📜
११. द्वादसकनिपातो
१. उप्पलवण्णाथेरीगाथावण्णना
द्वादसकनिपाते ¶ ¶ उभो माता च धीता चातिआदिका उप्पलवण्णाय थेरिया गाथा. अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा, महाजनेन सद्धिं सत्थु सन्तिकं गन्त्वा, धम्मं ¶ सुणन्ती सत्थारं एकं भिक्खुनिं इद्धिमन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तं ठानन्तरं पत्थेसि. सा यावजीवं कुसलं कत्वा देवमनुस्सेसुं संसरन्ती कस्सपबुद्धकाले बाराणसिनगरे किकिस्स कासिरञ्ञो गेहे पटिसन्धिं गहेत्वा सत्तन्नं भगिनीनं अब्भन्तरा हुत्वा वीसतिवस्ससहस्सानि ब्रह्मचरियं चरित्वा भिक्खुसङ्घस्स परिवेणं कत्वा देवलोके निब्बत्ता.
ततो चवित्वा पुन मनुस्सलोकं आगच्छन्ती एकस्मिं गामके सहत्था कम्मं कत्वा जीवनकट्ठाने निब्बत्ता. सा एकदिवसं खेत्तकुटिं गच्छन्ती अन्तरामग्गे एकस्मिं सरे पातोव पुप्फितं पदुमपुप्फं दिस्वा तं सरं ओरुय्ह तञ्चेव पुप्फं लाजपक्खिपनत्थाय पदुमिनिपत्तञ्च गहेत्वा केदारे सालिसीसानि छिन्दित्वा कुटिकाय निसिन्ना लाजे भज्जित्वा पञ्च लाजसतानि कत्वा ठपेसि. तस्मिं खणे गन्धमादनपब्बते निरोधसमापत्तितो वुट्ठितो एको पच्चेकबुद्धो आगन्त्वा तस्सा अविदूरे ठाने अट्ठासि. सा पच्चेकबुद्धं दिस्वा लाजेहि सद्धिं पदुमपुप्फं गहेत्वा, कुटितो ओरुय्ह लाजे पच्चेकबुद्धस्स पत्ते पक्खिपित्वा पदुमपुप्फेन पत्तं पिधाय अदासि. अथस्सा पच्चेकबुद्धे थोकं गते एतदहोसि – ‘‘पब्बजिता नाम पुप्फेन अनत्थिका, अहं पुप्फं गहेत्वा पिळन्धिस्सामी’’ति गन्त्वा पच्चेकबुद्धस्स हत्थतो पुप्फं गहेत्वा पुन चिन्तेसि – ‘‘सचे, अय्यो, पुप्फेन अनत्थिको अभविस्सा, पत्तमत्थके ठपेतुं नादस्स, अद्धा अय्यस्स अत्थो भविस्सती’’ति पुन गन्त्वा पत्तमत्थके ठपेत्वा पच्चेकबुद्धं खमापेत्वा, ‘‘भन्ते, इमेसं मे लाजानं निस्सन्देन लाजगणनाय पुत्ता अस्सु, पदुमपुप्फस्स निस्सन्देन निब्बत्तनिब्बत्तट्ठाने पदे पदे पदुमपुप्फं उट्ठहतू’’ति पत्थनं अकासि. पच्चेकुबुद्धो तस्सा पस्सन्तियाव आकासेन ¶ गन्धमादनपब्बतं गन्त्वा तं पदुमं नन्दमूलकपब्भारे पच्चेकबुद्धानं अक्कमनसोपानसमीपे पादपुञ्छनं कत्वा ठपेसि.
सापि ¶ तस्स कम्मस्स निस्सन्देन देवलोके पटिसन्धिं गण्हि. निब्बत्तकालतो पट्ठाय चस्सा पदे पदे महापदुमपुप्फं उट्ठासि. सा ततो चवित्वा पब्बतपादे एकस्मिं ¶ पदुमसरे पदुमगब्भे निब्बत्ति. तं निस्साय एको तापसो वसति. सो पातोव मुखधोवनत्थाय सरं गन्त्वा तं पुप्फं दिस्वा चिन्तेसि – ‘‘इदं पुप्फं सेसेहि महन्ततरं, सेसानि च पुप्फितानि इदं मकुलितमेव, भवितब्बमेत्थ कारणेना’’ति उदकं ओतरित्वा तं पुप्फं गण्हि. तं तेन गहितमत्तमेव पुप्फितं. तापसो अन्तोपदुमगब्भे निपन्नदारिकं अद्दस. दिट्ठकालतो पट्ठाय च धीतुसिनेहं लभित्वा पदुमेनेव सद्धिं पण्णसालं नेत्वा मञ्चके निपज्जापेसि. अथस्सा पुञ्ञानुभावेन अङ्गुट्ठके खीरं निब्बत्ति. सो तस्मिं पुप्फे मिलाते अञ्ञं नवं पुप्फं आहरित्वा तं निपज्जापेसि. अथस्सा आधावनविधावनेन कीळितुं समत्थकालतो पट्ठाय पदवारे पदवारे पदुमपुप्फं उट्ठाति, कुङ्कुमरासिस्स विय अस्सा सरीरवण्णो होति. सा अपत्ता देववण्णं, अतिक्कन्ता मानुसवण्णं अहोसि. सा पितरि फलाफलत्थाय गते पण्णसालायं ओहियति.
अथेकदिवसं तस्सा वयप्पत्तकाले पितरि फलाफलत्थाय गते एको वनचरको तं दिस्वा चिन्तेसि – ‘‘मनुस्सानं नाम एवंविधं रूपं नत्थि, वीमंसिस्सामि न’’न्ति तापसस्स आगमनं उदिक्खन्तो निसीदि. सा पितरि आगच्छन्ते पटिपथं गन्त्वा तस्स हत्थतो काजकमण्डलुं अग्गहेसि, आगन्त्वा निसिन्नस्स चस्स अत्तनो करणवत्तं दस्सेसि. तदा सो वनचरको मनुस्सभावं ञत्वा तापसं अभिवादेत्वा निसीदि. तापसो तं वनचरकं वनमूलफलेहि च पानीयेन च निमन्तेत्वा, ‘‘भो पुरिस, इमस्मिंयेव ठाने वसिस्ससि, उदाहु गमिस्ससी’’ति पुच्छि. ‘‘गमिस्सामि, भन्ते, इध किं करिस्सामी’’ति? ‘‘इदं तया दिट्ठकारणं एत्तो गन्त्वा अकथेतुं सक्खिस्ससी’’ति? ‘‘सचे, अय्यो, न इच्छति, किंकारणा कथेस्सामी’’ति तापसं वन्दित्वा पुन आगमनकाले मग्गसञ्जाननत्थं साखासञ्ञञ्च रुक्खसञ्ञञ्च करोन्तो पक्कामि.
सो ¶ बाराणसिं गन्त्वा राजानं अद्दस. राजा ‘‘कस्मा आगतोसी’’ति पुच्छि. ‘‘अहं, देव, तुम्हाकं वनचरको पब्बतपादे अच्छरियं इत्थिरतनं दिस्वा आगतोम्ही’’ति सब्बं पवत्तिं कथेसि. सो तस्स वचनं सुत्वा वेगेन पब्बतपादं गन्त्वा अविदूरे ठाने खन्धावारं निवासेत्वा वनचरकेन चेव ¶ अञ्ञेहि च पुरिसेहि सद्धिं तापसस्स भत्तकिच्चं कत्वा निसिन्नवेलाय तत्थ गन्त्वा अभिवादेत्वा पटिसन्थारं कत्वा एकमन्तं निसीदि. राजा तापसस्स ¶ पब्बजितपरिक्खारभण्डं पादमूले ठपेत्वा, ‘‘भन्ते, इमस्मिं ठाने किं करोम, गमिस्सामा’’ति आह. ‘‘गच्छ, महाराजा’’ति. ‘‘आम, गच्छामि, भन्ते, अय्यस्स पन समीपे विसभागपरिसा अत्थी’’ति अस्सुम्हा, असारुप्पा एसा पब्बजितानं, मया सद्धिं गच्छतु, भन्तेति. मनुस्सानं नाम चित्तं दुत्तोसयं, कथं बहूनं मज्झे वसिस्सतीति? अम्हाकं रुचितकालतो पट्ठाय सेसानं जेट्ठकट्ठाने ठपेत्वा पटिजग्गिस्साम, भन्तेति.
सो रञ्ञो कथं सुत्वा दहरकाले गहितनामवसेनेव, ‘‘अम्म, पदुमवती’’ति धीतरं पक्कोसि. सा एकवचनेनेव पण्णसालतो निक्खमित्वा पितरं अभिवादेत्वा अट्ठासि. अथ नं पिता आह – ‘‘त्वं, अम्म, वयप्पत्ता, इमस्मिं ठाने रञ्ञा दिट्ठकालतो पट्ठाय वसितुं अयुत्ता, रञ्ञा सद्धिं गच्छ, अम्मा’’ति. सा ‘‘साधु, ताता’’ति पितु वचनं सम्पटिच्छित्वा अभिवादेत्वा रोदमाना अट्ठासि. राजा ‘‘इमिस्सा पितु चित्तं गण्हिस्सामी’’ति तस्मिंयेव ठाने कहापणरासिम्हि ठपेत्वा अभिसेकं अकासि. अथ नं गहेत्वा अत्तनो नगरं आनेत्वा आगतकालतो पट्ठाय सेसित्थियो अनोलोकेत्वा ताय सद्धिंयेव रमति. ता इत्थियो इस्सापकता तं रञ्ञो अन्तरे परिभिन्दितुकामा एवमाहंसु – ‘‘नायं, महाराज, मनुस्सजातिका, कहं नाम तुम्हेहि मनुस्सानं विचरणट्ठाने पदुमानि उट्ठहन्तानि दिट्ठपुब्बानि, अद्धा अयं यक्खिनी, नीहरथ नं, महाराजा’’ति. राजा तासं कथं सुत्वा तुण्ही अहोसि.
अथस्सापरेन समयेन पच्चन्तो कुपितो. सो ‘‘गरुगब्भा पदुमवती’’ति नगरे ठपेत्वा पच्चन्तं अगमासि. अथ ता इत्थियो तस्सा उपट्ठायिकाय लञ्जं दत्वा ‘‘इमिस्सा दारकं जातमत्तमेव अपनेत्वा ¶ एकं दारुघटिकं लोहितेन मक्खित्वा सन्तिके ठपेही’’ति आहंसु. पदुमवतियापि नचिरस्सेव गब्भवुट्ठानं अहोसि. महापदुमकुमारो एककोव कुच्छियं पटिसन्धिं गण्हि. अवसेसा एकूनपञ्चसता दारका महापदुमकुमारस्स मातुकुच्छितो निक्खमित्वा निपन्नकाले संसेदजा हुत्वा निब्बत्तिंसु. अथस्सा ‘‘न ताव अयं सतिं ¶ पटिलभती’’ति ञत्वा सा उपट्ठायिका एकं दारुघटिकं लोहितेन मक्खित्वा समीपे ठपेत्वा तासं इत्थीनं सञ्ञं अदासि. तापि पञ्चसता इत्थियो एकेका एकेकं दारकं गहेत्वा चुन्दकारकानं सन्तिकं पेसेत्वा करण्डके आहरापेत्वा अत्तना अत्तना गहितदारके तत्थ निपज्जापेत्वा बहि लञ्छनं कत्वा ठपयिंसु.
पदुमवतीपि खो सञ्ञं लभित्वा तं उपट्ठायिकं ‘‘किं विजातम्हि, अम्मा’’ति पुच्छि. सा ¶ तं सन्तज्जेत्वा ‘‘कुतो त्वं दारकं लभिस्ससी’’ति वत्वा ‘‘अयं तव कुच्छितो निक्खन्तदारको’’ति लोहितमक्खितं दारुघटिकं पुरतो ठपेसि. सा तं दिस्वा दोमनस्सप्पत्ता ‘‘सीघं तं फालेत्वा अपनेहि, सचे कोचि पस्सेय्य, लज्जितब्बं भवेय्या’’ति आह. सा तस्सा कथं सुत्वा अत्थकामा विय दारुघटिकं फालेत्वा उद्धने पक्खिपि.
राजापि पच्चन्ततो आगन्त्वा नक्खत्तं पटिमानेन्तो बहिनगरे खन्धावारं बन्धित्वा निसीदि. अथ ता पञ्चसता इत्थियो रञ्ञो पच्चुग्गमनं आगन्त्वा आहंसु – ‘‘त्वं, महाराज, न अम्हाकं सद्दहसि, अम्हेहि वुत्तं अकारणं विय होति, त्वं महेसिया उपट्ठायिकं पक्कोसापेत्वा पटिपुच्छ, दारुघटिकं ते देवी विजाता’’ति. राजा तं कारणं अनुपपरिक्खित्वाव ‘‘अमनुस्सजातिका भविस्सती’’ति तं गेहतो निक्कड्ढि. तस्सा राजगेहतो सह निक्खमनेनेव पदुमपुप्फानि अन्तरधायिंसु, सरीरच्छवीपि विवण्णा अहोसि. सा एकिकाव अन्तरवीथिया पायासि. अथ नं एका वयप्पत्ता महल्लिका इत्थी दिस्वा धीतुसिनेहं उप्पादेत्वा ‘‘कहं गच्छसि, अम्मा’’ति आह. ‘‘आगन्तुकम्हि, वसनट्ठानं ओलोकेन्ती विचरामी’’ति. ‘‘इधागच्छ, अम्मा’’ति वसनट्ठानं दत्वा भोजनं पटियादेसि.
तस्सा इमिनाव नियामेन तत्थ वसमानाय ता पञ्चसता इत्थियो एकचित्ता हुत्वा राजानं आहंसु – ‘‘महाराज, तुम्हेसु युद्धं ¶ गतेसु अम्हेहि गङ्गादेवताय ‘अम्हाकं देवे विजितसङ्गामे आगते बलिकम्मं कत्वा उदककीळं करिस्सामा’ति पत्थितं अत्थि, एतमत्थं, देव, जानापेमा’’ति. राजा तासं वचनेन तुट्ठो गङ्गाय उदककीळं कातुं अगमासि. तापि अत्तना अत्तना गहितकरण्डकं पटिच्छन्नं कत्वा आदाय नदिं गन्त्वा तेसं करण्डकानं पटिच्छादनत्थं पारुपित्वा पारुपित्वा उदके पतित्वा करण्डके विस्सज्जेसुं ¶ . तेपि खो करण्डका सब्बे सह गन्त्वा हेट्ठासोते पसारितजालम्हि लग्गिंसु. ततो उदककीळं कीळित्वा रञ्ञो उत्तिण्णकाले जालं उक्खिपन्ता ते करण्डके दिस्वा रञ्ञो सन्तिकं आनयिंसु.
राजा करण्डके ओलोकेत्वा ‘‘किं, ताता, करण्डकेसू’’ति आह. ‘‘न जानाम, देवा’’ति. सो ते करण्डके विवरापेत्वा ओलोकेन्तो पठमं महापदुमकुमारस्स करण्डकं विवरापेसि. तेसं पन सब्बेसम्पि करण्डकेसु निपज्जापितदिवसेसुयेव पुञ्ञिद्धिया अङ्गुट्ठतो खीरं निब्बत्ति. सक्को देवराजा तस्स रञ्ञो निक्कङ्खभावत्थं अन्तोकरण्डके अक्खरानि लिखापेसि – ‘‘इमे कुमारा पदुमवतिया कुच्छिम्हि निब्बत्ता बाराणसिरञ्ञो पुत्ता, अथ ने पदुमवतिया ¶ सपत्तियो पञ्चसता इत्थियो करण्डकेसु पक्खिपित्वा उदके खिपिंसु, राजा इमं कारणं जानातू’’ति. करण्डके विवटमत्ते राजा अक्खरानि वाचेत्वा दारके दिस्वा महापदुमकुमारं उक्खिपित्वा वेगेन रथे योजेत्वा ‘‘अस्से कप्पेथ, अहं अज्ज अन्तोनगरं पविसित्वा एकच्चानं मातुगामानं पियं करिस्सामी’’ति पासादवरं आरुय्ह हत्थिगीवाय सहस्सभण्डिकं ठपेत्वा नगरे भेरिं चरापेसि – ‘‘यो पदुमवतिं पस्सति, सो इमं सहस्सं गण्हातू’’ति.
तं कथं सुत्वा पदुमवती मातु सञ्ञं अदासि – ‘‘हत्थिगीवतो सहस्सं गण्ह, अम्मा’’ति. ‘‘नाहं एवरूपं गण्हितुं विसहामी’’ति आह. सा दुतियम्पि ततियम्पि वुत्ते ‘‘किं वत्वा गण्हामि, अम्मा’’ति आह. ‘‘‘मम धीता पदुमवतिं देविं पस्सती’ति वत्वा गण्हाही’’ति. सा ‘‘यं वा तं वा होतू’’ति गन्त्वा सहस्सचङ्कोटकं गण्हि. अथ नं मनुस्सा पुच्छिंसु – ‘‘पदुमवतिं देविं पस्ससि, अम्मा’’ति? ‘‘अहं न पस्सामि, धीता किर मे पस्सती’’ति आह. ते ‘‘कहं पन सा, अम्मा’’ति वत्वा ताय सद्धिं गन्त्वा ¶ पदुमवतिं सञ्जानित्वा पादेसु निपतिंसु. तस्मिं काले सा ‘‘पदुमवती देवी अय’’न्ति ञत्वा ‘‘भारियं वत इत्थिया कम्मं कतं, या एवंविधस्स रञ्ञो महेसी समाना एवरूपे ठाने निरारक्खा वसी’’ति आह.
तेपि राजपुरिसा पदुमवतिया निवेसनं सेतसाणीहि परिक्खिपापेत्वा द्वारे ¶ आरक्खं ठपेत्वा गन्त्वा रञ्ञो आरोचेसुं. राजा सुवण्णसिविकं पेसेसि. सा ‘‘अहं एवं न गमिस्सामि, मम वसनट्ठानतो पट्ठाय याव राजगेहं एत्थन्तरे वरपोत्थकचित्तत्थरणे अत्थरापेत्वा उपरि सुवण्णतारकविचित्तं चेलवितानं बन्धापेत्वा पसाधनत्थाय सब्बालङ्कारेसु पहितेसु पदसाव गमिस्सामि, एवं मे नागरा सम्पत्तिं पस्सिस्सन्ती’’ति आह. राजा ‘‘पदुमवतिया यथारुचिं करोथा’’ति आह. ततो पदुमवती सब्बपसाधनं पसाधेत्वा ‘‘राजगेहं गमिस्सामी’’ति मग्गं पटिपज्जि. अथस्सा अक्कन्तअक्कन्तट्ठाने वरपोत्थकचित्तत्थरणानि भिन्दित्वा पदुमपुप्फानि उट्ठहिंसु. सा महाजनस्स अत्तनो सम्पत्तिं दस्सेत्वा राजनिवेसनं आरुय्ह सब्बेपि ते चेलचित्तत्थरणे तस्सा महल्लिकाय पोसावनिकमूलं कत्वा दापेसि.
राजापि खो ता पञ्चसता इत्थियो पक्कोसापेत्वा ‘‘इमायो ते, देवि, दासियो कत्वा देमी’’ति आह. ‘‘साधु, महाराज, एतासं मय्हं दिन्नभावं सकलनगरे जानापेही’’ति. राजा नगरे ¶ भेरिं चरापेसि ‘‘पदुमवतिया दुब्भिका पञ्चसता इत्थियो एतिस्साव दासियो कत्वा दिन्ना’’ति. सा ‘‘तासं सकलनागरेन दासिभावो सल्लक्खितो’’ति ञत्वा ‘‘अहं मम दासियो भुजिस्सा कातुं लभामि, देवा’’ति राजानं पुच्छि. ‘‘तव इच्छा, देवी’’ति. ‘‘एवं सन्ते तमेव भेरिचारिकं पक्कोसापेत्वा – ‘पदुमवतिदेविया अत्तनो दासियो कत्वा दिन्ना पञ्चसता इत्थियो सब्बाव भुजिस्सा कता’ति पुन भेरिं चरापेथा’’ति आह. सा तासं भुजिस्सभावे कते एकूनानि पञ्चपुत्तसतानि तासंयेव हत्थे पोसनत्थाय दत्वा सयं महापदुमकुमारंयेव गण्हि.
अथापरभागे तेसं कुमारानं कीळनवये सम्पत्ते राजा उय्याने नानाविधं कीळनट्ठानं कारेसि. ते अत्तनो सोळसवस्सुद्देसिककाले सब्बेव एकतो हुत्वा उय्याने पदुमसञ्छन्नाय मङ्गलपोक्खरणिया ¶ कीळन्ता नवपदुमानि पुप्फितानि पुराणपदुमानि च वण्टतो पतन्तानि दिस्वा ‘‘इमस्स ताव अनुपादिन्नकस्स एवरूपा जरा पापुणाति, किमङ्गं पन अम्हाकं सरीरस्स. इदम्पि हि एवंगतिकमेव भविस्सती’’ति आरम्मणं गहेत्वा सब्बेव पच्चेकबोधिञाणं निब्बत्तेत्वा उट्ठायुट्ठाय पदुमकण्णिकासु पल्लङ्केन निसीदिंसु.
अथ तेहि ¶ सद्धिं गतराजपुरिसा बहुगतं दिवसं ञत्वा ‘‘अय्यपुत्ता, तुम्हाकं वेलं जानाथा’’ति आहंसु. ते तुण्ही अहेसुं. पुरिसा गन्त्वा रञ्ञो आरोचेसुं – ‘‘कुमारा, देव, पदुमकण्णिकासु निसिन्ना, अम्हेसु कथेन्तेसुपि वचीभेदं न करोन्ती’’ति. ‘‘यथारुचिया नेसं निसीदितुं देथा’’ति. ते सब्बरत्तिं गहितारक्खा पदुमकण्णिकासु निसिन्ननियामेनेव अरुणं उट्ठापेसुं. पुरिसा पुनदिवसे उपसङ्कमित्वा ‘‘देवा, वेलं जानाथा’’ति आहंसु. ‘‘न मयं देवा, पच्चेकबुद्धा नाम मयं अम्हा’’ति. ‘‘अय्या, तुम्हे भारियं कथं कथेथ, पच्चेकबुद्धा नाम तुम्हादिसा न होन्ति, द्वङ्गुलकेसमस्सुधरा काये पटिमुक्कअट्ठपरिक्खारा होन्ती’’ति. ते दक्खिणहत्थेन सीसं परामसिंसु, तावदेव गिहिलिङ्गं अन्तरधायि. अट्ठ परिक्खारा काये पटिमुक्का च अहेसुं. ततो पस्सन्तस्सेव महाजनस्स आकासेन नन्दमूलकपब्भारं अगमंसु.
सापि खो पदुमवती देवी ‘‘अहं बहुपुत्ता हुत्वा निपुत्ता जाता’’ति हदयसोकं पत्वा तेनेव सोकेन कालङ्कत्वा राजगहनगरे द्वारगामके सहत्थेन कम्मं कत्वा जीवनट्ठाने निब्बत्ति. अथापरभागे कुलघरं गता एकदिवसं सामिकस्स खेत्तं यागुं हरमाना तेसं अत्तनो पुत्तानं अन्तरे अट्ठ पच्चेकबुद्धे भिक्खाचारवेलाय आकासेन गच्छन्ते दिस्वा सीघं सीघं गन्त्वा सामिकस्स आरोचेसि – ‘‘पस्स, अय्य, पच्चेकबुद्धे, एते निमन्तेत्वा भोजेस्सामा’’ति ¶ . सो आह – ‘‘समणसकुणा नामेते अञ्ञत्थापि एवं चरन्ति, न एते पच्चेकबुद्धा’’ति ते तेसं कथेन्तानंयेव अविदूरे ठाने ओतरिंसु. सा इत्थी तं दिवसं अत्तनो भत्तखज्जभोजनं तेसं दत्वा ‘‘स्वेपि अट्ठ जना मय्हं भिक्खं गण्हथा’’ति आह. ‘‘साधु, उपासिके, तव सक्कारो एत्तकोव होतु, आसनानि च अट्ठेव होन्तु, अञ्ञेपि बहू पच्चेकबुद्धे ¶ दिस्वा तव चित्तं पसीदेय्यासी’’ति. सा पुनदिवसे अट्ठ आसनानि पञ्ञापेत्वा अट्ठन्नं सक्कारसम्मानं पटियादेत्वा निसीदि.
निमन्तितपच्चेकबुद्धा सेसानं सञ्ञं अदंसु – ‘‘मारिसा अज्ज अञ्ञत्थ अगन्त्वा सब्बेव तुम्हाकं मातु सङ्गहं करोथा’’ति. ते तेसं वचनं सुत्वा ¶ सब्बेव एकतो आकासेन आगन्त्वा मातुघरद्वारे पातुरहेसुं. सापि पठमं लद्धसञ्ञताय बहूपि दिस्वा न कम्पित्थ. सब्बेपि ते गेहं पवेसेत्वा आसनेसु निसीदापेसि. तेसु पटिपाटिया निसीदन्तेसु नवमो अञ्ञानि अट्ठ आसनानि मापेत्वा सयं धुरासने निसीदति, याव आसनानि वड्ढन्ति, ताव गेहं वड्ढति. एवं तेसु सब्बेसुपि निसिन्नेसु सा इत्थी अट्ठन्नं पच्चेकबुद्धानं पटियादितं सक्कारं पञ्चसतानम्पि यावदत्थं दत्वा अट्ठ नीलुप्पलहत्थके आहरित्वा निमन्तितपच्चेकबुद्धानंयेव पादमूले ठपेत्वा आह – ‘‘मय्हं, भन्ते, निब्बत्तनिब्बत्तट्ठाने सरीरवण्णो इमेसं नीलुप्पलानं अन्तोगब्भवण्णो विय होतू’’ति पत्थनं अकासि. पच्चेकबुद्धा मातु अनुमोदनं कत्वा गन्धमादनंयेव अगमंसु.
सापि यावजीवं कुसलं कत्वा ततो चुता देवलोके निब्बत्तित्वा इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले पटिसन्धिं गण्हि. नीलुप्पलगब्भसमानवण्णताय चस्सा उप्पलवण्णात्वेव नामं अकंसु. अथस्सा वयप्पत्तकाले सकलजम्बुदीपे राजानो च सेट्ठिनो च सेट्ठिस्स सन्तिकं दूतं पहिणिंसु ‘‘धीतरं अम्हाकं देतू’’ति. अपहिणन्तो नाम नाहोसि. ततो सेट्ठि चिन्तेसि – ‘‘अहं सब्बेसं मनं गहेतुं न सक्खिस्सामि, उपायं पनेकं करिस्सामी’’ति धीतरं पक्कोसापेत्वा ‘‘पब्बजितुं, अम्म, सक्खिस्ससी’’ति आह. तस्सा पच्छिमभविकत्ता पितु वचनं सीसे आसित्तसतपाकतेलं विय अहोसि. तस्मा पितरं ‘‘पब्बजिस्सामि, ताता’’ति आह. सो तस्सा सक्कारं कत्वा भिक्खुनुपस्सयं नेत्वा पब्बाजेसि. तस्सा अचिरपब्बजिताय एव उपोसथागारे कालवारो पापुणि. सा पदीपं जालेत्वा उपोसथागारं सम्मज्जित्वा दीपसिखाय निमित्तं गण्हित्वा ठिताव पुनप्पुनं ओलोकयमाना तेजोकसिणारम्मणं झानं निब्बत्तेत्वा तदेव पादकं कत्वा अरहत्तं पापुणि. अरहत्तफलेन सद्धिंयेव च ¶ अभिञ्ञापटिसम्भिदापि इज्झिंसु. विसेसतो पन इद्धिविकुब्बने चिण्णवसी ¶ अहोसि. तेन वुत्तं अपदाने (अप. थेरी २.२.उप्पलवण्णाथेरीअपदान, अञ्ञमञ्ञविसदिसं) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा ¶ तं महावीरं, अस्सोसिं धम्मदेसनं;
ततो जातप्पसादाहं, उपेमि सरणं जिनं.
‘‘भगवा इद्धिमन्तीनं, अग्गं वण्णेसि नायको;
भिक्खुनिं लज्जिनिं तादिं, समाधिझानकोविदं.
‘‘तदा मुदितचित्ताहं, तं ठानं अभिकङ्खिनी;
निमन्तित्वा दसबलं, ससङ्घं लोकनायकं.
‘‘भोजयित्वान सत्ताहं, दत्वान च तिचीवरं;
सत्तमालं गहेत्वान, उप्पलादेवगन्धिकं.
‘‘सत्थु पादे ठपेत्वान, ञाणम्हि अभिपूजयिं;
निपच्च सिरसा पादे, इदं वचनमब्रविं.
‘‘यादिसा वण्णिता वीर, इतो अट्ठमके मुनि;
तादिसाहं भविस्सामि, यदि सिज्झति नायक.
‘‘तदा अवोच मं सत्था, विस्सट्ठा होति दारिके;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘सतसहस्सितो ¶ कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
नामेनुप्पलवण्णाति, रूपेन च यसस्सिनी.
‘‘अभिञ्ञासु वसिप्पत्ता, सत्थुसासनकारिका;
सब्बासवपरिक्खीणा, हेस्ससी सत्थु साविका.
‘‘तदाहं ¶ मुदिता हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, ससङ्घं लोकनायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘ततो चुताहं मनुजे, उपपन्ना सयम्भुनो;
उप्पलेहि पटिच्छन्नं, पिण्डपातमदासहं.
‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको;
उप्पज्जि चारुदस्सनो, सब्बधम्मेसु चक्खुमा.
‘‘सेट्ठिधीता तदा हुत्वा, बाराणसिपुरुत्तमे;
निमन्तेत्वान सम्बुद्धं, ससङ्घं लोकनायकं.
‘‘महादानं ददित्वान, उप्पलेहि विनायकं;
पूजयित्वा चेतसाव, वण्णसोभं अपत्थयिं.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको ¶ ¶ महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘तस्सासिं दुतिया धीता, समणगुत्तसव्हया;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्तधीतरो.
‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.
‘‘अहं खेमा च सप्पञ्ञा, पटाचारा च कुण्डला;
किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.
‘‘तेहि ¶ कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘ततो चुता मनुस्सेसु, उपपन्ना महाकुले;
पीतं मट्ठं वरं दुस्सं, अदं अरहतो अहं.
‘‘ततो चुतारिट्ठपुरे, जाता विप्पकुले अहं;
धीता तिरिटिवच्छस्स, उम्मादन्ती मनोहरा.
‘‘ततो चुता जनपदे, कुले अञ्ञतरे अहं;
पसूता नातिफीतम्हि, सालिं गोपेमहं तदा.
‘‘दिस्वा ¶ पच्चेकसम्बुद्धं, पञ्चलाजसतानिहं;
दत्वा पदुमच्छन्नानि, पञ्च पुत्तसतानिहं.
‘‘पत्थयिं तेपि पत्थेसुं, मधुं दत्वा सयम्भुनो;
ततो चुता अरञ्ञेहं, अजायिं पदुमोदरे.
‘‘कासिरञ्ञो महेसीहं, हुत्वा सक्कतपूजिता;
अजनिं राजपुत्तानं, अनूनं सतपञ्चकं.
‘‘यदा ते योब्बनप्पत्ता, कीळन्ता जलकीळितं;
दिस्वा ओपत्तपदुमं, आसुं पच्चेकनायका.
‘‘साहं तेहि विनाभूता, सुतवीरेहि सोकिनी;
चुता इसिगिलिपस्से, गामकम्हि अजायिहं.
‘‘यदा ¶ बुद्धो सुतमती, सुतानं भत्तुनोपि च;
यागुं आदाय गच्छन्ती, अट्ठ पच्चेकनायके.
‘‘भिक्खाय गामं गच्छन्ते, दिस्वा पुत्ते अनुस्सरिं;
खीरधारा विनिग्गच्छि, तदा मे पुत्तपेमसा.
‘‘ततो तेसं अदं यागुं, पसन्ना सेहि पाणिभि;
ततो चुताहं तिदसं, नन्दनं उपपज्जहं.
‘‘अनुभोत्वा सुखं दुक्खं, संसरित्वा भवाभवे;
तवत्थाय महावीर, परिच्चत्तञ्च जीवितं.
‘‘धीता ¶ तुय्हं महावीर, पञ्ञवन्त जुतिन्धर;
बहुञ्च दुक्करं कम्मं, कतं मे अतिदुक्करं.
‘‘राहुलो ¶ च अहञ्चेव, नेकजातिसते बहू;
एकस्मिं सम्भवे जाता, समानच्छन्दमानसा.
‘‘निब्बत्ति एकतो होति, जातियापि च एकतो;
पच्छिमे भवे सम्पत्ते, उभोपि नानासम्भवा.
‘‘पुरिमानं जिनग्गानं, सङ्गमं ते निदस्सितं;
अधिकारं बहुं मय्हं, तुय्हत्थाय महामुनि.
‘‘यं मया पूरितं कम्मं, कुसलं सर मे मुनि;
तवत्थाय महावीर, पुञ्ञं उपचितं मया.
‘‘अभब्बट्ठाने वज्जेत्वा, वारयन्ति अनाचारं;
तवत्थाय महावीर, चत्तं मे जीवितं बहुं.
‘‘एवं बहुविधं दुक्खं, सम्पत्ति च बहुब्बिधा;
पच्छिमे भवे सम्पत्ते, जाता सावत्थियं पुरे.
‘‘महाधनसेट्ठिकुले, सुखिते सज्जिते तथा;
नानारतनपज्जोते, सब्बकामसमिद्धिने.
‘‘सक्कता पूजिता चेव, मानितापचिता तथा;
रूपसीरिमनुप्पत्ता, कुलेसु अभिसक्कता.
‘‘अतीव पत्थिता चासिं, रूपसोभसिरीहि च;
पत्थिता ¶ सेट्ठिपुत्तेहि, अनेकेहि सतेहिपि.
‘‘अगारं पजहित्वान, पब्बजिं अनगारियं;
अड्ढमासे असम्पत्ते, चतुसच्चमपापुणिं.
‘‘इद्धिया ¶ अभिनिम्मित्वा, चतुरस्सं रथं अहं;
बुद्धस्स पादे वन्दिस्सं, लोकनाथस्स तादिनो.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
चेतोपरियञाणस्स, वसी होमि महामुने.
‘‘पुब्बेनिवासं ¶ जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मे विमलं सुद्धं, पभावेन महेसिनो.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
खणेन उपनामेन्ति, सहस्सानि समन्ततो.
‘‘जिनो तम्हि गुणे तुट्ठो, एतदग्गे ठपेसि मं;
अग्गा इद्धिमतीनन्ति ¶ , परिसासु विनायको.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्तिसमूहता.
‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अयं पन थेरी यदा भगवा सावत्थिनगरद्वारे यमकपाटिहारियं कातुं कण्डम्बरुक्खमूलं उपगञ्छि, तदा सत्थारं उपसङ्कमित्वा वन्दित्वा एवमाह – ‘‘अहं, भन्ते, पाटिहारियं करिस्सामि, यदि भगवा अनुजानाती’’ति सीहनादं नदि. सत्था इदं कारणं अट्ठुप्पत्तिं कत्वा ¶ जेतवनमहाविहारे अरियगणमज्झे निसिन्नो पटिपाटिया भिक्खुनियो ठानन्तरे ठपेन्तो इमं थेरिं इद्धिमन्तीनं अग्गट्ठाने ठपेसि. सा झानसुखेन फलसुखेन निब्बानसुखेन च वीतिनामेन्ती एकदिवसं कामानं आदीनवं ओकारं संकिलेसञ्च पच्चवेक्खमाना गङ्गातीरियत्थेरस्स मातुया धीताय सद्धिं सपत्तिवासं उद्दिस्स संवेगजाताय वुत्तगाथा पच्चनुभासन्ती –
‘‘उभो माता च धीता च, मयं आसुं सपत्तियो;
तस्सा मे अहु संवेगो, अब्भुतो लोमहंसनो.
‘‘धिरत्थु कामा असुची, दुग्गन्धा बहुकण्टका;
यत्थ माता च धीता च, सभरिया मयं अहुं.
‘‘कामेस्वादीनवं ¶ दिस्वा, नेक्खम्मं दट्ठु खेमतो;
सा पब्बजिं राजगहे, अगारस्मानगारिय’’न्ति. –
इमा तिस्सो गाथा अभासि.
तत्थ उभो माता च धीता च, मयं आसुं सपत्तियोति माता च धीता चाति उभो मयं अञ्ञमञ्ञं सपत्तियो अहुम्ह.
सावत्थियं किर अञ्ञतरस्स वाणिजस्स भरियाय पच्चूसवेलायं कुच्छियं गब्भो सण्ठासि, सा तं न अञ्ञासि. वाणिजो ¶ विभाताय रत्तिया सकटेसु भण्डं आरोपेत्वा राजगहं उद्दिस्स गतो. तस्सा गच्छन्ते काले गब्भो वड्ढेत्वा परिपाकं अगमासि. अथ नं सस्सु एवमाह – ‘‘मम पुत्तो चिरप्पवुत्थो त्वञ्च गब्भिनी, पापकं तया कत’’न्ति. सा ‘‘तव पुत्ततो अञ्ञं पुरिसं न जानामी’’ति आह. तं सुत्वापि सस्सु असद्दहन्ती तं घरतो निक्कड्ढि. सा सामिकं गवेसन्ती अनुक्कमेन राजगहं सम्पत्ता. तावदेव चस्सा कम्मजवातेसु चलन्तेसु मग्गसमीपे अञ्ञतरं सालं पविट्ठाय गब्भवुट्ठानं अहोसि. सा सुवण्णबिम्बसदिसं पुत्तं विजायित्वा अनाथसालायं सयापेत्वा उदककिच्चत्थं बहि निक्खन्ता. अथञ्ञतरो अपुत्तको सत्थवाहो तेन मग्गेन गच्छन्तो ‘‘अस्सामिकाय दारको, मम पुत्तो भविस्सती’’ति ¶ तं धातिया हत्थे अदासि. अथस्स माता उदककिच्चं कत्वा उदकं गहेत्वा पटिनिवत्तित्वा पुत्तं अपस्सन्ती सोकाभिभूता परिदेवित्वा राजगहं अप्पविसित्वाव मग्गं पटिपज्जि. तं अञ्ञतरो चोरजेट्ठको अन्तरामग्गे दिस्वा पटिबद्धचित्तो अत्तनो पजापतिं अकासि. सा तस्स गेहे वसन्ती एकं धीतरं विजायि. अथ सा एकदिवसं धीतरं गहेत्वा ठिता सामिकेन भण्डित्वा धीतरं मञ्चके खिपि. दारिकाय सीसं थोकं भिन्दि. ततो सापि सामिकं भायित्वा राजगहमेव पच्चागन्त्वा सेरिविचारेन विचरति. तस्सा पुत्तो पठमयोब्बने ठितो ‘‘माता’’ति अजानन्तो अत्तनो पजापतिं अकासि. अपरभागे तं चोरजेट्ठकधीतरं भगिनिभावं अजानन्तो विवाहं कत्वा अत्तनो गेहं आनेसि. एवं सो अत्तनो मातरं भगिनिञ्च पजापती कत्वा वासेसि. तेन ता उभोपि सपत्तिवासं वसिंसु. अथेकदिवसं माता ¶ धीतु केसवट्टिं मोचेत्वा ऊकं ओलोकेन्ती सीसे वणं दिस्वा ‘‘अप्पेवनामायं मम धीता भवेय्या’’ति पुच्छित्वा संवेगजाता हुत्वा राजगहे भिक्खुनुपस्सयं गन्त्वा पब्बजित्वा कतपुब्बकिच्चा विवेकवासं वसन्ती अत्तनो च पुब्बपटिपत्तिं पच्चवेक्खित्वा ‘‘उभो माता’’तिआदिका गाथा अभासि. ता पन ताय वुत्तगाथाव कामेसु आदीनवदस्सनवसेन पच्चनुभासन्ती अयं ¶ थेरी ‘‘उभो माता च धीता चा’’तिआदिमाह. तेन वुत्तं – ‘‘सा झानसुखेन फलसुखेन निब्बानसुखेन च वीतिनामेन्ती इमा तिस्सो गाथा अभासी’’ति.
तत्थ असुचीति किलेसासुचिपग्घरणेन असुची. दुग्गन्धाति विसगन्धवायनेन पूतिगन्धा. बहुकण्टकाति विसूयिकप्पवत्तिया सुचरितविनिविज्झनट्ठेन बहुविधकिलेसकण्टका. तथा हि ते सत्तिसूलूपमा कामाति वुत्ता. यत्थाति येसु कामेसु परिभुञ्जितब्बेसु. सभरियाति समानभरिया, सपत्तियोति अत्थो.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खुं विसोधितं;
चेतोपरिच्चञाणञ्च, सोतधातु विसोधिता.
‘‘इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’.
‘‘पुब्बेनिवास’’न्तिआदिका द्वे गाथा अत्तनो अधिगतविसेसं पच्चवेक्खित्वा पीतिसोमनस्सजाताय ¶ थेरिया वुत्ता. तत्थ चेतोपरिच्चञाणन्ति चेतोपरियञाणं, सच्छिकतं, पत्तन्ति वा सम्बन्धो.
‘‘इद्धिया अभिनिम्मित्वा, चतुरस्सं रथं अहं;
बुद्धस्स पादे वन्दित्वा, लोकनाथस्स तादिनो’’ति. –
अयं गाथा यदा भगवा यमकपाटिहारियं कातुं कण्डम्बरुक्खमूलं उपसङ्कमि, तदा अयं थेरी एवरूपं रथं निम्मिनित्वा तेन सद्धिं सत्थु सन्तिकं गन्त्वा भगवा ‘‘अहं पाटिहारियं करिस्सामि तित्थियमदनिम्मथनाय, अनुजानाथा’’ति वत्वा सत्थु सन्तिके अट्ठासि, तं सद्धाय वुत्ता. तत्थ इद्धिया अभिनिम्मित्वा, चतुरस्सं रथं अहन्ति चतूहि अस्सेहि योजितं रथं इद्धिया अभिनिम्मिनित्वा बुद्धस्स भगवतो पादे वन्दित्वा एकमन्तं अट्ठासिन्ति अधिप्पायो.
‘‘सुपुप्फितग्गं ¶ उपगम्म पादपं, एका तुवं तिट्ठसि सालमूले;
न ¶ चापि ते दुतियो अत्थि कोचि, बाले न त्वं भायसि धुत्तकानं’’.
तत्थ सुपुप्फितग्गन्ति सुट्ठु पुप्फितअग्गं, अग्गतो पट्ठाय सब्बफालिपुल्लन्ती अत्थो. पादपन्ति रुक्खं, इध पन सालरुक्खो अधिप्पेतो. एका तुवन्ति एकिका त्वं इध तिट्ठसि. न चापि ते दुतियो अत्थि कोचीति तव सहायभूतो आरक्खको कोचिपि नत्थि, रूपसम्पत्तिया वा तुय्हं दुतियो कोचिपि नत्थि, असदिसरूपा एकिकाव इमस्मिं जनविवित्ते ठाने तिट्ठसि. बाले न त्वं भायसि धुत्तकानन्ति तरुणिके त्वं धुत्तपुरिसानं कथं न भायसि, सकिञ्चनकारिनो धुत्ताति अधिप्पायो. इमं किर गाथं मारो एकदिवसं थेरिं सुपुप्फिते सालवने दिवाविहारं निसिन्नं दिस्वा उपसङ्कमित्वा विवेकतो विच्छिन्दितुकामो वीमंसन्तो आह. अथ नं थेरी सन्तज्जेन्ती अत्तनो आनुभाववसेन –
‘‘सतं सहस्सानिपि धुत्तकानं, समागता एदिसका भवेय्युं;
लोमं न इञ्जे नपि सम्पवेधे, किं मे तुवं मार करिस्ससेको.
‘‘एसा अन्तरधायामि, कुच्छिं वा पविसामि ते;
भमुकन्तरे तिट्ठामि, तिट्ठन्तिं मं न दक्खसि.
‘‘चित्तम्हि ¶ वसीभूताहं, इद्धिपादा सुभाविता;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.
‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;
यं त्वं कामरतिं ब्रूसि, अरती दानि सा मम.
‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति. –
इमा गाथा अभासि.
तत्थ ¶ सतं सहस्सानिपि धुत्तकानं ¶ , समागता एदिसका भवेय्युन्ति यादिसको त्वं एदिसका एवरूपा अनेकसतसहस्समत्तापि धुत्तका समागता यदि भवेय्युं. लोमं न इञ्जे नपि सम्पवेधेति लोममत्तम्पि न इञ्जेय्य न सम्पवेधेय्य. किं मे तुवं मार करिस्ससेकोति मार, त्वं एककोव मय्हं किं करिस्ससि?
इदानि मारस्स अत्तनो किञ्चिपि कातुं असमत्थतंयेव विभावेन्ती ‘‘एसा अन्तरधायामी’’ति गाथमाह. तस्सत्थो – मार, एसाहं तव पुरतो ठिताव अन्तरधायामि अदस्सनं गच्छामि, अजानन्तस्सेव ते कुच्छिं वा पविसामि, भमुकन्तरे वा तिट्ठामि, एवं तिट्ठन्तिञ्च मं त्वं न पस्ससि.
कस्माति चे? चित्तम्हि वसीभूताहं, इद्धिपादा सुभाविता, अहं चम्हि मार, मय्हं चित्तं वसीभावप्पत्तं, चत्तारोपि इद्धिपादा मया सुट्ठु भाविता बहुलीकता, तस्मा अहं यथावुत्ताय इद्धिविसयताय पहोमीति. सेसं सब्बं हेट्ठा वुत्तनयत्ता उत्तानमेव.
उप्पलवण्णाथेरीगाथावण्णना निट्ठिता.
द्वादसनिपातवण्णना निट्ठिता.