📜

८. अट्ठकनिपातो

१. महाकच्चायनत्थेरगाथा

४९४.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;

सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहो.

४९५.

‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;

सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो.

४९६.

‘‘न परस्सुपनिधाय, कम्मं मच्चस्स पापकं;

अत्तना तं न सेवेय्य, कम्मबन्धूहि मातिया.

४९७.

‘‘न परे वचना चोरो, न परे वचना मुनि;

अत्ता च नं यथावेदि [यथा वेत्ति (सी.)], देवापि नं तथा विदू.

४९८.

‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;

ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.

४९९.

‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;

पञ्ञाय च अलाभेन [अभावेन (सी. अट्ठ.)], वित्तवापि न जीवति.

५००.

‘‘सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना;

न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति.

५०१.

‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;

पञ्ञवास्स यथा मूगो, बलवा दुब्बलोरिव;

अथ अत्थे समुप्पन्ने, सयेथ [पस्सेथ (क.)] मतसायिक’’न्ति.

… महाकच्चायनो थेरो….

२. सिरिमित्तत्थेरगाथा

५०२.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

स वे तादिसको भिक्खु, एवं पेच्च न सोचति.

५०३.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

गुत्तद्वारो सदा भिक्खु, एवं पेच्च न सोचति.

५०४.

‘‘अक्कोधनोनुपनाही , अमायो रित्तपेसुणो;

कल्याणसीलो सो [यो (स्या.)] भिक्खु, एवं पेच्च न सोचति.

५०५.

‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो;

कल्याणमित्तो सो भिक्खु, एवं पेच्च न सोचति.

५०६.

‘‘अक्कोधनोनुपनाही , अमायो रित्तपेसुणो;

कल्याणपञ्ञो सो भिक्खु, एवं पेच्च न सोचति.

५०७.

‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;

सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.

५०८.

‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;

‘अदलिद्दो’ति तं आहु, अमोघं तस्स जीवितं.

५०९.

‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;

अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति.

… सिरिमित्तो थेरो….

३. महापन्थकत्थेरगाथा

५१०.

‘‘यदा पठममद्दक्खिं, सत्थारमकुतोभयं;

ततो मे अहु संवेगो, पस्सित्वा पुरिसुत्तमं.

५११.

‘‘सिरिं हत्थेहि पादेहि, यो पणामेय्य आगतं;

एतादिसं सो सत्थारं, आराधेत्वा विराधये.

५१२.

‘‘तदाहं पुत्तदारञ्च, धनधञ्ञञ्च छड्डयिं;

केसमस्सूनि छेदेत्वा, पब्बजिं अनगारियं.

५१३.

‘‘सिक्खासाजीवसम्पन्नो, इन्द्रियेसु सुसंवुतो;

नमस्समानो सम्बुद्धं, विहासिं अपराजितो.

५१४.

‘‘ततो मे पणिधी आसि, चेतसो अभिपत्थितो;

न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते.

५१५.

‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५१६.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

अरहा दक्खिणेय्योम्हि, विप्पमुत्तो निरूपधि.

५१७.

‘‘ततो रत्या विवसाने [विवसने (सी. स्या.)], सूरियस्सुग्गमनं पति;

सब्बं तण्हं विसोसेत्वा, पल्लङ्केन उपाविसि’’न्ति.

… महापन्थको थेरो….

अट्ठकनिपातो निट्ठितो.

तत्रुद्दानं –

महाकच्चायनो थेरो, सिरिमित्तो महापन्थको;

एते अट्ठनिपातम्हि, गाथायो चतुवीसतीति.