📜

४. चतुक्कनिपातो

१. भद्दाकापिलानीथेरीगाथावण्णना

चतुक्कनिपाते पुत्तो बुद्धस्स दायादोतिआदिका भद्दाय कापिलानिया थेरिया गाथा. सा किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं पुब्बेनिवासं अनुस्सरन्तीनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा सयम्पि तं ठानन्तरं पत्थेत्वा यावजीवं पुञ्ञानि कत्वा ततो चुता देवमनुस्सेसु संसरन्ती अनुप्पन्ने बुद्धे बाराणसियं कुलगेहे निब्बत्तित्वा पतिकुलं गन्त्वा, एकदिवसं अत्तनो ननन्दाय सद्धिं कलहं करोन्ती ताय पच्चेकबुद्धस्स पिण्डपाते दिन्ने ‘‘अयं इमस्स दानं दत्वा उळारसम्पत्तिं लभिस्सती’’ति पच्चेकबुद्धस्स हत्थतो पत्तं गहेत्वा भत्तं छड्डेत्वा कललस्स पूरेत्वा अदासि. महाजनो गरहि – ‘‘बाले, पच्चेकबुद्धो ते किं अपरज्झी’’ति? सा तेसं वचनेन लज्जमाना पुन पत्तं गहेत्वा कललं नीहरित्वा धोवित्वा गन्धचुण्णेन उब्बट्टेत्वा चतुमधुरस्स पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्जोतमानं पच्चेकबुद्धस्स हत्थे ठपेत्वा ‘‘यथा अयं पिण्डपातो ओभासजातो, एवं ओभासजातं मे सरीरं होतू’’ति पत्थनं पट्ठपेसि. सा ततो चवित्वा सुगतीसुयेव संसरन्ती कस्सपबुद्धकाले बाराणसियं महाविभवस्स सेट्ठिनो धीता हुत्वा निब्बत्ति. पुब्बकम्मफलेन दुग्गन्धसरीरा मनुस्सेहि जिगुच्छितब्बा हुत्वा संवेगजाता अत्तनो आभरणेहि सुवण्णिट्ठकं कारेत्वा भगवतो चेतिये पतिट्ठपेसि, उप्पलहत्थेन च पूजं अकासि. तेनस्सा सरीरं तस्मिंयेव भवे सुगन्धं मनोहरं जातं. सा पतिनो पिया मनापा हुत्वा यावजीवं कुसलं कत्वा ततो चुता सग्गे निब्बत्ति. तत्थापि यावजीवं दिब्बसुखं अनुभवित्वा, ततो चुता बाराणसिरञ्ञो धीता हुत्वा तत्थ देवसम्पत्तिसदिसं सम्पत्तिं अनुभवन्ती चिरकालं पच्चेकबुद्धे उपट्ठहित्वा, तेसु परिनिब्बुतेसु संवेगजाता तापसपब्बज्जाय पब्बजित्वा उय्याने वसन्ती झानानि भावेत्वा ब्रह्मलोके निब्बत्तित्वा ततो चुता सागलनगरे कोसियगोत्तस्स ब्राह्मणकुलस्स गेहे निब्बत्तित्वा महता परिहारेन वड्ढित्वा वयप्पत्ता महातित्थगामे पिप्फलिकुमारस्स गेहं नीता. तस्मिं पब्बजितुं निक्खन्ते महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं पहाय पब्बज्जत्थाय निक्खमित्वा पञ्च वस्सानि तित्थियारामे पविसित्वा अपरभागे महापजापतिगोतमिया सन्तिके पब्बज्जं उपसम्पदञ्च लभित्वा विपस्सनं पट्ठपेत्वा न चिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.३.२४४-३१३) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘तदाहु हंसवतियं, विदेहो नाम नामतो;

सेट्ठी पहूतरतनो, तस्स जाया अहोसहं.

‘‘कदाचि सो नरादिच्चं, उपेच्च सपरिज्जनो;

धम्ममस्सोसि बुद्धस्स, सब्बदुक्खभयप्पहं.

‘‘सावकं धुतवादानं, अग्गं कित्तेसि नायको;

सुत्वा सत्ताहिकं दानं, दत्वा बुद्धस्स तादिनो.

‘‘निपच्च सिरसा पादे, तं ठानमभिपत्थयिं;

स हासयन्तो परिसं, तदा हि नरपुङ्गवो.

‘‘सेट्ठिनो अनुकम्पाय, इमा गाथा अभासथ;

लच्छसे पत्थितं ठानं, निब्बुतो होहि पुत्तक.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

मेत्तचित्तो परिचरि, पच्चयेहि विनायकं.

‘‘सासनं जोतयित्वान, सो मद्दित्वा कुतित्थिये;

वेनेय्यं विनयित्वा च, निब्बुतो सो ससावको.

‘‘निब्बुते तम्हि लोकग्गे, पूजनत्थाय सत्थुनो;

ञातिमित्ते समानेत्वा, सह तेहि अकारयि.

‘‘सत्तयोजनिकं थूपं, उब्बिद्धं रतनामयं;

जलन्तं सतरंसिंव, सालराजंव फुल्लितं.

‘‘सत्तसतसहस्सानि, पातियो तत्थ कारयि;

नळग्गी विय जोतन्ती, रतनेहेव सत्तहि.

‘‘गन्धतेलेन पूरेत्वा, दीपानुज्जलयी तहिं;

पूजनत्थाय महेसिस्स, सब्बभूतानुकम्पिनो.

‘‘सत्तसतसहस्सानि, पुण्णकुम्भानि कारयि;

रतनेहेव पुण्णानि, पूजनत्थाय महेसिनो.

‘‘मज्झे अट्ठट्ठकुम्भीनं, उस्सिता कञ्चनग्घियो;

अतिरोचन्ति वण्णेन, सरदेव दिवाकरो.

‘‘चतुद्वारेसु सोभन्ति, तोरणा रतनामया;

उस्सिता फलका रम्मा, सोभन्ति रतनामया.

‘‘विरोचन्ति परिक्खित्ता, अवटंसा सुनिम्मिता;

उस्सितानि पटाकानि, रतनानि विरोचरे.

‘‘सुरत्तं सुकतं चित्तं, चेतियं रतनामयं;

अतिरोचति वण्णेन, ससञ्झोव दिवाकरो.

‘‘थूपस्स वेदियो तिस्सो, हरितालेन पूरयि;

एकं मनोसिलायेकं, अञ्जनेन च एकिकं.

‘‘पूजं एतादिसं रम्मं, कारेत्वा वरवादिनो;

अदासि दानं सङ्घस्स, यावजीवं यथाबलं.

‘‘सहाव सेट्ठिना तेन, तानि पुञ्ञानि सब्बसो;

यावजीवं करित्वान, सहाव सुगतिं गता.

‘‘सम्पत्तियोनुभोत्वान, देवत्ते अथ मानुसे;

छाया विय सरीरेन, सह तेनेव संसरिं.

‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको;

उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.

‘‘तदायं बन्धुपतियं, ब्राह्मणो साधुसम्मतो;

अड्ढो सन्तो गुणेनापि, धनेन च सुदुग्गतो.

‘‘तदापि तस्साहं आसिं, ब्राह्मणी समचेतसा;

कदाचि सो दिजवरो, सङ्गमेसि महामुनिं.

‘‘निसिन्नं जनकायम्हि, देसेन्तं अमतं पदं;

सुत्वा धम्मं पमुदितो, अदासि एकसाटकं.

‘‘घरमेकेन वत्थेन, गन्त्वानेतं स मब्रवि;

अनुमोद महापुञ्ञं, दिन्नं बुद्धस्स साटकं.

‘‘तदाहं अञ्जलिं कत्वा, अनुमोदिं सुपीणिता;

सुदिन्नो साटको सामि, बुद्धसेट्ठस्स तादिनो.

‘‘सुखितो सज्जितो हुत्वा, संसरन्तो भवाभवे;

बाराणसिपुरे रम्मे, राजा आसि महीपति.

‘‘तदा तस्स महेसीहं, इत्थिगुम्बस्स उत्तमा;

तस्साति दयिता आसिं, पुब्बस्नेहेन भत्तुनो.

‘‘पिण्डाय विचरन्ते ते, अट्ठ पच्चेकनायके;

दिस्वा पमुदितो हुत्वा, दत्वा पिण्डं महारहं.

‘‘पुनो निमन्तयित्वान, कत्वा रतनमण्डपं;

कम्मारेहि कतं पत्तं, सोवण्णं वत तत्तकं.

‘‘समानेत्वान ते सब्बे, तेसं दानमदासि सो;

सोण्णासने पविट्ठानं, पसन्नो सेहि पाणिभि.

‘‘तम्पि दानं सहादासिं, कासिराजेनहं तदा;

पुनाहं बाराणसियं, जाता कासिकगामके.

‘‘कुटुम्बिककुले फीते, सुखितो सो सभातुको;

जेट्ठस्स भातुनो जाया, अहोसिं सुपतिब्बता.

‘‘पच्चेकबुद्धं दिस्वान, कनियस्स मम भत्तुनो;

भागन्नं तस्स दत्वान, आगते तम्हि पावदिं.

‘‘नाभिनन्दित्थ सो दानं, ततो तस्स अदासहं;

उखा आनिय तं अन्नं, पुनो तस्सेव सो अदा.

‘‘तदन्नं छड्डयित्वान, दुट्ठा बुद्धस्सहं तदा;

पत्तं कललपुण्णं तं, अदासिं तस्स तादिनो.

‘‘दाने च गहणे चेव, अपचे पदुसेपि च;

समचित्तमुखं दिस्वा, तदाहं संविजिं भुसं.

‘‘पुनो पत्तं गहेत्वान, सोधयित्वा सुगन्धिना,

पसन्नचित्ता पूरेत्वा, सघतं सक्करं अदं.

‘‘यत्थ यत्थूपपज्जामि, सुरूपा होमि दानतो;

बुद्धस्स अपकारेन, दुग्गन्धा वदनेन च.

‘‘पुन कस्सपवीरस्स, निधायन्तम्हि चेतिये;

सोवण्णं इट्ठकं वरं, अदासिं मुदिता अहं.

‘‘चतुज्जातेन गन्धेन, निचयित्वा तमिट्ठकं;

मुत्ता दुग्गन्धदोसम्हा, सब्बङ्गसुसमागता.

‘‘सत्त पातिसहस्सानि, रतनेहेव सत्तहि;

कारेत्वा घतपूरानि, वट्टीनि च सहस्ससो.

‘‘पक्खिपित्वा पदीपेत्वा, ठपयिं सत्तपन्तियो;

पूजनत्थं लोकनाथस्स, विप्पसन्नेन चेतसा.

‘‘तदापि तम्हि पुञ्ञम्हि, भागिनीयि विसेसतो;

पुन कासीसु सञ्जातो, सुमित्ता इति विस्सुतो.

‘‘तस्साहं भरिया आसिं, सुखिता सज्जिता पिया;

तदा पच्चेकमुनिनो, अदासिं घनवेठनं.

‘‘तस्सापि भागिनी आसिं, मोदित्वा दानमुत्तमं;

पुनापि कासिरट्ठम्हि, जातो कोलियजातिया.

‘‘तदा कोलियपुत्तानं, सतेहि सह पञ्चहि;

पञ्च पच्चेकबुद्धानं, सतानि समुपट्ठहि.

‘‘तेमासं तप्पयित्वान, अदासि च तिचीवरे;

जाया तस्स तदा आसिं, पुञ्ञकम्मपथानुगा.

‘‘ततो चुतो अहु राजा, नन्दो नाम महायसो;

तस्सापि महेसी आसिं, सब्बकामसमिद्धिनी.

‘‘तदा राजा भवित्वान, ब्रह्मदत्तो महीपति;

पदुमवतीपुत्तानं, पच्चेकमुनिनं तदा.

‘‘सतानि पञ्चनूनानि, यावजीवं उपट्ठहिं;

राजुय्याने निवासेत्वा, निब्बुतानि च पूजयिं.

‘‘चेतियानि च कारेत्वा, पब्बजित्वा उभो मयं;

भावेत्वा अप्पमञ्ञायो, ब्रह्मलोकं अगम्हसे.

‘‘ततो चुतो महातित्थे, सुजातो पिप्फलायनो;

माता सुमनदेवीति, कोसिगोत्तो दिजो पिता.

‘‘अहं मद्दे जनपदे, साकलाय पुरुत्तमे;

कप्पिलस्स दिजस्सासिं, धीता माता सुचीमति.

‘‘घरकञ्चनबिम्बेन, निम्मिनित्वान मं पिता;

अदा कस्सपधीरस्स, कामेहि वज्जितस्समं.

‘‘कदाचि सो कारुणिको, गन्त्वा कम्मन्तपेक्खको;

काकादिकेहि खज्जन्ते, पाणे दिस्वान संविजि.

‘‘घरेवाहं तिले जाते, दिस्वानातपतापने;

किमी काकेहि खज्जन्ते, संवेगमलभिं तदा.

‘‘तदा सो पब्बजी धीरो, अहं तमनुपब्बजिं;

पञ्च वस्सानि निवसिं, परिब्बाजवते अहं.

‘‘यदा पब्बजिता आसि, गोतमी जिनपोसिका;

तदाहं तमुपगन्त्वा, बुद्धेन अनुसासिता.

‘‘न चिरेनेव कालेन, अरहत्तमपापुणिं;

अहो कल्याणमित्तत्तं, कस्सपस्स सिरीमतो.

‘‘सुतो बुद्धस्स दायादो, कस्सपो सुसमाहितो;

पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति.

‘‘अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि;

एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो.

‘‘तथेव भद्दाकापिलानी, तेविज्जा मच्चुहायिनी;

धारेति अन्तिमं देहं, जित्वा मारं सवाहनं.

‘‘दिस्वा आदीनवं लोके, उभो पब्बजिता मयं;

त्यम्ह खीणासवा दन्ता, सीतिभूताम्ह निब्बुता.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेरी २.३.२४४-३१३);

अरहत्तं पन पत्वा पुब्बेनिवासञाणे चिण्णवसी अहोसि. तत्थ सातिसयं कताधिकारत्ता अपरभागे तं सत्था जेतवने अरियगणमज्झे निसिन्नो भिक्खुनियो पटिपाटिया ठानन्तरेसु ठपेन्तो पुब्बेनिवासं अनुस्सरन्तीनं अग्गट्ठाने ठपेसि. सा एकदिवसं महाकस्सपत्थेरस्स गुणाभित्थवनपुब्बकं अत्तनो कतकिच्चतादिविभावनमुखेन उदानं उदानेन्ती –

६३.

‘‘पुत्तो बुद्धस्स दायादो, कस्सपो सुसमाहितो;

पुब्बेनिवासं योवेदि, सग्गापायञ्च पस्सति.

६४.

‘‘अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि;

एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो.

६५.

‘‘तथेव भद्दाकापिलानी, तेविज्जा मच्चुहायिनी;

धारेति अन्तिमं देहं, जेत्वा मारं सवाहनं.

६६.

‘‘दिस्वा आदीनवं लोके, उभो पब्बजिता मयं;

त्यम्ह खीणासवा दन्ता, सीतिभूताम्ह निब्बुता’’ति. –

इमा गाथा अभासि.

तत्थ पुत्तो बुद्धस्स दायादोति बुद्धानुबुद्धभावतो सम्मासम्बुद्धस्स अनुजातसुतो ततो एव तस्स दायभूतस्स नवलोकुत्तरधम्मस्स आदानेन दायादो कस्सपो लोकियलोकुत्तरेहि समाधीहि सुट्ठु समाहितचित्तताय सुसमाहितो. पुब्बेनिवासं योवेदीति यो महाकस्सपत्थेरो पुब्बेनिवासं अत्तनो परेसञ्च निवुत्थक्खन्धसन्तानं पुब्बेनिवासानुस्सतिञाणेन पाकटं कत्वा अवेदि अञ्ञासि पटिविज्झि. सग्गापायञ्च पस्सतीति छब्बीसतिदेवलोकभेदं सग्गं चतुब्बिधं अपायञ्च दिब्बचक्खुना हत्थतले आमलकं विय पस्सति.

अथो जातिक्खयं पत्तोति ततो परं जातिक्खयसङ्खातं अरहत्तं पत्तो. अभिञ्ञाय अभिविसिट्ठेन ञाणेन अभिञ्ञेय्यं धम्मं अभिजानित्वा परिञ्ञेय्यं परिजानित्वा , पहातब्बं पहाय , सच्छिकातब्बं सच्छिकत्वा वोसितो निट्ठं पत्तो कतकिच्चो. आसवक्खयपञ्ञासङ्खातं मोनं पत्तत्ता मुनि.

तथेव भद्दाकापिलानीति यथा महाकस्सपो एताहि यथावुत्ताहि तीहि विज्जाहि तेविज्जो मच्चुहायी च, तथेव भद्दाकापिलानी तेविज्जा मच्चुहायिनीति. ततो एव धारेति अन्तिमं देहं, जेत्वा मारं सवाहनन्ति अत्तानमेव परं विय कत्वा दस्सेति.

इदानि यथा थेरस्स पटिपत्ति आदिमज्झपरियोसानकल्याणा, एवं ममपीति दस्सेन्ती ‘‘दिस्वा आदीनव’’न्ति ओसानगाथमाह. तत्थ त्यम्ह खीणासवा दन्ताति ते मयं महाकस्सपत्थेरो अहञ्च उत्तमेन दमेन दन्ता सब्बसो खीणासवा च अम्ह. सीतिभूताम्ह निब्बुताति ततो एव किलेसपरिळाहाभावतो सीतिभूता सउपादिसेसाय निब्बानधातुया निब्बुता च अम्ह भवामाति अत्थो.

भद्दाकापिलानीथेरीगाथावण्णना निट्ठिता.

चतुक्कनिपातवण्णना निट्ठिता.