📜

९. नवकनिपातो

१. भूतत्थेरगाथा

५१८.

‘‘यदा दुक्खं जरामरणन्ति पण्डितो, अविद्दसू यत्थ सिता पुथुज्जना;

दुक्खं परिञ्ञाय सतोव झायति, ततो रतिं परमतरं न विन्दति.

५१९.

‘‘यदा दुक्खस्सावहनिं विसत्तिकं, पपञ्चसङ्घातदुखाधिवाहिनिं;

तण्हं पहन्त्वान सतोव झायति, ततो रतिं परमतरं न विन्दति.

५२०.

‘‘यदा सिवं द्वेचतुरङ्गगामिनं, मग्गुत्तमं सब्बकिलेससोधनं;

पञ्ञाय पस्सित्व सतोव झायति, ततो रतिं परमतरं न विन्दति.

५२१.

‘‘यदा असोकं विरजं असङ्खतं, सन्तं पदं सब्बकिलेससोधनं;

भावेति सञ्ञोजनबन्धनच्छिदं, ततो रतिं परमतरं न विन्दति.

५२२.

‘‘यदा नभे गज्जति मेघदुन्दुभि, धाराकुला विहगपथे समन्ततो;

भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.

५२३.

‘‘यदा नदीनं कुसुमाकुलानं, विचित्त-वानेय्य-वटंसकानं;

तीरे निसिन्नो सुमनोव झायति, ततो रतिं परमतरं न विन्दति.

५२४.

‘‘यदा निसीथे रहितम्हि कानने, देवे गळन्तम्हि नदन्ति दाठिनो;

भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.

५२५.

‘‘यदा वितक्के उपरुन्धियत्तनो, नगन्तरे नगविवरं समस्सितो;

वीतद्दरो वीतखिलोव झायति, ततो रतिं परमतरं न विन्दति.

५२६.

‘‘यदा सुखी मलखिलसोकनासनो, निरग्गळो निब्बनथो विसल्लो;

सब्बासवे ब्यन्तिकतोव झायति, ततो रतिं परमतरं न विन्दती’’ति.

… भूतो थेरो….

नवकनिपातो निट्ठितो.

तत्रुद्दानं –

भूतो तथद्दसो थेरो, एको खग्गविसाणवा;

नवकम्हि निपातम्हि, गाथायोपि इमा नवाति.