📜
१५. चत्तालीसनिपातो
१. इसिदासीथेरीगाथावण्णना
चत्तालीसनिपाते ¶ ¶ नगरम्हि कुसुमनामेतिआदिका इसिदासिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे पुरिसत्तभावे ठत्वा विवट्टूपनिस्सयं कुसलं उपचिनन्ती चरिमभवतो सत्तमे भवे अकल्याणसन्निस्सयेन परदारिककम्मं कत्वा, कायस्स भेदा निरये निब्बत्तित्वा तत्थ बहूनि वस्ससतानि निरये पच्चित्वा, ततो चुता तीसु जातीसु तिरच्छानयोनियं निब्बत्तित्वा ततो चुता दासिया कुच्छिस्मिं नपुंसको हुत्वा निब्बत्ति. ततो पन चुता एकस्स दलिद्दस्स साकटिकस्स धीता हुत्वा निब्बत्ति. तं वयप्पत्तं गिरिदासो नाम अञ्ञतरस्स सत्थवाहस्स पुत्तो अत्तनो भरियं कत्वा गेहं आनेसि. तस्स च भरिया अत्थि सीलवती कल्याणधम्मा. तस्सं इस्सापकता सामिनो तस्सा विद्देसनकम्मं अकासि. सा तत्थ यावजीवं ठत्वा कायस्स भेदा इमस्मिं बुद्धुप्पादे उज्जेनियं कुलपदेससीलाचारादिगुणेहि अभिसम्मतस्स विभवसम्पन्नस्स ¶ सेट्ठिस्स धीता हुत्वा निब्बत्ति, इसिदासीतिस्सा नामं अहोसि.
तं वयप्पत्तकाले मातापितरो कुलरूपवयविभवादिसदिसस्स अञ्ञतरस्स सेट्ठिपुत्तस्स अदंसु. सा तस्स गेहे पतिदेवता हुत्वा मासमत्तं वसि. अथस्सा कम्मबलेन सामिको विरत्तरूपो हुत्वा तं घरतो नीहरि. तं सब्बं पाळितो एव विञ्ञायति. तेसं तेसं पन सामिकानं अरुच्चनेय्यताय संवेगजाता पितरं अनुजानापेत्वा, जिनदत्ताय थेरिया सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा, फलसुखेन निब्बानसुखेन च वीतिनामेन्ती एकदिवसं पाटलिपुत्तनगरे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता महागङ्गायं वालुकपुलिने निसीदित्वा बोधित्थेरिया नाम अत्तनो सहायत्थेरिया पुब्बपटिपत्तिं पुच्छिता तमत्थं गाथाबन्धवसेन विस्सज्जेसि ‘‘उज्जेनिया पुरवरे’’तिआदिना. तेसं पन पुच्छाविस्सज्जनानं सम्बन्धं दस्सेतुं –
‘‘नगरम्हि कुसुमनामे, पाटलिपुत्तम्हि पथविया मण्डे;
सक्यकुलकुलीनायो, द्वे भिक्खुनियो हि गुणवतियो.
‘‘इसिदासी ¶ ¶ तत्थ एका, दुतिया बोधीति सीलसम्पन्ना च;
झानज्झायनरतायो, बहुस्सुतायो धुतकिलेसायो.
‘‘ता पिण्डाय चरित्वा, भत्तत्थं करिय धोतपत्तायो;
रहितम्हि सुखनिसिन्ना, इमा गिरा अब्भुदीरेसु’’न्ति. –
इमा तिस्सो गाथा सङ्गीतिकारेहि ठपिता.
‘‘पासादिकासि अय्ये, इसिदासि वयोपि ते अपरिहीनो;
किं दिस्वान ब्यालिकं, अथासि नेक्खम्ममनुयुत्ता.
‘‘एवमनुयुञ्जियमाना सा, रहिते धम्मदेसनाकुसला;
इसिदासी वचनमब्रवि, सुण बोधि यथाम्हि पब्बजिता.
इतो परं विस्सज्जनगाथा.
‘‘उज्जेनिया ¶ पुरवरे, मय्हं पिता सीलसंवुतो सेट्ठि;
तस्सम्हि एकधीता, पिया मनापा च दयिता च.
‘‘अथ मे साकेततो वरका, आगच्छुमुत्तमकुलीना;
सेट्ठी पहूतरतनो, तस्स ममं सुणुमदासि तातो.
‘‘सस्सुया ससुरस्स च, सायं पातं पणाममुपगम्म;
सिरसा करोमि पादे, वन्दामि यथाम्हि अनुसिट्ठा.
‘‘या मय्हं सामिकस्स, भगिनियो भातुनो परिजनो वा;
तमेकवरकम्पि दिस्वा, उब्बिग्गा आसनं देमि.
‘‘अन्नेन ¶ च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितं;
छादेमि उपनयामि च, देमि च यं यस्स पतिरूपं.
‘‘कालेन उपट्ठहित्वा, घरं समुपगमामि उम्मारे;
धोवन्ती हत्थपादे, पञ्जलिका सामिकमुपेमि.
‘‘कोच्छं पसादं अञ्जनिञ्च, आदासकञ्च गण्हित्वा;
परिकम्मकारिका विय, सयमेव पतिं विभूसेमि.
‘‘सयमेव ओदनं साधयामि, सयमेव भाजनं धोवन्ती;
माताव एकपुत्तकं, तथा भत्तारं परिचरामि.
‘‘एवं ¶ मं भत्तिकतं, अनुरत्तं कारिकं निहतमानं;
उट्ठायिकं अनलसं, सीलवतिं दुस्सते भत्ता.
‘‘सो मातरञ्च पितरञ्च, भणति आपुच्छहं गमिस्सामि;
इसिदासिया न सह वच्छं, एकागारेहं सह वत्थुं.
‘‘मा एवं पुत्त अवच, इसिदासी पण्डिता परिब्यत्ता;
उट्ठायिका अनलसा, किं तुय्हं न रोचते पुत्त.
‘‘न च मे हिंसति किञ्चि, न चहं इसिदासिया सह वच्छं;
देस्साव मे अलं मे, अपुच्छाहं गमिस्सामि.
‘‘तस्स वचनं सुणित्वा, सस्सु ससुरो च मं अपुच्छिंसु;
किस्स ¶ तया अपरद्धं, भण विस्सट्ठा यथाभूतं.
‘‘नपिहं अपरज्झं किञ्चि, नपि हिंसेमि न भणामि दुब्बचनं;
किं सक्का कातुय्ये, यं मं विद्देस्सते भत्ता.
‘‘ते ¶ मं पितुघरं पटिनयिंसु, विमना दुखेन अधिभूता;
पुत्तमनुरक्खमाना, जिताम्हसे रूपिनिं लक्खिं.
‘‘अथ मं अदासि तातो, अड्ढस्स घरम्हि दुतियकुलिकस्स;
ततो उपड्ढसुङ्केन, येन मं विन्दथ सेट्ठि.
‘‘तस्सपि घरम्हि मासं, अवसिं अथ सोपि मं पटिच्छरयि;
दासीव उपट्ठहन्तिं, अदूसिकं सीलसम्पन्नं.
‘‘भिक्खाय च विचरन्तं, दमकं दन्तं मे पिता भणति;
होहिसि मे जामाता, निक्खिप पोट्ठिञ्च घटिकञ्च.
‘‘सोपि वसित्वा पक्खं, अथ तातं भणति ‘देहि मे पोट्ठिं;
घटिकञ्च मल्लकञ्च, पुनपि भिक्खं चरिस्सामि’.
‘‘अथ नं भणती तातो, अम्मा सब्बो च मे ञातिगणवग्गो;
किं ते न कीरति इध, भण खिप्पं तं ते करिहिति.
‘‘एवं भणितो भणति, यदि मे अत्ता सक्कोति अलं मय्हं;
इसिदासिया न सह वच्छं, एकघरेहं सह वत्थुं.
‘‘विस्सज्जितो ¶ गतो सो, अहम्पि एकाकिनी विचिन्तेमि;
आपुच्छितून गच्छं, मरितुये वा पब्बजिस्सं वा.
‘‘अथ ¶ अय्या जिनदत्ता, आगच्छी गोचराय चरमाना;
तात कुलं विनयधरी, बहुस्सुता सीलसम्पन्ना.
‘‘तं दिस्वान अम्हाकं, उट्ठायासनं तस्सा पञ्ञापयिं;
निसिन्नाय च पादे, वन्दित्वा भोजनमदासिं.
‘‘अन्नेन ¶ च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितं;
सन्तप्पयित्वा अवचं, अय्ये इच्छामि पब्बजितुं.
‘‘अथ मं भणती तातो, इधेव पुत्तक चराहि त्वं धम्मं;
अन्नेन च पानेन च, तप्पय समणे द्विजाती च.
‘‘अथहं भणामि तातं, रोदन्ती अञ्जलिं पणामेत्वा;
पापञ्हि मया पकतं, कम्मं तं निज्जरेस्सामि.
‘‘अथ मं भणती तातो, पापुण बोधिञ्च अग्गधम्मञ्च;
निब्बानञ्च लभस्सु, यं सच्छिकरी द्विपदसेट्ठो.
‘‘मातापितू अभिवाद, यित्वा सब्बञ्च ञातिगणवग्गं;
सत्ताहं पब्बजिता, तिस्सो विज्जा अफस्सयिं.
‘‘जानामि अत्तनो सत्त, जातियो यस्सयं फलविपाको;
तं तव आचिक्खिस्सं, तं एकमना निसामेहि.
‘‘नगरम्हि एरकच्छे, सुवण्णकारो अहं पहूतधनो;
योब्बनमदेन मत्तो, सो परदारं असेविहं.
‘‘सोहं ततो चवित्वा, निरयम्हि अपच्चिसं चिरं;
पक्को ततो च उट्ठहित्वा, मक्कटिया कुच्छिमोक्कमिं.
‘‘सत्ताहजातकं मं, महाकपि यूथपो निल्लच्छेसि;
तस्सेतं कम्मफलं, यथापि गन्त्वान परदारं.
‘‘सोहं ततो चवित्वा, कालं करित्वा सिन्धवारञ्ञे;
काणाय ¶ च खञ्जाय च, एळकिया कुच्छिमोक्कमिं.
‘‘द्वादस ¶ ¶ वस्सानि अहं, निल्लच्छितो दारके परिवहित्वा;
किमिनावट्टो अकल्लो, यथापि गन्त्वान परदारं.
‘‘सोहं ततो चवित्वा, गोवाणिजकस्स गाविया जातो;
वच्छो लाखातम्बो, निल्लच्छितो द्वादसे मासे.
‘‘वोढून नङ्गलमहं, सकटञ्च धारयामि;
अन्धोवट्टो अकल्लो, यथापि गन्त्वान परदारं.
‘‘सोहं ततो चवित्वा, वीथिया दासिया घरे जातो;
नेव महिला न पुरिसो, यथापि गन्त्वान परदारं.
‘‘तिंसतिवस्सम्हि मतो, साकटिककुलम्हि दारिका जाता;
कपणम्हि अप्पभोगे, धनिकपुरिसपातबहुलम्हि.
‘‘तं मं ततो सत्थवाहो, उस्सन्नाय विपुलाय वड्ढिया;
ओकड्ढति विलपन्तिं, अच्छिन्दित्वा कुलघरस्मा.
‘‘अथ सोळसमे वस्से, दिस्वा मं पत्तयोब्बनं कञ्ञं;
ओरुन्धतस्स पुत्तो, गिरिदासो नाम नामेन.
‘‘तस्सपि अञ्ञा भरिया, सीलवती गुणवती यसवती च;
अनुरत्ता भत्तारं, तस्साहं विद्देसनमकासिं.
‘‘तस्सेतं कम्मफलं, यं मं अपकीरितून गच्छन्ति;
दासीव उपट्ठहन्तिं, तस्सपि अन्तो कतो मया’’ति.
तत्थ नगरम्हि कुसुमनामेति ‘‘कुसुमपुर’’न्ति एवं कुसुमसद्देन गहितनामके नगरे, इदानि तं नगरं पाटलिपुत्तम्हीति सरूपतो दस्सेति. पथविया मण्डेति सकलाय पथविया मण्डभूते. सक्यकुलकुलीनायोति सक्यकुले कुलधीतरो, सक्यपुत्तस्स भगवतो सासने पब्बजितताय एवं वुत्तं.
तत्थाति ¶ तासु द्वीसु भिक्खुनीसु. बोधीति एवंनामिका थेरी. झानज्झायनरतायोति लोकियलोकुत्तरस्स झानस्स झायने अभिरता. बहुस्सुतायोति परियत्तिबाहुसच्चेन ¶ बहुस्सुता. धुतकिलेसायोति अग्गमग्गेन सब्बसो समुग्घातितकिलेसा. भत्तत्थं करियाति ¶ भत्तकिच्चं निट्ठापेत्वा. रहितम्हीति जनरहितम्हि विवित्तट्ठाने. सुखनिसिन्नाति पब्बज्जासुखेन विवेकसुखेन च सुखनिसिन्ना. इमा गिराति इदानि वुच्चमाना सुखा लापना. अब्भुदीरेसुन्ति पुच्छाविस्सज्जनवसेन कथयिंसु.
‘‘पासादिकासी’’ति गाथा बोधित्थेरिया पुच्छावसेन वुत्ता. ‘‘एवमनुयुञ्जियमाना’’ति गाथा सङ्गीतिकारेहेव वुत्ता. ‘‘उज्जेनिया’’तिआदिका हि सब्बापि इसिदासियाव वुत्ता. तत्थ पासादिकासीति रूपसम्पत्तिया पस्सन्तानं पसादावहा असि. वयोपि ते अपरिहीनोति तुय्हं वयोपि न परिहीनो, पठमवये ठितासीति अत्थो. किं दिस्वान ब्यालिकन्ति कीदिसं ब्यालिकं दोसं घरावासे आदीनवं दिस्वा. अथासि नेक्खम्ममनुयुत्ताति अथाति निपातमत्तं, नेक्खम्मं पब्बज्जं अनुयुत्ता असि.
अनुयुञ्जियमानाति पुच्छियमाना, सा इसिदासीति योजना. रहितेति सुञ्ञट्ठाने. सुण बोधि यथाम्हि पब्बजिताति बोधित्थेरि अहं यथा पब्बजिता अम्हि, तं तं पुराणं सुण सुणाहि.
उज्जेनिया पुरवरेति उज्जेनीनामके अवन्तिरट्ठे उत्तमनगरे. पियाति एकधीतुभावेन पियायितब्बा. मनापाति सीलाचारगुणेन मनवड्ढनका. दयिताति अनुकम्पितब्बा.
अथाति पच्छा मम वयप्पत्तकाले. मे साकेततो वरकाति साकेतनगरतो मम वरका मं वारेन्ता आगच्छुं. उत्तमकुलीनाति तस्मिं नगरे अग्गकुलिका, येन ते पेसिता, सो सेट्ठि पहूतरतनो. तस्स ममं सुण्हमदासि तातोति तस्स साकेतसेट्ठिनो सुणिसं पुत्तस्स भरियं कत्वा मय्हं पिता मं अदासि.
सायं पातन्ति सायन्हे पुब्बण्हे च. पणाममुपगम्म सिरसा करोमीति सस्सुया ससुरस्स च ¶ सन्तिकं उपगन्त्वा सिरसा पणामं करोमि, तेसं पादे वन्दामि. यथाम्हि अनुसिट्ठाति तेहि यथा अनुसिट्ठा अम्हि, तथा करोमि, तेसं अनुसिट्ठिं न अतिक्कमामि.
तमेकवरकम्पीति ¶ एकवल्लभम्पि. उब्बिग्गाति तसन्ता. आसनं देमीति यस्स पुग्गलस्स यं अनुच्छविकं, तं तस्स देमि.
तत्थाति ¶ परिवेसनट्ठाने. सन्निहितन्ति सज्जितं हुत्वा विज्जमानं. छादेमीति उपच्छादेमि, उपच्छादेत्वा उपनयामि च, उपनेत्वा देमि, देन्तीपि यं यस्स पतिरूपं, तदेव देमीति अत्थो.
उम्मारेति द्वारे. धोवन्ती हत्थपादेति हत्थपादे धोविनी आसिं, धोवित्वा घरं समुपगमामीति योजना.
कोच्छन्ति मस्सूनं केसानञ्च उल्लिखनकोच्छं. पसादन्ति गन्धचुण्णादिमुखविलेपनं. ‘‘पसाधन’’न्तिपि पाठो, पसाधनभण्डं. अञ्जनिन्ति अञ्जननाळिं. परिकम्मकारिका वियाति अग्गकुलिका विभवसम्पन्नापि पतिपरिचारिका चेटिका विय.
साधयामीति पचामि. भाजनन्ति लोहभाजनञ्च. धोवन्ती परिचरामीति योजना.
भत्तिकतन्ति कतसामिभतिकं. अनुरत्तन्ति अनुरत्तवन्तिं. कारिकन्ति तस्स तस्सेव इति कत्तब्बस्स कारिकं. निहतमानन्ति अपनीतमानं. उट्ठायिकन्ति उट्ठानवीरियसम्पन्नं. अनलसन्ति ततो एव अकुसीतं. सीलवतिन्ति सीलाचारसम्पन्नं. दुस्सतेति दुस्सति, कुज्झित्वा भणति.
भणति आपुच्छहं गमिस्सामीति ‘‘अहं तुम्हे आपुच्छित्वा यत्थ कत्थचि गमिस्सामी’’ति सो मम सामिको अत्तनो मातरञ्च पितरञ्च भणति. किं भणतीति चे आह – ‘‘इसिदासिया न सह वच्छं, एकागारेहं सह वत्थु’’न्ति. तत्थ वच्छन्ति वसिस्सं.
देस्साति अप्पिया. अलं मेति पयोजनं मे ताय इत्थीति अत्थो ¶ . अपुच्छाहं गमिस्सामीति यदि मे तुम्हे ताय सद्धिं संवासं इच्छथ, अहं तुम्हे अपुच्छित्वा विदेसं पक्कमिस्सामि.
तस्साति ¶ मम भत्तुनो. किस्साति किं अस्स तव सामिकस्स. तया अपरद्धं ब्यालिकं कतं.
नपिहं अपरज्झन्ति नपि अहं तस्स किञ्चि अपरज्झिं. अयमेव वा पाठो. नपि हिंसेमीति नपि बाधेमि. दुब्बचनन्ति दुरुत्तवचनं. किं सक्का कातुय्येति किं मया कातुं अय्ये सक्का. यं मं विद्देस्सते भत्ताति यस्मा अकारणेनेव भत्ता मय्हं विद्देस्सते विद्देस्सं चित्तप्पकोपं करोति.
विमनाति ¶ दोमनस्सिका. पुत्तमनुरक्खमानाति अत्तनो पुत्तं मय्हं सामिकं चित्तमनुरक्खणेन अनुरक्खन्ता. जिताम्हसे रूपिनिं लक्खिन्ति जिता अम्हसे जिता वताम्ह रूपवतिं सिरिं, मनुस्सवेसेन चरन्तिया सिरिदेवताय परिहीना वताति अत्थो.
अड्ढस्स घरम्हि दुतियकुलिकस्साति पठमसामिकं उपादाय दुतियस्स अड्ढस्स कुलपुत्तस्स घरम्हि मं अदासि, देन्तो च ततो पठमसुङ्कतो उपड्ढसुङ्केन अदासि. येन मं विन्दथ सेट्ठीति येन सुङ्केन मं पठमं सेट्ठि विन्दथ पटिलभि, ततो उपड्ढसुङ्केनाति योजना.
सोपीति दुतियसामिकोपि. मं पटिच्छरयीति मं नीहरि, सो मं गेहतो निक्कड्ढि. उपट्ठहन्तिन्ति दासी विय उपट्ठहन्तिं उपट्ठानं करोन्तिं. अदूसिकन्ति अदुब्भनकं.
दमकन्ति कारुञ्ञाधिट्ठानताय परेसं चित्तस्स दमकं. यथा परे किञ्चि दस्सन्ति, एवं अत्तनो कायं वाचञ्च ¶ दन्तं वूपसन्तं कत्वा परदत्तभिक्खाय विचरणकं. जामाताति दुहितुपति. निक्खिप पोट्ठिञ्च घटिकञ्चाति तया परिदहितं पिलोतिकाखण्डञ्च भिक्खाकपालञ्च छड्डेहि.
सोपि वसित्वा पक्खन्ति सोपि भिक्खको पुरिसो मया सद्धिं अद्धमासमत्तं वसित्वा पक्कामि.
अथ नं भणती तातोति तं भिक्खकं मम पिता माता सब्बो च मे ञातिगणो वग्गवग्गो ¶ हुत्वा भणति. कथं? किं ते न कीरति इध तुय्हं किं नाम न किरति न साधियति, भण खिप्पं. तं ते करिहितीति तं तुय्हं करिस्सति.
यदि मे अत्ता सक्कोतीति यदि मय्हं अत्ता अत्ताधीनो भुजिस्सो च होति, अलं मय्हं इसिदासिया ताय पयोजनं नत्थि, तस्मा न सह वच्छं न सह वसिस्सं, एकघरे अहं ताय सह वत्थुन्ति योजना.
विस्सज्जितो गतो सोति सो भिक्खको पितरा विस्सज्जितो यथारुचि गतो. एकाकिनीति एकिकाव. आपुच्छितून गच्छन्ति ¶ मय्हं पितरं विस्सज्जेत्वा गच्छामि. मरितुयेति मरितुं. वाति विकप्पत्थे निपातो.
गोचरायाति भिक्खाय, तात-कुलं आगच्छीति योजना.
तन्ति तं जिनदत्तत्थेरिं. उट्ठायासनं तस्सा पञ्ञापयिन्ति उट्ठहित्वा आसनं तस्सा थेरिया पञ्ञापेसिं.
इधेवाति इमस्मिं एव गेहे ठिता. पुत्तकाति सामञ्ञवोहारेन धीतरं अनुकम्पेन्तो आलपति. चराहि त्वं धम्मन्ति त्वं पब्बजित्वा चरितब्बं ब्रह्मचरियादिधम्मं चर. द्विजातीति ब्राह्मणजाती.
निज्जरेस्सामीति जीरापेस्सामि विनासेस्सामि.
बोधिन्ति सच्चाभिसम्बोधिं, मग्गञाणन्ति अत्थो. अग्गधम्मन्ति फलधम्मं, अरहत्तं. यं सच्छिकरी ¶ द्विपदसेट्ठोति यं मग्गफलनिब्बानसञ्ञितं लोकुत्तरधम्मं द्विपदानं सेट्ठो सम्मासम्बुद्धो सच्छि अकासि, तं लभस्सूति योजना.
सत्ताहं पब्बजिताति पब्बजिता हुत्वा सत्ताहेन. अफस्सयिन्ति फुसिं सच्छाकासिं.
यस्सयं फलविपाकोति यस्स पापकम्मस्स, अयं सामिकस्स अमनापभावसङ्खातो निस्सन्दफलभूतो ¶ विपाको. तं तव आचिक्खिस्सन्ति तं कम्मं तव कथेस्सामि. तन्ति आचिक्खियमानं तमेव कम्मं, तं वा मम वचनं. एकमनाति एकग्गमना. अयमेव वा पाठो.
नगरम्हि एरकच्छेति एवंनामके नगरे. सो परदारं असेविहन्ति सो अहं परस्स दारं असेविं.
चिरं पक्कोति बहूनि वस्ससतसहस्सानि निरयग्गिना दड्ढो. ततो च उट्ठहित्वाति ततो निरयतो वुट्ठितो चुतो. मक्कटिया कुच्छिमोक्कमिन्ति वानरिया कुच्छिम्हि पटिसन्धिं गण्हिं.
यूथपोति यूथपति. निल्लच्छेसीति पुरिसभावस्स लक्खणभूतानि बीजकानि निल्लच्छेसि नीहरि. तस्सेतं कम्मफलन्ति तस्स मय्हं एतं अतीते कतस्स कम्मस्स फलं. यथापि गन्त्वान परदारन्ति यथा तं परदारं अतिक्कमित्वा.
ततोति ¶ मक्कटयोनितो. सिन्धवारञ्ञेति सिन्धवरट्ठे अरञ्ञट्ठाने. एळकियाति अजिया.
दारके परिवहित्वाति पिट्ठिं आरुय्ह कुमारके वहित्वा. किमिनावट्टोति अभिजातट्ठाने किमिपरिगतोव हुत्वा अट्टो अट्टितो. अकल्लोति गिलानो, अहोसीति वचनसेसो.
गोवाणिजकस्साति गावियो विक्किणित्वा जीवकस्स. लाखातम्बोति लाखारसरत्तेहि विय तम्बेहि लोमेहि समन्नागतो.
वोढूनाति वहित्वा. नङ्गलन्ति सीरं, सकटञ्च धारयामीति अत्थो ¶ . अन्धोवट्टोति काणोव हुत्वा अट्टो पीळितो.
वीथियाति नगरवीथियं. दासिया घरे जातोति घरदासिया कुच्छिम्हि जातो. ‘‘वण्णदासिया’’तिपि वदन्ति. नेव महिला न पुरिसोति इत्थीपि पुरिसोपि न होमि, जातिनपुंसकोति अत्थो.
तिंसतिवस्सम्हि ¶ मतोति नपुंसको हुत्वा तिंसवस्सकाले मतो. साकटिककुलम्हीति सूतककुले. धनिकपुरिसपातबहुलम्हीति इणायिकानं पुरिसानं अधिपतनबहुले बहूहि इणायिकेहि अभिभवितब्बे.
उस्सन्नायाति उपचिताय. विपुलायाति महतिया. वड्ढियाति इणवड्ढिया. ओकड्ढतीति अवकड्ढति. कुलघरस्माति मम जातकुलगेहतो.
ओरुन्धतस्स पुत्तोति अस्स सत्थवाहस्स पुत्तो, मयि पटिबद्धचित्तो नामेन गिरिदासो नाम अवरुन्धति अत्तनो परिग्गहभावेन गेहे करोति.
अनुरत्ता भत्तारन्ति भत्तारं अनुवत्तिका. तस्साहं विद्देसनमकासिन्ति तस्स भत्तुनो तं भरियं सपत्तिं विद्देसनकम्मं अकासिं. यथा तं सो कुज्झति, एवं पटिपज्जिं.
यं ¶ मं अपकीरितून गच्छन्तीति यं दासी विय सक्कच्चं उपट्ठहन्तिं मं तत्थ तत्थ पतिनो अपकिरित्वा छड्डेत्वा अनपेक्खा अपगच्छन्ति. एतं तस्सा मय्हं तदा कतस्स परदारिककम्मस्स सपत्तिं विद्देसनकम्मस्स च निस्सन्दफलं. तस्सपि अन्तो कतो मयाति तस्सपि तथा अनुनयपापककम्मस्स दारुणस्स परियन्तो इदानि मया अग्गमग्गं अधिगच्छन्तिया कतो, इतो परं किञ्चि दुक्खं नत्थीति. यं पनेत्थ अन्तरन्तरा न विभत्तं, तं वुत्तनयत्ता उत्तानत्थमेव.
इसिदासीथेरीगाथावण्णना निट्ठिता.
चत्तालीसनिपातवण्णना निट्ठिता.