📜

१०. दसकनिपातो

१. काळुदायित्थेरगाथा

५२७.

‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;

ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं.

५२८.

‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;

पत्तं पहाय फलमाससाना [फलमासमानो (क.)], कालो इतो पक्कमनाय वीर.

५२९.

‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;

पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.

५३०.

‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झतु.

५३१.

[सं. नि. १.१९८] ‘‘पुनप्पुनं चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

५३२.

[सं. नि. १.१९८] ‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति;

पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.

५३३.

‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;

मञ्ञामहं सक्कति देवदेवो, तया हि जातो [तयाभिजातो (सी.)] मुनि सच्चनामो.

५३४.

‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;

या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.

५३५.

‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;

सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि.

५३६.

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति.

… काळुदायी थेरो….

२. एकविहारियत्थेरगाथा

५३७.

‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;

अतीव फासु भवति, एकस्स वसतो वने.

५३८.

‘‘हन्द एको गमिस्सामि, अरञ्ञं बुद्धवण्णितं;

फासु [फासुं (स्या. पी.)] एकविहारिस्स, पहितत्तस्स भिक्खुनो.

५३९.

‘‘योगी-पीतिकरं रम्मं, मत्तकुञ्जरसेवितं;

एको अत्तवसी खिप्पं, पविसिस्सामि काननं.

५४०.

‘‘सुपुप्फिते सीतवने, सीतले गिरिकन्दरे;

गत्तानि परिसिञ्चित्वा, चङ्कमिस्सामि एकको.

५४१.

‘‘एकाकियो अदुतियो, रमणीये महावने;

कदाहं विहरिस्सामि, कतकिच्चो अनासवो.

५४२.

‘‘एवं मे कत्तुकामस्स, अधिप्पायो समिज्झतु;

साधियिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको.

५४३.

‘‘एस बन्धामि सन्नाहं, पविसिस्सामि काननं;

न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खयं.

५४४.

‘‘मालुते उपवायन्ते, सीते सुरभिगन्धिके [गन्धके (स्या. पी. क.)];

अविज्जं दालयिस्सामि, निसिन्नो नगमुद्धनि.

५४५.

‘‘वने कुसुमसञ्छन्ने, पब्भारे नून सीतले;

विमुत्तिसुखेन सुखितो, रमिस्सामि गिरिब्बजे.

५४६.

‘‘सोहं परिपुण्णसङ्कप्पो, चन्दो पन्नरसो यथा;

सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति.

… एकविहारियो थेरो….

३. महाकप्पिनत्थेरगाथा

५४७.

‘‘अनागतं यो पटिकच्च [पटिगच्च (सी.)] पस्सति, हितञ्च अत्थं अहितञ्च तं द्वयं;

विद्देसिनो तस्स हितेसिनो वा, रन्धं न पस्सन्ति समेक्खमाना.

५४८.

[पटि. म. १.१६० पटिसम्भिदामग्गे] ‘‘आनापानसती यस्स, परिपुण्णा सुभाविता;

अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

५४९.

‘‘ओदातं वत मे चित्तं, अप्पमाणं सुभावितं;

निब्बिद्धं पग्गहीतञ्च, सब्बा ओभासते दिसा.

५५०.

‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो;

पञ्ञाय च अलाभेन, वित्तवापि न जीवति.

५५१.

‘‘पञ्ञा सुतविनिच्छिनी, पञ्ञा कित्तिसिलोकवद्धनी;

पञ्ञासहितो नरो इध, अपि दुक्खेसु सुखानि विन्दति.

५५२.

‘‘नायं अज्जतनो धम्मो, नच्छेरो नपि अब्भुतो;

यत्थ जायेथ मीयेथ, तत्थ किं विय अब्भुतं.

५५३.

‘‘अनन्तरं हि जातस्स, जीविता मरणं धुवं;

जाता जाता मरन्तीध, एवंधम्मा हि पाणिनो.

५५४.

‘‘न हेतदत्थाय मतस्स होति, यं जीवितत्थं परपोरिसानं;

मतम्हि रुण्णं न यसो न लोक्यं, न वण्णितं समणब्राह्मणेहि.

५५५.

‘‘चक्खुं सरीरं उपहन्ति तेन [उपहन्ति रुण्णं (सी.), उपहन्ति रोण्णं (स्या. पी.)], निहीयति वण्णबलं मती च;

आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति.

५५६.

‘‘तस्मा हि इच्छेय्य कुले वसन्ते, मेधाविनो चेव बहुस्सुते च;

येसं हि पञ्ञाविभवेन किच्चं, तरन्ति नावाय नदिंव पुण्ण’’न्ति.

… महाकप्पिनो थेरो….

४. चूळपन्थकत्थेरगाथा

५५७.

‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहं;

भाता च मं पणामेसि, ‘गच्छ दानि तुवं घरं’.

५५८.

‘‘सोहं पणामितो सन्तो [भाता (अट्ठ.)], सङ्घारामस्स कोट्ठके;

दुम्मनो तत्थ अट्ठासिं, सासनस्मिं अपेक्खवा.

५५९.

‘‘भगवा तत्थ आगच्छि [आगञ्छि (सी. पी.)], सीसं मय्हं परामसि;

बाहाय मं गहेत्वान, सङ्घारामं पवेसयि.

५६०.

‘‘अनुकम्पाय मे सत्था, पादासि पादपुञ्छनिं;

‘एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितं’.

५६१.

‘‘तस्साहं वचनं सुत्वा, विहासिं सासने रतो;

समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तिया.

५६२.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

५६३.

‘‘सहस्सक्खत्तुमत्तानं , निम्मिनित्वान पन्थको;

निसीदम्बवने रम्मे, याव कालप्पवेदना.

५६४.

‘‘ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं;

पवेदितम्हि कालम्हि, वेहासादुपसङ्कमिं [वेहासानुपसङ्कमिं (स्या. क.)].

५६५.

‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं निसीदहं;

निसिन्नं मं विदित्वान, अथ सत्था पटिग्गहि.

५६६.

‘‘आयागो सब्बलोकस्स, आहुतीनं पटिग्गहो;

पुञ्ञक्खेत्तं मनुस्सानं, पटिगण्हित्थ दक्खिण’’न्ति.

… चूळपन्थको थेरो….

५. कप्पत्थेरगाथा

५६७.

‘‘नानाकुलमलसम्पुण्णो, महाउक्कारसम्भवो;

चन्दनिकंव परिपक्कं, महागण्डो महावणो.

५६८.

‘‘पुब्बरुहिरसम्पुण्णो, गूथकूपेन गाळ्हितो [गूथकूपे निगाळ्हितो (स्या. पी. क.)];

आपोपग्घरणो कायो, सदा सन्दति पूतिकं.

५६९.

‘‘सट्ठिकण्डरसम्बन्धो , मंसलेपनलेपितो;

चम्मकञ्चुकसन्नद्धो, पूतिकायो निरत्थको.

५७०.

‘‘अट्ठिसङ्घातघटितो, न्हारुसुत्तनिबन्धनो;

नेकेसं संगतीभावा, कप्पेति इरियापथं.

५७१.

‘‘धुवप्पयातो मरणाय, मच्चुराजस्स सन्तिके;

इधेव छड्डयित्वान, येनकामङ्गमो नरो.

५७२.

‘‘अविज्जाय निवुतो कायो, चतुगन्थेन गन्थितो;

ओघसंसीदनो कायो, अनुसयजालमोत्थतो.

५७३.

‘‘पञ्चनीवरणे युत्तो, वितक्केन समप्पितो;

तण्हामूलेनानुगतो, मोहच्छादनछादितो.

५७४.

‘‘एवायं वत्तते कायो, कम्मयन्तेन यन्तितो;

सम्पत्ति च विपत्यन्ता, नानाभावो विपज्जति.

५७५.

‘‘येमं कायं ममायन्ति, अन्धबाला पुथुज्जना;

वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवं.

५७६.

‘‘येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगं;

भवमूलं वमित्वान, परिनिब्बिस्सन्तिनासवा’’ति [परिनिब्बन्तुनासवा (सी.)].

… कप्पो थेरो….

६. वङ्गन्तपुत्तउपसेनत्थेरगाथा

५७७.

‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं;

सेवे सेनासनं भिक्खु, पटिसल्लानकारणा.

५७८.

‘‘सङ्कारपुञ्जा आहत्वा [आहित्वा (क.)], सुसाना रथियाहि च;

ततो सङ्घाटिकं कत्वा, लूखं धारेय्य चीवरं.

५७९.

‘‘नीचं मनं करित्वान, सपदानं कुला कुलं;

पिण्डिकाय चरे भिक्खु, गुत्तद्वारो सुसंवुतो.

५८०.

‘‘लूखेनपि वा [लूखेनपि च (बहूसु)] सन्तुस्से, नाञ्ञं पत्थे रसं बहुं;

रसेसु अनुगिद्धस्स, झाने न रमती मनो.

५८१.

‘‘अप्पिच्छो चेव सन्तुट्ठो, पविवित्तो वसे मुनि;

असंसट्ठो गहट्ठेहि, अनागारेहि चूभयं.

५८२.

‘‘यथा जळो व मूगो व, अत्तानं दस्सये तथा;

नातिवेलं सम्भासेय्य, सङ्घमज्झम्हि पण्डितो.

५८३.

‘‘न सो उपवदे कञ्चि, उपघातं विवज्जये;

संवुतो पातिमोक्खस्मिं, मत्तञ्ञू चस्स भोजने.

५८४.

‘‘सुग्गहीतनिमित्तस्स, चित्तस्सुप्पादकोविदो;

समं अनुयुञ्जेय्य, कालेन च विपस्सनं.

५८५.

‘‘वीरियसातच्चसम्पन्नो , युत्तयोगो सदा सिया;

न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो.

५८६.

‘‘एवं विहरमानस्स, सुद्धिकामस्स भिक्खुनो;

खीयन्ति आसवा सब्बे, निब्बुतिञ्चाधिगच्छती’’ति.

… उपसेनो वङ्गन्तपुत्तो थेरो….

७. (अपर)-गोतमत्थेरगाथा

५८७.

‘‘विजानेय्य सकं अत्थं, अवलोकेय्याथ पावचनं;

यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झुपगतस्स.

५८८.

‘‘मित्तं इध च कल्याणं, सिक्खा विपुलं समादानं;

सुस्सूसा च गरूनं, एतं समणस्स पतिरूपं.

५८९.

‘‘बुद्धेसु सगारवता, धम्मे अपचिति यथाभूतं;

सङ्घे च चित्तिकारो, एतं समणस्स पतिरूपं.

५९०.

‘‘आचारगोचरे युत्तो, आजीवो सोधितो अगारय्हो;

चित्तस्स च सण्ठपनं, एतं समणस्स पतिरूपं.

५९१.

‘‘चारित्तं अथ वारित्तं, इरियापथियं पसादनियं;

अधिचित्ते च आयोगो, एतं समणस्स पतिरूपं.

५९२.

‘‘आरञ्ञकानि सेनासनानि, पन्तानि अप्पसद्दानि;

भजितब्बानि मुनिना, एतं समणस्स पतिरूपं.

५९३.

‘‘सीलञ्च बाहुसच्चञ्च, धम्मानं पविचयो यथाभूतं;

सच्चानं अभिसमयो, एतं समणस्स पतिरूपं.

५९४.

‘‘भावेय्य च अनिच्चन्ति, अनत्तसञ्ञं असुभसञ्ञञ्च;

लोकम्हि च अनभिरतिं, एतं समणस्स पतिरूपं.

५९५.

‘‘भावेय्य च बोज्झङ्गे, इद्धिपादानि इन्द्रियानि बलानि;

अट्ठङ्गमग्गमरियं, एतं समणस्स पतिरूपं.

५९६.

‘‘तण्हं पजहेय्य मुनि, समूलके आसवे पदालेय्य;

विहरेय्य विप्पमुत्तो, एतं समणस्स पतिरूप’’न्ति.

… गोतमो थेरो….

दसकनिपातो निट्ठितो.

तत्रुद्दानं –

काळुदायी च सो थेरो, एकविहारी च कप्पिनो;

चूळपन्थको कप्पो च, उपसेनो च गोतमो;

सत्तिमे दसके थेरा, गाथायो चेत्थ सत्ततीति.