📜
१३. वीसतिनिपातो
१. अम्बपालीथेरीगाथावण्णना
वीसतिनिपाते ¶ ¶ काळका भमरवण्णसादिसातिआदिका अम्बपालिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती सिखिस्स भगवतो सासने पब्बजित्वा उपसम्पन्ना हुत्वा भिक्खुनिसिक्खापदं समादाय विहरन्ती, एकदिवसं सम्बहुलाहि भिक्खुनीहि सद्धिं चेतियं वन्दित्वा पदक्खिणं करोन्ती पुरेतरं गच्छन्तिया खीणासवत्थेरिया खिपन्तिया सहसा खेळपिण्डं चेतियङ्गणे पतितं, खीणासवत्थेरिया अपस्सित्वा गताय अयं पच्छतो ¶ गच्छन्ती तं खेळपिण्डं दिस्वा ‘‘का नाम गणिका इमस्मिं ठाने खेळपिण्डं पातेसी’’ति अक्कोसि. सा भिक्खुनिकाले सीलं रक्खन्ती गब्भवासं जिगुच्छित्वा ओपपातिकत्तभावे चित्तं ठपेसि. तेन चरिमत्तभावे वेसालियं राजुय्याने अम्बरुक्खमूले ओपपातिका हुत्वा निब्बत्ति. तं दिस्वा उय्यानपालो नगरं उपनेसि. अम्बरुक्खमूले निब्बत्तताय सा अम्बपालीत्वेव वोहरीयित्थ. अथ नं अभिरूपं दस्सनीयं पासादिकं विलासकन्ततादिगुणविसेससमुदितं दिस्वा सम्बहुला राजकुमारा अत्तनो अत्तनो परिग्गहं कातुकामा अञ्ञमञ्ञं कलहं अकंसु. तेसं कलहवूपसमत्थं तस्सा कम्मसञ्चोदिता वोहारिका ‘‘सब्बेसं होतू’’ति गणिकाट्ठाने ठपेसुं. सा सत्थरि पटिलद्धसद्धा अत्तनो उय्याने विहारं कत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेत्वा पच्छा अत्तनो पुत्तस्स विमलकोण्डञ्ञत्थेरस्स सन्तिके धम्मं सुत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्ती अत्तनो सरीरस्स जराजिण्णभावं निस्साय संवेगजाता सङ्खारानं अनिच्चतं विभावेन्ती –
‘‘काळका भमरवण्णसादिसा, वेल्लितग्गा मम मुद्धजा अहुं;
ते जराय साणवाकसादिसा, सच्चवादिवचनं अनञ्ञथा.
‘‘वासितोव ¶ सुरभी करण्डको, पुप्फपूर मम उत्तमङ्गजो;
तं जरायथ सलोमगन्धिकं, सच्चवादिवचनं अनञ्ञथा.
‘‘काननंव ¶ सहितं सुरोपितं, कोच्छसूचिविचितग्गसोभितं;
तं जराय विरलं तहिं तहिं, सच्चवादिवचनं अनञ्ञथा.
‘‘कण्हखन्धकसुवण्णमण्डितं, सोभते सुवेणीहिलङ्कतं;
तं जराय खलितं सिरं कतं, सच्चवादिवचनं अनञ्ञथा.
‘‘चित्तकारसुकताव लेखिका, सोभरे सु भमुका पुरे मम;
ता ¶ जराय वलिभिप्पलम्बिता, सच्चवादिवचनं अनञ्ञथा.
‘‘भस्सरा सुरुचिरा यथा मणी, नेत्तहेसुमभिनीलमायता;
ते जरायभिहता न सोभरे, सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हतुङ्गसदिसी च नासिका, सोभते सु अभियोब्बनं पति;
सा जराय उपकूलिता विय, सच्चवादिवचनं अनञ्ञथा.
‘‘कङ्कणंव सुकतं सुनिट्ठितं, सोभरे सु मम कण्णपाळियो;
ता जराय वलिभिप्पलम्बिता, सच्चवादिवचनं अनञ्ञथा.
‘‘पत्तलीमकुलवण्णसादिसा ¶ , सोभरे सु दन्ता पुरे मम;
ते जराय खण्डिता चासिता, सच्चवादिवचनं अनञ्ञथा.
‘‘काननम्हि वनसण्डचारिनी, कोकिलाव मधुरं निकूजिहं;
तं जराय खलितं तहिं तहिं, सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हकम्बुरिव सुप्पमज्जिता, सोभते सु गीवा पुरे मम;
सा जराय भग्गा विनामिता, सच्चवादिवचनं अनञ्ञथा.
‘‘वट्टपलिघसदिसोपमा उभो, सोभरे सु बाहा पुरे मम;
ता जराय यथा पाटलिब्बलिता, सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हमुद्दिकसुवण्णमण्डिता ¶ , सोभरे सु हत्था पुरे मम;
ते जराय यथा मूलमूलिका, सच्चवादिवचनं अनञ्ञथा.
‘‘पीनवट्टसहिभुग्गता उभो, सोभरे सु थनका पुरे मम;
थेविकीव ¶ लम्बन्ति नोदका, सच्चवादिवचनं अनञ्ञथा.
‘‘कञ्चनस्स फलकंव सम्मट्ठं, सोभते सु कायो पुरे मम;
सो वलीहि सुखुमाहि ओततो, सच्चवादिवचनं अनञ्ञथा.
‘‘नागभोगसदिसोपमा ¶ उभो, सोभरे सु ऊरू पुरे मम;
ते जराय यथा वेळुनाळियो, सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हनूपुरसुवण्णमण्डिता, सोभरे सु जङ्घा पुरे मम;
ता जराय तिलदण्डकारिव, सच्चवादिवचनं अनञ्ञथा.
‘‘तूलपुण्णसदिसोपमा उभो, सोभरे सु पादा पुरे मम;
ते जराय फुटिता वलीमता, सच्चवादिवचनं अनञ्ञथा.
‘‘एदिसो अहु अयं समुस्सयो, जज्जरो बहुदुखानमालयो;
सोपलेपपतितो जराघरो, सच्चवादिवचनं अनञ्ञथा’’ति. –
इमा गाथायो अभासि.
तत्थ काळकाति काळकवण्णा. भमरवण्णसादिसाति काळका होन्तापि भमरसदिसवण्णा, सिनिद्धनीलाति अत्थो. वेल्लितग्गाति कुञ्चितग्गा, मूलतो पट्ठाय याव अग्गा कुञ्चिता वेल्लिताति अत्थो. मुद्धजाति केसा. जरायाति जराहेतु जराय उपहतसोभा. साणवाकसादिसाति साणसदिसा वाकसदिसा च, साणवाकसदिसा चेव मकचिवाकसदिसा चातिपि अत्थो. सच्चवादिवचनं अनञ्ञथाति सच्चवादिनो अवितथवादिनो सम्मासम्बुद्धस्स ¶ ‘‘सब्बं रूपं अनिच्चं जराभिभूत’’न्तिआदिवचनं अनञ्ञथा यथाभूतमेव, न तत्थ वितथं अत्थीति.
वासितोव सुरभी करण्डकोति पुप्फगन्धवासचुण्णादीहि वासितो वासं गाहापितो पसाधनसमुग्गो विय सुगन्धि. पुप्फपूर मम उत्तमङ्गजोति चम्पकसुमनमल्लिकादीहि पुप्फेहि पूरितो ¶ पुब्बे मम केसकलापो निम्मलोति ¶ अत्थो. तन्ति उत्तमङ्गजं. अथ पच्छा एतरहि सलोमगन्धिकं पाकतिकलोमगन्धमेव जातं. अथ वा सलोमगन्धिकन्ति मेण्डकलोमेहि समानगन्धं. ‘‘एळकलोमगन्ध’’न्तिपि वदन्ति.
काननंव सहितं सुरोपितन्ति सुट्ठु रोपितं सहितं घनसन्निवेसं उद्धमेव उट्ठितं उजुकदीघसाखं उपवनं विय. कोच्छसूचिविचितग्गसोभितन्ति पुब्बे कोच्छेन सुवण्णसूचिया च केसजटाविजटनेन विचितग्गं हुत्वा सोभितं, घनभावेन वा कोच्छसदिसं हुत्वा पणदन्तसूचीहि विचितग्गताय सोभितं. तन्ति उत्तमङ्गजं. विरलं तहिं तहिन्ति तत्थ तत्थ विरलं विलूनकेसं.
कण्हखन्धकसुवण्णमण्डितन्ति सुवण्णवजिरादीहि विभूसितं कण्हकेसपुञ्जकं. ये पन ‘‘सण्हकण्डकसुवण्णमण्डित’’न्ति पठन्ति, तेसं सण्हाहि सुवण्णसूचीहि जटाविजटनेन मण्डितन्ति अत्थो. सोभते सुवेणीहिलङ्कतन्ति सुन्दरेहि राजरुक्खमाला सदिसेहि केसवेणीहि अलङ्कतं हुत्वा पुब्बे विराजते. तं जराय खलितं सिरं कतन्ति तं तथा सोभितं सिरं इदानि जराय खलितं खण्डिताखण्डितं विलूनकेसं कतं.
चित्तकारसुकताव लेखिकाति चित्तकारेन सिप्पिना नीलाय वण्णधातुया सुट्ठु कता लेखा विय सोभते. सु भमुका पुरे ममाति सुन्दरा भमुका पुब्बे मम सोभनं गता. वलिभिप्पलम्बिताति नलाटन्ते उप्पन्नाहि वलीहि पलम्बन्ता ठिता.
भस्सराति भासुरा. सुरुचिराति सुट्ठु रुचिरा. यथा मणीति मणिमुद्दिका विय. नेत्तहेसुन्ति सुनेत्ता अहेसुं. अभिनीलमायताति अभिनीला हुत्वा आयता. तेति नेत्ता. जरायभिहताति जराय अभिहता.
सण्हतुङ्गसदिसी ¶ ¶ चाति सण्हा तुङ्गा सेसमुखावयवानं अनुरूपा च. सोभतेति वट्टेत्वा ठपितहरितालवट्टि विय मम नासिका सोभते. सु अभियोब्बनं पतीति सुन्दरे अभिनवयोब्बनकाले सा नासिका इदानि जराय निवारितसोभताय परिसेदिता विय वरत्ता विय च जाता.
कङ्कणंव ¶ सुकतं सुनिट्ठितन्ति सुपरिकम्मकतं सुवण्णकङ्कणं विय वट्टुलभावं सन्धाय वदति. सोभरेति सोभन्ते. ‘‘सोभन्ते’’ति वा पाठो. सुइति निपातमत्तं. कण्णपाळियोति कण्णगन्धा. वलिभिप्पलम्बिताति तहिं तहिं उप्पन्नवलीहि वलिता हुत्वा वट्टनिया पणामितवत्थखन्धा विय भस्सन्ता ओलम्बन्ति.
पत्तलीमकुलवण्णसादिसाति कदलिमकुलसदिसवण्णसण्ठाना. खण्डिताति भेदनपतनेहि खण्डिता खण्डभावं गता. असिताति वण्णभेदेन असितभावं गता.
काननम्हि वनसण्डचारिनी, कोकिलाव मधुरं निकूजिहन्ति वनसण्डे गोचरचरणेन वनसण्डचारिनी कानने अनुसंगीतनिवासिनी कोकिला विय मधुरालापं निकूजिहं. तन्ति निकूजितं आलापं. खलितं तहिं तहिन्ति खण्डदन्तादिभावेन तत्थ तत्थ पक्खलितं जातं.
सण्हकम्बुरिव सुप्पमज्जिताति सुट्ठु पमज्जिता सण्हा सुवण्णसङ्खा विय. भग्गा विनामिताति मंसपरिक्खयेन विभूतसिराजालताय भग्गा हुत्वा विनता.
वट्टपलिघसदिसोपमाति वट्टेन पलिघदण्डेन समसमा. ताति ता उभोपि बाहायो. यथा पाटलिब्बलिताति जज्जरभावेन पलितपाटलिसाखासदिसा.
सण्हमुद्दिकसुवण्णमण्डिताति ¶ सुवण्णमयाहि मट्ठभासुराहि मुद्दिकाहि विभूसिता. यथा मूलमूलिकाति मूलककण्डसदिसा.
पीनवट्टसहितुग्गताति पीना वट्टा अञ्ञमञ्ञं सहिताव हुत्वा उग्गता उद्धमुखा. सोभते सु थनका पुरे ममाति मम उभोपि थना यथावुत्तरूपा हुत्वा सुवण्णकलसियो विय सोभिंसु. पुथुत्ते हि इदं एकवचनं, अतीतत्थे च वत्तमानवचनं. थेविकीव लम्बन्ति नोदकाति ¶ ते उभोपि मे थना नोदका गलितजला वेणुदण्डके ठपितउदकभस्मा विय लम्बन्ति.
कञ्चनफलकंव ¶ सम्मट्ठन्ति जातिहिङ्गुलकेन मक्खित्वा चिरपरिमज्जितसोवण्णफलकं विय सोभते. सो वलीहि सुखुमाहि ओततोति सो मम कायो इदानि सुखुमाहि वलीहि तहिं तहिं विततो वलित्तचतं आपन्नो.
नागभोगसदिसोपमाति हत्थिनागस्स हत्थेन समसमा. हत्थो हि इध भुञ्जति एतेनाति भोगोति वुत्तो. तेति ऊरुयो. यथा वेळुनाळियोति इदानि वेळुपब्बसदिसा अहेसुं.
सण्हनूपुरसुवण्णमण्डिताति सिनिद्धमट्ठेहि सुवण्णनूपुरेहि विभूसिता. जङ्घाति अट्ठिजङ्घायो. ताति ता जङ्घायो. तिलदण्डकारिवाति अप्पमंसलोहितत्ता किसभावेन लूनावसिट्ठविसुक्खतिलदण्डका विय अहेसुं. र-कारो पदसन्धिकरो.
तूलपुण्णसदिसोपमाति मुदुसिनिद्धभावेन सिम्बलितूलपुण्णपलिगुण्ठितउपाहनसदिसा. ते मम पादा इदानि फुटिता फलिता, वलीमता वलिमन्तो जाता.
एदिसोति एवरूपो. अहु अहोसि यथावुत्तप्पकारो. अयं समुस्सयोति अयं मम कायो. जज्जरोति सिथिलाबन्धो ¶ . बहुदुखानमालयोति जरादिहेतुकानं बहूनं दुक्खानं आलयभूतो. सोपलेपपतितोति सो अयं समुस्सयो अपलेपपतितो अभिसङ्खारालेपपरिक्खयेन पतितो पाताभिमुखोति अत्थो. सोपि अलेपपतितोति वा पदविभागो, सो एवत्थो. जराघरोति जिण्णघरसदिसो. जराय वा घरभूतो अहोसि. तस्मा सच्चवादिनो धम्मानं यथाभूतं सभावं सम्मदेव ञत्वा कथनतो अवितथवादिनो सम्मासम्बुद्धस्स मम सत्थुवचनं अनञ्ञथा.
एवं अयं थेरी अत्तनो अत्तभावे अनिच्चताय सल्लक्खणमुखेन सब्बेसुपि तेभूमकधम्मेसु अनिच्चतं उपधारेत्वा तदनुसारेन तत्थ दुक्खलक्खणं अनत्तलक्खणञ्च आरोपेत्वा विपस्सनं उस्सुक्कापेन्ती मग्गपटिपाटिया अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.४.२०४-२१९) –
‘‘यो ¶ रंसिफुसितावेळो, फुस्सो नाम महामुनि;
तस्साहं भगिनी आसिं, अजायिं खत्तिये कुले.
‘‘तस्स ¶ धम्मं सुणित्वाहं, विप्पसन्नेन चेतसा;
महादानं ददित्वान, पत्थयिं रूपसम्पदं.
‘‘एकतिंसे इतो कप्पे, सिखी लोकग्गनायको;
उप्पन्नो लोकपज्जोतो, तिलोकसरणो जिनो.
‘‘तदारुणपुरे रम्मे, ब्रह्मञ्ञकुलसम्भवा;
विमुत्तचित्तं कुपिता, भिक्खुनिं अभिसापयिं.
‘‘वेसिकाव अनाचारा, जिनसासनदूसिका;
एवं अक्कोसयित्वान, तेन पापेन कम्मुना.
‘‘दारुणं निरयं गन्त्वा, महादुक्खसमप्पिता;
ततो चुता मनुस्सेसु, उपपन्ना तपस्सिनी.
‘‘दसजातिसहस्सानि, गणिकत्तमकारयिं;
तम्हा पापा न मुच्चिस्सं, भुत्वा दुट्ठविसं यथा.
‘‘ब्रह्मचरियमसेविस्सं, कस्सपे जिनसासने;
तेन कम्मविपाकेन, अजायिं तिदसे पुरे.
‘‘पच्छिमे भवे सम्पत्ते, अहोसिं ओपपातिका;
अम्बसाखन्तरे जाता, अम्बपालीति तेनहं.
‘‘परिवुता पाणकोटीहि, पब्बजिं जिनसासने;
पत्ताहं ¶ अचलं ठानं, धीता बुद्धस्स ओरसा.
‘‘इद्धीसु ¶ च वसी होमि, सोतधातुविसुद्धिया;
चेतोपरियञाणस्स, वसी होमि महामुनि.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स वाहसा.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागीव बन्धनं छेत्वा, विहरामि अनासवा.
‘‘स्वागतं ¶ वत मे आसि, बुद्धसेट्ठस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन ता एव गाथा पच्चुदाहासीति.
अम्बपालीथेरीगाथावण्णना निट्ठिता.
२. रोहिनीथेरीगाथावण्णना
समणाति भोति सुपीतिआदिका रोहिनिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इतो एकनवुतिकप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा, एकदिवसं बन्धुमतीनगरे भगवन्तं पिण्डाय चरन्तं दिस्वा पत्तं गहेत्वा पूवस्स पूरेत्वा भगवतो दत्वा पीतिसोमनस्सजाता पञ्चपतिट्ठितेन वन्दि. सा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्ती अनुक्कमेन उपचितविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे वेसालियं महाविभवस्स ब्राह्मणस्स गेहे निब्बत्तित्वा रोहिनीति लद्धनामा विञ्ञुतं पत्वा, सत्थरि वेसालियं विहरन्ते विहारं गन्तवा धम्मं सुत्वा सोतापन्ना हुत्वा मातापितूनं धम्मं देसेत्वा सासने पसादं उप्पादेत्वा ¶ ते अनुजानापेत्वा सयं पब्बजित्वा विपस्सनाय कम्मं करोन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं –
‘‘नगरे बन्धुमतिया, विपस्सिस्स महेसिनो;
पिण्डाय विचरन्तस्स, पूवेदासिमहं तदा.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
तत्थ चित्तं पसादेत्वा, तावतिंसमगच्छहं.
‘‘छत्तिंसदेवराजूनं ¶ ¶ , महेसित्तमकारयिं;
पञ्ञासचक्कवत्तीनं, महेसित्तमकारयिं.
‘‘मनसा पत्थिता नाम, सब्बा मय्हं समिज्झथ;
सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च.
‘‘पच्छिमे भवसम्पत्ते, जातो विप्पकुले अहं;
रोहिनी नाम नामेन, ञातकेहि पियायिता.
‘‘भिक्खूनं सन्तिकं गन्त्वा, धम्मं सुत्वा यथातथं;
संविग्गमानसा हुत्वा, पब्बजिं अनगारियं.
‘‘योनिसो पदहन्तीनं, अरहत्तमपापुणिं;
एकनवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पूवदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पुब्बे सोतापन्नकाले पितरा अत्तना च वचनपटिवचनवसेन वुत्तगाथा उदानवसेन भासन्ती –
‘‘समणाति ¶ भोति सुपि, समणाति पबुज्झसि;
समणानेव कित्तेसि, समणी नून भविस्ससि.
‘‘विपुलं अन्नञ्च पानञ्च, समणानं पवेच्छसि;
रोहिनी दानि पुच्छामि, केन ते समणा पिया.
‘‘अकम्मकामा अलसा, परदत्तूपजीविनो;
आसंसुका सादुकामा, केन ते समणा पिया.
‘‘चिरस्सं वत मं तात, समणानं परिपुच्छसि;
तेसं ते कित्तयिस्सामि, पञ्ञासीलपरक्कमं.
‘‘कम्मकामा अनलसा, कम्मसेट्ठस्स कारका;
रागं दोसं पजहन्ति, तेन मे समणा पिया.
‘‘तीणि पापस्स मूलानि, धुनन्ति सुचिकारिनो;
सब्बं पापं पहीनेसं, तेन मे समणा पिया.
‘‘कायकम्मं ¶ सुचि नेसं, वचीकम्मञ्च तादिसं;
मनोकम्मं सुचि नेसं, तेन मे समणा पिया.
‘‘विमला ¶ सङ्खमुत्ताव, सुद्धा सन्तरबाहिरा;
पुण्णा सुक्कान धम्मानं, तेन मे समणा पिया.
‘‘बहुस्सुता धम्मधरा, अरिया धम्मजीविनो;
अत्थं धम्मञ्च देसेन्ति, तेन मे समणा पिया.
‘‘बहुस्सुता धम्मधरा, अरिया धम्मजीविनो;
एकग्गचित्ता सतिमन्तो, तेन मे समणा पिया.
‘‘दूरङ्गमा ¶ सतिमन्तो, मन्तभाणी अनुद्धता;
दुक्खस्सन्तं पजानन्ति, तेन मे समणा पिया.
‘‘यस्मा गामा पक्कमन्ति, न विलोकेन्ति किञ्चनं;
अनपेक्खाव गच्छन्ति, तेन मे समणा पिया.
‘‘न ते सं कोट्ठे ओपेन्ति, न कुम्भिं न खळोपियं;
परिनिट्ठितमेसाना, तेन मे समणा पिया.
‘‘न ते हिरञ्ञं गण्हन्ति, न सुवण्णं न रूपियं;
पच्चुप्पन्नेन यापेन्ति, तेन मे समणा पिया.
‘‘नानाकुला पब्बजिता, नानाजनपदेहि च;
अञ्ञमञ्ञं पिहयन्ति, तेन मे समणा पिया.
‘‘अत्थाय वत नो भोति, कुले जातासि रोहिनी;
सद्धा बुद्धे च धम्मे च, सङ्घे च तिब्बगारवा.
‘‘तुवञ्हेतं पजानासि, पुञ्ञक्खेत्तं अनुत्तरं;
अम्हम्पि एते समणा, पटिग्गण्हन्ति दक्खिणं.
‘‘पतिट्ठितो हेत्थ यञ्ञो, विपुलो नो भविस्सति;
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं.
‘‘उपेहि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;
समादियाहि सीलानि, तं ते अत्थाय हेहिति.
‘‘उपेमि ¶ सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;
समादियामि सीलानि, तं मे अत्थाय हेहिति.
‘‘ब्रह्मबन्धु ¶ पुरे आसिं, सो इदानिम्हि ब्राह्मणो;
तेविज्जो सोत्तियो चम्हि, वेदगू चम्हि न्हातको’’ति. –
इमा गाथा पच्चुदाहासि.
तत्थ आदितो तिस्सो गाथा अत्तनो धीतु भिक्खूसु सम्मुतिं अनिच्छन्तेन वुत्ता. तत्थ समणाति भोति सुपीति भोति त्वं सुपनकालेपि ¶ ‘‘समणा समणा’’ति कित्तेन्ती समणपटिबद्धंयेव कथं कथेन्ती सुपसि. समणाति पबुज्झसीति सुपनतो उट्ठहन्तीपि ‘‘समणा’’इच्चेवं वत्वा पबुज्झसि निद्दाय वुट्ठासि. समणानेव कित्तेसीति सब्बकालम्पि समणे एव समणानमेव वा गुणे कित्तेसि अभित्थवसि. समणी नून भविस्ससीति गिहिरूपेन ठितापि चित्तेन समणी एव मञ्ञे भविस्ससि. अथ वा समणी नून भविस्ससीति इदानि गिहिरूपेन ठितापि न चिरेनेव समणी एव मञ्ञे भविस्ससि समणेसु एव निन्नपोणभावतो.
पवेच्छसीति देसि. रोहिनी दानि पुच्छामीति, अम्म रोहिनि, तं अहं इदानि पुच्छामीति ब्राह्मणो अत्तनो धीतरं पुच्छन्तो आह. केन ते समणा पियाति, अम्म रोहिनि, त्वं सयन्तीपि पबुज्झन्तीपि अञ्ञदापि समणानमेव गुणे कित्तयसि, केन नाम कारणेन तुय्हं समणा पियायितब्बा जाताति अत्थो.
इदानि ब्राह्मणो समणेसु दोसं धीतु आचिक्खन्तो ‘‘अकम्मकामा’’ति गाथमाह. तत्थ अकम्मकामाति न कम्मकामा, अत्तनो परेसञ्च अत्थावहं किञ्चि कम्मं न कातुकामा. अलसाति कुसीता. परदत्तूपजीविनोति परेहि दिन्नेनेव उपजीवनसीला. आसंसुकाति ततो एव घासच्छादनादीनं आसीसनका. सादुकामाति सादुं मधुरमेव आहारं इच्छनका. सब्बमेतं ब्राह्मणो समणानं गुणे अजानन्तो अत्तनाव परिकप्पितं दोसमाह.
तं ¶ सुत्वा रोहिनी ‘‘लद्धो दानि मे ओकासो अय्यानं गुणे कथेतु’’न्ति तुट्ठमानसा भिक्खूनं गुणे कित्तेतुकामा पठमं ताव तेसं कित्तने सोमनस्सं पवेदेन्ती ‘‘चीरस्सं वत मं, ताता’’ति गाथमाह. तत्थ चिरस्सं वताति चिरेन वत. ताताति पितरं आलपति. समणानन्ति समणे समणानं वा मय्हं पियायितब्बं परिपुच्छसि. तेसन्ति समणानं. पञ्ञासीलपरक्कमन्ति ¶ पञ्ञञ्च सीलञ्च उस्साहञ्च.
कित्तयिस्सामीति ¶ कथयिस्सामि. पटिजानेत्वा ते कित्तेन्ती ‘‘अकम्मकामा अलसा’’ति तेन वुत्तं दोसं ताव निब्बेठेत्वा तप्पटिपक्खभूतं गुणं दस्सेतुं ‘‘कम्मकामा’’तिआदिमाह. तत्थ कम्मकामाति वत्तपटिवत्तादिभेदं कम्मं समणकिच्चं परिपूरणवसेन कामेन्ति इच्छन्तीति कम्मकामा. तत्थ युत्तप्पयुत्ता हुत्वा उट्ठाय समुट्ठाय वायमनतो न अलसाति अनलसा. तं पन कम्मं सेट्ठं उत्तमं निब्बानावहमेव करोन्तीति कम्मसेट्ठस्स कारका. करोन्ता पन तं पटिपत्तिया अनवज्जभावतो रागं दोसं पजहन्ति, यथा रागदोसा पहीयन्ति, एवं समणा कम्मं करोन्ति. तेन मे समणा पियाति तेन यथावुत्तेन सम्मापटिपज्जनेन मय्हं समणा पियायितब्बाति अत्थो.
तीणि पापस्स मूलानीति लोभदोसमोहसङ्खातानि अकुसलस्स तीणि मूलानि. धुनन्तीति निग्घातेन्ति, पजहन्तीति अत्थो. सुचिकारिनोति अनवज्जकम्मकारिनो. सब्बं पापं पहीनेसन्ति अग्गमग्गाधिगमेन एसं सब्बम्पि पापं पहीनं.
एवं ‘‘समणा सुचिकारिनो’’ति सङ्खेपतो वुत्तमत्थं विभजित्वा दस्सेतुं ‘‘कायकम्म’’न्ति गाथमाह. तं सुविञ्ञेय्यमेव.
विमला सङ्खमुत्तावाति सुधोतसङ्खा विय मुत्ता विय च विगतमला रागादिमलरहिता. सुद्धा सन्तरबाहिराति सन्तरञ्च बाहिरञ्च सन्तरबाहिरं. ततो सन्तरबाहिरतो सुद्धा, सुद्धासयपयोगाति अत्थो. पुण्णा सुक्कान धम्मानन्ति एकन्तसुक्केहि अनवज्जधम्मेहि परिपुण्णा, असेखेहि सीलक्खन्धादीहि समन्नागताति अत्थो.
सुत्तगेय्यादिबहुं ¶ सुतं एतेसं, सुतेन वा उप्पन्नाति बहुस्सुता, परियत्तिबाहुसच्चेन पटिवेधबाहुसच्चेन च समन्नागताति अत्थो. तमेव दुविधम्पि धम्मं धारेन्तीति धम्मधरा. सत्तानं आचारसमाचारसिक्खापदेन अरीयन्तीति अरिया. धम्मेन ञायेन जीवन्तीति धम्मजीविनो. अत्थं धम्मञ्च देसेन्तीति ¶ भासितत्थञ्च देसनाधम्मञ्च कथेन्ति पकासेन्ति. अथ वा अत्थतो अनपेतं धम्मतो अनपेतञ्च देसेन्ति आचिक्खन्ति.
एकग्गचित्ताति समाहितचित्ता. सतिमन्तोति उपट्ठितसतिनो.
दूरङ्गमाति ¶ अरञ्ञगता, मनुस्सूपचारं मुञ्चित्वा दूरं गच्छन्ता, इद्धानुभावेन वा यथारुचितं दूरं ठानं गच्छन्तीति दूरङ्गमा. मन्ता वुच्चति पञ्ञा, ताय भणनसीलताय मन्तभाणी. न उद्धताति अनुद्धता, उद्धच्चरहिता वूपसन्तचित्ता. दुक्खस्सन्तं पजानन्तीति वट्टदुक्खस्स परियन्तभूतं निब्बानं पटिविज्झन्ति.
न विलोकेन्ति किञ्चनन्ति यतो गामतो पक्कमन्ति, तस्मिं गामे कञ्चि सत्तं वा सङ्खारं वा अपेक्खावसेन न ओलोकेन्ति, अथ खो पन अनपेक्खाव गच्छन्ति पक्कमन्ति.
न ते सं कोट्ठे ओपेन्तीति ते समणा सं अत्तनो सन्तकं सापतेय्यं कोट्ठे न ओपेन्ति न पटिसामेत्वा ठपेन्ति तादिसस्स परिग्गहस्स अभावतो. कुम्भिन्ति कुम्भियं. खळोपियन्ति पच्छियं. परिनिट्ठितमेसानाति परकुलेसु परेसं अत्थाय सिद्धमेव घासं परियेसन्ता.
हिरञ्ञन्ति कहापणं. रूपियन्ति रजतं. पच्चुप्पन्नेन यापेन्तीति अतीतं अननुसोचन्ता अनागतञ्च अपच्चासीसन्ता पच्चुप्पन्नेन यापेन्ति अत्तभावं पवत्तेन्ति.
अञ्ञमञ्ञं पिहयन्तीति अञ्ञमञ्ञस्मिं मेत्तिं करोन्ति. ‘‘पिहायन्ति’’पि पाठो, सो एव अत्थो.
एवं सो ब्राह्मणो धीतुया सन्तिके भिक्खूनं गुणे सुत्वा पसन्नमानसो धीतरं पसंसन्तो ‘‘अत्थाय वता’’तिआदिमाह.
अम्हम्पीति अम्हाकम्पि. दक्खिणन्ति देय्यधम्मं.
एत्थाति ¶ एतेसु समणेसु. यञ्ञोति दानधम्मो. विपुलोति विपुलफलो. सेसं वुत्तनयमेव.
एवं ब्राह्मणो सरणेसु सीलेसु च पतिट्ठितो अपरभागे सञ्जातसंवेगो पब्बजित्वा विपस्सनं ¶ वड्ढेत्वा अरहत्ते ¶ पतिट्ठाय अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानेन्तो ‘‘ब्रह्मबन्धू’’ति गाथमाह. तस्सत्थो हेट्ठा वुत्तोयेव.
रोहिनीथेरीगाथावण्णना निट्ठिता.
३. चापाथेरीगाथावण्णना
लट्ठिहत्थो पुरे आसीतिआदिका चापाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, अनुक्कमेन उपचितकुसलमूला सम्भतविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे वङ्गहारजनपदे अञ्ञतरस्मिं मिगलुद्दकगामे जेट्ठकमिगलुद्दकस्स धीता हुत्वा निब्बत्ति, चापातिस्सा नामं अहोसि. तेन च समयेन उपको आजीवको बोधिमण्डतो धम्मचक्कं पवत्तेतुं बाराणसिं उद्दिस्स गच्छन्तेन सत्थारा समागतो ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति (महाव. ११; म. नि. १.२८५) पुच्छित्वा –
‘‘सब्बाभिभू सब्बविदूहमस्मि, सब्बेसु धम्मेसु अनूपलित्तो;
सब्बञ्जहो तण्हाक्खये विमुत्तो, सयं अभिञ्ञाय कमुद्दिसेय्यं. (ध. प. ३५३; महाव. ११; कथा. ४०५; म. नि. १.२८५);
‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो.
‘‘अहञ्हि ¶ अरहा लोके, अहं सत्था अनुत्तरो;
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोम्हि निब्बुतो.
‘‘धम्मचक्कं पवत्तेतुं, गच्छामि कासिनं पुरं;
अन्धीभूतस्मिं लोकस्मिं, आहञ्छं अमतदुन्दुभि’’न्ति. (महाव. ११; कथा. ४०५; म. नि. १.२८५) –
सत्थारा ¶ अत्तनो सब्बञ्ञुबुद्धभावे धम्मचक्कपवत्तने च पवेदिते पसन्नचित्तो सो ‘‘हुपेय्यपावुसो, अरहसि अनन्तजिनो’’ति (महाव. ११; म. नि. १.२८५) वत्वा उम्मग्गं गहेत्वा पक्कन्तो वङ्गहारजनपदं ¶ अगमासि. सो तत्थ एकं मिगलुद्दकगामकं उपनिस्साय वासं कप्पेसि. तं तत्थ जेट्ठकमिगलुद्दको उपट्ठासि. सो एकदिवसं दूरं मिगवं गच्छन्तो ‘‘मय्हं अरहन्ते मा पमज्जी’’ति अत्तनो धीतरं चापं आणापेत्वा अगमासि सद्धिं पुत्तभातुकेहि. सा चस्स धीता अभिरूपा होति दस्सनीया.
अथ खो उपको आजीवको भिक्खाचारवेलायं मिगलुद्दकस्स घरं गतो परिविसितुं उपगतं चापं दिस्वा रागेन अभिभूतो भुञ्जितुम्पि असक्कोन्तो भाजनेन भत्तं आदाय वसनट्ठानं गन्त्वा भत्तं एकमन्ते निक्खिपित्वा ‘‘सचे चापं लभिस्सामि, जीवामि, नो चे, मरिस्सामी’’ति निराहारो निपज्जि. सत्तमे दिवसे मिगलुद्दको आगन्त्वा धीतरं पुच्छि – ‘‘किं मय्हं अरहन्ते न पमज्जी’’ति? सा ‘‘एकदिवसमेव आगन्त्वा पुन नागतपुब्बो’’ति आह. मिगलुद्दको च तावदेवस्स वसनट्ठानं गन्त्वा ‘‘किं, भन्ते, अफासुक’’न्ति पादे परिमज्जन्तो पुच्छि. उपको नित्थुनन्तो परिवत्ततियेव. सो ‘‘वदथ, भन्ते, यं मया सक्का कातुं, सब्बं तं करिस्सामी’’ति आह. उपको एकेन परियायेन अत्तनो अज्झासयं आरोचेसि. ‘‘इतरो जानासि पन, भन्ते, किञ्चि सिप्प’’न्ति. ‘‘न जानामी’’ति. ‘‘न, भन्ते, किञ्चि सिप्पं अजानन्तेन सक्का घरं आवसितु’’न्ति. सो आह – ‘‘नाहं किञ्चि सिप्पं जानामि, अपिच तुम्हाकं मंसहारको भविस्सामि, मंसञ्च विक्किणिस्सामी’’ति. मागविको ‘‘अम्हाकम्पि एतदेव रुच्चती’’ति उत्तरसाटकं दत्वा अत्तनो सहायकस्स गेहे कतिपाहं वसापेत्वा तादिसे दिवसे घरं आनेत्वा धीतरं अदासि.
अथ ¶ काले गच्छन्ते तेसं संवासमन्वाय पुत्तो निब्बत्ति, सुभद्दोतिस्स नामं अकंसु. चापा तस्स रोदनकाले ‘‘उपकस्स पुत्त, आजीवकस्स पुत्त, मंसहारकस्स पुत्त, मा रोदि मा रोदी’’तिआदिना पुत्ततोसनगीतेन उपकं उप्पण्डेसि. सो ‘‘मा त्वं चापे मं ‘अनाथो’ति मञ्ञि, अत्थि मे सहायो अनन्तजिनो नाम, तस्साहं सन्तिकं गमिस्सामी’’ति आह. चापा ‘‘एवमयं अट्टीयती’’ति ञत्वा पुनप्पुनं तथा कथेसियेव. सो एकदिवसं ताय तथा वुत्तो कुज्झित्वा गन्तुमारद्धो. ताय तं तं वत्वा अनुनीयमानोपि सञ्ञत्तिं अनागच्छन्तो पच्छिमदिसाभिमुखो पक्कामि.
भगवा ¶ ¶ च तेन समयेन सावत्थियं जेतवने विहरन्तो भिक्खूनं आचिक्खि – ‘‘यो, भिक्खवे, अज्ज ‘कुहिं अनन्तजिनो’ति इधागन्त्वा पुच्छति, तं मम सन्तिकं पेसेथा’’ति. उपकोपि ‘‘कुहिं अनन्तजिनो वसती’’ति तत्थ तत्थ पुच्छन्तो अनुपुब्बेन सावत्थिं गन्त्वा विहारं पविसित्वा विहारमज्झे ठत्वा ‘‘कुहिं अनन्तजिनो’’ति पुच्छि. तं भिक्खू भगवतो सन्तिकं नयिंसु. सो भगवन्तं दिस्वा ‘‘जानाथ मं भगवा’’ति आह. ‘‘आम, जानामि, कुहिं पन त्वं एत्तकं कालं वसी’’ति? ‘‘वङ्गहारजनपदे, भन्ते’’ति. ‘‘उपक, इदानि महल्लको जातो पब्बजितुं सक्खिस्ससी’’ति? ‘‘पब्बजिस्सामि, भन्ते’’ति. सत्था अञ्ञतरं भिक्खुं आणापेसि – ‘‘एहि त्वं, भिक्खु, इमं पब्बाजेही’’ति. सो तं पब्बाजेसि. सो पब्बजितो सत्थु सन्तिके कम्मट्ठानं गहेत्वा भावनं अनुयुञ्जन्तो न चिरस्सेव अनागामिफले पतिट्ठाय कालं कत्वा अविहेसु निब्बत्तो, निब्बत्तक्खणेयेव अरहत्तं पापुणि. अविहेसु निब्बत्तमत्ता सत्त जना अरहत्तं पत्ता, तेसं अयं अञ्ञतरो. वुत्तञ्हेतं –
‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो;
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं.
‘‘उपकोपलगण्डो च, पक्कुसाति च ते तयो;
भद्दियो खण्डदेवो च, बाहुरग्गि च सिङ्गियो;
ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति. (सं. नि. १.१०५);
उपके ¶ पन पक्कन्ते निब्बिन्दहदया चापा दारकं अय्यकस्स निय्यादेत्वा पुब्बे उपकेन गतमग्गं गच्छन्ती सावत्थिं गन्त्वा भिक्खुनीनं सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती मग्गपटिपाटिया अरहत्ते पतिट्ठिता, अत्तनो पटिपत्तिं पच्चवेक्खित्वा पुब्बे उपकेन अत्तना च कथितगाथायो उदानवसेन एकज्झं कत्वा –
‘‘लट्ठिहत्थो ¶ पुरे आसि, सो दानि मिगलुद्दको;
आसाय पलिपा घोरा, नासक्खि पारमेतवे.
‘‘सुमत्तं ¶ मं मञ्ञमाना, चापि पुत्तमतोसयि;
चापाय बन्धनं छेत्वा, पब्बजिस्सं पुनोपहं.
‘‘मा मे कुज्झि महावीर, मा मे कुज्झि महामुनि;
न हि कोधपरेतस्स, सुद्धि अत्थि कुतो तपो.
‘‘पक्कमिस्सञ्च नाळातो, कोध नाळाय वच्छति;
बन्धन्ती इत्थिरूपेन, समणे धम्मजीविनो.
‘‘एहि काळ निवत्तस्सु, भुञ्ज कामे यथा पुरे;
अहञ्च ते वसीकता, ये च मे सन्ति ञातका.
‘‘एत्तो चापे चतुब्भागं, यथा भाससि त्वञ्च मे;
तयि रत्तस्स पोसस्स, उळारं वत तं सिया.
‘‘काळङ्गिनिंव तक्कारिं, पुप्फितं गिरिमुद्धनि;
फुल्लं दालिमलट्ठिंव, अन्तोदीपेव पाटलिं.
‘‘हरिचन्दनलित्तङ्गिं, कासिकुत्तमधारिनिं;
तं मं रूपवतिं सन्तिं, कस्स ओहायं गच्छसि.
‘‘साकुन्तिकोव सकुणिं, यथा बन्धितुमिच्छति;
आहरिमेन रूपेन, न मं त्वं बाधयिस्ससि.
‘‘इमञ्च मे पुत्तफलं, काळ उप्पादितं तया;
तं मं पुत्तवतिं सन्तिं, कस्स ओहाय गच्छसि.
‘‘जहन्ति ¶ पुत्ते सप्पञ्ञा, ततो ञाती ततो धनं;
पब्बजन्ति महावीरा, नागो छेत्वाव बन्धनं.
‘‘इदानि ते इमं पुत्तं, दण्डेन छुरिकाय वा;
भूमियं वा निसुम्भिस्सं, पुत्तसोका न गच्छसि.
‘‘सचे ¶ पुत्तं सिङ्गालानं, कुक्कुरानं पदाहिसि;
न मं पुत्तकत्ते जम्मि, पुनरावत्तयिस्ससि.
‘‘हन्द खो ¶ दानि भद्दन्ते, कुहिं काळ गमिस्ससि;
कतमं गामनिगमं, नगरं राजधानियो.
‘‘अहुम्ह पुब्बे गणिनो, अस्समणा समणमानिनो;
गामेन गामं विचरिम्ह, नगरे राजधानियो.
‘‘एसो हि भगवा बुद्धो, नदिं नेरञ्जरं पति;
सब्बदुक्खप्पहानाय, धम्मं देसेति पाणिनं;
तस्साहं सन्तिकं गच्छं, सो मे सत्था भविस्सति.
‘‘वन्दनं दानि मे वज्जासि, लोकनाथं अनुत्तरं;
पदक्खिणञ्च कत्वान, आदिसेय्यासि दक्खिणं.
‘‘एतं खो लब्भमम्हेहि, यथा भाससि त्वञ्च मे;
वन्दनं दानि ते वज्जं, लोकनाथं अनुत्तरं;
पदक्खिणञ्च कत्वान, आदिसिस्सामि दक्खिणं.
‘‘ततो च काळो पक्कामि, नदिं नेरञ्जरं पति;
सो अद्दसासि सम्बुद्धं, देसेन्तं अमतं पदं.
‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
‘‘तस्स पादानि वन्दित्वा, कत्वान नं पदक्खिणं;
चापाय आदिसित्वान, पब्बजिं अनगारियं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा ¶ गाथा अभासि.
तत्थ ¶ लट्ठिहत्थोति दण्डहत्थो. पुरेति पुब्बे परिब्बाजककाले चण्डगोणकुक्कुरादीनं परिहरणत्थं दण्डं हत्थेन गहेत्वा विचरणको अहोसि. सो दानि मिगलुद्दकोति सो इदानि मिगलुद्देहि सद्धिं सम्भोगसंवासेहि मिगलुद्दो मागविको जातो. आसायाति तण्हाय. ‘‘आसया’’तिपि पाठो, अज्झासयहेतूति अत्थो. पलिपाति कामपङ्कतो दिट्ठिपङ्कतो च. घोराति अविदितविपुलानत्थावहत्ता दारुणतो घोरा. नासक्खि पारमेतवेति तस्सेव पलिपस्स पारभूतं निब्बानं एतुं गन्तुं न असक्खि, न ¶ अभिसम्भुनीति अत्तानमेव सन्धाय उपको वदति.
सुमत्तं मं मञ्ञमानाति अत्तनि सुट्ठु मत्तं मदप्पत्तं कामगेधवसेन लग्गं पमत्तं वा कत्वा मं सल्लक्खन्ती. चापा पुत्तमतोसयीति मिगलुद्दस्स धीता चापा ‘‘आजीवकस्स पुत्ता’’तिआदिना मं घट्टेन्ती पुत्तं तोसेसि केळायसि. ‘‘सुपति मं मञ्ञमाना’’ति च पठन्ति, सुपतीति मं मञ्ञमानाति अत्थो. चापाय बन्धनं छेत्वाति चापाय तयि उप्पन्नं किलेसबन्धनं छिन्दित्वा. पब्बजिस्सं पुनोपहन्ति पुन दुतियवारम्पि अहं पब्बजिस्सामि.
इदानि तस्सा ‘‘मय्हं अत्थो नत्थी’’ति वदति, तं सुत्वा चापा खमापेन्ती ‘‘मा मे कुज्झी’’ति गाथमाह. तत्थ मा मे कुज्झीति केळिकरणमत्तेन मा मय्हं कुज्झि. महावीर, महामुनीति उपकं आलपति. तञ्हि सा पुब्बेपि पब्बजितो, इदानिपि पब्बजितुकामोति कत्वा खन्तिञ्च पच्चासीसन्ती ‘‘महामुनी’’ति आह. तेनेवाह – ‘‘न हि कोधपरेतस्स, सुद्धि अत्थि कुतो तपो’’ति, त्वं एत्तकम्पि असहन्तो कथं चित्तं दमेस्ससि, कथं वा तपं चरिस्ससीति अधिप्पायो.
अथ नाळं गन्त्वा जीवितुकामोसीति चापाय वुत्तो आह – ‘‘पक्कमिस्सञ्च नाळातो, कोध नाळाय वच्छती’’ति को इध नाळाय वसिस्सति, नाळातोव अहं पक्कमिस्सामेव. सो हि तस्स जातगामो, ततो निक्खमित्वा पब्बजि. सो च मगधरट्ठे बोधिमण्डस्स आसन्नपदेसे, तं सन्धाय वुत्तं. बन्धन्ती इत्थिरूपेन, समणे धम्मजीविनोति चापे त्वं धम्मेन जीवन्ते धम्मिके पब्बजिते अत्तनो इत्थिरूपेन इत्थिकुत्ताकप्पेहि बन्धन्ती तिट्ठसि. येनाहं इदानि एदिसो जातो, तस्मा तं परिच्चजामीति अधिप्पायो.
एवं ¶ ¶ ¶ वुत्ते चापा तं निवत्तेतुकामा ‘‘एहि, काळा’’ति गाथमाह. तस्सत्थो – काळवण्णताय, काळ, उपक, एहि निवत्तस्सु मा पक्कमि, पुब्बे विय कामे परिभुञ्ज, अहञ्च ये च मे सन्ति ञातका, ते सब्बेव तुय्हं मा पक्कमितुकामताय वसीकता वसवत्तिनो कताति.
तं सुत्वा उपको ‘‘एत्तो चापे’’ति गाथमाह. तत्थ चापेति चापे. चापसदिसअङ्गलट्ठिताय हि सा, चापाति नामं लभि, तस्मा, चापाति वुच्चति. त्वं चापे, यथा भाससि, इदानि यादिसं कथेसि, इतो चतुब्भागमेव पियसमुदाचारं करेय्यासि. तयि रत्तस्स रागाभिभूतस्स पुरिसस्स उळारं वत तं सिया, अहं पनेतरहि तयि कामेसु च विरत्तो, तस्मा चापाय वचने न तिट्ठामीति अधिप्पायो.
पुन, चापा, अत्तनि तस्स आसत्तिं उप्पादेतुकामा ‘‘काळङ्गिनि’’न्ति आह. तत्थ, काळाति तस्सालपनं. अङ्गिनिन्ति अङ्गलट्ठिसम्पन्नं. इवाति उपमाय निपातो. तक्कारिं पुप्फितं गिरिमुद्धनीति पब्बतमुद्धनि ठितं सुपुप्फितदालिमलट्ठिं विय. ‘‘उक्कागारि’’न्ति च केचि पठन्ति, अङ्गत्थिलट्ठिं वियाति अत्थो. गिरिमुद्धनीति च इदं केनचि अनुपहतसोभतादस्सनत्थं वुत्तं. केचि ‘‘कालिङ्गिनि’’न्ति पाठं वत्वा तस्स कुम्भण्डलतासदिसन्ति अत्थं वदन्ति. फुल्लं दालिमलट्ठिंवाति पुप्फितं बीजपूरलतं विय. अन्तोदीपेव पाटलिन्ति दीपकब्भन्तरे पुप्फितपाटलिरुक्खं विय, दीपग्गहणञ्चेत्थ सोभापाटिहारियदस्सनत्थमेव.
हरिचन्दनलित्तङ्गिन्ति लोहितचन्दनेन अनुलित्तसब्बङ्गिं. कासिकुत्तमधारिनिन्ति उत्तमकासिकवत्थधरं. तं मन्ति तादिसं मं. रूपवतिं सन्तिन्ति रूपसम्पन्नं समानं. कस्स ¶ ओहाय गच्छसीति कस्स नाम सत्तस्स, कस्स वा हेतुनो, केन कारणेन, ओहाय पहाय परिच्चजित्वा गच्छसि.
इतो परम्पि तेसं वचनपटिवचनगाथाव ठपेत्वा परियोसाने तिस्सो गाथा. तत्थ साकुन्तिकोवाति सकुणलुद्दो विय. आहरिमेन रूपेनाति केसमण्डनादिना सरीरजग्गनेन चेव वत्थाभरणादिना ¶ च अभिसङ्खारिकेन रूपेन वण्णेन कित्तिमेन चातुरियेनाति अत्थो. न मं त्वं बाधयिस्ससीति पुब्बे विय इदानि मं त्वं न बाधितुं सक्खिस्ससि.
पुत्तफलन्ति ¶ पुत्तसङ्खातं फलं पुत्तपसवो.
सप्पञ्ञाति पञ्ञवन्तो, संसारे आदीनवविभाविनिया पञ्ञाय समन्नागताति अधिप्पायो. ते हि अप्पं वा महन्तं वा ञातिपरिवट्टं भोगक्खन्धं वा पहाय पब्बजन्ति. तेनाह – ‘‘पब्बजन्ति महावीरा, नागो छेत्वाव बन्धन’’न्ति, अयबन्धनं विय हत्थिनागो गिहिबन्धनं छिन्दित्वा महावीरियाव पब्बजन्ति, न निहीनवीरियाति अत्थो.
दण्डेनाति येन केनचि दण्डेन. छुरिकायाति खुरेन. भूमियं वा निसुम्भिस्सन्ति पथवियं पातेत्वा पोथनविज्झनादिना विबाधिस्सामि. पुत्तसोका न गच्छसीति पुत्तसोकनिमित्तं न गच्छिस्ससि.
पदाहिसीति दस्ससि. पुत्तकत्तेति पुत्तकारणा. जम्मीति तस्सा आलपनं, लामकेति अत्थो.
इदानि तस्स गमनं अनुजानित्वा गमनट्ठानं जानितुं ‘‘हन्द खो’’ति गाथमाह.
इतरो पुब्बे अहं अनिय्यानिकं सासनं पग्गय्ह अट्ठासिं, इदानि पन निय्यानिके अनन्तजिनस्स सासने ठातुकामो, तस्मा तस्स सन्तिकं गमिस्सामीति दस्सेन्तो ‘‘अहुम्हा’’तिआदिमाह. तत्थ गणिनोति गणधरा. अस्समणाति न समितपापा. समणमानिनोति समितपापाति एवं सञ्ञिनो. विचरिम्हाति पूरणादीसु अत्तानं पक्खिपित्वा वदति.
नेरञ्जरं ¶ पतीति नेरञ्जराय नदिया समीपे तस्सा तीरे. बुद्धोति अभिसम्बोधिं पत्तो, अभिसम्बोधिं पत्वा धम्मं देसेन्तो सब्बकालं भगवा तत्थेव वसीति अधिप्पायेन वदति.
वन्दनं दानि मे वज्जासीति मम वन्दनं वदेय्यासि, मम वचनेन लोकनाथं अनुत्तरं वदेय्यासीति अत्थो. पदक्खिणञ्च कत्वान, आदिसेय्यासि दक्खिणन्ति बुद्धं भगवन्तं तिक्खत्तुं पदक्खिणं कत्वापि चतूसु ठानेसु ¶ वन्दित्वा, ततो पुञ्ञतो मय्हं पत्तिदानं देन्तो पदक्खिणं आदिसेय्यासि बुद्धगुणानं सुतपुब्बत्ता हेतुसम्पन्नताय च एवं वदति.
एतं ¶ खो लब्भमम्हेहीति एतं पदक्खिणकरणं पुञ्ञं अम्हेहि तव दातुं सक्का, न निवत्तनं, पुब्बे विय कामूपभोगो च न सक्काति अधिप्पायो. ते वज्जन्ति तव वन्दनं वज्जं वक्खामि.
सोति काळो, अद्दसासीति अद्दक्खि.
सत्थुदेसनायं सच्चकथाय पधानत्ता तब्बिनिमुत्ताय अभावतो ‘‘दुक्ख’’न्तिआदि वुत्तं, सेसं वुत्तनयमेव.
चापाथेरीगाथावण्णना निट्ठिता.
४. सुन्दरीथेरीगाथावण्णना
पेतानि भोति पुत्तानीतिआदिका सुन्दरिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इतो एकतिंसकप्पे वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसा भिक्खं दत्वा पञ्चपतिट्ठितेन वन्दि. सत्था तस्सा चित्तप्पसादं ञत्वा अनुमोदनं कत्वा पक्कामि. सा तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तित्वा तत्थ ¶ यावतायुकं ठत्वा दिब्बसम्पत्तिं अनुभवित्वा ततो चुता अपरापरं सुगतीसुयेव संसरन्ती परिपक्कञाणा हुत्वा इमस्मिं बुद्धुप्पादे बाराणसियं सुजातस्स नाम ब्राह्मणस्स धीता हुत्वा निब्बत्ति. तस्सा रूपसम्पत्तिया सुन्दरीति नामं अहोसि. वयप्पत्तकाले चस्सा कनिट्ठभाता कालमकासि. अथस्सा पिता पुत्तसोकेन अभिभूतो तत्थ तत्थ विचरन्तो वासिट्ठित्थेरिया समागन्त्वा तं सोकविनोदनकारणं पुच्छन्तो ‘‘पेतानि भोति पुत्तानी’’तिआदिका द्वे गाथा अभासि. थेरी तं सोकाभिभूतं ञत्वा सोकं विनोदेतुकामा ‘‘बहूनि पुत्तसतानी’’तिआदिका द्वे गाथा वत्वा अत्तनो असोकभावं कथेसि. तं ¶ सुत्वा ब्राह्मणो ‘‘कथं त्वं, अय्ये, एवं असोका जाता’’ति आह. तस्स थेरी रतनत्तयगुणं कथेसि.
अथ ब्राह्मणो ‘‘कुहिं सत्था’’ति पुच्छित्वा ‘‘इदानि मिथिलायं विहरती’’ति तं सुत्वा तावदेव रथं योजेत्वा रथेन मिथिलं गन्त्वा सत्थारं उपसङ्कमित्वा वन्दित्वा सम्मोदनीयं कथं कत्वा एकमन्तं निसीदि. तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा ¶ विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो ततिये दिवसे अरहत्तं पापुणि. अथ सारथि रथं आदाय बाराणसिं गन्त्वा ब्राह्मणिया तं पवत्तिं आरोचेसि. सुन्दरी अत्तनो पितु पब्बजितभावं सुत्वा, ‘‘अम्म, अहम्पि पब्बजिस्सामी’’ति मातरं आपुच्छि. माता ‘‘यं इमस्मिं गेहे भोगजातं, सब्बं तं तुय्हं सन्तकं, त्वं इमस्स कुलस्स दायादिका पटिपज्ज, इमं सब्बभोगं परिभुञ्ज, मा पब्बजी’’ति आह. सा ‘‘न मय्हं भोगेहि अत्थो, पब्बजिस्सामेवाहं, अम्मा’’ति मातरं अनुजानापेत्वा महतिं सम्पत्तिं खेळपिण्डं विय छड्डेत्वा पब्बजि. पब्बजित्वा च सिक्खमानायेव हुत्वा विपस्सनं वड्ढेत्वा घटेन्ती वायमन्ती हेतुसम्पन्नताय ञाणस्स परिपाकं गतत्ता सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने –
‘‘पिण्डपातं ¶ चरन्तस्स, वेस्सभुस्स महेसिनो;
कटच्छुभिक्खमुग्गय्ह, बुद्धसेट्ठस्सदासहं.
‘‘पटिग्गहेत्वा सम्बुद्धो, वेस्सभू लोकनायको;
वीथिया सण्ठितो सत्था, अका मे अनुमोदनं.
‘‘कटच्छुभिक्खं दत्वान, तावतिंसं गमिस्ससि;
छत्तिंसदेवराजूनं, महेसित्तं करिस्ससि.
‘‘पञ्ञासं चक्कवत्तीनं, महेसित्तं करिस्ससि;
मनसा पत्थितं सब्बं, पटिलच्छसि सब्बदा.
‘‘सम्पत्तिं अनुभोत्वान, पब्बजिस्ससि किञ्चना;
सब्बासवे परिञ्ञाय, निब्बायिस्ससिनासवा.
‘‘इदं ¶ वत्वान सम्बुद्धो, वेस्सभू लोकनायको;
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.
‘‘सुदिन्नं ¶ मे दानवरं, सुयिट्ठा यागसम्पदा;
कटच्छुभिक्खं दत्वान, पत्ताहं अचलं पदं.
‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन च विहरन्ती अपरभागे ‘‘सत्थु पुरतो सीहनादं नदिस्सामी’’ति उपज्झायं आपुच्छित्वा बाराणसितो निक्खमित्वा सम्बहुलाहि भिक्खुनीहि सद्धिं अनुक्कमेन सावत्थिं गन्त्वा सत्थु सन्तिकं उपसङ्कमित्वा सत्थारं वन्दित्वा एकमन्तं ठिता सत्थारा कतपटिसन्थारा सत्थु ओरसधीतुभावादिविभावनेन अञ्ञं ब्याकासि. अथस्सा मातरं आदिं कत्वा सब्बो ञातिगणो परिजनो च पब्बजि. सा अपरभागे अत्तनो पटिपत्तिं पच्चवेक्खित्वा पितरा वुत्तगाथं आदिं कत्वा उदानवसेन –
‘‘पेतानि भोति पुत्तानि, खादमाना तुवं पुरे;
तुवं दिवा च रत्तो च, अतीव परितप्पसि.
‘‘साज्ज सब्बानि खादित्वा, सतपुत्तानि ब्राह्मणी;
वासेट्ठि ¶ केन वण्णेन, न बाळ्हं परितप्पसि.
‘‘बहूनि पुत्तसतानि, ञातिसङ्घसतानि च;
खादितानि अतीतंसे, मम तुञ्हञ्च ब्राह्मण.
‘‘साहं निस्सरणं ञत्वा, जातिया मरणस्स च;
न सोचामि न रोदामि, न चापि परितप्पयिं.
‘‘अब्भुतं वत वासेट्ठि, वाचं भाससि एदिसिं;
कस्स त्वं धम्ममञ्ञाय, गिरं भाससि एदिसिं.
‘‘एस ¶ ब्राह्मण सम्बुद्धो, नगरं मिथिलं पति;
सब्बदुक्खप्पहानाय, धम्मं देसेसि पाणिनं.
‘‘तस्स ¶ ब्रह्मे अरहतो, धम्मं सुत्वा निरूपधिं;
तत्थ विञ्ञातसद्धम्मा, पुत्तसोकं ब्यपानुदिं.
‘‘सो अहम्पि गमिस्सामि, नगरं मिथिलं पति;
अप्पेव मं सो भगवा, सब्बदुक्खा पमोचये.
‘‘अद्दस ब्राह्मणो बुद्धं, विप्पमुत्तं निरूपधिं;
स्वस्स धम्ममदेसेसि, मुनि दुक्खस्स पारगू.
‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
‘‘तत्थ विञ्ञातसद्धम्मो, पब्बज्जं समरोचयि;
सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.
‘‘एहि सारथि गच्छाहि, रथं निय्यादयाहिमं;
आरोग्यं ब्राह्मणिं वज्ज, पब्बजि दानि ब्राह्मणो;
सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.
‘‘ततो च रथमादाय, सहस्सञ्चापि सारथि;
आरोग्यं ब्राह्मणिंवोच, ‘पब्बजि दानि ब्राह्मणो;
सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.
‘‘एतञ्चाहं अस्सरथं, सहस्सञ्चापि सारथि;
तेविज्जं ब्राह्मणं सुत्वा, पुण्णपत्तं ददामि ते.
‘‘तुय्हेव ¶ ¶ होत्वस्सरथो, सहस्सञ्चापि ब्राह्मणि;
अहम्पि पब्बजिस्सामि, वरपञ्ञस्स सन्तिके.
‘‘हत्थी गवस्सं मणिकुण्डलञ्च, फीतञ्चिमं गहविभवं पहाय;
पिता पब्बजितो तुय्हं, भुञ्ज भोगानि सुन्दरी;
तुवं दायादिका कुले.
‘‘हत्थी ¶ गवस्सं मणिकुण्डलञ्च, रम्मं चिमं गहविभवं पहाय;
पिता पब्बजितो मय्हं, पुत्तसोकेन अट्टितो;
अहम्पि पब्बजिस्सामि, भातुसोकेन अट्टिता.
‘‘सो ते इज्झतु सङ्कप्पो, यं त्वं पत्थेसि सुन्दरी;
उत्तिट्ठपिण्डो उञ्छो च, पंसुकूलञ्च चीवरं;
एतानि अभिसम्भोन्ती, परलोके अनासवा.
‘‘सिक्खमानाय मे अय्ये, दिब्बचक्खु विसोधितं;
पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे.
‘‘तुवं निस्साय कल्याणि, थेरि सङ्घस्स सोभने;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘अनुजानाहि मे अय्ये, इच्छे सावत्थि गन्तवे;
सीहनादं नदिस्सामि, बुद्धसेट्ठस्स सन्तिके.
‘‘पस्स सुन्दरि सत्थारं, हेमवण्णं हरित्तचं;
अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं.
‘‘पस्स सुन्दरिमायन्तिं, विप्पमुत्तं निरूपधिं;
वीतरागं विसंयुत्तं, कतकिच्चमनासवं.
‘‘बाराणसितो ¶ निक्खम्म, तव सन्तिकमागता;
साविका ते महावीर, पादे वन्दति सुन्दरी.
‘‘तुवं बुद्धो तुवं सत्था, तुय्हं धीताम्हि ब्राह्मण;
ओरसा मुखतो जाता, कतकिच्चा अनासवा.
‘‘तस्सा ते स्वागतं भद्दे, ततो ते अदुरागतं;
एवञ्हि दन्ता आयन्ति, सत्थु पादानि वन्दिका;
वीतरागा विसंयुत्ता, कतकिच्चा अनासवा’’ति. –
इमा गाथा पच्चुदाहासि.
तत्थ ¶ पेतानीति मतानि. भोतीति ¶ तं आलपति. पुत्तानीति लिङ्गविपल्लासेन वुत्तं, पेते पुत्तेति अत्थो. एको एव च तस्सा पुत्तो मतो, ब्राह्मणो पन ‘‘चिरकालं अयं सोकेन अट्टा हुत्वा विचरि, बहू मञ्ञे इमिस्सा पुत्ता मता’’ति एवंसञ्ञी हुत्वा बहुवचनेनाह. तथा च ‘‘साज्ज सब्बानि खादित्वा सतपुत्तानी’’ति. खादमानाति लोकवोहारवसेन खुंसनवचनमेतं. लोके हि यस्सा इत्थिया जातजाता पुत्ता मरन्ति, तं गरहन्ता ‘‘पुत्तखादिनी’’तिआदिं वदन्ति. अतीवाति अतिविय भुसं. परितप्पसीति सन्तप्पसि, पुरेति योजना. अयञ्हेत्थ सङ्खेपत्थो – भोति वासेट्ठि, पुब्बे त्वं मतपुत्ता हुत्वा सोचन्ती परिदेवन्ती अतिविय सोकाय समप्पिता गामनिगमराजधानियो आहिण्डसि.
साज्जाति सा अज्ज, सा त्वं एतरहीति अत्थो. ‘‘सज्जा’’ति वा पाठो. केन वण्णेनाति केन कारणेन.
खादितानीति थेरीपि ब्राह्मणेन वुत्तपरियायेनेव वदति. खादितानि वा ब्यग्घदीपिबिळारादिजातियो सन्धायेवमाह. अतीतंसेति अतीतकोट्ठासे, अतिक्कन्तभवेसूति अत्थो. मम तुय्हञ्चाति मया च तया च.
निस्सरणं ञत्वा जातिया मरणस्स चाति जातिजरामरणानं निस्सरणभूतं निब्बानं मग्गञाणेन ¶ पटिविज्झित्वा. न चापि परितप्पयिन्ति न चापि उपायासासिं, अहं उपायासं न आपज्जिन्ति अत्थो.
अब्भुतं वताति अच्छरियं वत. तञ्हि अब्भुतं पुब्बे अभूतं अब्भुतन्ति वुच्चति. एदिसिन्ति एवरूपिं, ‘‘न सोचामि न रोदामि, न चापि परितप्पयि’’न्ति एवं सोचनादीनं अभावदीपनिं वाचं. कस्स त्वं धम्ममञ्ञायाति केवलं यथा एदिसो धम्मो लद्धुं न सक्का, तस्मा कस्स नाम सत्थुनो धम्ममञ्ञाय गिरं भाससि एदिसन्ति सत्थारं सासनञ्च पुच्छति.
निरूपधिन्ति निद्दुक्खं. विञ्ञातसद्धम्माति ¶ पटिविद्धअरियसच्चधम्मा. ब्यपानुदिन्ति नीहरिं पजहिं.
विप्पमुत्तन्ति ¶ सब्बसो विमुत्तं, सब्बकिलेसेहि सब्बभवेहि च विसंयुत्तं. स्वस्साति सो सम्मासम्बुद्धो अस्स ब्राह्मणस्स.
तत्थाति तस्सं चतुसच्चधम्मदेसनायं.
रथं निय्यादयाहिमन्ति इमं रथं ब्राह्मणिया निय्यादेहि.
सहस्सञ्चापीति मग्गपरिब्बयत्थं नीतं कहापणसहस्सञ्चापि आदाय निय्यादेहीति योजना.
अस्सरथन्ति अस्सयुत्तरथं. पुण्णपत्तन्ति तुट्ठिदानं.
एवं ब्राह्मणिया तुट्ठिदाने दिय्यमाने तं असम्पटिच्छन्तो सारथि ‘‘तुय्हेव होतू’’ति गाथं वत्वा सत्थु सन्तिकमेव गन्त्वा पब्बजि. पब्बजिते पन सारथिम्हि ब्राह्मणी अत्तनो धीतरं सुन्दरिं आमन्तेत्वा घरावासे नियोजेन्ती ‘‘हत्थी गवस्स’’न्ति गाथमाह. तत्थ हत्थीति हत्थिनो. गवस्सन्ति गावो च अस्सा च. मणिकुण्डलञ्चाति मणि च कुण्डलानि च. फीतञ्चिमं गहविभवं पहायाति इमं हत्थिआदिप्पभेदं यथावुत्तं अवुत्तञ्च खेत्तवत्थुहिरञ्ञसुवण्णादिभेदं फीतं पहूतञ्च गहविभवं गेहूपकरणं अञ्ञञ्च दासिदासादिकं सब्बं ¶ पहाय तव पिता पब्बजितो. भुञ्ज भोगानि सुन्दरीति सुन्दरि, त्वं इमे भोगे भुञ्जस्सु. तुवं दायादिका कुलेति तुवञ्हि इमस्मिं कुले दायज्जारहाति.
तं सुत्वा सुन्दरी अत्तनो नेक्खम्मज्झासयं पकासेन्ती ‘‘हत्थीगवस्स’’न्तिआदिमाह.
अथ नं माता नेक्खम्मेयेव नियोजेन्ती ‘‘सो ते इज्झतू’’तिआदिना दियड्ढगाथमाह. तत्थ यं त्वं पत्थेसि सुन्दरीति सुन्दरि त्वं इदानि यं पत्थेसि आकङ्खसि. सो तव पब्बज्जाय सङ्कप्पो पब्बज्जाय छन्दो इज्झतु अनन्तरायेन सिज्झतु. उत्तिट्ठपिण्डोति ¶ घरे घरे पतिट्ठित्वा लद्धब्बभिक्खापिण्डो. उञ्छोति तदत्थं घरपटिपाटिया आहिण्डनं उद्दिस्स ठानञ्च. एतानीति उत्तिट्ठपिण्डादीनि. अभिसम्भोन्तीति अनिब्बिन्नरूपा जङ्घबलं निस्साय अभिसम्भवन्ती, साधेन्तीति अत्थो.
अथ सुन्दरी ‘‘साधु, अम्मा’’ति मातुया पटिस्सुणित्वा निक्खमित्वा भिक्खुनुपस्सयं गन्त्वा सिक्खमानायेव समाना तिस्सो विज्जा सच्छिकत्वा ‘‘सत्थु ¶ सन्तिकं गमिस्सामी’’ति उपज्झायं आरोचेत्वा भिक्खुनीहि सद्धिं सावत्थिं अगमासि. तेन वुत्तं ‘‘सिक्खमानाय मे, अय्ये’’तिआदि. तत्थ सिक्खमानाय मेति सिक्खमानाय समानाय मया. अय्येति अत्तनो उपज्झायं आलपति.
तुवं निस्साय कल्याणि, थेरि सङ्घस्स सोभनेति भिक्खुनिसङ्घे वुद्धतरभावेन थिरगुणयोगेन च सङ्घत्थेरि सोभनेहि सीलादीहि समन्नागतत्ता सोभने कल्याणि कल्याणमित्ते, अय्ये, तं निस्साय मया तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनन्ति योजना.
इच्छेति इच्छामि. सावत्थि गन्तवेति सावत्थिं गन्तुं. सीहनादं नदिस्सामीति अञ्ञाब्याकरणमेव सन्धायाह.
अथ सुन्दरी अनुक्कमेन सावत्थिं गन्त्वा विहारं पविसित्वा सत्थारं धम्मासने निसिन्नं दिस्वा उळारं पीतिसोमनस्सं पटिसंवेदयमाना अत्तानमेव आलपन्ती आह ‘‘पस्स सुन्दरी’’ति. हेमवण्णन्ति सुवण्णवण्णं. हरित्तचन्ति कञ्चनसन्निभत्तचं. एत्थ च भगवा पीतवण्णेन ‘‘सुवण्णवण्णो’’ति वुच्चति. अथ खो सम्मदेव घंसित्वा जातिहिङ्गुलकेन अनुलिम्पित्वा ¶ सुपरिमज्जितकञ्चनादाससन्निभोति दस्सेतुं ‘‘हेमवण्ण’’न्ति वत्वा ‘‘हरित्तच’’न्ति वुत्तं.
पस्स सुन्दरिमायन्तिन्ति तं सुन्दरिनामिकं मं भगवा आगच्छन्ति पस्स. ‘‘विप्पमुत्त’’न्तिआदिना अञ्ञं ब्याकरोन्ती पीतिविप्फारवसेन वदति.
कुतो पन आगता, कत्थ च आगता, कीदिसा चायं सुन्दरीति आसङ्कन्तानं ¶ आसङ्कं निवत्तेतुं ‘‘बाराणसितो’’ति गाथं वत्वा तत्थ ‘‘साविका चा’’ति वुत्तमत्थं पाकटतरं कातुं ‘‘तुवं बुद्धो’’ति गाथमाह. तस्सत्थो – इमस्मिं सदेवके लोके तुवमेवेको सब्बञ्ञुबुद्धो, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासनतो तुवं मे सत्था, अहञ्च खीणासवब्राह्मणी भगवा तुय्हं उरे वायाम जनिताभिजातिताय ओरसा, मुखतो पवत्तधम्मघोसेन सासनस्स च मुखभूतेन अरियमग्गेन जातत्ता मुखतो जाता, निट्ठितपरिञ्ञातादिकरणीयताय कतकिच्चा, सब्बसो आसवानं खेपितत्ता अनासवाति.
अथस्सा ¶ सत्था आगमनं अभिनन्दन्तो ‘‘तस्सा ते स्वागत’’न्ति गाथमाह. तस्सत्थो – या त्वं मया अधिगतं धम्मं याथावतो अधिगच्छि. तस्सा ते, भद्दे सुन्दरि, इध मम सन्तिके आगतं आगमनं सुआगतं. ततो एव तं अदुरागतं न दुरागतं होति. कस्मा? यस्मा एवञ्हि दन्ता आयन्तीति, यथा त्वं सुन्दरि, एवञ्हि उत्तमेन अरियमग्गदमथेन दन्ता ततो एव सब्बधि वीतरागा, सब्बेसं संयोजनानं समुच्छिन्नत्ता विसंयुत्ता कतकिच्चा अनासवा सत्थु पादानं वन्दिका आगच्छन्ति, तस्मा तस्सा ते स्वागतं अदुरागतन्ति योजना.
सुन्दरीथेरीगाथावण्णना निट्ठिता.
५. सुभाकम्मारधीतुथेरीगाथावण्णना
दहराहन्तिआदिका सुभाय कम्मारधीताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन सम्भावितकुसलमूला उपचितविमोक्खसम्भारा सुगतीसुयेव संसरन्ती परिपक्कञाणा हुत्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स सुवण्णकारस्स धीता हुत्वा निब्बत्ति, रूपसम्पत्तिसोभाय ¶ सुभाति तस्सा नामं अहोसि. सा अनुक्कमेन विञ्ञुतं पत्वा, सत्थु राजगहप्पवेसने ¶ सत्थरि सञ्जातप्पसादा एकदिवसं भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था तस्सा इन्द्रियपरिपाकं दिस्वा अज्झासयानुरूपं चतुसच्चगब्भधम्मं देसेसि. सा तावदेव सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठासि. सा अपरभागे घरावासे दोसं दिस्वा महापजापतिया गोतमिया सन्तिके पब्बजित्वा भिक्खुनिसीले पतिट्ठिता उपरिमग्गत्थाय भावनमनुयुञ्जि. तं ञातका कालेन कालं उपसङ्कमित्वा कामेहि निमन्तेन्ता पहूतधनं विभवजातञ्च दस्सेत्वा पलोभेन्ति. सा एकदिवसं अत्तनो सन्तिकं उपगतानं घरावासेसु कामेसु च आदीनवं पकासेन्ती ‘‘दहराह’’न्तिआदीहि चतुवीसतिया गाथाहि धम्मं कथेत्वा ते निरासे कत्वा विस्सज्जेत्वा विपस्सनाय कम्मं करोन्ती इन्द्रियानि परियोदपेन्ती ¶ भावनं उस्सुक्कापेत्वा न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणि. अरहत्तं पन पत्वा –
‘‘दहराहं सुद्धवसना, यं पुरे धम्ममस्सुणिं;
तस्सा मे अप्पमत्ताय, सच्चाभिसमयो अहु.
‘‘ततोहं सब्बकामेसु, भुसं अरतिमज्झगं;
सक्कायस्मिं भयं दिस्वा, नेक्खम्ममेव पीहये.
‘‘हित्वानहं ञातिगणं, दासकम्मकरानि च;
गामखेत्तानि फीतानि, रमणीये पमोदिते.
‘‘पहायहं पब्बजिता, सापतेय्यमनप्पकं;
एवं सद्धाय निक्खम्म, सद्धम्मे सुप्पवेदिते.
‘‘नेतं अस्स पतिरूपं, आकिञ्चञ्ञञ्हि पत्थये;
यो जातरूपं रजतं, छड्डेत्वा पुनरागमे.
‘‘रजतं जातरूपं वा, न बोधाय न सन्तिया;
नेतं समणसारुप्पं, न एतं अरियद्धनं.
‘‘लोभनं ¶ मदनञ्चेतं, मोहनं रजवड्ढनं;
सासङ्कं बहुआयासं, नत्थि चेत्थ धुवं ठिति.
‘‘एत्थ रत्ता पमत्ता च, संकिलिट्ठमना नरा;
अञ्ञमञ्ञेन ब्यारुद्धा, पुथू कुब्बन्ति मेधगं.
‘‘वधो ¶ बन्धो परिक्लेसो, जानि सोकपरिद्दवो;
कामेसु अधिपन्नानं, दिस्सते ब्यसनं बहुं.
‘‘तं मं ञाती अमित्ताव, किं वो कामेसु युञ्जथ;
जानाथ मं पब्बजितं, कामेसु भयदस्सिनिं.
‘‘न हिरञ्ञसुवण्णेन, परिक्खीयन्ति आसवा;
अमित्ता वधका कामा, सपत्ता सल्लबन्धना.
‘‘तं मं ञाती अमित्ताव, किं वो कामेसु युञ्जथ;
जानाथ मं पब्बजितं, मुण्डं सङ्घाटिपारुतं.
‘‘उत्तिट्ठपिण्डो ¶ उञ्छो च, पंसुकूलञ्च चीवरं;
एतं खो मम सारुप्पं, अनगारूपनिस्सयो.
‘‘वन्ता महेसीहि कामा, ये दिब्बा ये च मानुसा;
खेमट्ठाने विमुत्ता ते, पत्ता ते अचलं सुखं.
‘‘माहं कामेहि संगच्छिं, येसु ताणं न विज्जति;
अमित्ता वधका कामा, अग्गिक्खन्धूपमा दुखा.
‘‘परिपन्थो एस भयो, सविघातो सकण्टको;
गेधो सुविसमो चेसो, महन्तो मोहनामुखो.
‘‘उपसग्गो ¶ भीमरूपो, कामा सप्पसिरूपमा;
ये बाला अभिनन्दन्ति, अन्धभूता पुथुज्जना.
‘‘कामपङ्केन सत्ता हि, बहू लोके अविद्दसू;
परियन्तं न जानन्ति, जातिया मरणस्स च.
‘‘दुग्गतिगमनं मग्गं, मनुस्सा कामहेतुकं;
बहुं वे पटिपज्जन्ति, अत्तनो रोगमावहं.
‘‘एवं अमित्तजनना, तापना संकिलेसिका;
लोकामिसा बन्धनीया, कामा मरणबन्धना.
‘‘उम्मादना उल्लपना, कामा चित्तप्पमाथिनो;
सत्तानं संकिलेसाय, खिप्पं मारेन ओड्डितं.
‘‘अनन्तादीनवा कामा, बहुदुक्खा महाविसा;
अप्पस्सादा रणकरा, सुक्कपक्खविसोसना.
‘‘साहं एतादिसं कत्वा, ब्यसनं कामहेतुकं;
न तं पच्चागमिस्सामि, निब्बानाभिरता सदा.
‘‘रणं ¶ तरित्वा कामानं, सीतिभावाभिकङ्खिनी;
अप्पमत्ता विहस्सामि, सब्बसंयोजनक्खये.
‘‘असोकं विरजं खेमं, अरियट्ठङ्गिकं उजुं;
तं मग्गं अनुगच्छामि, येन तिण्णा महेसिनो.
‘‘इमं ¶ पस्सथ धम्मट्ठं, सुभं कम्मारधीतरं;
अनेजं उपसम्पज्ज, रुक्खमूलम्हि झायति.
‘‘अज्जट्ठमी ¶ पब्बजिता, सद्धा सद्धम्मसोभना;
विनीतुप्पलवण्णाय, तेविज्जा मच्चुहायिनी.
‘‘सायं भुजिस्सा अणणा, भिक्खुनी भावितिन्द्रिया;
सब्बयोगविसंयुत्ता, कतकिच्चा अनासवा.
‘‘तं सक्को देवसङ्घेन, उपसङ्कम्म इद्धिया;
नमस्सति भूतपति, सुभं कम्मारधीतर’’न्ति. – इमा गाथा अभासि;
तत्थ दहराहं सुद्धवसना, यं पुरे धम्ममस्सुणिन्ति यस्मा अहं पुब्बे दहरा तरुणी एव सुद्धवसना सुद्धवत्थनिवत्था अलङ्कतप्पटियत्ता सत्थु सन्तिके धम्मं अस्सोसिं. तस्सा मे अप्पमत्ताय, सच्चाभिसमयो अहूति यस्मा च तस्सा मे मय्हं यथासुतं धम्मं पच्चवेक्खित्वा अप्पमत्ताय उपट्ठितस्सतिया सीलं अधिट्ठहित्वा भावनं अनुयुञ्जन्तियाव चतुन्नं अरियसच्चानं अभिसमयो ‘‘इदं दुक्ख’’न्तिआदिना (पटि. म. १.३२) पटिवेधो अहोसि.
ततोहं सब्बकामेसु, भुसं अरतिमज्झगन्ति ततो तेन कारणेन सत्थु सन्तिके धम्मस्स सुतत्ता सच्चानञ्च अभिसमितत्ता मनुस्सेसु दिब्बेसु चाति सब्बेसुपि कामेसु भुसं अतिविय अरतिं उक्कण्ठिं अधिगच्छिं. सक्कायस्मिं उपादानक्खन्धपञ्चके, भयं सप्पटिभयभावं ञाणचक्खुना दिस्वा, नेक्खम्ममेव पब्बज्जं निब्बानमेव, पीहये पिहयामि पत्थयामि.
दासकम्मकरानि चाति दासे च कम्मकारे च, लिङ्गविपल्लासेन ¶ हेतं वुत्तं. गामखेत्तानीति गामे च पुब्बण्णापरण्णविरुहनक्खेत्तानि च, गामपरियापन्नानि वा खेत्तानि. फीतानीति समिद्धानि. रमणीयेति मनुञ्ञे. पमोदितेति पमुदिते, भोगक्खन्धे हित्वाति सम्बन्धो. सापतेय्यन्ति सन्तकं धनं, मणिकनकरजतादिपरिग्गहवत्थुं. अनप्पकन्ति महन्तं, पहायाति योजना. एवं सद्धाय निक्खम्माति ‘‘हित्वानहं ञातिगण’’न्तिआदिना वुत्तप्पकारेन ¶ महन्तं ञातिपरिवट्टं महन्तञ्च भोगक्खन्धं पहाय कम्मकम्मफलानि रतनत्तयञ्चाति सद्धेय्यवत्थुं ¶ सद्धाय सद्दहित्वा घरतो निक्खम्म, सद्धम्मे सुप्पवेदिते सम्मासम्बुद्धेन सुट्ठु पवेदिते अरियविनये अहं पब्बजिता.
एवं पब्बजिताय पन नेतं अस्स पतिरूपं, यदिदं छड्डितानं कामानं पच्चागमनं. आकिञ्चञ्ञञ्हि पत्थयेति अहं अकिञ्चनभावं अपरिग्गहभावमेव पत्थयामि. यो जातरूपरजतं, छड्डेत्वा पुनरागमेति यो पुग्गलो सुवण्णं रजतं अञ्ञम्पि वा किञ्चि धनजातं छड्डेत्वा पुन तं गण्हेय्य, सो पण्डितानं अन्तरे कथं सीसं उक्खिपेय्य?
यस्मा रजतं जातरूपं वा, न बोधाय न सन्तिया न मग्गञाणाय न निब्बानाय होतीति अत्थो. नेतं समणसारुप्पन्ति एतं जातरूपरजतादिपरिग्गहवत्थु, तस्स वा परिग्गण्हनं समणानं सारुप्पं न होति. तथा हि वुत्तं ‘‘न कप्पति समणानं सक्यपुत्तियानं जातरूपरजत’’न्तिआदि (चूळव. ४४६). न एतं अरियद्धनन्ति एतं यथावुत्तपरिग्गहवत्थु सद्धादिधनं विय अरियधम्ममयम्पि धनं न होति, न अरियभावावहतो. तेनाह ‘‘लोभन’’न्तिआदि.
तत्थ लोभनन्ति लोभुप्पादनं. मदनन्ति मदावहं. मोहनन्ति सम्मोहजननं. रजवड्ढनन्ति रागरजादिसंवड्ढनं. येन परिग्गहितं, तस्स आसङ्कावहत्ता सह ¶ आसङ्काय वत्ततीति सासङ्कं, येन परिग्गहितं, तस्स यतो कुतो आसङ्कावहन्ति अत्थो. बहुआयासन्ति सज्जनरक्खणादिवसेन बहुपरिस्समं. नत्थि चेत्थ धुवं ठितीति एतस्मिं धने धुवभावो च ठितिभावो च नत्थि, चञ्चलमनवट्ठितमेवाति अत्थो.
एत्थ रत्ता पमत्ता चाति एतस्मिं धने रत्ता सञ्जातरागा दसकुसलधम्मेसु सतिया विप्पवासेन पमत्ता. संकिलिट्ठमना लोभादिसंकिलेसेन संकिलिट्ठचित्ताव नाम होन्ति. ततो च अञ्ञमञ्ञम्हि ब्यारुद्धा, पुथू कुब्बन्ति मेधगं अन्तमसो मातापि पुत्तेन, पुत्तोपि मातराति एवं अञ्ञमञ्ञं पटिरुद्धा हुत्वा पुथू सत्ता मेधगं कलहं ¶ करोन्ति. तेनाह भगवा – ‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं…पे… मातापि पुत्तेन विवदति पुत्तोपि मातरा विवदती’’तिआदि (म. नि. १.१६८, १७८).
वधोति मरणं. बन्धोति अद्दुबन्धनादिबन्धनं. परिक्लेसोति हत्थच्छेदादिपरिकिलेसापत्ति. जानीति ¶ धनजानि चेव परिवारजानि च. सोकपरिद्दवोति सोको च परिदेवो च. अधिपन्नानन्ति अज्झोसितानं. दिस्सते ब्यसनं बहुन्ति यथावुत्तवधबन्धनादिभेदं अवुत्तञ्च दोमनस्सुपायासादिं दिट्ठधम्मिकं सम्परायिकञ्च बहुं बहुविधं ब्यसनं अनत्थो कामेसु दिस्सतेव.
तं मं ञाती अमित्ताव, किं वो कामेसु युञ्जथाति तादिसं मं यथा कामेसु विरत्तं तुम्हे ञाती ञातका समाना अनत्थकामा अमित्ता विय किं केन कारणेन कामेसु युञ्जथ नियोजेथ. जानाथ मं पब्बजितं, कामेसु भयदस्सिनिन्ति कामे भयतो पस्सन्तिं पब्बजितं मं आजानाथ, किं एत्तकं तुम्हेहि अनञ्ञातन्ति अधिप्पायो.
न हिरञ्ञसुवण्णेन, परिक्खीयन्ति आसवाति ¶ कामासवादयो हिरञ्ञसुवण्णेन न कदाचि परिक्खयं गच्छन्ति, अथ खो तेहि एव परिवड्ढन्तेव. तेनाह – ‘‘अमित्ता वधका कामा, सपत्ता सल्लबन्धना’’ति. कामा हि अहितावहत्ता मेत्तिया अभावेन अमित्ता, मरणहेतुताय उक्खित्तासिकवधकसदिसत्ता वधका, अनुबन्धित्वापि अनत्थावहनताय वेरानुबन्धसपत्तसदिसत्ता सपत्ता, रागादीनं सल्लानं बन्धनतो सल्लबन्धना.
मुण्डन्ति मुण्डितकेसं. तत्थ तत्थ नन्तकानि गहेत्वा सङ्घाटिचीवरपारुपनेन सङ्घाटिपारुतं.
उत्तिट्ठपिण्डोति विवटद्वारे घरे घरे पतिट्ठित्वा लभनकपिण्डो. उञ्छोति तदत्थं उञ्छाचरिया. अनगारूपनिस्सयोति अनगारानं पब्बजितानं उपगन्त्वा निस्सितब्बतो उपनिस्सयभूतो जीवितपरिक्खारो. तञ्हि निस्साय पब्बजिता जीवन्ति.
वन्ताति ¶ छड्डिता. महेसीहीति बुद्धादीहि महेसीहि. खेमट्ठानेति कामयोगादीहि अनुपद्दवट्ठानभूते निब्बाने. तेति महेसयो. अचलं सुखन्ति निब्बानसुखं पत्ता. तस्मा तं पत्थेन्तेन कामा परिच्चजितब्बाति अधिप्पायो.
माहं कामेहि संगच्छिन्ति अहं कदाचिपि कामेहि न समागच्छेय्यं. कस्माति चे आह ¶ – ‘‘येसु ताणं न विज्जती’’तिआदि, येसु कामेसु उपपरिक्खियमानेसु एकस्मिम्पि अनत्थपरित्ताणं नाम नत्थि. अग्गिक्खन्धूपमा महाभितापट्ठेन. दुखा दुक्खमट्ठेन.
परिपन्थो एस भयो यदिदं कामा नाम अविदितविपुलानत्थावहत्ता. सविघातो चित्तविघातकरत्ता. सकण्टको विनिविज्झनत्ता. गेधो सुविसमो चेसोति गिद्धिहेतुताय गेधो. सुट्ठु विसमो महापलिबोधो सो. दुरतिक्कमनट्ठेन महन्तो. मोहनामुखो मुच्छापत्तिहेतुतो.
उपसग्गो भीमरूपोति अतिभिंसनकसभावो, महन्तो ¶ देवतूपसग्गो विय अनत्थकादिदुक्खावहनतो. सप्पसिरूपमा कामा सप्पटिभयट्ठेन.
कामपङ्केन सत्ताति कामसङ्खातेन पङ्केन सत्ता लग्गा.
दुग्गतिगमनं मग्गन्ति निरयादिअपायगामिनं मग्गं. कामहेतुकन्ति कामोपभोगहेतुकं. बहुन्ति पाणातिपातादिभेदेन बहुविधं. रोगमावहन्ति रुज्जनट्ठेन रोगसङ्खातस्स दिट्ठधम्मिकादिभेदस्स दुक्खस्स आवहनकं.
एवन्ति ‘‘अमित्ता वधका’’तिआदिना वुत्तप्पकारेन. अमित्तजननाति अमित्तभावस्स निब्बत्तनका. तापनाति सन्तापनका, तपनीयाति अत्थो. संकिलेसिकाति संकिलेसावहा. लोकामिसाति लोके आमिसभूता. बन्धनियाति बन्धभूतेहि संयोजनेहि वड्ढितब्बा, संयोजनियाति अत्थो. मरणबन्धनाति भवादीसु निब्बत्तिनिमित्तताय पवत्तकारणतो च मरणविबन्धना.
उम्मादनाति ¶ विपरिणामधम्मानं वियोगवसेन सोकुम्मादकरा, वड्ढिया वा उपरूपरिमदावहा. उल्लपनाति ‘‘अहो सुखं अहो सुख’’न्ति उद्धं उद्धं लपापनका. ‘‘उल्लोलना’’तिपि पाठो, भत्तपिण्डनिमित्तं नङ्गुट्ठं उल्लोलेन्तो सुनखो विय आमिसहेतु सत्ते उपरूपरिलालना, पराभवावञ्ञातपापनकाति अत्थो. चित्तप्पमाथिनोति परिळाहुप्पादनादिना सम्पति आयतिञ्च चित्तस्स पमथनसीला. ‘‘चित्तप्पमद्दिनो’’ति वा पाठो, सो एवत्थो. ये पन ‘‘चित्तप्पमादिनो’’ति वदन्ति, तेसं चित्तस्स पमादावहाति अत्थो. संकिलेसायाति विबाधनाय ¶ उपतापनाय वा. खिप्पं मारेन ओड्डितन्ति कामा नामेते मारेन ओड्डितं कुमिनन्ति दट्ठब्बा सत्तानं अनत्थावहनतो.
अनन्तादीनवाति ‘‘लोभनं मदनञ्चेत’’न्तिआदिना, ‘‘इध सीतस्स पुरक्खतो उण्हस्स पुरक्खतो’’तिआदिना (म. नि. १.१६७) च दुक्खक्खन्धसुत्तादीसु वुत्तनयेन अपरियन्तादीनवा बहुदोसा. बहुदुक्खाति आपायिकादिबहुविधदुक्खानुबन्धा. महाविसाति कटुकासय्हफलताय हलाहलादिमहाविससदिसा ¶ . अप्पस्सादाति सत्थधारागतमधुबिन्दु विय परित्तस्सादा. रणकराति सारागादिसंवड्ढका. सुक्कपक्खविसोसनाति सत्तानं अनवज्जकोट्ठासस्स विनासका.
साहन्ति सा अहं, हेट्ठा वुत्तनयेनेव सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा कामे पहाय पब्बजित्वा ठिताति अत्थो. एतादिसन्ति एवरूपं वुत्तप्पकारं. कत्वाति इति कत्वा, यथावुत्तकारणेनाति अत्थो. न तं पच्चागमिस्सामीति तं मया पुब्बे वन्तकामे पुन न परिभुञ्जिस्सामि. निब्बानाभिरता सदाति यस्मा पब्बजितकालतो पट्ठाय सब्बकालं निब्बानाभिरता, तस्मा न तं पच्चागमिस्सामीति योजना.
रणं तरित्वा कामानन्ति कामानं रणं तरित्वा, तञ्च मया कातब्बं अरियमग्गसंपहारं कत्वा. सीतिभावाभिकङ्खिनीति सब्बकिलेसदरथपरिळाहवूपसमेन सीतिभावसङ्खातं अरहत्तं अभिकङ्खन्ती. सब्बसंयोजनक्खयेति सब्बेसं संयोजनानं खयभूते निब्बाने अभिरता.
येन ¶ तिण्णा महेसिनोति येन अरियमग्गेन बुद्धादयो महेसिनो संसारमहोघं तिण्णा, अहम्पि तेहि गतमग्गं अनुगच्छामि, सीलादिपटिपत्तिया अनुपापुणामीति अत्थो.
धम्मट्ठन्ति अरियफलधम्मे ठितं. अनेजन्ति पटिप्पस्सद्ध एजताय अनेजन्ति लद्धनामं अग्गफलं. उपसम्पज्जाति सम्पादेत्वा अग्गमग्गाधिगमेन अधिगन्त्वा. झायतीति तमेव फलज्झानं उपनिज्झायति.
अज्जट्ठमी पब्बजिताति पब्बजिता हुत्वा पब्बजिततो पट्ठाय अज्ज अट्ठमदिवसो, इतो अतीते ¶ अट्ठमियं पब्बजिताति अत्थो. सद्धाति सद्धासम्पन्ना. सद्धम्मसोभनाति सद्धम्माधिगमेन सोभना.
भुजिस्साति ¶ दासभावसदिसानं किलेसानं पहानेन भुजिस्सा. कामच्छन्दादिइणापगमेन अणणा.
इमा किर तिस्सो गाथा पब्बजित्वा अट्ठमे दिवसे अरहत्तं पत्वा अञ्ञतरस्मिं रुक्खमूले फलसमापत्तिं समापज्जित्वा निसिन्नं थेरिं भिक्खूनं दस्सेत्वा पसंसन्तेन भगवता वुत्ता.
अथ सक्को देवानमिन्दो तं पवत्तिं दिब्बेन चक्खुना दिस्वा ‘‘एवं सत्थारा पसंसीयमाना अयं थेरी यस्मा देवेहि च पयिरुपासितब्बा’’ति तावदेव तावतिंसेहि देवेहि सद्धिं उपसङ्कमित्वा अभिवादेत्वा अञ्जलिं पग्गय्ह अट्ठासि. तं सन्धाय सङ्गीतिकारेहि वुत्तं –
‘‘तं सक्को देवसङ्घेन, उपसङ्कम्म इद्धिया;
नमस्सति भूतपति, सुभं कम्मारधीतर’’न्ति.
तत्थ तीसु कामभवेसु भूतानं सत्तानं पति इस्सरोति कत्वा भूतपतीति लद्धनामो सक्को देवराजा देवसङ्घेन सद्धिं तं सुभं कम्मारधीतरं अत्तनो देविद्धिया उपसङ्कम्म नमस्सति, पञ्चपतिट्ठितेन वन्दतीति अत्थो.
सुभाकम्मारधीतुथेरीगाथावण्णना निट्ठिता.
वीसतिनिपातवण्णना निट्ठिता.