📜
९. नवकनिपातो
१. भूतत्थेरगाथा
‘‘यदा ¶ ¶ ¶ दुक्खं जरामरणन्ति पण्डितो, अविद्दसू यत्थ सिता पुथुज्जना;
दुक्खं परिञ्ञाय सतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा दुक्खस्सावहनिं विसत्तिकं, पपञ्चसङ्घातदुखाधिवाहिनिं;
तण्हं पहन्त्वान सतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा सिवं द्वेचतुरङ्गगामिनं, मग्गुत्तमं ¶ सब्बकिलेससोधनं;
पञ्ञाय पस्सित्व सतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा असोकं विरजं असङ्खतं, सन्तं पदं सब्बकिलेससोधनं;
भावेति सञ्ञोजनबन्धनच्छिदं, ततो रतिं परमतरं न विन्दति.
‘‘यदा नभे गज्जति मेघदुन्दुभि, धाराकुला विहगपथे समन्ततो;
भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा नदीनं कुसुमाकुलानं, विचित्त-वानेय्य-वटंसकानं;
तीरे निसिन्नो सुमनोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा ¶ निसीथे रहितम्हि कानने, देवे गळन्तम्हि नदन्ति दाठिनो;
भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा ¶ वितक्के उपरुन्धियत्तनो, नगन्तरे नगविवरं समस्सितो;
वीतद्दरो वीतखिलोव झायति, ततो रतिं परमतरं न विन्दति.
‘‘यदा ¶ सुखी मलखिलसोकनासनो, निरग्गळो निब्बनथो विसल्लो;
सब्बासवे ब्यन्तिकतोव झायति, ततो रतिं परमतरं न विन्दती’’ति.
… भूतो थेरो….
नवकनिपातो निट्ठितो.
तत्रुद्दानं –
भूतो तथद्दसो थेरो, एको खग्गविसाणवा;
नवकम्हि निपातम्हि, गाथायोपि इमा नवाति.