ञञ्च छड्डयिं;
केसमस्सूनि छेदेत्वा, पब्बजिं अनगारियं.
‘‘सिक्खासाजीवसम्पन्नो, इन्द्रियेसु सुसंवुतो;
नमस्समानो सम्बुद्धं, विहासिं अपराजितो.
‘‘ततो मे पणिधी आसि, चेतसो अभिपत्थितो;
न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पुब्बेनिवासं ¶ जानामि, दिब्बचक्खु विसोधितं;
अरहा दक्खिणेय्योम्हि, विप्पमुत्तो निरूपधि.
‘‘ततो ¶ ¶ रत्या विवसाने [विवसने (सी. स्या.)], सूरियस्सुग्गमनं पति;
सब्बं तण्हं विसोसेत्वा, पल्लङ्केन उपाविसि’’न्ति.
… महापन्थको थेरो….
अट्ठकनिपातो निट्ठितो.
तत्रुद्दानं –
महाकच्चायनो थेरो, सिरिमित्तो महापन्थको;
एते अट्ठनिपातम्हि, गाथायो चतुवीसतीति.