📜
१०. दसकनिपातो
१. काळुदायित्थेरगाथा
‘‘अङ्गारिनो ¶ ¶ ¶ दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं.
‘‘दुमानि ¶ फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;
पत्तं पहाय फलमाससाना [फलमासमानो (क.)], कालो इतो पक्कमनाय वीर.
‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;
पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.
‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;
आसाय वाणिजा यन्ति, समुद्दं धनहारका;
याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.
[सं. नि. १.१९८] ‘‘पुनप्पुनं चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.
[सं. नि. १.१९८] ‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;
पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.
‘‘वीरो ¶ ¶ हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;
मञ्ञामहं सक्कति देवदेवो, तया हि जातो [तयाभिजातो (सी.)] मुनि सच्चनामो.
‘‘सुद्धोदनो ¶ नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;
या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.
‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;
सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.
‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति.
… काळुदायी थेरो….
२. एकविहारियत्थेरगाथा
‘‘पुरतो ¶ पच्छतो वापि, अपरो चे न विज्जति;
अतीव फासु भवति, एकस्स वसतो वने.
‘‘हन्द ¶ एको गमिस्सामि, अरञ्ञं बुद्धवण्णितं;
फासु [फासुं (स्या. पी.)] एकविहारिस्स, पहितत्तस्स भिक्खुनो.
‘‘योगी-पीतिकरं रम्मं, मत्तकुञ्जरसेवितं;
एको अत्तवसी खिप्पं, पविसिस्सामि काननं.
‘‘सुपुप्फिते सीतवने, सीतले गिरिकन्दरे;
गत्तानि परिसिञ्चित्वा, चङ्कमिस्सामि एकको.
‘‘एकाकियो अदुतियो, रमणीये महावने;
कदाहं विहरिस्सामि, कतकिच्चो अनासवो.
‘‘एवं मे कत्तुकामस्स, अधिप्पायो समिज्झतु;
साधियिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको.
‘‘एस ¶ बन्धामि सन्नाहं, पविसिस्सामि काननं;
न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खयं.
‘‘मालुते उपवायन्ते, सीते सुरभिगन्धिके [गन्धके (स्या. पी. क.)];
अविज्जं दालयिस्सामि, निसिन्नो नगमुद्धनि.
‘‘वने कुसुमसञ्छन्ने, पब्भारे नून सीतले;
विमुत्तिसुखेन सुखितो, रमिस्सामि गिरिब्बजे.
‘‘सोहं ¶ परिपुण्णसङ्कप्पो, चन्दो पन्नरसो यथा;
सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति.
… एकविहारियो थेरो….
३. महाकप्पिनत्थेरगाथा
‘‘अनागतं ¶ यो पटिकच्च [पटिगच्च (सी.)] पस्सति, हितञ्च अत्थं अहितञ्च तं द्वयं;
विद्देसिनो तस्स हितेसिनो वा, रन्धं न पस्सन्ति समेक्खमाना.
[पटि. म. १.१६० पटिसम्भिदामग्गे] ‘‘आनापानसती यस्स, परिपुण्णा सुभाविता;
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘ओदातं ¶ वत मे चित्तं, अप्पमाणं सुभावितं;
निब्बिद्धं पग्गहीतञ्च, सब्बा ओभासते दिसा.
‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;
पञ्ञाय च अलाभेन, वित्तवापि न जीवति.
‘‘पञ्ञा सुतविनिच्छिनी, पञ्ञा कित्तिसिलोकवद्धनी;
पञ्ञासहितो नरो इध, अपि दुक्खेसु सुखानि विन्दति.
‘‘नायं अज्जतनो धम्मो, नच्छेरो नपि अब्भुतो;
यत्थ जायेथ मीयेथ, तत्थ किं विय अब्भुतं.
‘‘अनन्तरं हि जातस्स, जीविता मरणं धुवं;
जाता जाता मरन्तीध, एवंधम्मा हि पाणिनो.
‘‘न ¶ हेतदत्थाय मतस्स होति, यं जीवितत्थं परपोरिसानं;
मतम्हि रुण्णं न यसो न लोक्यं, न ¶ वण्णितं समणब्राह्मणेहि.
‘‘चक्खुं सरीरं उपहन्ति तेन [उपहन्ति रुण्णं (सी.), उपहन्ति रोण्णं (स्या. पी.)], निहीयति वण्णबलं मती च;
आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति.
‘‘तस्मा हि इच्छेय्य कुले वसन्ते, मेधाविनो चेव बहुस्सुते च;
येसं ¶ हि पञ्ञाविभवेन किच्चं, तरन्ति नावाय नदिंव पुण्ण’’न्ति.
… महाकप्पिनो थेरो….
४. चूळपन्थकत्थेरगाथा
‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहं;
भाता च मं पणामेसि, ‘गच्छ दानि तुवं घरं’.
‘‘सोहं पणामितो सन्तो [भाता (अट्ठ.)], सङ्घारामस्स कोट्ठके;
दुम्मनो तत्थ अट्ठासिं, सासनस्मिं अपेक्खवा.
‘‘भगवा तत्थ आगच्छि [आगञ्छि (सी. पी.)], सीसं मय्हं परामसि;
बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.
‘‘अनुकम्पाय मे सत्था, पादासि पादपुञ्छनिं;
‘एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितं’.
‘‘तस्साहं वचनं सुत्वा, विहासिं सासने रतो;
समाधिं ¶ पटिपादेसिं, उत्तमत्थस्स पत्तिया.
‘‘पुब्बेनिवासं ¶ जानामि, दिब्बचक्खु विसोधितं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘सहस्सक्खत्तुमत्तानं ¶ , निम्मिनित्वान पन्थको;
निसीदम्बवने रम्मे, याव कालप्पवेदना.
‘‘ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं;
पवेदितम्हि कालम्हि, वेहासादुपसङ्कमिं [वेहासानुपसङ्कमिं (स्या. क.)].
‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं निसीदहं;
निसिन्नं मं विदित्वान, अथ सत्था पटिग्गहि.
‘‘आयागो सब्बलोकस्स, आहुतीनं पटिग्गहो;
पुञ्ञक्खेत्तं मनुस्सानं, पटिगण्हित्थ दक्खिण’’न्ति.
… चूळपन्थको थेरो….
५. कप्पत्थेरगाथा
‘‘नानाकुलमलसम्पुण्णो, महाउक्कारसम्भवो;
चन्दनिकंव परिपक्कं, महागण्डो महावणो.
‘‘पुब्बरुहिरसम्पुण्णो, गूथकूपेन गाळ्हितो [गूथकूपे निगाळ्हितो (स्या. पी. क.)];
आपोपग्घरणो कायो, सदा सन्दति पूतिकं.
‘‘सट्ठिकण्डरसम्बन्धो ¶ , मंसलेपनलेपितो;
चम्मकञ्चुकसन्नद्धो, पूतिकायो निरत्थको.
‘‘अट्ठिसङ्घातघटितो, न्हारुसुत्तनिबन्धनो;
नेकेसं संगतीभावा, कप्पेति इरियापथं.
‘‘धुवप्पयातो ¶ मरणाय, मच्चुराजस्स सन्तिके;
इधेव छड्डयित्वान, येनकामङ्गमो नरो.
‘‘अविज्जाय निवुतो कायो, चतुगन्थेन गन्थितो;
ओघसंसीदनो कायो, अनुसयजालमोत्थतो.
‘‘पञ्चनीवरणे युत्तो, वितक्केन समप्पितो;
तण्हामूलेनानुगतो, मोहच्छादनछादितो.
‘‘एवायं वत्तते कायो, कम्मयन्तेन यन्तितो;
सम्पत्ति च विपत्यन्ता, नानाभावो विपज्जति.
‘‘येमं ¶ ¶ कायं ममायन्ति, अन्धबाला पुथुज्जना;
वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवं.
‘‘येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगं;
भवमूलं वमित्वान, परिनिब्बिस्सन्तिनासवा’’ति [परिनिब्बन्तुनासवा (सी.)].
… कप्पो थेरो….
६. वङ्गन्तपुत्तउपसेनत्थेरगाथा
‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं;
सेवे सेनासनं भिक्खु, पटिसल्लानकारणा.
‘‘सङ्कारपुञ्जा आहत्वा [आहित्वा (क.)], सुसाना रथियाहि च;
ततो सङ्घाटिकं कत्वा, लूखं धारेय्य चीवरं.
‘‘नीचं मनं करित्वान, सपदानं कुला कुलं;
पिण्डिकाय चरे भिक्खु, गुत्तद्वारो सुसंवुतो.
‘‘लूखेनपि वा [लूखेनपि च (बहूसु)] सन्तुस्से, नाञ्ञं पत्थे रसं बहुं;
रसेसु ¶ अनुगिद्धस्स, झाने न रमती मनो.
‘‘अप्पिच्छो चेव सन्तुट्ठो, पविवित्तो वसे मुनि;
असंसट्ठो गहट्ठेहि, अनागारेहि चूभयं.
‘‘यथा जळो व मूगो व, अत्तानं दस्सये तथा;
नातिवेलं सम्भासेय्य, सङ्घमज्झम्हि पण्डितो.
‘‘न सो उपवदे कञ्चि, उपघातं विवज्जये;
संवुतो पातिमोक्खस्मिं, मत्तञ्ञू चस्स भोजने.
‘‘सुग्गहीतनिमित्तस्स, चित्तस्सुप्पादकोविदो;
समं अनुयुञ्जेय्य, कालेन च विपस्सनं.
‘‘वीरियसातच्चसम्पन्नो ¶ , युत्तयोगो सदा सिया;
न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो.
‘‘एवं विहरमानस्स, सुद्धिकामस्स भिक्खुनो;
खीयन्ति आसवा सब्बे, निब्बुतिञ्चाधिगच्छती’’ति.
… उपसेनो वङ्गन्तपुत्तो थेरो….
७. (अपर)-गोतमत्थेरगाथा
‘‘विजानेय्य ¶ ¶ सकं अत्थं, अवलोकेय्याथ पावचनं;
यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झुपगतस्स.
‘‘मित्तं इध च कल्याणं, सिक्खा विपुलं समादानं;
सुस्सूसा च गरूनं, एतं समणस्स पतिरूपं.
‘‘बुद्धेसु सगारवता, धम्मे अपचिति यथाभूतं;
सङ्घे ¶ च चित्तिकारो, एतं समणस्स पतिरूपं.
‘‘आचारगोचरे युत्तो, आजीवो सोधितो अगारय्हो;
चित्तस्स च सण्ठपनं, एतं समणस्स पतिरूपं.
‘‘चारित्तं अथ वारित्तं, इरियापथियं पसादनियं;
अधिचित्ते च आयोगो, एतं समणस्स पतिरूपं.
‘‘आरञ्ञकानि सेनासनानि, पन्तानि अप्पसद्दानि;
भजितब्बानि मुनिना, एतं समणस्स पतिरूपं.
‘‘सीलञ्च बाहुसच्चञ्च, धम्मानं पविचयो यथाभूतं;
सच्चानं अभिसमयो, एतं समणस्स पतिरूपं.
‘‘भावेय्य च अनिच्चन्ति, अनत्तसञ्ञं असुभसञ्ञञ्च;
लोकम्हि च अनभिरतिं, एतं समणस्स पतिरूपं.
‘‘भावेय्य च बोज्झङ्गे, इद्धिपादानि इन्द्रियानि बलानि;
अट्ठङ्गमग्गमरियं, एतं समणस्स पतिरूपं.
‘‘तण्हं पजहेय्य मुनि, समूलके आसवे पदालेय्य;
विहरेय्य विप्पमुत्तो, एतं समणस्स पतिरूप’’न्ति.
… गोतमो थेरो….
दसकनिपातो निट्ठितो.
तत्रुद्दानं –
काळुदायी च सो थेरो, एकविहारी च कप्पिनो;
चूळपन्थको कप्पो च, उपसेनो च गोतमो;
सत्तिमे दसके थेरा, गाथायो चेत्थ सत्ततीति.