📜
२. दुकनिपातो
१. अभिरूपनन्दाथेरीगाथावण्णना
दुकनिपाते ¶ ¶ आतुरं असुचिं पूतिन्तिआदिका अभिरूपनन्दाय सिक्खमानाय गाथा. अयं किर विपस्सिस्स भगवतो ¶ काले बन्धुमतीनगरे गहपतिमहासालस्स धीता हुत्वा सत्थु सन्तिके धम्मं सुत्वा सरणेसु च सीलेसु च पतिट्ठिता सत्थरि परिनिब्बुते धातुचेतियं रतनपटिमण्डितेन सुवण्णच्छत्तेन पूजं कत्वा, कालङ्कत्वा सग्गे निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे खेमकस्स सक्कस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ति. नन्दातिस्सा नामं अहोसि. सा अत्तभावस्स अतिविय रूपसोभग्गप्पत्तिया अभिरूपा दस्सनीया पासादिका अभिरूपनन्दात्वेव पञ्ञायित्थ. तस्सा वयप्पत्ताय वारेय्यदिवसेयेव वरभूतो सक्यकुमारो कालमकासि. अथ नं मातापितरो अकामं पब्बाजेसुं.
सा पब्बजित्वापि रूपं निस्साय उप्पन्नमदा ‘‘सत्था रूपं विवण्णेति गरहति अनेकपरियायेन रूपे आदीनवं दस्सेती’’ति बुद्धुपट्ठानं न गच्छति. भगवा तस्सा ञाणपरिपाकं ञत्वा महापजापतिं आणापेसि ‘‘सब्बापि भिक्खुनियो पटिपाटिया ओवादं आगच्छन्तू’’ति. सा अत्तनो वारे सम्पत्ते अञ्ञं पेसेसि. भगवा ‘‘वारे सम्पत्ते अत्तनाव आगन्तब्बं, न अञ्ञा पेसेतब्बा’’ति आह. सा सत्थु आणं लङ्घितुं असक्कोन्ती भिक्खुनीहि सद्धिं बुद्धुपट्ठानं अगमासि. भगवा इद्धिया एकं अभिरूपं इत्थिरूपं मापेत्वा पुन जराजिण्णं दस्सेत्वा संवेगं उप्पादेत्वा –
‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.
‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;
ततो मानाभिसमया, उपसन्ता चरिस्ससी’’ति. –
इमा ¶ ¶ द्वे गाथा अभासि. तासं अत्थो हेट्ठा वुत्तनयो एव. गाथापरियोसाने अभिरूपनन्दा अरहत्तं पापुणि. तेन वुत्तं अपदाने –
‘‘नगरे बन्धुमतिया, बन्धुमा नाम खत्तियो;
तस्स रञ्ञो अहुं भरिया, एकज्झं चारयामहं.
‘‘रहोगता ¶ निसीदित्वा, एवं चिन्तेसहं तदा;
आदाय गमनीयञ्हि, कुसलं नत्थि मे कतं.
‘‘महाभितापं कटुकं, घोररूपं सुदारुणं;
निरयं नून गच्छामि, एत्थ मे नत्थि संसयो.
‘‘एवाहं चिन्तयित्वान, पहंसेत्वान मानसं;
राजानं उपगन्त्वान, इदं वचनमब्रविं.
‘‘इत्थी नाम मयं देव, पुरिसानुगता सदा;
एकं मे समणं देहि, भोजयिस्सामि खत्तिय.
‘‘अदासि मे महाराजा, समणं भावितिन्द्रियं;
तस्स पत्तं गहेत्वान, परमन्नेन पूरयिं.
‘‘पूरयित्वा परमन्नं, सहस्सग्घनकेनहं;
वत्थयुगेन छादेत्वा, अदासिं तुट्ठमानसा.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘सहस्सं देवराजूनं, महेसित्तमकारयिं;
सहस्सं चक्कवत्तीनं, महेसित्तमकारयिं.
‘‘पदेसरज्जं ¶ विपुलं, गणनातो असङ्खियं;
नानाविधं बहुं पुञ्ञं, तस्स कम्मफला ततो.
‘‘उप्पलस्सेव मे वण्णा, अभिरूपा सुदस्सना;
इत्थी सब्बङ्गसम्पन्ना, अभिजाता जुतिन्धरा.
‘‘पच्छिमे ¶ भवसम्पत्ते, अजायिं साकिये कुले;
नारीसहस्सपामोक्खा, सुद्धोदनसुतस्सहं.
‘‘निब्बिन्दित्वा अगारेहं, पब्बजिं अनगारियं;
सत्तमिं रत्तिं सम्पत्वा, चतुसच्चं अपापुणिं.
‘‘चीवरपिण्डपातञ्च, पच्चयञ्च सेनासनं;
परिमेतुं न सक्कोमि, पिण्डपातस्सिदं फलं.
‘‘यं मय्हं पुरिमं कम्मं, कुसलं जनितं मुनि;
तुय्हत्थाय महावीर, परिचिण्णं बहुं मया.
‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.
‘‘दुवे गती पजानामि, देवत्तं अथ मानुसं;
अञ्ञं गतिं न जानामि, पिण्डपातस्सिदं फलं.
‘‘उच्चे ¶ कुले पजानामि, तयो साले महाधने;
अञ्ञं कुलं न जानामि, पिण्डपातस्सिदं फलं.
‘‘भवाभवे संसरित्वा, सुक्कमूलेन चोदिता;
अमनापं न पस्सामि, सोमनस्सकतं फलं.
‘‘इद्धीसु ¶ च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पत्वा पन सा सयम्पि उदानवसेन तायेव गाथा अभासि, इदमेव चस्सा अञ्ञाब्याकरणं अहोसीति.
अभिरूपनन्दाथेरीगाथावण्णना निट्ठिता.
२. जेन्ताथेरीगाथावण्णना
ये ¶ इमे सत्त बोज्झङ्गातिआदिका जेन्ताय थेरिया गाथा. तस्सा अतीतं पच्चुप्पन्नञ्च वत्थु अभिरूपनन्दावत्थुसदिसं. अयं पन वेसालियं लिच्छविराजकुले निब्बत्तीति अयमेव विसेसो. सत्थारा देसितं धम्मं सुत्वा देसनापरियोसाने अरहत्तं पत्वा अत्तना अधिगतं विसेसं पच्चवेक्खित्वा पीतिवसेन –
‘‘ये इमे सत्त बोज्झङ्गा, मग्गा निब्बानपत्तिया;
भाविता ते मया सब्बे, यथा बुद्धेन देसिता.
‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. –
इमा द्वे गाथा अभासि.
तत्थ ¶ ये इमे सत्त बोज्झङ्गाति ये इमे सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाता बोधिया यथावुत्ताय धम्मसामग्गिया ¶ , बोधिस्स वा बुज्झनकस्स तंसमङ्गिनो पुग्गलस्स अङ्गभूतत्ता ‘‘बोज्झङ्गा’’ति लद्धनामा सत्त धम्मा. मग्गा निब्बानपत्तियाति निब्बानाधिगमस्स उपायभूता. भाविता ते मया सब्बे, यथा बुद्धेन देसिताति ते सत्ततिंस बोधिपक्खियधम्मा सब्बेपि मया यथा बुद्धेन भगवता देसिता, तथा मया उप्पादिता च वड्ढिता च.
दिट्ठो हि मे सो भगवाति हि-सद्दो हेतुअत्थो. यस्मा सो भगवा धम्मकायो सम्मासम्बुद्धो अत्तना अधिगतअरियधम्मदस्सनेन दिट्ठो, तस्मा अन्तिमोयं समुस्सयोति योजना. अरियधम्मदस्सनेन हि बुद्धा भगवन्तो अञ्ञे च अरिया दिट्ठा नाम होन्ति, न रूपकायदस्सनमत्तेन. यथाह – ‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं. नि. ३.८७) च ‘‘सुतवा च खो, भिक्खवे, अरियसावको अरियानं दस्सावी’’ति (म. नि. १.२०; सं. नि. ३.१) च आदि. सेसं वुत्तनयमेव.
जेन्ताथेरीगाथावण्णना निट्ठिता.
३. सुमङ्गलमातुथेरीगाथावण्णना
सुमुत्तिकातिआदिका ¶ सुमङ्गलमाताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं दलिद्दकुले निब्बत्तित्वा वयप्पत्ता अञ्ञतरस्स नळकारस्स दिन्ना पठमगब्भेयेव पच्छिमभविकं पुत्तं लभि. तस्स सुमङ्गलोति नामं अहोसि. ततो पट्ठाय सा सुमङ्गलमाताति पञ्ञायित्थ. यस्मा पनस्सा नामगोत्तं न पाकटं, तस्मा ‘‘अञ्ञतरा थेरी भिक्खुनी अपञ्ञाता’’ति पाळियं वुत्तं. सोपिस्सा पुत्तो विञ्ञुतं पत्तो पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पत्वा सुमङ्गलत्थेरोति पाकटो अहोसि. तस्स माता भिक्खुनीसु पब्बजित्वा विपस्सनाय कम्मं करोन्ती एकदिवसं गिहिकाले अत्तना लद्धदुक्खं पच्चवेक्खित्वा संवेगजाता विपस्सनं ¶ वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा उदानेन्ती –
‘‘सुमुत्तिका ¶ सुमुत्तिका, साधुमुत्तिकाम्हि मुसलस्स;
अहिरिको मे छत्तकं वापि, उक्खलिका मे देड्डुभं वाति.
‘‘रागञ्च अहं दोसञ्च, चिच्चिटि चिच्चिटीति विहनामि;
सा रुक्खमूलमुपगम्म, ‘अहो सुख’न्ति सुखतो झायामी’’ति. –
इमा द्वे गाथा अभासि.
तत्थ सुमुत्तिकाति सुमुत्ता. क-कारो पदपूरणमत्तं, सुट्ठु मुत्ता वताति अत्थो. सा सासने अत्तना पटिलद्धसम्पत्तिं दिस्वा पसादवसेन, तस्सा वा पसंसावसेन आमन्तेत्वा वुत्तं ‘‘सुमुत्तिका सुमुत्तिका’’ति. यं पन गिहिकाले विसेसतो जिगुच्छति, ततो विमुत्तिं दस्सेन्ती ‘‘साधुमुत्तिकाम्ही’’तिआदिमाह. तत्थ साधुमुत्तिकाम्हीति सम्मदेव मुत्ता वत अम्हि. मुसलस्साति मुसलतो. अयं किर दलिद्दभावेन गिहिकाले सयमेव मुसलकम्मं करोति, तस्मा एवमाह. अहिरिको मेति मम सामिको अहिरिको निल्लज्जो, सो मम न रुच्चतीति वचनसेसो. पकतियाव कामेसु विरत्तचित्तताय कामाधिमुत्तानं पवत्तिं जिगुच्छन्ती वदति. छत्तकं वापीति जीवितहेतुकेन करीयमानं छत्तकम्पि मे न रुच्चतीति अत्थो. वा-सद्दो अवुत्तसमुच्चयत्थो, तेन ¶ पेळाचङ्कोटकादिं सङ्गण्हाति. वेळुदण्डादीनि गहेत्वा दिवसे दिवसे छत्तादीनं करणवसेन दुक्खजीवितं जिगुच्छन्ती वदति. ‘‘अहितको मे वातो वाती’’ति केचि वत्वा अहितको जरावहो गिहिकाले मम सरीरे वातो वायतीति अत्थं वदन्ति. अपरे पन ‘‘अहितको परेसं दुग्गन्धतरो च मम सरीरतो वातो वायती’’ति अत्थं वदन्ति. उक्खलिका मे देड्डुभं वातीति मे मम भत्तपचनभाजनं चिरपारिवासिकभावेन अपरिसुद्धताय ¶ उदकसप्पगन्धं वायति, ततो अहं साधुमुत्तिकाम्हीति योजना.
रागञ्च अहं दोसञ्च, चिच्चिटि चिच्चिटीति विहनामीति अहं किलेसजेट्ठकं रागञ्च दोसञ्च चिच्चिटि चिच्चिटीति इमिना सद्देन सद्धिं विहनामि विनासेमि, पजहामीति अत्थो. सा किर अत्तनो सामिकं जिगुच्छन्ती तेन दिवसे दिवसे फालियमानानं सुक्खानं वेळुदण्डादीनं सद्दं गरहन्ती तस्स पहानं रागदोसपहानेन समं कत्वा अवोच. सा रुक्खमूलमुपगम्माति सा अहं सुमङ्गलमाता विवित्तं रुक्खमूलं उपसङ्कमित्वा. सुखतो झायामीति सुखन्ति झायामि, कालेन कालं समापज्जन्ती फलसुखं निब्बानसुखञ्च पटिसंवेदियमाना ¶ फलज्झानेन झायामीति अत्थो. अहो सुखन्ति इदं पनस्सा समापत्तितो पच्छा पवत्तमनसिकारवसेन वुत्तं, पुब्बाभोगवसेनातिपि युज्जतेव.
सुमङ्गलमातुथेरीगाथावण्णना निट्ठिता.
४. अड्ढकासिथेरीगाथावण्णना
याव कासिजनपदोतिआदिका अड्ढकासिया थेरिया गाथा. अयं किर कस्सपस्स दसबलस्स काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा भिक्खुनीनं सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा भिक्खुनिसीले ठितं अञ्ञतरं पटिसम्भिदाप्पत्तं खीणासवत्थेरिं गणिकावादेन अक्कोसित्वा, ततो चुता निरये पच्चित्वा इमस्मिं बुद्धुप्पादे कासिकरट्ठे उळारविभवे सेट्ठिकुले निब्बत्तित्वा वुद्धिप्पत्ता पुब्बे कतस्स वचीदुच्चरितस्स निस्सन्देन ठानतो परिभट्ठा गणिका अहोसि. नामेन अड्ढकासी ¶ नाम. तस्सा पब्बज्जा च दूतेन उपसम्पदा च खन्धके आगतायेव. वुत्तञ्हेतं –
तेन खो पन समयेन अड्ढकासी गणिका भिक्खुनीसु पब्बजिता होति. सा च सावत्थिं गन्तुकामा होति ‘‘भगवतो सन्तिके उपसम्पज्जिस्सामी’’ति. अस्सोसुं खो धुत्ता – ‘‘अड्ढकासी किर गणिका ¶ सावत्थिं गन्तुकामा’’ति. ते मग्गे परियुट्ठिंसु. अस्सोसि खो अड्ढकासी गणिका ‘‘धुत्ता किर मग्गे परियुट्ठिता’’ति. भगवतो सन्तिके दूतं पाहेसि – ‘‘अहञ्हि उपसम्पज्जितुकामा, कथं नु खो मया पटिपज्जितब्ब’’न्ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, दूतेनपि उपसम्पादेतु’’न्ति (चूळव. ४३०).
एवं लद्धूपसम्पदा पन विपस्सनाय कम्मं करोन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.४.१६८-१८३) –
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘तदाहं ¶ पब्बजित्वान, तस्स बुद्धस्स सासने;
संवुता पातिमोक्खम्हि, इन्द्रियेसु च पञ्चसु.
‘‘मत्तञ्ञुनी च असने, युत्ता जागरियेपि च;
वसन्ती युत्तयोगाहं, भिक्खुनिं विगतासवं.
‘‘अक्कोसिं दुट्ठचित्ताहं, गणिकेति भणिं तदा;
तेन पापेन कम्मेन, निरयम्हि अपच्चिसं.
‘‘तेन कम्मावसेसेन, अजायिं गणिकाकुले;
बहुसोव पराधीना, पच्छिमाय च जातियं.
‘‘कासीसु सेट्ठिकुलजा, ब्रह्मचारीबलेनहं;
अच्छरा विय देवेसु, अहोसिं रूपसम्पदा.
‘‘दिस्वान दस्सनीयं मं, गिरिब्बजपुरुत्तमे;
गणिकत्ते निवेसेसुं, अक्कोसनबलेन मे.
‘‘साहं ¶ सुत्वान सद्धम्मं, बुद्धसेट्ठेन देसितं;
पुब्बवासनसम्पन्ना, पब्बजिं अनगारियं.
‘‘तदूपसम्पदत्थाय, गच्छन्ती जिनसन्तिकं;
मग्गे धुत्ते ठिते सुत्वा, लभिं दूतोपसम्पदं.
‘‘सब्बकम्मं परिक्खीणं, पुञ्ञं पापं तथेव च;
सब्बसंसारमुत्तिण्णा ¶ , गणिकत्तञ्च खेपितं.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं ¶ जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मम महावीर, उप्पन्नं तव सन्तिके.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेरी २.४.१६८-१८३);
अरहत्तं पन पत्वा उदानवसेन –
‘‘याव कासिजनपदो, सुङ्को मे तत्तको अहु;
तं कत्वा नेगमो अग्घं, अड्ढेनग्घं ठपेसि मं.
‘‘अथ निब्बिन्दहं रूपे, निब्बिन्दञ्च विरज्जहं;
मा पुन जातिसंसारं, सन्धावेय्यं पुनप्पुनं;
तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासन’’न्ति. –
इमा गाथा अभासि.
तत्थ याव कासिजनपदो, सुङ्को मे तत्तको अहूति कासीसु जनपदेसु भवो सुङ्को कासिजनपदो, सो याव यत्तको, तत्तको मय्हं सुङ्को अहु अहोसि. कित्तको पन सोति? सहस्समत्तो. कासिरट्ठे किर तदा सुङ्कवसेन एकदिवसं रञ्ञो उप्पज्जनकआयो अहोसि सहस्समत्तो, इमायपि पुरिसानं हत्थतो एकदिवसं लद्धधनं तत्तकं. तेन वुत्तं – ‘‘याव कासिजनपदो, सुङ्को ¶ मे तत्तको अहू’’ति. सा पन कासिसुङ्कपरिमाणताय कासीति समञ्ञं लभि. तत्थ येभुय्येन मनुस्सा सहस्सं दातुं असक्कोन्ता ततो उपड्ढं दत्वा दिवसभागमेव रमित्वा गच्छन्ति, तेसं वसेनायं अड्ढकासीति पञ्ञायित्थ. तेन वुत्तं – ‘‘तं कत्वा नेगमो अग्घं, अड्ढेनग्घं ठपेसि म’’न्ति. तं पञ्चसतमत्तं धनं अग्घं ¶ कत्वा नेगमो निगमवासिजनो इत्थिरतनभावेन अनग्घम्पि ¶ समानं अड्ढेन अग्घं निमित्तं अड्ढकासीति समञ्ञावसेन मं ठपेसि, तथा मं वोहरीति अत्थो.
अथ निब्बिन्दहं रूपेति एवं रूपूपजीविनी हुत्वा ठिता. अथ पच्छा सासनं निस्साय रूपे अहं निब्बिन्दिं ‘‘इतिपि रूपं अनिच्चं, इतिपिदं रूपं दुक्खं, असुभ’’न्ति पस्सन्ती तत्थ उक्कण्ठिं. निब्बिन्दञ्च विरज्जहन्ति निब्बिन्दन्ती चाहं ततो परं विरागं आपज्जिं. निब्बिन्दग्गहणेन चेत्थ तरुणविपस्सनं दस्सेति, विरागग्गहणेन बलवविपस्सनं. ‘‘निब्बिन्दन्तो विरज्जति विरागा विमुच्चती’’ति हि वुत्तं. मा पुन जातिसंसारं, सन्धावेय्यं पुनप्पुनन्ति इमिना निब्बिन्दनविरज्जनाकारे निदस्सेति. तिस्सो विज्जातिआदिना तेसं मत्थकप्पत्तिं, तं वुत्तनयमेव.
अड्ढकासिथेरीगाथावण्णना निट्ठिता.
५. चित्ताथेरीगाथावण्णना
किञ्चापि खोम्हि किसिकातिआदिका चित्ताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इतो चतुन्नवुतिकप्पे चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्ति. सा एकदिवसं एकं पच्चेकबुद्धं रुक्खमूले निसिन्नं दिस्वा पसन्नमानसा नळपुप्फेहि पूजं कत्वा वन्दित्वा अञ्जलिं पग्गहेत्वा पदक्खिणं कत्वा पक्कामि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे राजगहे गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु राजगहप्पवेसने पटिलद्धसद्धा पच्छा महापजापतिगोतमिया सन्तिके पब्बजित्वा महल्लिकाकाले गिज्झकूटपब्बतं अभिरुहित्वा समणधम्मं करोन्ती विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने –
‘‘चन्दभागानदीतीरे ¶ , अहोसिं किन्नरी तदा;
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं.
‘‘पसन्नचित्ता ¶ सुमना, वेदजाता कतञ्जली;
नळमालं गहेत्वान, सयम्भुं अभिपूजयिं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा किन्नरीदेहं, अगच्छिं तिदसं गतिं.
‘‘छत्तिंसदेवराजूनं, महेसित्तमकारयिं;
दसन्नं चक्कवत्तीनं, महेसित्तमकारयिं;
संवेजेत्वान मे चित्तं, पब्बजिं अनगारियं.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
सा पन अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा –
‘‘किञ्चापि खोम्हि किसिका, गिलाना बाळ्हदुब्बला;
दण्डमोलुब्भ गच्छामि, पब्बतं अभिरूहिय.
‘‘सङ्घाटिं निक्खिपित्वान, पत्तकञ्च निकुज्जिय;
सेले खम्भेसिमत्तानं, तमोखन्धं पदालिया’’ति. –
इमा द्वे गाथा अभासि.
तत्थ किञ्चापि खोम्हि किसिकाति यदिपि अहं जराजिण्णा अप्पमंसलोहितभावेन किससरीरा अम्हि. गिलाना बाळ्हदुब्बलाति धात्वादिविकारेन गिलाना, तेनेव गेलञ्ञेन अतिविय दुब्बला. दण्डमोलुब्भ गच्छामीति यत्थ कत्थचि गच्छन्ती कत्तरयट्ठिं आलम्बित्वाव गच्छामि. पब्बतं अभिरूहियाति एवं भूतापि विवेककामताय गिज्झकूटपब्बतं अभिरुहित्वा.
सङ्घाटिं ¶ निक्खिपित्वानाति सन्तरुत्तरा एव हुत्वा यथासंहतं अंसे ठपितं सङ्घाटिं हत्थपासे ¶ ठपेत्वा. पत्तकञ्च निकुज्जियाति मय्हं वलञ्जनमत्तिकापत्तं अधोमुखं कत्वा एकमन्ते ठपेत्वा. सेले खम्भेसिमत्तानं, तमोखन्धं पदालियाति पब्बते निसिन्ना इमिना दीघेन अद्धुना अपदालितपुब्बं मोहक्खन्धं पदालेत्वा, तेनेव च मोहक्खन्धपदालनेन अत्तानं ¶ अत्तभावं खम्भेसिं, मम सन्तानं आयतिं अनुप्पत्तिधम्मतापादनेन विक्खम्भेसिन्ति अत्थो.
चित्ताथेरीगाथावण्णना निट्ठिता.
६. मेत्तिकाथेरीगाथावण्णना
किञ्चापि खोम्हि दुक्खितातिआदिका मेत्तिकाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्ती सिद्धत्थस्स भगवतो काले गहपतिकुले निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु चेतिये रतनेन पटिमण्डिताय मेखलाय पूजं अकासि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालकुले निब्बत्ति. सेसं अनन्तरे वुत्तसदिसं. अयं पन पटिभागकूटं अभिरुहित्वा समणधम्मं करोन्ती विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.२०-२५) –
‘‘सिद्धत्थस्स भगवतो, थूपकारापिका अहुं;
मेखलिका मया दिन्ना, नवकम्माय सत्थुनो.
‘‘निट्ठिते च महाथूपे, मेखलं पुनदासहं;
लोकनाथस्स मुनिनो, पसन्ना सेहि पाणिभि.
‘‘चतुन्नवुतितो कप्पे, यं मेखलमदं तदा;
दुग्गतिं नाभिजानामि, थूपकारस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं ¶ पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘किञ्चापि ¶ खोम्हि दुक्खिता, दुब्बला गतयोब्बना;
दण्डमोलुब्भ गच्छामि, पब्बतं अभिरूहिय.
‘‘निक्खिपित्वान सङ्घाटिं, पत्तकञ्च निकुज्जिय;
निसिन्ना ¶ चम्हि सेलम्हि, अथ चित्तं विमुच्चि मे;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा द्वे गाथा अभासि.
तत्थ दुक्खिताति रोगाभिभवेन दुक्खिता सञ्जातदुक्खा दुक्खप्पत्ता. दुब्बलाति ताय चेव दुक्खप्पत्तिया, जराजिण्णताय च बलविरहिता. तेनाह ‘‘गतयोब्बना’’ति, अद्धगताति अत्थो.
अथ चित्तं विमुच्चि मेति सेलम्हि पासाणे निसिन्ना चम्हि, अथ तदनन्तरं वीरियसमताय सम्मदेव योजितत्ता मग्गपटिपाटिया सब्बेहिपि आसवेहि मम चित्तं विमुच्चि. सेसं वुत्तनयमेव.
मेत्तिकाथेरीगाथावण्णना निट्ठिता.
७. मित्ताथेरीगाथावण्णना
चातुद्दसिं पञ्चदसिन्तिआदिका अपराय मित्ताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती विपस्सिस्स भगवतो काले खत्तियकुले निब्बत्तित्वा विञ्ञुतं पत्वा बन्धुमस्स रञ्ञो अन्तेपुरिका हुत्वा विपस्सिस्स भगवतो साविकं एकं खीणासवत्थेरिं दिस्वा पसन्नमानसा हुत्वा तस्सा हत्थतो पत्तं गहेत्वा पणीतस्स खादनीयभोजनीयस्स पूरेत्वा महग्घेन साटकयुगेन सद्धिं अदासि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा उपासिका अहोसि. सा अपरभागे महापजापतिगोतमिया सन्तिके पब्बजित्वा ¶ कतपुब्बकिच्चा विपस्सनाय कम्मं करोन्ती ¶ न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.४६-५९) –
‘‘नगरे बन्धुमतिया, बन्धुमा नाम खत्तियो;
तस्स रञ्ञो अहुं भरिया, एकज्झं चारयामहं.
‘‘रहोगता निसीदित्वा, एवं चिन्तेसहं तदा;
आदाय ¶ गमनीयञ्हि, कुसलं नत्थि मे कतं.
‘‘महाभितापं कटुकं, घोररूपं सुदारुणं;
निरयं नून गच्छामि, एत्थ मे नत्थि संसयो.
‘‘राजानं उपसङ्कम्म, इदं वचनमब्रविं;
एकं मे समणं देहि, भोजयिस्सामि खत्तिय.
‘‘अदासि मे महाराजा, समणं भावितिन्द्रियं;
तस्स पत्तं गहेत्वान, परमन्नेन पूरयिं.
‘‘पूरयित्वा परमन्नं, गन्धालेपं अकासहं;
जालेन पिदहित्वान, वत्थयुगेन छादयिं.
‘‘आरम्मणं ममं एतं, सरामि यावजीवितं;
तत्थ चित्तं पसादेत्वा, तावतिंसमगच्छहं.
‘‘तिंसानं देवराजूनं, महेसित्तमकारयिं;
मनसा पत्थितं मय्हं, निब्बत्तति यथिच्छितं.
‘‘वीसानं चक्कवत्तीनं, महेसित्तमकारयिं;
ओचितत्ताव हुत्वान, संसरामि भवेस्वहं.
‘‘सब्बबन्धनमुत्ताहं ¶ , अपेता मे उपादिका;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेरी २.१.४६-५९);
अरहत्तं ¶ पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजाता उदानवसेन –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपागच्छिं, देवकायाभिनन्दिनी;
साज्ज एकेन भत्तेन, मुण्डा सङ्घाटिपारुता;
देवकायं न पत्थेहं, विनेय्य हदये दर’’न्ति. – इमा द्वे गाथा अभासि;
तत्थ चातुद्दसिं पञ्चदसिन्ति ¶ चतुद्दसन्नं पूरणी चातुद्दसी, पञ्चदसन्नं पूरणी पञ्चदसी, तं चातुद्दसिं पञ्चदसिञ्च, पक्खस्साति सम्बन्धो. अच्चन्तसंयोगे चेतं उपयोगवचनं. या च पक्खस्स अट्ठमी, तञ्चाति योजना. पाटिहारियपक्खञ्चाति परिहरणकपक्खञ्च चातुद्दसीपञ्चदसीअट्ठमीनं यथाक्कमं आदितो अन्ततो वा पवेसनिग्गमवसेन उपोसथसीलस्स परिहरितब्बपक्खञ्च तेरसीपाटिपदसत्तमीनवमीसु चाति अत्थो. अट्ठङ्गसुसमागतन्ति पाणातिपाता वेरमणिआदीहि अट्ठहि अङ्गेहि सुट्ठु समन्नागतं. उपोसथं उपागच्छिन्ति उपवासं उपगमिं, उपवसिन्ति अत्थो. यं सन्धाय वुत्तं –
‘‘पाणं न हने न चादिन्नमादिये, मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया विरमेय्य मेथुना, रत्तिं न भुञ्जेय्य विकालभोजनं.
‘‘मालं ¶ न धारे न च गन्धमाचरे, मञ्चे छमायं व सयेथ सन्थते;
एतञ्हि अट्ठङ्गिकमाहुपोसथं, बुद्धेन दुक्खन्तगुना पकासित’’न्ति. (सु. नि. ४०२-४०३);
देवकायाभिनन्दिनीति तत्रूपपत्तिआकङ्खावसेन चातुमहाराजिकादिं देवकायं अभिपत्थेन्ती उपोसथं उपागच्छिन्ति योजना. साज्ज एकेन ¶ भत्तेनाति सा अहं अज्ज इमस्मिंयेव दिवसे एकेन भत्तभोजनक्खणेन. मुण्डा सङ्घाटिपारुताति मुण्डितकेसा सङ्घाटिपारुतसरीरा च हुत्वा पब्बजिताति अत्थो. देवकायं न पत्थेहन्ति अग्गमग्गस्स अधिगतत्ता कञ्चि देवनिकायं अहं न पत्थये. तेनेवाह – ‘‘विनेय्य हदये दर’’न्ति, चित्तगतं किलेसदरथं समुच्छेदवसेन विनेत्वाति अत्थो. इदमेव चस्सा अञ्ञाब्याकरणं अहोसि.
मित्ताथेरीगाथावण्णना निट्ठिता.
८. अभयमातुथेरीगाथावण्णना
उद्धं ¶ पादतलातिआदिका अभयमाताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे पुञ्ञानि उपचिनन्ती तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसा पत्तं गहेत्वा कटच्छुमत्तं भिक्खं अदासि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे तादिसेन कम्मनिस्सन्देन उज्जेनियं पदुमवती नाम नगरसोभिणी अहोसि. राजा बिम्बिसारो तस्सा रूपसम्पत्तिआदिके गुणे सुत्वा पुरोहितस्स आचिक्खि – ‘‘उज्जेनियं किर पदुमवती नाम गणिका अहोसि, तमहं दट्ठुकामोम्ही’’ति. पुरोहितो ‘‘साधु, देवा’’ति मन्तबलेन कुम्भीरं नाम यक्खं आवहेत्वा यक्खानुभावेन राजानं तावदेव उज्जेनीनगरं नेसि. राजा ताय सद्धिं एकरत्तिं संवासं कप्पेसि. सा तेन गब्भं गण्हि. रञ्ञो च आरोचेसि – ‘‘मम कुच्छियं गब्भो पतिट्ठही’’ति. तं सुत्वा राजा नं ‘‘सचे पुत्तो भवेय्य, वड्ढेत्वा ममं दस्सेही’’ति वत्वा नाममुद्दिकं दत्वा अगमासि. सा दसमासच्चयेन पुत्तं विजायित्वा नामग्गहणदिवसे अभयोति नामं अकासि. पुत्तञ्च सत्तवस्सिककाले ‘‘तव पिता बिम्बिसारमहाराजा’’ति रञ्ञो सन्तिकं पहिणि. राजा तं पुत्तं पस्सित्वा पुत्तसिनेहं पटिलभित्वा कुमारकपरिहारेन वड्ढेसि. तस्स सद्धापटिलाभो पब्बज्जा विसेसाधिगमो च हेट्ठा आगतोयेव. तस्स माता अपरभागे पुत्तस्स अभयत्थेरस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धा ¶ भिक्खुनीसु पब्बजित्वा विपस्सनाय ¶ कम्मं करोन्ती नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.६०-७०) –
‘‘पिण्डचारं चरन्तस्स, तिस्सनामस्स सत्थुनो;
कटच्छुभिक्खं पग्गय्ह, बुद्धसेट्ठस्सदासहं.
‘‘पटिग्गहेत्वा सम्बुद्धो, तिस्सो लोकग्गनायको;
वीथिया सण्ठितो सत्था, अका मे अनुमोदनं.
‘‘कटच्छुभिक्खं ¶ दत्वान, तावतिंसं गमिस्ससि;
छत्तिंसदेवराजूनं, महेसित्तं करिस्ससि.
‘‘पञ्ञासं चक्कवत्तीनं, महेसित्तं करिस्ससि;
मनसा पत्थितं सब्बं, पटिलच्छसि सब्बदा.
‘‘सम्पत्तिं अनुभोत्वान, पब्बजिस्ससि किञ्चना;
सब्बासवे परिञ्ञाय, निब्बायिस्ससिनासवा.
‘‘इदं वत्वान सम्बुद्धो, तिस्सो लोकग्गनायको;
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.
‘‘सुदिन्नं मे दानवरं, सुयिट्ठा यागसम्पदा;
कटच्छुभिक्खं दत्वान, पत्ताहं अचलं पदं.
‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं ¶ पन पत्वा अत्तनो पुत्तेन अभयत्थेरेन धम्मं कथेन्तेन ओवादवसेन या गाथा भासिता, उदानवसेन सयम्पि ता एव पच्चुदाहरन्ती –
‘‘उद्धं पादतला अम्म, अधो वे केसमत्थका;
पच्चवेक्खस्सुमं कायं, असुचिं पूतिगन्धिकं.
‘‘एवं विहरमानाय, सब्बो रागो समूहतो;
परिळाहो समुच्छिन्नो, सीतिभूताम्हि निब्बुता’’ति. – आह;
तत्थ ¶ पठमगाथाय ताव अयं सङ्खेपत्थो – अम्म पदुमवति, पादतलतो उद्धं केसमत्थकतो अधो नानप्पकारअसुचिपूरिताय असुचिं सब्बकालं पूतिगन्धवायनतो पूतिगन्धिकं, इमं कुच्छितानं आयतनताय कायं सरीरं ञाणचक्खुना पच्चवेक्खस्सूति. अयञ्हि तस्सा पुत्तेन ओवाददानवसेन भासिता गाथा.
सा तं सुत्वा अरहत्तं पत्वा उदानेन्ती आचरियपूजावसेन तमेव गाथं पठमं वत्वा अत्तनो पटिपत्तिं कथेन्ती ‘‘एवं विहरमानाया’’ति दुतियं गाथमाह.
तत्थ एवं विहरमानायाति एवं मम पुत्तेन अभयत्थेरेन ‘‘उद्धं पादतला’’तिआदिना दिन्ने ओवादे ठत्वा सब्बकायं ¶ असुभतो दिस्वा एकग्गचित्ता तत्थ भूतुपादायभेदे रूपधम्मे तप्पटिबद्धे वेदनादिके अरूपधम्मे परिग्गहेत्वा तत्थ तिलक्खणं आरोपेत्वा अनिच्चानुपस्सनादिवसेन विहरमानाय. सब्बो रागो समूहतोति वुट्ठानगामिनिविपस्सनाय मग्गेन घटिताय मग्गपटिपाटिया अग्गमग्गेन सब्बो रागो मया समूहतो समुग्घाटितो. परिळाहो समुच्छिन्नोति ततो एव सब्बो किलेसपरिळाहो सम्मदेव उच्छिन्नो, तस्स च समुच्छिन्नत्ता एव सीतिभूता सउपादिसेसाय निब्बानधातुया निब्बुता अम्हीति.
अभयमातुथेरीगाथावण्णना निट्ठिता.
९. अभयाथेरीगाथावण्णना
अभये भिदुरो कायोतिआदिका अभयत्थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ ¶ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्ती सिखिस्स भगवतो काले खत्तियमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा अरुणरञ्ञो अग्गमहेसी अहोसि. राजा तस्सा एकदिवसं गन्धसम्पन्नानि सत्त उप्पलानि अदासि. सा तानि गहेत्वा ‘‘किं मे इमेहि पिळन्धन्तेहि. यंनूनाहं इमेहि भगवन्तं पूजेस्सामी’’ति चिन्तेत्वा निसीदि. भगवा च भिक्खाचारवेलायं राजनिवेसनं पाविसि ¶ . सा भगवन्तं दिस्वा पसन्नमानसा पच्चुग्गन्त्वा तेहि पुप्फेहि पूजेत्वा पञ्चपतिट्ठितेन वन्दि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे उज्जेनियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा अभयमातुसहायिका हुत्वा ताय पब्बजिताय तस्सा सिनेहेन सयम्पि पब्बजित्वा ताय सद्धिं राजगहे वसमाना एकदिवसं असुभदस्सनत्थं सीतवनं अगमासि. सत्था गन्धकुटियं निसिन्नोव तस्सा अनुभूतपुब्बं आरम्मणं पुरतो कत्वा तस्सा उद्धुमातकादिभावं पकासेसि. तं दिस्वा संवेगमानसा अट्ठासि. सत्था ओभासं फरित्वा पुरतो निसिन्नं विय अत्तानं दस्सेत्वा –
‘‘अभये भिदुरो कायो, यत्थ सत्ता पुथुज्जना;
निक्खिपिस्सामिमं देहं, सम्पजाना सतीमती.
‘‘बहूहि ¶ दुक्खधम्मेहि, अप्पमादरताय मे;
तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति. –
इमा गाथा अभासि. सा गाथापरियोसाने अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.१.७१-९०) –
‘‘नगरे अरुणवतिया, अरुणो नाम खत्तियो;
तस्स रञ्ञो अहुं भरिया, वारितं वारयामहं.
‘‘सत्तमालं गहेत्वान, उप्पला देवगन्धिका;
निसज्ज पासादवरे, एवं चिन्तेसि तावदे.
‘‘किं मे इमाहि मालाहि, सिरसारोपिताहि मे;
वरं मे बुद्धसेट्ठस्स, ञाणम्हि अभिरोपितं.
‘‘सम्बुद्धं ¶ पटिमानेन्ती, द्वारासन्ने निसीदहं;
यदा एहिति सम्बुद्धो, पूजयिस्सं महामुनिं.
‘‘ककुधो विलसन्तोव, मिगराजाव केसरी;
भिक्खुसङ्घेन सहितो, आगच्छि वीथिया जिनो.
‘‘बुद्धस्स रंसिं दिस्वान, हट्ठा संविग्गमानसा;
द्वारं अवापुरित्वान, बुद्धसेट्ठमपूजयिं.
‘‘सत्त ¶ उप्पलपुप्फानि, परिकिण्णानि अम्बरे;
छदिं करोन्तो बुद्धस्स, मत्थके धारयन्ति ते.
‘‘उदग्गचित्ता सुमना, वेदजाता कतञ्जली;
तत्थ चित्तं पसादेत्वा, तावतिंसमगच्छहं.
‘‘महानेलस्स छादनं, धारेन्ति मम मुद्धनि;
दिब्बगन्धं पवायामि, सत्तुप्पलस्सिदं फलं.
‘‘कदाचि नीयमानाय, ञातिसङ्घेन मे तदा;
यावता परिसा मय्हं, महानेलं धरीयति.
‘‘सत्तति देवराजूनं, महेसित्तमकारयिं;
सब्बत्थ इस्सरा हुत्वा, संसरामि भवाभवे.
‘‘तेसट्ठि चक्कवत्तीनं, महेसित्तमकारयिं;
सब्बे ममनुवत्तन्ति, आदेय्यवचना अहुं.
‘‘उप्पलस्सेव ¶ मे वण्णो, गन्धो चेव पवायति;
दुब्बण्णियं न जानामि, बुद्धपूजायिदं फलं.
‘‘इद्धिपादेसु ¶ कुसला, बोज्झङ्गभावनारता;
अभिञ्ञापारमिप्पत्ता, बुद्धपूजायिदं फलं.
‘‘सतिपट्ठानकुसला, समाधिझानगोचरा;
सम्मप्पधानमनुयुत्ता, बुद्धपूजायिदं फलं.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेरी २.१.७१-९०);
अरहत्तं पन पत्वा उदानेन्ती ता एव गाथा परिवत्तित्वा अभासि.
तत्थ अभयेति अत्तानमेव आलपति. भिदुरोति भिज्जनसभावो, अनिच्चोति अत्थो. यत्थ सत्ता पुथुज्जनाति यस्मिं खणेन भिज्जनसीले असुचिदुग्गन्धजेगुच्छपटिक्कूलसभावे ¶ काये इमे अन्धपुथुज्जना सत्ता लग्गा लग्गिता. निक्खिपिस्सामिमं देहन्ति अहं पन इमं देहं पूतिकायं पुन अनादानेन निरपेक्खा खिपिस्सामि छड्डेस्सामि. तत्थ कारणमाह ‘‘सम्पजाना सतीमती’’ति.
बहूहि दुक्खधम्मेहीति जातिजरादीहि अनेकेहि दुक्खधम्मेहि फुट्ठायाति अधिप्पायो. अप्पमादरतायाति ताय एव दुक्खोतिण्णताय पटिलद्धसंवेगत्ता सतिअविप्पवाससङ्खाते अप्पमादे रताय. सेसं वुत्तनयमेव. एत्थ च सत्थारा देसितनियामेन –
‘‘निक्खिपाहि इमं देहं, अप्पमादरताय ते;
तण्हक्खयं पापुणाहि, करोहि बुद्धसासन’’न्ति. –
पाठो ¶ , थेरिया वुत्तनियामेनेव पन संगीतिं आरोपितत्ता. अप्पमादरताय तेति अप्पमादरताय तया भवितब्बन्ति अत्थो.
अभयाथेरीगाथावण्णना निट्ठिता.
१०. सामाथेरीगाथावण्णना
चतुक्खत्तुं ¶ पञ्चक्खत्तुन्तिआदिका सामाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे कोसम्बियं गहपतिमहासालकुले निब्बत्तित्वा सामातिस्सा नामं अहोसि. सा विञ्ञुतं पत्ता सामावतिया उपासिकाय पियसहायिका हुत्वा ताय कालङ्कताय सञ्जातसंवेगा पब्बजि. पब्बजित्वा च सामावतिकं आरब्भ उप्पन्नसोकं विनोदेतुं असक्कोन्ती अरियमग्गं गण्हितुं नासक्खि. अपरभागे आसनसालाय निसिन्नस्स आनन्दत्थेरस्स ओवादं सुत्वा विपस्सनं पट्ठपेत्वा ततो सत्तमे दिवसे सह पटिसम्भिदाहि अरहत्तं पापुणि.
अरहत्तं ¶ पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा तं पकासेन्ती –
‘‘चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिं;
अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी;
तस्सा मे अट्ठमी रत्ति, यतो तण्हा समूहता.
‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे;
तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति. –
उदानवसेन इमा द्वे गाथा अभासि.
तत्थ चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिन्ति ‘‘मम वसनकविहारे विपस्सनामनसिकारेन निसिन्ना समणकिच्चं मत्थकं पापेतुं असक्कोन्ती उतुसप्पायाभावेन ननु खो मय्हं विपस्सना मग्गेन घट्टेती’’ति चिन्तेत्वा चत्तारो पञ्च चाति नव वारे विहारा ¶ उपस्सयतो बहि निक्खमिं. तेनाह ‘‘अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी’’ति. तत्थ चेतसो सन्तिन्ति अरियमग्गसमाधिं सन्धायाह. चित्ते अवसवत्तिनीति वीरियसमताय अभावेन मम भावनाचित्ते न वसवत्तिनी. सा किर अतिविय पग्गहितवीरिया अहोसि. तस्सा मे अट्ठमी रत्तीति यतो पट्ठाय आनन्दत्थेरस्स सन्तिके ओवादं पटिलभिं, ततो पट्ठाय रत्तिन्दिवमतन्दिता विपस्सनाय ¶ कम्मं करोन्ती रत्तियं चतुक्खत्तुं पञ्चक्खत्तुं विहारतो निक्खमित्वा मनसिकारं पवत्तेन्ती विसेसं अनधिगन्त्वा अट्ठमियं रत्तियं वीरियसमतं लभित्वा मग्गपटिपाटिया किलेसे खेपेसिन्ति अत्थो. तेन वुत्तं – ‘‘तस्सा मे अट्ठमी रत्ति, यतो तण्हा समूहता’’ति. सेसं वुत्तनयमेव.
सामाथेरीगाथावण्णना निट्ठिता.
दुकनिपातवण्णना निट्ठिता.