📜
५. पञ्चकनिपातो
१. अञ्ञतराथेरीगाथावण्णना
पञ्चकनिपाते ¶ ¶ पण्णवीसति वस्सानीतिआदिका अञ्ञतराय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इमस्मिं बुद्धुप्पादे देवदहनगरे महापजापतिगोतमिया धाती हुत्वा वड्ढेसि. नामगोत्ततो पन अपञ्ञाता अहोसि. सा महापजापतिगोतमिया पब्बजितकाले सयम्पि पब्बजित्वा पञ्चवीसति संवच्छरानि कामरागेन उपद्दुता अच्छरासङ्घातमत्तम्पि कालं चित्तेकग्गतं अलभन्ती बाहा पग्गय्ह कन्दमाना धम्मदिन्नाथेरिया सन्तिके धम्मं सुत्वा कामेहि विनिवत्तितमानसा कम्मट्ठानं गहेत्वा भावनमनुयञ्जन्ती न चिरस्सेव छळभिञ्ञा हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘पण्णवीसति ¶ वस्सानि, यतो पब्बजिता अहं;
नाच्छरासङ्घातमत्तम्पि, चित्तस्सूपसमज्झगं.
‘‘अलद्धा चेतसो सन्तिं, कामरागेनवस्सुता;
बाहा पग्गय्ह कन्दन्ती, विहारं पाविसिं अहं.
‘‘सा भिक्खुनिं उपागच्छिं, या मे सद्धायिका अहु;
सा मे धम्ममदेसेसि, खन्धायतनधातुयो.
‘‘तस्सा धम्मं सुणित्वान, एकमन्ते उपाविसिं;
पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं.
‘‘चेतोपरिच्चञाणञ्च ¶ , सोतधातु विसोधिता;
इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति. –
इमा गाथा अभासि.
तत्थ ¶ नाच्छरासङ्घातमत्तम्पीति अच्छराघटितमत्तम्पि खणं अङ्गुलिफोटनमत्तम्पि कालन्ति अत्थो. चित्तस्सूपसमज्झगन्ति चित्तस्स उपसमं चित्तेकग्गं न अज्झगन्ति योजना, न पटिलभिन्ति अत्थो.
कामरागेनवस्सुताति कामगुणसङ्खातेसु वत्थुकामेसु दळ्हतराभिनिवेसिताय बहलेन छन्दरागेन तिन्तचित्ता.
भिक्खुनिन्ति धम्मदिन्नत्थेरिं सन्धाय वदति.
चेतोपरिच्चञाणञ्चाति चेतोपरियञाणञ्च विसोधितन्ति सम्बन्धो, अधिगतन्ति अत्थो. सेसं वुत्तनयमेव.
अञ्ञतराथेरीगाथावण्णना निट्ठिता.
२. विमलाथेरीगाथावण्णना
मत्ता वण्णेन रूपेनातिआदिका विमलाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे वेसालियं अञ्ञतराय रूपूपजीविनिया इत्थिया धीता हुत्वा निब्बत्ति. विमलातिस्सा नामं अहोसि. सा वयप्पत्ता तथेव जीविकं कप्पेन्ती एकदिवसं आयस्मन्तं महामोग्गल्लानं वेसालियं ¶ पिण्डाय चरन्तं दिस्वा पटिबद्धचित्ता हुत्वा थेरस्स वसनट्ठानं गन्त्वा थेरं उद्दिस्स पलोभनकम्मं कातुं आरभि. ‘‘तित्थियेहि उय्योजिता तथा अकासी’’ति केचि वदन्ति. थेरो तस्सा असुभविभावनमुखेन सन्तज्जनं कत्वा ओवादमदासि. तं हेट्ठा थेरगाथाय आगतमेव, तथा पन थेरेन ओवादे दिन्ने सा संवेगजाता हिरोत्तप्पं पच्चुपट्ठपेत्वा सासने पटिलद्धसद्धा उपासिका ¶ हुत्वा अपरभागे भिक्खुनीसु पब्बजित्वा घटेन्ती वायमन्ती हेतुसम्पन्नताय न चिरस्सेव अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘मत्ता वण्णेन रूपेन, सोभग्गेन यसेन च;
योब्बनेन चुपत्थद्धा, अञ्ञासमतिमञ्ञिहं.
‘‘विभूसेत्वा ¶ इमं कायं, सुचित्तं बाललापनं;
अट्ठासिं वेसिद्वारम्हि, लुद्दो पासमिवोड्डिय.
‘‘पिळन्धनं विदंसेन्ती, गुय्हं पकासिकं बहुं;
अकासिं विविधं मायं, उज्झग्घन्ती बहुं जनं.
‘‘साज्ज पिण्डं चरित्वान, मुण्डा सङ्घाटिपारुता;
निसिन्ना रुक्खमूलम्हि, अवितक्कस्स लाभिनी.
‘‘सब्बे योगा समुच्छिन्ना, ये दिब्बा ये च मानुसा;
खेपेत्वा आसवे सब्बे, सीतिभूताम्हि निब्बुता’’ति. –
इमा गाथा अभासि.
तत्थ मत्ता वण्णेन रूपेनाति गुणवण्णेन चेव रूपसम्पत्तिया च. सोभग्गेनाति सुभगभावेन. यसेनाति परिवारसम्पत्तिया. मत्ता वण्णमदरूपमदसोभग्गमदपरिवारमदवसेन मदं आपन्नाति अत्थो. योब्बनेन चुपत्थद्धाति योब्बनमदेन उपरूपरि थद्धा योब्बननिमित्तेन अहङ्कारेन उपत्थद्धचित्ता अनुपसन्तमानसा. अञ्ञासमतिमञ्ञिहन्ति अञ्ञा इत्थियो अत्तनो वण्णादिगुणेहि सब्बथापि अतिक्कमित्वा मञ्ञिं अहं. अञ्ञासं वा इत्थीनं वण्णादिगुणे अतिमञ्ञिं अतिक्कमित्वा अमञ्ञिं अवमानं अकासिं.
विभूसित्वा ¶ इमं कायं, सुचित्तं बाललापनन्ति इमं नानाविधअसुचिभरितं जेगुच्छं अहं ममाति बालानं लापनतो वाचनतो बाललापनं मम कायं छविरागकरणकेसट्ठपनादिना सुचित्तं ¶ वत्थाभरणेहि विभूसित्वा सुमण्डितपसादितं कत्वा. अट्ठासिं वेसिद्वारम्हि, लुद्दो पासमिवोड्डियाति मिगलुद्दो विय मिगानं बन्धनत्थाय दण्डवाकुरादिमिगपासं, मारस्स पासभूतं यथावुत्तं मम कायं वेसिद्वारम्हि वेसिया घरद्वारे ओड्डियित्वा अट्ठासिं.
पिळन्धनं विदंसेन्ती, गुय्हं पकासिकं बहुन्ति ऊरुजघनथनदस्सनादिकं गुय्हञ्चेव पादजाणुसिरादिकं पकासञ्चाति गुय्हं पकासिकञ्च बहुं नानप्पकारं पिळन्धनं आभरणं दस्सेन्ती. अकासिं विविधं मायं, उज्झग्घन्ती बहुं ¶ जनन्ति योब्बनमदमत्तं बहुं बालजनं विप्पलम्भेतुं हसन्ती गन्धमालावत्थाभरणादीहि सरीरसभावपटिच्छादनेन हसविलासभावादीहि तेहि च विविधं नानप्पकारं वञ्चनं अकासिं.
साज्ज पिण्डं चरित्वान…पे… अवितक्कस्स लाभिनीति सा अहं एवं पमादविहारिनी समाना अज्ज इदानि अय्यस्स महामोग्गल्लानत्थेरस्स ओवादे ठत्वा सासने पब्बजित्वा मुण्डा सङ्घाटिपारुता हुत्वा पिण्डं चरित्वान भिक्खाहारं भुञ्जित्वा निसिन्ना रुक्खमूलम्हि रुक्खमूले विवित्तासने निसिन्ना दुतियज्झानपादकस्स अग्गफलस्स अधिगमेन अवितक्कस्स लाभिनी अम्हीति योजना.
सब्बे योगाति कामयोगादयो चत्तारोपि योगा. समुच्छिन्नाति पठममग्गादिना यथारहं सम्मदेव उच्छिन्ना पहीना. सेसं वुत्तनयमेव.
विमलाथेरीगाथावण्णना निट्ठिता.
३. सीहाथेरीगाथावण्णना
अयोनिसो मनसिकारातिआदिका सीहाय थेरिया गाथा ¶ . अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे वेसालियं सीहसेनापतिनो भगिनिया धीता हुत्वा निब्बत्ति. तस्सा ‘‘मातुलस्स नामं करोमा’’ति सीहाति नामं अकंसु. सा विञ्ञुतं पत्वा एकदिवसं सत्थारा सीहस्स सेनापतिनो धम्मे देसियमाने तं धम्मं सुत्वा पटिलद्धसद्धा मातापितरो अनुजानापेत्वा पब्बजि. पब्बजित्वा च विपस्सनं आरभित्वापि बहिद्धा पुथुत्तारम्मणे विधावन्तं चित्तं निवत्तेतुं असक्कोन्ती सत्त संवच्छरानि मिच्छावितक्केहि बाधीयमाना चित्तस्सादं अलभन्ती ‘‘किं मे इमिना पापजीवितेन ¶ , उब्बन्धित्वा मरिस्सामी’’ति पासं गहेत्वा रुक्खसाखायं लग्गित्वा तं अत्तनो कण्ठे पटिमुञ्चन्ती पुब्बाचिण्णवसेन विपस्सनाय चित्तं अभिनीहरि, अन्तिमभविकताय पासस्स बन्धनं गीवट्ठाने अहोसि, ञाणस्स परिपाकं गतत्ता सा तावदेव विपस्सनं वड्ढेत्वा सह ¶ पटिसम्भिदाहि अरहत्तं पापुणि. अरहत्तं पत्तसमकालमेव च पासबन्धो गीवतो मुच्चित्वा विनिवत्ति. सा अरहत्ते पतिट्ठिता उदानवसेन –
‘‘अयोनिसो मनसिकारा, कामरागेन अट्टिता;
अहोसिं उद्धता पुब्बे, चित्ते अवसवत्तिनी.
‘‘परियुट्ठिता क्लेसेहि, सुभसञ्ञानुवत्तिनी;
समं चित्तस्स न लभिं, रागचित्तवसानुगा.
‘‘किसा पण्डु विवण्णा च, सत्त वस्सानि चारिहं;
नाहं दिवा वा रत्तिं वा, सुखं विन्दिं सुदुक्खिता.
‘‘ततो रज्जुं गहेत्वान, पाविसिं वनमन्तरं;
वरं मे इध उब्बन्धं, यञ्च हीनं पुनाचरे.
‘‘दळ्हपासं करित्वान, रुक्खसाखाय बन्धिय;
पक्खिपिं पासं गीवायं, अथ चित्तं विमुच्चि मे’’ति. –
इमा गाथा अभासि.
तत्थ अयोनिसो मनसिकाराति अनुपायमनसिकारेन, असुभे सुभन्ति विपल्लासग्गाहेन. कामरागेन अट्टिताति कामगुणेसु छन्दरागेन पीळिता. अहोसिं उद्धता पुब्बे, चित्ते अवसवत्तिनीति पुब्बे मम चित्ते मय्हं वसे अवत्तमाने ¶ उद्धता नानारम्मणे विक्खित्तचित्ता असमाहिता अहोसिं.
परियुट्ठिता क्लेसेहि, सुभसञ्ञानुवत्तिनीति परियुट्ठानपत्तेहि कामरागादिकिलेसेहि अभिभूता ¶ रूपादीसु सुभन्ति पवत्ताय कामसञ्ञाय अनुवत्तनसीला. समं चित्तस्स न लभिं, रागचित्तवसानुगाति कामरागसम्पयुत्तचित्तस्स वसं अनुगच्छन्ती ईसकम्पि चित्तस्स समं चेतोसमथं चित्तेकग्गतं न लभिं.
किसा पण्डु विवण्णा चाति एवं उक्कण्ठितभावेन किसा धमनिसन्थतगत्ता उप्पण्डुप्पण्डुकजाता ततो एव विवण्णा विगतछविवण्णा च हुत्वा. सत्त वस्सानीति सत्त संवच्छरानि. चारिहन्ति चरिं अहं. नाहं दिवा वा ¶ रत्तिं वा, सुखं विन्दिं सुदुक्खिताति एवमहं सत्तसु संवच्छरेसु किलेसदुक्खेन दुक्खिता एकदापि दिवा वा रत्तिं वा समणसुखं न पटिलभिं.
ततोति किलेसपरियुट्ठानेन समणसुखालाभभावतो. रज्जुं गहेत्वान पाविसिं, वनमन्तरन्ति पासरज्जुं आदाय वनन्तरं पाविसिं. किमत्थं पाविसीति चे आह – ‘‘वरं मे इध उब्बन्धं, यञ्च हीनं पुनाचरे’’ति यदहं समणधम्मं कातुं असक्कोन्ती हीनं गिहिभावं पुन आचरे आचरेय्यं अनुतिट्ठेय्यं, ततो सतगुणेन सहस्सगुणेन इमस्मिं वनन्तरे उब्बन्धं बन्धित्वा मरणं मे वरं सेट्ठन्ति अत्थो. अथ चित्तं विमुच्चि मेति यदा रुक्खसाखाय बन्धपासं गीवायं पक्खिपि, अथ तदनन्तरमेव वुट्ठानगामिनिविपस्सनामग्गेन घटितत्ता मग्गपटिपाटिया सब्बासवेहि मम चित्तं विमुच्चि विमुत्तं अहोसीति.
सीहाथेरीगाथावण्णना निट्ठिता.
४. सुन्दरीनन्दाथेरीगाथावण्णना
आतुरं असुचिन्तिआदिका सुन्दरीनन्दाय थेरिया गाथा. अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे ¶ कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा, सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं झायिनीनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा कुसलं उपचिनन्ती कप्पसतसहस्सं देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्ति. नन्दातिस्सा नामं अकंसु. अपरभागे रूपसम्पत्तिया सुन्दरीनन्दा, जनपदकल्याणीति च पञ्ञायित्थ. सा अम्हाकं भगवति सब्बञ्ञुतं पत्वा अनुपुब्बेन कपिलवत्थुं गन्त्वा नन्दकुमारञ्च राहुलकुमारञ्च पब्बाजेत्वा गते सुद्धोदनमहाराजे च परिनिब्बुते महापजापतिगोतमिया राहुलमाताय च पब्बजिताय चिन्तेसि – ‘‘मय्हं जेट्ठभाता चक्कवत्तिरज्जं ¶ पहाय पब्बजित्वा लोके अग्गपुग्गलो बुद्धो जातो, पुत्तोपिस्स राहुलकुमारो पब्बजि, भत्तापि मे नन्दराजा, मातापि ¶ महापजापतिगोतमी, भगिनीपि राहुलमाता पब्बजिता, इदानाहं गेहे किं करिस्सामि, पब्बजिस्सामी’’ति भिक्खुनुपस्सयं गन्त्वा ञातिसिनेहेन पब्बजि, नो सद्धाय. तस्मा पब्बजित्वापि रूपं निस्साय उप्पन्नमदा. ‘‘सत्था रूपं विवण्णेति गरहति, अनेकपरियायेन रूपे आदीनवं दस्सेती’’ति बुद्धुपट्ठानं न गच्छतीतिआदि सब्बं हेट्ठा अभिरूपनन्दाय वत्थुस्मिं वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – सत्थारा निम्मितं इत्थिरूपं अनुक्कमेन जराभिभूतं दिस्वा अनिच्चतो दुक्खतो अनत्ततो मनसिकरोन्तिया थेरिया कम्मट्ठानाभिमुखं चित्तं अहोसि. तं दिस्वा सत्था तस्सा सप्पायवसेन धम्मं देसेन्तो –
‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.
‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
दुग्गन्धं पूतिकं वाति, बालानं अभिनन्दितं.
‘‘एवमेतं अवेक्खन्ती, रत्तिन्दिवमतन्दिता;
ततो सकाय पञ्ञाय, अभिनिब्बिज्झ दक्खिस’’न्ति. –
इमा तिस्सो गाथा अभासि.
सा देसनानुसारेन ञाणं पेसेत्वा ¶ सोतापत्तिफले पतिट्ठहि. तस्सा उपरिमग्गत्थाय कम्मट्ठानं आचिक्खन्तो ‘‘नन्दे, इमस्मिं सरीरे अप्पमत्तकोपि सारो नत्थि, मंसलोहितलेपनो जरादीनं वासभूतो, अट्ठिपुञ्जमत्तो एवाय’’न्ति दस्सेतुं –
‘‘अट्ठिनं नगरं कतं, मंसलोहितलेपनं;
यत्थ जरा च मच्चु च, मानो मक्खो च ओहितो’’ति. (ध. प. १५०) –
धम्मपदे इमं गाथमाह.
सा ¶ देसनावसाने अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.३.१६६-२१९) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘ओवादको ¶ विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतोव महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;
अमतं परमस्सादं, परमत्थनिवेदकं.
‘‘तदा निमन्तयित्वान, ससङ्घं लोकनायकं;
दत्वा तस्स महादानं, पसन्ना सेहि पाणिभि.
‘‘झायिनीनं भिक्खुनीनं, अग्गट्ठानमपत्थयिं;
निपच्च सिरसा धीरं, ससङ्घं लोकनायकं.
‘‘तदा ¶ ¶ अदन्तदमको, तिलोकसरणो पभू;
ब्याकासि नरसारथि, लच्छसे तं सुपत्थितं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
नन्दाति नाम नामेन, हेस्सति सत्थु साविका.
‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.
‘‘तेन ¶ कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘ततो चुता याममगं, ततोहं तुसितं गता;
ततो च निम्मानरतिं, वसवत्तिपुरं ततो.
‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;
तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.
‘‘ततो चुता मनुस्सत्ते, राजानं चक्कवत्तिनं;
मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.
‘‘सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च;
सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.
‘‘पच्छिमे भवे सम्पत्ते, सुरम्मे कपिलव्हये;
रञ्ञो सुद्धोदनस्साहं, धीता आसिं अनिन्दिता.
‘‘सिरिया ¶ रूपिनिं दिस्वा, नन्दितं आसि तं कुलं;
तेन नन्दाति मे नामं, सुन्दरं पवरं अहु.
‘‘युवतीनञ्च सब्बासं, कल्याणीति च विस्सुता;
तस्मिम्पि नगरे रम्मे, ठपेत्वा तं यसोधरं.
‘‘जेट्ठो भाता तिलोकग्गो, पच्छिमो अरहा तथा;
एकाकिनी गहट्ठाहं, मातरा परिचोदिता.
‘‘साकियम्हि कुले जाता, पुत्ते बुद्धानुजा तुवं;
नन्देनपि विना भूता, अगारे किन्नु अच्छसि.
‘‘जरावसानं ¶ योब्बञ्ञं, रूपं असुचिसम्मतं;
रोगन्तमपिचारोग्यं, जीवितं मरणन्तिकं.
‘‘इदम्पि ते सुभं रूपं, ससीकन्तं मनोहरं;
भूसनानं अलङ्कारं, सिरिसङ्घाटसंनिभं.
‘‘पुञ्जितं लोकसारंव, नयनानं रसायनं;
पुञ्ञानं कित्तिजननं, उक्काककुलनन्दनं.
‘‘न ¶ चिरेनेव कालेन, जरा समधिसेस्सति;
विहाय गेहं कारुञ्ञे, चर धम्ममनिन्दिते.
‘‘सुत्वाहं मातु वचनं, पब्बजिं अनगारियं;
देहेन नतु चित्तेन, रूपयोब्बनलाळिता.
‘‘महता च पयत्तेन, झानज्झेन परं मम;
कातुञ्च वदते माता, न चाहं तत्थ उस्सुका.
‘‘ततो ¶ महाकारुणिको, दिस्वा मं कामलालसं;
निब्बन्दनत्थं रूपस्मिं, मम चक्खुपथे जिनो.
‘‘सकेन आनुभावेन, इत्थिं मापेसि सोभिनिं;
दस्सनीयं सुरुचिरं, ममतोपि सुरूपिनिं.
‘‘तमहं विम्हिता दिस्वा, अतिविम्हितदेहिनिं;
चिन्तयिं सफलं मेति, नेत्तलाभञ्च मानुसं.
‘‘तमहं एहि सुभगे, येनत्थो तं वदेहि मे;
कुलं ते नामगोत्तञ्च, वद मे यदि ते पियं.
‘‘न वञ्चकालो सुभगे, उच्छङ्गे मं निवासय;
सीदन्तीव ममङ्गानि, पसुप्पयमुहुत्तकं.
‘‘ततो सीसं ममङ्गे सा, कत्वा सयि सुलोचना;
तस्सा नलाटे पतिता, लुद्धा परमदारुणा.
‘‘सह ¶ तस्सा निपातेन, पिळका उपपज्जथ;
पग्घरिंसु पभिन्ना च, कुणपा पुब्बलोहिता.
‘‘पभिन्नं वदनञ्चापि, कुणपं पूतिगन्धनं;
उद्धुमातं विनिलञ्च, पुब्बञ्चापि सरीरकं.
‘‘सा पवेदितसब्बङ्गी, निस्ससन्ती मुहुं मुहुं;
वेदयन्ती सकं दुक्खं, करुणं परिदेवयि.
‘‘दुक्खेन दुक्खिता होमि, फुसयन्ति च वेदना;
महादुक्खे निमुग्गम्हि, सरणं होहि मे सखी.
‘‘कुहिं ¶ ¶ वदनसोतं ते, कुहिं ते तुङ्गनासिका;
तम्बबिम्बवरोट्ठन्ते, वदनं ते कुहिं गतं.
‘‘कुहिं ससीनिभं वण्णं, कम्बुगीवा कुहिं गता;
दोळा लोलाव ते कण्णा, वेवण्णं समुपागता.
‘‘मकुळखारकाकारा, कलिकाव पयोधरा;
पभिन्ना पूतिकुणपा, दुट्ठगन्धित्तमागता.
‘‘वेदिमज्झाव सुस्सोणी, सूनाव नीतकिब्बिसा;
जाता अमज्झभरिता, अहो रूपमसस्सतं.
‘‘सब्बं सरीरसञ्जातं, पूतिगन्धं भयानकं;
सुसानमिव बीभच्छं, रमन्ते यत्थ बालिसा.
‘‘तदा महाकारुणिको, भाता मे लोकनायको;
दिस्वा संविग्गचित्तं मं, इमा गाथा अभासथ.
‘‘आतुरं कुणपं पूतिं, पस्स नन्दे समुस्सयं;
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.
‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;
दुग्गन्धं पूतिकं वाति, बालानं अभिनन्दितं.
‘‘एवमेतं अवेक्खन्ती, रत्तिन्दिवमतन्दिता;
ततो सकाय पञ्ञाय, अभिनिब्बिज्झ दक्खिसं.
‘‘ततोहं अतिसंविग्गा, सुत्वा गाथा सुभासिता;
तत्रट्ठितावहं सन्ती, अरहत्तमपापुणिं.
‘‘यत्थ ¶ ¶ यत्थ निसिन्नाहं, सदा झानपरायणा;
जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन ‘‘आतुरं असुचि’’न्तिआदिना सत्थारा देसिताहि तीहि गाथाहि सद्धिं –
‘‘तस्सा ¶ मे अप्पमत्ताय, विचिनन्तिया योनिसो;
यथाभूतं अयं कायो, दिट्ठो सन्तरबाहिरो.
‘‘अथ निब्बिन्दहं काये, अज्झत्तञ्च विरज्जहं;
अप्पमत्ता विसंयुत्ता, उपसन्ताम्हि निब्बुता’’ति. –
इमा द्वे गाथा अभासि.
तत्थ एवमेतं अवेक्खन्ती…पे… दक्खिसन्ति एतं आतुरादिसभावं कायं एवं ‘‘यथा इदं तथा एत’’न्तिआदिना वुत्तप्पकारेन रत्तिन्दिवं सब्बकालं अतन्दिता हुत्वा परतो घोसहेतुकं सुतमयञाणं मुञ्चित्वा, ततो तंनिमित्तं अत्तनि सम्भूतत्ता सकायभावनामयाय पञ्ञाय याथावतो घनविनिब्भोगकरणेन अभिनिब्बिज्झ, कथं नु खो दक्खिसं पस्सिस्सन्ति आभोगपुरेचारिकेन पुब्बभागञाणचक्खुना अवेक्खन्ती विचिनन्तीति अत्थो.
तेनाह ‘‘तस्सा मे अप्पमत्ताया’’तिआदि. तस्सत्थो – तस्सा मे सतिअविप्पवासेन अप्पमत्ताय योनिसो उपायेन अनिच्चादिवसेन विपस्सनापञ्ञाय विचिनन्तिया वीमंसन्तिया, अयं खन्धपञ्चकसङ्खातो कायो ससन्तानपरसन्तानविभागतो सन्तरबाहिरो यथाभूतं दिट्ठो.
अथ तथा दस्सनतो पच्छा निब्बिन्दहं काये विपस्सनापञ्ञासहिताय मग्गपञ्ञाय अत्तभावे निब्बिन्दिं, विसेसतोव अज्झत्तसन्ताने विरज्जि विरागं आपज्जिं, अहं यथाभूताय अप्पमादपटिपत्तिया ¶ मत्थकप्पत्तिया अप्पमत्ता सब्बसो संयोजनानं समुच्छिन्नत्ता विसंयुत्ता उपसन्ता च निब्बुता च अम्हीति.
सुन्दरीनन्दाथेरीगाथावण्णना निट्ठिता.
५. नन्दुत्तराथेरीगाथावण्णना
अग्गिं ¶ चन्दञ्चातिआदिका नन्दुत्तराय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे कुरुरट्ठे कम्मासधम्मनिगमे ब्राह्मणकुले निब्बत्तित्वा ¶ , एकच्चानि विज्जाट्ठानानि सिप्पायतनानि च उग्गहेत्वा निगण्ठपब्बज्जं उपगन्त्वा, वादप्पसुता जम्बुसाखं गहेत्वा भद्दाकुण्डलकेसा विय जम्बुदीपतले विचरन्ती महामोग्गल्लानत्थेरं उपसङ्कमित्वा पञ्हं पुच्छित्वा पराजयं पत्ता थेरस्स ओवादे ठत्वा सासने पब्बजित्वा समणधम्मं करोन्ती न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘अग्गिं चन्दञ्च सूरियञ्च, देवता च नमस्सिहं;
नदीतित्थानि गन्त्वान, उदकं ओरुहामिहं.
‘‘बहूवतसमादाना, अड्ढं सीसस्स ओलिखिं;
छमाय सेय्यं कप्पेमि, रत्तिं भत्तं न भुञ्जहं.
‘‘विभूसामण्डनरता, न्हापनुच्छादनेहि च;
उपकासिं इमं कायं, कामरागेन अट्टिता.
‘‘ततो सद्धं लभित्वान, पब्बजिं अनगारियं;
दिस्वा कायं यथाभूतं, कामरागो समूहतो.
‘‘सब्बे भवा समुच्छिन्ना, इच्छा च पत्थनापि च;
सब्बयोगविसंयुत्ता, सन्तिं पापुणि चेतसो’’ति. –
इमा ¶ पञ्च गाथा अभासि.
तत्थ अग्गिं चन्दञ्च सूरियञ्च, देवता च नमस्सिहन्ति अग्गिप्पमुखा देवाति इन्दानं देवानं आराधनत्थं आहुतिं पग्गहेत्वा अग्गिञ्च, मासे मासे सुक्कपक्खस्स दुतियाय चन्दञ्च, दिवसे दिवसे सायं पातं सूरियञ्च, अञ्ञा च बाहिरा हिरञ्ञगब्भादयो देवता च, विसुद्धिमग्गं गवेसन्ती नमस्सिहं नमक्कारं अहं अकासिं. नदीतित्थानि ¶ गन्त्वान, उदकं ओरुहामिहन्ति गङ्गादीनं नदीनं पूजातित्थानि उपगन्त्वा सायं पातं उदकं ओतरामि उदके निमुज्जित्वा अङ्गसिञ्चनं करोमि.
बहूवतसमादानाति पञ्चातपतप्पनादि बहुविधवतसमादाना. गाथासुखत्थं बहूति दीघकरणं. अड्ढं सीसस्स ओलिखिन्ति मय्हं सीसस्स अड्ढमेव ¶ मुण्डेमि. केचि ‘‘अड्ढं सीसस्स ओलिखिन्ति केसकलापस्स अड्ढं जटाबन्धनवसेन बन्धित्वा अड्ढं विस्सज्जेसि’’न्ति अत्थं वदन्ति. छमाय सेय्यं कप्पेमीति थण्डिलसायिनी हुत्वा अनन्तरहिताय भूमिया सयामि. रत्तिं भत्तं न भुञ्जहन्ति रत्तूपरता हुत्वा रत्तियं भोजनं न भुञ्जिं.
विभूसामण्डनरताति चिरकालं अत्तकिलमथानुयोगेन किलन्तकाया ‘‘एवं सरीरस्स किलमनेन नत्थि पञ्ञासुद्धि. सचे पन इन्द्रियानं तोसनवसेन सरीरस्स तप्पनेन सुद्धि सिया’’ति मन्त्वा इमं कायं अनुग्गण्हन्ती विभूसायं मण्डने च रता वत्थालङ्कारेहि अलङ्करणे गन्धमालादीहि मण्डने च अभिरता. न्हापनुच्छादनेहि चाति सम्बाहनादीनि कारेत्वा न्हापनेन उच्छादनेन च. उपकासिं इमं कायन्ति इमं मम कायं अनुग्गण्हिं सन्तप्पेसिं. कामरागेन अट्टिताति एवं कायदळ्हीबहुला हुत्वा अयोनिसोमनसिकारपच्चया परियुट्ठितेन कामरागेन अट्टिता अभिण्हं उपद्दुता अहोसिं.
ततो सद्धं लभित्वानाति एवं समादिन्नवतानि भिन्दित्वा कायदळ्हीबहुला वादप्पसुता हुत्वा तत्थ तत्थ विचरन्ती ततो पच्छा अपरभागे महामोग्गल्लानत्थेरस्स सन्तिके लद्धोवादानुसासना सद्धं पटिलभित्वा. दिस्वा कायं यथाभूतन्ति सह विपस्सनाय मग्गपञ्ञाय इमं मम कायं यथाभूतं दिस्वा अनागामिमग्गेन सब्बसो कामरागो समूहतो. ततो परं अग्गमग्गेन सब्बे भवा समुच्छिन्ना, इच्छा च पत्थनापि चाति पच्चुप्पन्नविसयाभिलाससङ्खाता इच्छा च आयतिभवाभिलाससङ्खाता पत्थनापि सब्बे भवापि समुच्छिन्नाति ¶ योजना ¶ . सन्तिं पापुणि चेतसोति अच्चन्तं सन्तिं अरहत्तफलं पापुणिं अधिगच्छिन्ति अत्थो.
नन्दुत्तराथेरीगाथावण्णना निट्ठिता.
६. मित्ताकाळीथेरीगाथावण्णना
सद्धाय ¶ पब्बजित्वानातिआदिका मित्ताकाळिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इमस्मिं बुद्धुप्पादे कुरुरट्ठे कम्मासधम्मनिगमे ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्ता महासतिपट्ठानदेसनाय पटिलद्धसद्धा भिक्खुनीसु पब्बजित्वा सत्त संवच्छरानि लाभसक्कारगिद्धिका हुत्वा समणधम्मं करोन्ती तत्थ तत्थ विचरित्वा अपरभागे योनिसो उम्मुज्जन्ती संवेगजाता हुत्वा विपस्सनं पट्ठपेत्वा न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘सद्धाय पब्बजित्वान, अगारस्मानगारियं;
विचरिंहं तेन तेन, लाभसक्कारउस्सुका.
‘‘रिञ्चित्वा परमं अत्थं, हीनमत्थं असेविहं;
किलेसानं वसं गन्त्वा, सामञ्ञत्थं न बुज्झिहं.
‘‘तस्सा मे अहु संवेगो, निसिन्नाय विहारके;
उम्मग्गपटिपन्नाम्हि, तण्हाय वसमागता.
‘‘अप्पकं जीवितं मय्हं, जरा ब्याधि च मद्दति;
पुरायं भिज्जति कायो, न मे कालो पमज्जितुं.
‘‘यथाभूतमवेक्खन्ती, खन्धानं उदयब्बयं;
विमुत्तचित्ता उट्ठासिं, कतं बुद्धस्स सासन’’न्ति. – इमा गाथा अभासि;
तत्थ ¶ विचरिंहं तेन तेन, लाभसक्कारउस्सुकाति लाभे च सक्कारे च उस्सुका युत्तप्पयुत्ता हुत्वा तेन तेन बाहुसच्चधम्मकथादिना लाभुप्पादहेतुना विचरिं अहं.
रिञ्चित्वा परमं अत्थन्ति झानविपस्सनामग्गफलादिं उत्तमं अत्थं जहित्वा छड्डेत्वा. हीनमत्थं असेविहन्ति चतुपच्चयसङ्खातआमिसभावतो ¶ हीनं लामकं अत्थं अयोनिसो परियेसनाय पटिसेविं अहं. किलेसानं वसं गन्त्वाति मानमदतण्हादीनं किलेसानं वसं उपगन्त्वा सामञ्ञत्थं समणकिच्चं न बुज्झिं न जानिं अहं.
निसिन्नाय ¶ विहारकेति मम वसनकओवरके निसिन्नाय अहु संवेगो. कथन्ति चे, आह ‘‘उम्मग्गपटिपन्नाम्ही’’ति. तत्थ उम्मग्गपटिपन्नाम्हीति यावदेव अनुपादाय परिनिब्बानत्थमिदं सासनं, तत्थ सासने पब्बजित्वा कम्मट्ठानं अमनसिकरोन्ती तस्स उम्मग्गपटिपन्ना अम्हीति. तण्हाय वसमागताति पच्चयुप्पादनतण्हाय वसं उपगता.
अप्पकं जीवितं मय्हन्ति परिच्छिन्नकाला वज्जिततो बहूपद्दवतो च मम जीवितं अप्पकं परित्तं लहुकं. जरा ब्याधि च मद्दतीति तञ्च समन्ततो आपतित्वा निप्पोथेन्ता पब्बता विय जरा ब्याधि च मद्दति निम्मथति. ‘‘मद्दरे’’तिपि पाठो. पुरायं भिज्जति कायोति अयं कायो भिज्जति पुरा. यस्मा तस्स एकंसिको भेदो, तस्मा न मे कालो पमज्जितुं अयं कालो अट्ठक्खणवज्जितो नवमो खणो, सो पमज्जितुं न युत्तोति तस्साहुं संवेगोति योजना.
यथाभूतमवेक्खन्तीति एवं जातसंवेगा विपस्सनं पट्ठपेत्वा अनिच्चादिमनसिकारेन यथाभूतमवेक्खन्ती. किं अवेक्खन्तीति आह ‘‘खन्धानं उदयब्बय’’न्ति. ‘‘अविज्जासमुदया रूपसमुदयो’’तिआदिना (पटि. म. १.५०) समपञ्ञासप्पभेदानं पञ्चन्नं उपादानक्खन्धानं उप्पादनिरोधञ्च उदयब्बयानुपस्सनाय अवेक्खन्ती विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया सब्बसो किलेसेहि च भवेहि च विमुत्तचित्ता उट्ठासिं, उभतो उट्ठानेन मग्गेन भवत्तयतो चाति वुट्ठिता अहोसिं. सेसं वुत्तनयमेव.
मित्ताकाळीथेरीगाथावण्णना निट्ठिता.
७. सकुलाथेरीगाथावण्णना
अगारस्मिं ¶ ¶ वसन्तीतिआदिका सकुलाय थेरिया गाथा. अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे आनन्दस्स रञ्ञो धीता हुत्वा निब्बत्ता, सत्थु वेमातिकभगिनी नन्दाति नामेन. सा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्ती सत्थारा एकं भिक्खुनिं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा उस्साहजाता अधिकारकम्मं कत्वा सयम्पि तं ठानन्तरं पत्थेन्ती पणिधानमकासि. सा तत्थ यावजीवं ¶ बहुं उळारं कुसलकम्मं कत्वा देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्ती कस्सपस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा परिब्बाजकपब्बज्जं पब्बजित्वा एकचारिनी विचरन्ती एकदिवसं तेलभिक्खाय आहिण्डित्वा तेलं लभित्वा तेन तेलेन सत्थु चेतिये सब्बरत्तिं दीपपूजं अकासि. सा ततो चुता तावतिंसे निब्बत्तित्वा सुविसुद्धदिब्बचक्खुका हुत्वा एकं बुद्धन्तरं देवेसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति. सकुलातिस्सा नामं अहोसि. सा विञ्ञुतं पत्ता सत्थु जेतवनपटिग्गहणे पटिलद्धसद्धा उपासिका हुत्वा अपरभागे अञ्ञतरस्स खीणासवत्थेरस्स सन्तिके धम्मं सुत्वा सञ्जातसंवेगा पब्बजित्वा विपस्सनं पट्ठपेत्वा घटेन्ती वायमन्ती न चिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.३.१३१-१६५) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘हिताय सब्बसत्तानं, सुखाय वदतं वरो;
अत्थाय पुरिसाजञ्ञो, पटिपन्नो सदेवके.
‘‘यसग्गपत्तो सिरिमा, कित्तिवण्णगतो जिनो;
पूजितो सब्बलोकस्स, दिसा सब्बासु विस्सुतो.
‘‘उत्तिण्णविचिकिच्छो सो, वीतिवत्तकथंकथो;
सम्पुण्णमनसङ्कप्पो, पत्तो सम्बोधिमुत्तमं.
‘‘अनुप्पन्नस्स ¶ मग्गस्स, उप्पादेता नरुत्तमो;
अनक्खातञ्च अक्खासि, असञ्जातञ्च सञ्जनी.
‘‘मग्गञ्ञू ¶ च मग्गविदू, मग्गक्खायी नरासभो;
मग्गस्स कुसलो सत्था, सारथीनं वरुत्तमो.
‘‘महाकारुणिको सत्था, धम्मं देसेति नायको;
निमुग्गे कामपङ्कम्हि, समुद्धरति पाणिने.
‘‘तदाहं हंसवतियं, जाता खत्तियनन्दना;
सुरूपा सधना चापि, दयिता च सिरीमती.
‘‘आनन्दस्स ¶ महारञ्ञो, धीता परमसोभना;
वेमाता भगिनी चापि, पदुमुत्तरनामिनो.
‘‘राजकञ्ञाहि सहिता, सब्बाभरणभूसिता;
उपागम्म महावीरं, अस्सोसिं धम्मदेसनं.
‘‘तदा हि सो लोकगरु, भिक्खुनिं दिब्बचक्खुकं;
कित्तयं परिसामज्झे, अग्गट्ठाने ठपेसि तं.
‘‘सुणित्वा तमहं हट्ठा, दानं दत्वान सत्थुनो;
पूजित्वान च सम्बुद्धं, दिब्बचक्खुं अपत्थयिं.
‘‘ततो अवोच मं सत्था, नन्दे लच्छसि पत्थितं;
पदीपधम्मदानानं, फलमेतं सुनिच्छितं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स ¶ धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
सकुला नाम नामेन, हेस्सति सत्थु साविका.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘परिब्बाजकिनी आसिं, तदाहं एकचारिनी;
भिक्खाय विचरित्वान, अलभिं तेलमत्तकं.
‘‘तेन दीपं पदीपेत्वा, उपट्ठिं सब्बसंवरिं;
चेतियं द्विपदग्गस्स, विप्पसन्नेन चेतसा.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘यत्थ ¶ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;
पज्जलन्ति महादीपा, तत्थ तत्थ गताय मे.
‘‘तिरोकुट्टं ¶ तिरोसेलं, समतिग्गय्ह पब्बतं;
पस्सामहं यदिच्छामि, दीपदानस्सिदं फलं.
‘‘विसुद्धनयना होमि, यससा च जलामहं;
सद्धापञ्ञावती चेव, दीपदानस्सिदं फलं.
‘‘पच्छिमे च भवे दानि, जाता विप्पकुले अहं;
पहूतधनधञ्ञम्हि, मुदिते राजपूजिते.
‘‘अहं ¶ सब्बङ्गसम्पन्ना, सब्बाभरणभूसिता;
पुरप्पवेसे सुगतं, वातपाने ठिता अहं.
‘‘दिस्वा जलन्तं यससा, देवमनुस्ससक्कतं;
अनुब्यञ्जनसम्पन्नं, लक्खणेहि विभूसितं.
‘‘उदग्गचित्ता सुमना, पब्बज्जं समरोचयिं;
न चिरेनेव कालेन, अरहत्तमपापुणिं.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
परचित्तानि जानामि, सत्थुसासनकारिका.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्तिसमूहता.
‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘ततो महाकारुणिको, एतदग्गे ठपेसि मं;
दिब्बचक्खुकानं अग्गा, सकुलाति नरुत्तमो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा कताधिकारताय दिब्बचक्खुञाणे चिण्णवसी अहोसि. तेन नं सत्था दिब्बचक्खुकानं भिक्खुनीनं अग्गट्ठाने ठपेसि. सा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजाता उदानवसेन –
‘‘अगारस्मिं ¶ ¶ ¶ वसन्तीहं, धम्मं सुत्वान भिक्खुनो;
अद्दसं विरजं धम्मं, निब्बानं पदमच्चुतं.
‘‘साहं पुत्तं धीतरञ्च, धनधञ्ञञ्च छड्डिय;
केसे छेदापयित्वान, पब्बजिं अनगारियं.
‘‘सिक्खमाना अहं सन्ती, भावेन्ती मग्गमञ्जसं;
पहासिं रागदोसञ्च, तदेकट्ठे च आसवे.
‘‘भिक्खुनी उपसम्पज्ज, पुब्बजातिमनुस्सरिं;
दिब्बचक्खु विसोधितं, विमलं साधुभावितं.
‘‘सङ्खारे परतो दिस्वा, हेतुजाते पलोकिते;
पहासिं आसवे सब्बे, सीतिभूताम्हि निब्बुता’’ति. –
इमा गाथा अभासि.
तत्थ अगारस्मिं वसन्तीहं, धम्मं सुत्वान भिक्खुनोति अहं पुब्बे अगारमज्झे वसमाना अञ्ञतरस्स भिन्नकिलेसस्स भिक्खुनो सन्तिके चतुसच्चगब्भं धम्मकथं सुत्वा. अद्दसं विरजं धम्मं, निब्बानं पदमच्चुतन्ति रागरजादीनं अभावेन विरजं, वानतो निक्खन्तत्ता निब्बानं, चवनाभावतो अधिगतानं अच्चुतिहेतुताय च निब्बानं अच्चुतं, पदन्ति च लद्धनामं असङ्खतधम्मं, सहस्सनयपटिमण्डितेन दस्सनसङ्खातेन धम्मचक्खुना अद्दसं पस्सिं.
साहन्ति सा अहं वुत्तप्पकारेन सोतापन्ना होमि.
सिक्खमाना अहं सन्तीति अहं सिक्खमानाव समाना पब्बजित्वा वस्से अपरिपुण्णे एव. भावेन्ती मग्गमञ्जसन्ति मज्झिमपटिपत्तिभावतो अञ्जसं उपरिमग्गं उप्पादेन्ती. तदेकट्ठे च आसवेति रागदोसेहि सहजेकट्ठे पहानेकट्ठे च ततियमग्गवज्झे आसवे पहासिं समुच्छिन्दिं.
भिक्खुनी ¶ उपसम्पज्जाति वस्से परिपुण्णे उपसम्पज्जित्वा भिक्खुनी हुत्वा. विमलन्ति अविज्जादीहि उपक्किलेसेहि विमुत्तताय विगतमलं, साधु सक्कच्च सम्मदेव ¶ भावितं, साधूहि वा बुद्धादीहि भावितं उप्पादितं दिब्बचक्खु विसोधितन्ति सम्बन्धो.
सङ्खारेति तेभूमकसङ्खारे. परतोति अनत्ततो. हेतुजातेति पच्चयुप्पन्ने. पलोकितेति पलुज्जनसभावे ¶ पभङ्गुने पञ्ञाचक्खुना दिस्वा. पहासिं आसवे सब्बेति अग्गमग्गेन अवसिट्ठे सब्बेपि आसवे पजहिं, खेपेसिन्ति अत्थो. सेसं वुत्तनयमेव.
सकुलाथेरीगाथावण्णना निट्ठिता.
८. सोणाथेरीगाथावण्णना
दस पुत्ते विजायित्वातिआदिका सोणाय थेरिया गाथा. अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं आरद्धवीरियानं भिक्खुनीनं अग्गट्ठाने ठपेन्तं दिस्वा, अधिकारकम्मं कत्वा सयम्पि तं ठानन्तरं पत्थेत्वा यावजीवं पुञ्ञानि कत्वा, ततो चुता कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तित्वा वयप्पत्ता पतिकुलं गता दस पुत्तधीतरो लभित्वा बहुपुत्तिकाति पञ्ञायित्थ. सा सामिके पब्बजिते वयप्पत्ते पुत्तधीतरो घरावासे पतिट्ठापेत्वा सब्बं धनं पुत्तानं विभजित्वा अदासि, न किञ्चि अत्तनो ठपेसि. तं पुत्ता च धीतरो च कतिपाहमेव उपट्ठहित्वा परिभवं अकंसु. सा ‘‘किं मय्हं इमेहि परिभवाय घरे वसन्तिया’’ति भिक्खुनियो उपसङ्कमित्वा पब्बज्जं याचि. तं भिक्खुनियो पब्बाजेसुं. सा लद्धूपसम्पदा ‘‘अहं महल्लिकाकाले पब्बजित्वा अप्पमत्ताय भवितब्ब’’न्ति भिक्खुनीनं वत्तपटिवत्तं करोन्ती ‘‘सब्बरत्तिं समणधम्मं करिस्सामी’’ति हेट्ठापासादे एकथम्भं हत्थेन गहेत्वा तं अविजहमाना समणधम्मं करोन्ती चङ्कममानापि ‘‘अन्धकारे ठाने रुक्खादीसु यत्थ कत्थचि मे सीसं पटिहञ्ञेय्या’’ति रुक्खं हत्थेन गहेत्वा तं अविजहमानाव समणधम्मं करोति. ततो पट्ठाय सा आरद्धवीरियताय पाकटा अहोसि. सत्था तस्सा ञाणपरिपाकं दिस्वा ¶ ¶ गन्धकुटियं निसिन्नोव ओभासं फरित्वा सम्मुखे निसिन्नो विय अत्तानं दस्सेत्वा –
‘‘यो ¶ च वस्ससतं जीवे, अपस्सं धम्ममुत्तमं;
एकाहं जीवितं सेय्यो, पस्सतो धम्ममुत्तम’’न्ति. (ध. प. ११५) –
गाथं अभासि. सा गाथापरियोसाने अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.३.२२०-२४३) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदा सेट्ठिकुले जाता, सुखिता पूजिता पिया;
उपेत्वा तं मुनिवरं, अस्सोसिं मधुरं वचं.
‘‘आरद्धवीरियानग्गं, वण्णेसि भिक्खुनिं जिनो;
तं सुत्वा मुदिता हुत्वा, कारं कत्वान सत्थुनो.
‘‘अभिवादिय सम्बुद्धं, ठानं तं पत्थयिं तदा;
अनुमोदि महावीरो, सिज्झतं पणिधी तव.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
सोणाति नाम नामेन, हेस्सति सत्थु साविका.
‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, जाता सेट्ठिकुले अहं;
सावत्थियं पुरवरे, इद्धे फीते महद्धने.
‘‘यदा ¶ च योब्बनप्पत्ता, गन्त्वा पतिकुलं अहं;
दस पुत्तानि अजनिं, सुरूपानि विसेसतो.
‘‘सुखेधिता ¶ च ते सब्बे, जननेत्तमनोहरा;
अमित्तानम्पि रुचिता, मम पगेव ते सिया.
‘‘ततो मय्हं अकामाय, दसपुत्तपुरक्खतो;
पब्बजित्थ स मे भत्ता, देवदेवस्स सासने.
‘‘तदेकिका ¶ विचिन्तेसिं, जीवितेनालमत्थु मे;
चत्ताय पतिपुत्तेहि, वुड्ढाय च वराकिया.
‘‘अहम्पि तत्थ गच्छिस्सं, सम्पत्तो यत्थ मे पति;
एवाहं चिन्तयित्वान, पब्बजिं अनगारियं.
‘‘ततो च मं भिक्खुनियो, एकं भिक्खुनुपस्सये;
विहाय गच्छुमोवादं, तापेहि उदकं इति.
‘‘तदा उदकमाहित्वा, ओकिरित्वान कुम्भिया;
चुल्ले ठपेत्वा आसीना, ततो चित्तं समादहिं.
‘‘खन्धे अनिच्चतो दिस्वा, दुक्खतो च अनत्ततो;
खेपेत्वा आसवे सब्बे, अरहत्तमपापुणिं.
‘‘तदागन्त्वा भिक्खुनियो, उण्होदकमपुच्छिसुं;
तेजोधातुमधिट्ठाय, खिप्पं सन्तापयिं जलं.
‘‘विम्हिता ता जिनवरं, एतमत्थमसावयुं;
तं सुत्वा मुदितो नाथो, इमं गाथं अभासथ.
‘‘यो ¶ च वस्ससतं जीवे, कुसीतो हीनवीरियो;
एकाहं जीवितं सेय्यो, वीरियमारभतो दळ्हं.
‘‘आराधितो महावीरो, मया सुप्पटिपत्तिया;
आरद्धवीरियानग्गं, ममाह स महामुनि.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अथ नं भगवा भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो आरद्धवीरियानं अग्गट्ठाने ठपेसि. सा एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘दस ¶ पुत्ते विजायित्वा, अस्मिं रूपसमुस्सये;
ततोहं दुब्बला जिण्णा, भिक्खुनिं उपसङ्कमिं.
‘‘सा मे धम्ममदेसेसि, खन्धायतनधातुयो;
तस्सा धम्मं सुणित्वान, केसे छेत्वान पब्बजिं.
‘‘तस्सा ¶ मे सिक्खमानाय, दिब्बचक्खु विसोधितं;
पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे.
‘‘अनिमित्तञ्च भावेमि, एकग्गा सुसमाहिता;
अनन्तराविमोक्खासिं, अनुपादाय निब्बुता.
‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;
धि तवत्थु जरे जम्मे, नत्थि दानि पुनब्भवो’’ति. – इमा गाथा अभासि;
तत्थ रूपसमुस्सयेति रूपसङ्खाते समुस्सये. अयञ्हि रूपसद्दो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्तिआदीसु (सं. नि. ४.६०) रूपायतने आगतो. ‘‘यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदीसु (अ. नि. ४.१८१) रूपक्खन्धे. ‘‘पियरूपे सातरूपे ¶ रज्जती’’तिआदीसु (म. नि. १.४०९) सभावे. ‘‘बहिद्धा रूपानि पस्सती’’तिआदीसु (दी. नि. ३.३३८; अ. नि. १.४२७-४३४) कसिणायतने. ‘‘रूपी रूपानि पस्सती’’तिआदीसु (दी. नि. ३.३३९; अ. नि. १.४३५-४४२) रूपझाने. ‘‘अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च मंसञ्च पटिच्च चम्मञ्च पटिच्च आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’तिआदीसु (म. नि. १.३०६) रूपकाये. इधापि रूपकायेव दट्ठब्बो. समुस्सयसद्दोपि अट्ठीनं सरीरस्स परियायो. ‘‘सतन्ति समुस्सया’’तिआदीसु अट्ठिसरीरपरियाये. ‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सय’’न्तिआदीसु (थेरगा. १९) सरीरे. इधापि सरीरे एव दट्ठब्बो. तेन वुत्तं – ‘‘रूपसमुस्सये’’ति, रूपसङ्खाते समुस्सये सरीरेति अत्थो. ठत्वाति वचनसेसो. अस्मिं रूपसमुस्सयेति हि इमस्मिं रूपसमुस्सये ठत्वा इमं रूपकायं निस्साय दस पुत्ते विजायित्वाति योजना. ततोति तस्मा दसपुत्तविजायनहेतु. सा हि पठमवयं अतिक्कमित्वा पुत्तके ¶ विजायन्ती अनुक्कमेन दुब्बलसरीरा जराजिण्णा च अहोसि. तेन वुत्तं ‘‘ततोहं दुब्बला जिण्णा’’ति.
तस्साति ततो, तस्साति वा तस्सा सन्तिके. पुन तस्साति करणे सामिवचनं, तायाति अत्थो. सिक्खमानायाति तिस्सोपि सिक्खा सिक्खमाना.
अनन्तराविमोक्खासिन्ति अग्गमग्गस्स अनन्तरा उप्पन्नविमोक्खा आसिं. रूपी रूपानि पस्सतीतिआदयो हि अट्ठपि विमोक्खा अनन्तरविमोक्खा नाम न होन्ति. मग्गानन्तरं अनुप्पत्ता हि फलविमोक्खा फलसमापत्तिकाले पवत्तमानापि पठममग्गानन्तरमेव समुप्पत्तितो ¶ तं उपादाय अनन्तरविमोक्खा नाम, यथा मग्गसमाधि आनन्तरिकसमाधीति वुच्चति. अनुपादाय निब्बुताति रूपादीसु किञ्चिपि अग्गहेत्वा किलेसपरिनिब्बानेन निब्बुता आसिं.
एवं विज्जात्तयं विभावेत्वा अरहत्तफलेन कूटं गण्हन्ती उदानेत्वा, इदानि जराय चिरकालं उपद्दुतसरीरं विगरहन्ती सह वत्थुना तस्स समतिक्कन्तभावं विभावेतुं ‘‘पञ्चक्खन्धा परिञ्ञाता’’ति ओसानगाथमाह. तत्थ धि तवत्थु जरे जम्मेति अङ्गानं सिथिलभावकरणादिना जरे जम्मे लामके हीने तव तुय्हं धि अत्थु धिकारो होतु. नत्थि दानि पुनब्भवोति तस्मा त्वं मया अतिक्कन्ता अभिभूतासीति अधिप्पायो.
सोणाथेरीगाथावण्णना निट्ठिता.
९. भद्दाकुण्डलकेसाथेरीगाथावण्णना
लूनकेसीतिआदिका ¶ भद्दाय कुण्डलकेसाय थेरिया गाथा. अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं खिप्पाभिञ्ञानं अग्गट्ठाने ठपेन्तं दिस्वा, अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं पुञ्ञानि कत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा कस्सपबुद्धकाले किकिस्स कासिरञ्ञो गेहे सत्तन्नं ¶ भगिनीनं अब्भन्तरा हुत्वा, वीसति वस्ससहस्सानि दस सीलानि समादाय कोमारिब्रह्मचरियं चरन्ती सङ्घस्स वसनपरिवेणं कारेत्वा, एकं बुद्धन्तरं सुगतीसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे राजगहे सेट्ठिकुले निब्बत्ति. भद्दातिस्सा नामं अहोसि. सा महता परिवारेन वड्ढमाना वयप्पत्ता, तस्मिंयेव नगरे पुरोहितस्स पुत्तं सत्तुकं नाम चोरं सहोड्ढं गहेत्वा राजाणाय नगरगुत्तिकेन मारेतुं आघातनं निय्यमानं, सीहपञ्जरेन ओलोकेन्ती दिस्वा ¶ पटिबद्धचित्ता हुत्वा सचे तं लभामि, जीविस्सामि; नो चे, मरिस्सामीति सयने अधोमुखी निपज्जि.
अथस्सा पिता तं पवत्तिं सुत्वा एकधीतुताय बलवसिनेहो सहस्सलञ्जं दत्वा उपायेनेव चोरं विस्सज्जापेत्वा गन्धोदकेन न्हापेत्वा सब्बाभरणपटिमण्डितं कारेत्वा पासादं पेसेसि. भद्दापि परिपुण्णमनोरथा अतिरेकालङ्कारेन अलङ्करित्वा तं परिचरति. सत्तुको कतिपाहं वीतिनामेत्वा तस्सा आभरणेसु उप्पन्नलोभो भद्दे, अहं नगरगुत्तिकेन गहितमत्तोव चोरपपाते अधिवत्थाय देवताय ‘‘सचाहं जीवितं लभामि, तुय्हं बलिकम्मं उपसंहरिस्सामी’’ति पत्थनं आयाचिं, तस्मा बलिकम्मं सज्जापेहीति. सा ‘‘तस्स मनं पूरेस्सामी’’ति बलिकम्मं सज्जापेत्वा सब्बाभरणविभूसिता सामिकेन सद्धिं एकं यानं अभिरुय्ह ‘‘देवताय बलिकम्मं करिस्सामी’’ति चोरपपातं अभिरुहितुं आरद्धा.
सत्तुको चिन्तेसि – ‘‘सब्बेसु अभिरुहन्तेसु इमिस्सा आभरणं गहेतुं न सक्का’’ति परिवारजनं तत्थेव ठपेत्वा तमेव बलिभाजनं गाहापेत्वा पब्बतं अभिरुहन्तो ताय सद्धिं पियकथं न कथेसि. सा इङ्गितेनेव तस्साधिप्पायं अञ्ञासि. सत्तुको, ‘‘भद्दे, तव उत्तरसाटकं ओमुञ्चित्वा कायारूळ्हपसाधनं भण्डिकं करोही’’ति. सा, ‘‘सामि, मय्हं को अपराधो’’ति? ‘‘किं नु मं, बाले,‘बलिकम्मत्थं आगतो’ति सञ्ञं करोसि? बलिकम्मापदेसेन पन तव आभरणं गहेतुं आगतो’’ति. ‘‘कस्स पन, अय्य, पसाधनं, कस्स अह’’न्ति? ‘‘नाहं एतं विभागं जानामी’’ति ¶ . ‘‘होतु, अय्य, एकं पन मे अधिप्पायं पूरेहि, अलङ्कतनियामेन ¶ च आलिङ्गितुं देही’’ति. सो ‘‘साधू’’ति सम्पटिच्छि. सा तेन सम्पटिच्छितभावं ञत्वा पुरतो आलिङ्गित्वा पच्छतो आलिङ्गन्ती विय पब्बतपपाते पातेसि. सो पतित्वा चुण्णविचुण्णं अहोसि. ताय कतं अच्छरियं दिस्वा पब्बते अधिवत्था देवता कोसल्लं विभावेन्ती इमा गाथा अभासि –
‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.
‘‘न ¶ हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, लहुं अत्थविचिन्तिका’’ति. (अप. थेरी. २.३.३१-३२);
ततो भद्दा चिन्तेसि – ‘‘न सक्का मया इमिना नियामेन गेहं गन्तुं, इतोव गन्त्वा एकं पब्बज्जं पब्बजिस्सामी’’ति निगण्ठारामं गन्त्वा निगण्ठे पब्बज्जं याचि. अथ नं ते आहंसु – ‘‘केन नियामेन पब्बज्जा होतू’’ति? ‘‘यं तुम्हाकं पब्बज्जाय उत्तमं, तदेव करोथा’’ति. ते ‘‘साधू’’ति तस्सा तालट्ठिना केसे लुञ्चित्वा पब्बाजेसुं. पुन केसा वड्ढन्ता कुण्डलावट्टा हुत्वा वड्ढेसुं. ततो पट्ठाय सा कुण्डलकेसाति नाम जाता. सा तत्थ उग्गहेतब्बं समयं वादमग्गञ्च उग्गहेत्वा ‘‘एत्तकं नाम इमे जानन्ति, इतो उत्तरि विसेसो नत्थी’’ति ञत्वा ततो अपक्कमित्वा यत्थ यत्थ पण्डिता अत्थि, तत्थ तत्थ गन्त्वा तेसं जाननसिप्पं उग्गहेत्वा अत्तना सद्धिं कथेतुं समत्थं अदिस्वा यं यं गामं वा निगमं वा पविसति, तस्स द्वारे वालुकारासिं कत्वा तत्थ जम्बुसाखं ठपेत्वा ‘‘यो मम वादं आरोपेतुं सक्कोति, सो इमं साखं मद्दतू’’ति समीपे ठितदारकानं सञ्ञं दत्वा वसनट्ठानं गच्छति. सत्ताहम्पि जम्बुसाखाय तथेव ठिताय तं गहेत्वा पक्कमति.
तेन च समयेन अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन सावत्थिं उपनिस्साय जेतवने विहरति. कुण्डलकेसापि वुत्तनयेन गामनिगमराजधानीसु विचरन्ती सावत्थिं पत्वा नगरद्वारे वालुकारासिम्हि जम्बुसाखं ठपेत्वा दारकानं सञ्ञं दत्वा सावत्थिं पाविसि.
अथायस्मा ¶ ¶ धम्मसेनापति एककोव नगरं पविसन्तो तं साखं दिस्वा तं दमेतुकामो दारके पुच्छि – ‘‘कस्मायं साखा एवं ठपिता’’ति? दारका तमत्थं आरोचेसुं. थेरो ‘‘यदि एवं इमं साखं मद्दथा’’ति आह. दारका तं मद्दिंसु. कुण्डलकेसा कतभत्तकिच्चा नगरतो निक्खमन्ती तं साखं मद्दितं दिस्वा ‘‘केनिदं मद्दित’’न्ति पुच्छित्वा थेरेन मद्दापितभावं ञत्वा ‘‘अपक्खिको वादो न सोभती’’ति सावत्थिं पविसित्वा वीथितो वीथिं विचरन्ती ‘‘पस्सेय्याथ समणेहि ¶ सक्यपुत्तियेहि सद्धिं मय्हं वाद’’न्ति उग्घोसेत्वा महाजनपरिवुता अञ्ञतरस्मिं रुक्खमूले निसिन्नं धम्मसेनापतिं उपसङ्कमित्वा पटिसन्थारं कत्वा एकमन्तं ठिता ‘‘किं तुम्हेहि मम जम्बुसाखा मद्दापिता’’ति पुच्छि. ‘‘आम, मया मद्दापिता’’ति. ‘‘एवं सन्ते तुम्हेहि सद्धिं मय्हं वादो होतू’’ति. ‘‘होतु, भद्दे’’ति. ‘‘कस्स पुच्छा, कस्स विस्सज्जना’’ति? ‘‘पुच्छा नाम अम्हाकं पत्ता, त्वं यं अत्तनो जाननकं पुच्छा’’ति. सा सब्बमेव अत्तनो जाननकं वादं पुच्छि. थेरो तं सब्बं विस्सज्जेसि. सा उपरि पुच्छितब्बं अजानन्ती तुण्ही अहोसि. अथ नं थेरो आह – ‘‘तया बहुं पुच्छितं, मयम्पि तं एकं पञ्हं पुच्छामा’’ति. ‘‘पुच्छथ, भन्ते’’ति. थेरो ‘‘एकं नाम कि’’न्ति इमं पञ्हं पुच्छि. कुण्डलकेसा नेव अन्तं न कोटिं पस्सन्ती अन्धकारं पविट्ठा विय हुत्वा ‘‘न जानामि, भन्ते’’ति आह. ‘‘त्वं एत्तकम्पि अजानन्ती अञ्ञं किं जानिस्ससी’’ति वत्वा धम्मं देसेसि. सा थेरस्स पादेसु पतित्वा, ‘‘भन्ते, तुम्हे सरणं गच्छामी’’ति आह. ‘‘मा मं त्वं, भद्दे, सरणं गच्छ, सदेवके लोके अग्गपुग्गलं भगवन्तमेव सरणं गच्छा’’ति. ‘‘एवं करिस्सामि, भन्ते’’ति सा सायन्हसमये धम्मदेसनावेलायं सत्थु सन्तिकं गन्त्वा पञ्चपतिट्ठितेन वन्दित्वा एकमन्तं अट्ठासि. सत्था तस्सा ञाणपरिपाकं ञत्वा –
‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता;
एकं गाथापदं सेय्यो, यं सुत्वा सुपसम्मती’’ति. –
इमं गाथमाह. गाथापरियोसाने यथाठिताव सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.३.१-५४) –
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं ¶ हंसवतियं, जाता सेट्ठिकुले अहुं;
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;
ततो ¶ जातप्पसादाहं, उपेसिं सरणं जिनं.
‘‘तदा महाकारुणिको, पदुमुत्तरनामको;
खिप्पाभिञ्ञानमग्गन्ति, ठपेसि भिक्खुनिं सुभं.
‘‘तं सुत्वा मुदिता हुत्वा, दानं दत्वा महेसिनो;
निपच्च सिरसा पादे, तं ठानमभिपत्थयिं.
‘‘अनुमोदि महावीरो, भद्दे यं तेभिपत्थितं;
समिज्झिस्सति तं सब्बं, सुखिनी होहि निब्बुता.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
भद्दाकुण्डलकेसाति, हेस्सति सत्थु साविका.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘ततो चुता याममगं, ततोहं तुसितं गता;
ततो च निम्मानरतिं, वसवत्तिपुरं ततो.
‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;
तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.
‘‘ततो ¶ चुता मनुस्सेसु, राजूनं चक्कवत्तिनं;
मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.
‘‘सम्पत्तिं अनुभोत्वान, देवेसु मानुसेसु च;
सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.
‘‘इमम्हि ¶ भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘तस्स धीता चतुत्थासिं, भिक्खुदायीति विस्सुता;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.
‘‘समणी ¶ समणगुत्ता च, भिक्खुनी भिक्खुदायिका;
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.
‘‘खेमा उप्पलवण्णा च, पटाचारा अहं तदा;
किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.
‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे ¶ च भवे दानि, गिरिब्बजपुरुत्तमे;
जाता सेट्ठिकुले फीते, यदाहं योब्बने ठिता.
‘‘चोरं वधत्थं नीयन्तं, दिस्वा रत्ता तहिं अहं;
पिता मे तं सहस्सेन, मोचयित्वा वधा ततो.
‘‘अदासि तस्स मं तातो, विदित्वान मनं मम;
तस्साहमासिं विसट्ठा, अतीव दयिता हिता.
‘‘सो मे भूसनलोभेन, बलिमज्झासयो दिसो;
चोरप्पपातं नेत्वान, पब्बतं चेतयी वधं.
‘‘तदाहं पणमित्वान, सत्तुकं सुकतञ्जली;
रक्खन्ती अत्तनो पाणं, इदं वचनमब्रविं.
‘‘इदं ¶ सुवण्णकेयूरं, मुत्ता वेळुरिया बहू;
सब्बं हरस्सु भद्दन्ते, मञ्च दासीति सावय.
‘‘ओरोपयस्सु कल्याणी, मा बाळ्हं परिदेवसि;
न चाहं अभिजानामि, अहन्त्वा धनमाभतं.
‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
न चाहं अभिजानामि, अञ्ञं पियतरं तया.
‘‘एहि तं उपगूहिस्सं, कत्वान तं पदक्खिणं;
न च दानि पुनो अत्थि, मम तुय्हञ्च सङ्गमो.
‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.
‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, लहुं अत्थविचिन्तिका.
‘‘लहुञ्च ¶ ¶ वत खिप्पञ्च, निकट्ठे समचेतयिं;
मिगं उण्णा यथा एवं, तदाहं सत्तुकं वधिं.
‘‘यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति;
सो हञ्ञते मन्दमति, चोरोव गिरिगब्भरे.
‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;
मुच्चते सत्तुसम्बाधा, तदाहं सत्तुका यथा.
‘‘तदाहं पातयित्वान, गिरिदुग्गम्हि सत्तुकं;
सन्तिकं सेतवत्थानं, उपेत्वा पब्बजिं अहं.
‘‘सण्डासेन च केसे मे, लुञ्चित्वा सब्बसो तदा;
पब्बजित्वान समयं, आचिक्खिंसु निरन्तरं.
‘‘ततो ¶ तं उग्गहेत्वाहं, निसीदित्वान एकिका;
समयं तं विचिन्तेसिं, सुवानो मानुसं करं.
‘‘छिन्नं गय्ह समीपे मे, पातयित्वा अपक्कमि;
दिस्वा निमित्तमलभिं, हत्थं तं पुळवाकुलं.
‘‘ततो उट्ठाय संविग्गा, अपुच्छिं सहधम्मिके;
ते अवोचुं विजानन्ति, तं अत्थं सक्यभिक्खवो.
‘‘साहं तमत्थं पुच्छिस्सं, उपेत्वा बुद्धसावके;
ते ममादाय गच्छिंसु, बुद्धसेट्ठस्स सन्तिकं.
‘‘सो मे धम्ममदेसेसि, खन्धायतनधातुयो;
असुभानिच्चदुक्खाति, अनत्ताति च नायको.
‘‘तस्स ¶ धम्मं सुणित्वाहं, धम्मचक्खुं विसोधयिं;
ततो विञ्ञातसद्धम्मा, पब्बज्जं उपसम्पदं.
‘‘आयाचितो तदा आह, एहि भद्देति नायको;
तदाहं उपसम्पन्ना, परित्तं तोयमद्दसं.
‘‘पादपक्खालनेनाहं, ञत्वा सउदयब्बयं;
तथा सब्बेपि सङ्खारे, ईदिसं चिन्तयिं तदा.
‘‘ततो ¶ चित्तं विमुच्चि मे, अनुपादाय सब्बसो;
खिप्पाभिञ्ञानमग्गं मे, तदा पञ्ञापयी जिनो.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
परचित्तानि जानामि, सत्थुसासनकारिका.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स सासने.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं ¶ पन पत्वा तावदेव पब्बज्जं याचि. सत्था तस्सा पब्बज्जं अनुजानि. सा भिक्खुनुपस्सयं गन्त्वान पब्बजित्वा फलसुखेन निब्बानसुखेन च वीतिनामेन्ती अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘लूनकेसी ¶ पङ्कधरी, एकसाटी पुरे चरिं;
अवज्जे वज्जमतिनी, वज्जे चावज्जदस्सिनी.
‘‘दिवाविहारा निक्खम्म, गिज्झकूटम्हि पब्बते;
अद्दसं विरजं बुद्धं, भिक्खुसङ्घपुरक्खतं.
‘‘निहच्च जाणुं वन्दित्वा, सम्मुखा अञ्जलिं अकं;
एहि भद्देति मं अवच, सा मे आसूपसम्पदा.
‘‘चिण्णा अङ्गा च मगधा, वज्जी कासी च कोसला;
अनका पण्णास वस्सानि, रट्ठपिण्डं अभुञ्जहं.
‘‘पुञ्ञं वत पसवि बहुं, सप्पञ्ञो वतायं उपासको;
यो भद्दाय चीवरं अदासि, विप्पमुत्ताय सब्बगन्थेही’’ति. –
इमा ¶ गाथा अभासि.
तत्थ लूनकेसीति लूना लुञ्चिता केसा मय्हन्ति लूनकेसी, निगण्ठेसु पब्बज्जाय तालट्ठिना लुञ्चितकेसा, तं सन्धाय वदति. पङ्कधरीति दन्तकट्ठस्स अखादनेन दन्तेसु मलपङ्कधारणतो पङ्कधरी. एकसाटीति निगण्ठचारित्तवसेन एकसाटिका. पुरे चरिन्ति पुब्बे निगण्ठी हुत्वा एवं विचरिं. अवज्जे वज्जमतिनीति न्हानुच्छादनदन्तकट्ठखादनादिके अनवज्जे सावज्जसञ्ञी. वज्जे चावज्जदस्सिनीति मानमक्खपलासविपल्लासादिके सावज्जे अनवज्जदिट्ठी.
दिवाविहारा निक्खम्माति अत्तनो दिवाविहारट्ठानतो निक्खमित्वा. अयम्पि ठितमज्झन्हिकवेलायं ¶ थेरेन समागता तस्स पञ्हस्स विस्सज्जनेन धम्मदेसनाय च निहतमानदब्बा पसन्नमानसा हुत्वा सत्थु सन्तिकं उपसङ्कमितुकामाव अत्तनो वसनट्ठानं गन्त्वा दिवाट्ठाने निसीदित्वा सायन्हसमये सत्थु सन्तिकं उपसङ्कमित्वा.
निहच्च जाणुं वन्दित्वाति जाणुद्वयं पथवियं निहन्त्वा पतिट्ठपेत्वा पञ्चपतिट्ठितेन वन्दित्वा. सम्मुखा अञ्जलिं अकन्ति सत्थु सम्मुखा दसनखसमोधानसमुज्जलं अञ्जलिं अकासिं. एहि, भद्देति मं अवच, सा मे आसूपसम्पदाति यं मं भगवा अरहत्तं पत्वा पब्बज्जञ्च उपसम्पदञ्च याचित्वा ठितं ¶ ‘‘एहि, भद्दे, भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके पब्बज उपसम्पज्जस्सू’’ति अवच आणापेसि. सा सत्थु आणा मय्हं उपसम्पदाय कारणत्ता उपसम्पदा आसि अहोसि.
चिण्णातिआदिका द्वे गाथा अञ्ञाब्याकरणगाथा. तत्थ चिण्णा अङ्गा च मगधाति ये इमे अङ्गा च मगधा च वज्जी च कासी च कोसला च जनपदा पुब्बे साणाय मया रट्ठपिण्डं भुञ्जन्तिया चिण्णा चरिता, तेसुयेव सत्थारा समागमतो पट्ठाय अनणा निद्दोसा अपगतकिलेसा हुत्वा पञ्ञास संवच्छरानि रट्ठपिण्डं अभुञ्जिं ¶ अहं.
येन अभिप्पसन्नमानसेन उपासकेन अत्तनो चीवरं दिन्नं, तस्स पुञ्ञविसेसकित्तनमुखेन अञ्ञं ब्याकरोन्ती ‘‘पुञ्ञं वत पसवी बहु’’न्ति ओसानगाथमाह. सा सुविञ्ञेय्याव.
भद्दाकुण्डलकेसाथेरीगाथावण्णना निट्ठिता.
१०. पटाचाराथेरीगाथावण्णना
नङ्गलेहि कसं खेत्तन्तिआदिका पटाचाराय थेरिया गाथा. अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा, एकदिवसं सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं विनयधरानं अग्गट्ठाने ठपेन्तं दिस्वा, अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि. सा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्ती कस्सपबुद्धकाले किकिस्स कासिरञ्ञो गेहे पटिसन्धिं गहेत्वा सत्तन्नं भगिनीनं अब्भन्तरा हुत्वा वीसति वस्ससहस्सानि ब्रह्मचरियं चरित्वा भिक्खुसङ्घस्स परिवेणं अकासि. सा ततो चुता देवलोके ¶ निब्बत्ता, एकं बुद्धन्तरं दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिगेहे निब्बत्तित्वा वयप्पत्ता अत्तनो गेहे एकेन कम्मकारेन सद्धिं किलेससन्थवं अकासि. तं मातापितरो समजातिकस्स कुमारस्स दातुं दिवसं सण्ठपेसुं. तं ञत्वा सा हत्थसारं गहेत्वा तेन कतसन्थवेन पुरिसेन सद्धिं अग्गद्वारेन निक्खमित्वा एकस्मिं गामके वसन्ती गब्भिनी अहोसि. सा ¶ परिपक्के गब्भे ‘‘किं इध अनाथवासेन, कुलगेहं गच्छाम, सामी’’ति वत्वा तस्मिं ‘‘अज्ज गच्छाम, स्वे गच्छामा’’ति कालक्खेपं करोन्ते ‘‘नायं बालो मं नेस्सती’’ति तस्मिं बहि गते गेहे पटिसामेतब्बं पटिसामेत्वा ‘‘कुलघरं गताति मय्हं सामिकस्स कथेथा’’ति पटिविस्सकघरवासीनं आचिक्खित्वा ‘‘एकिकाव कुलघरं गमिस्सामी’’ति मग्गं पटिपज्जि ¶ . सो आगन्त्वा गेहे तं अपस्सन्तो पटिविस्सके पुच्छित्वा ‘‘कुलघरं गता’’ति सुत्वा ‘‘मं निस्साय कुलधीता अनाथा जाता’’ति पदानुपदं गन्त्वा सम्पापुणि. तस्सा अन्तरामग्गे एव गब्भवुट्ठानं अहोसि. सा पसुतकालतो पट्ठाय पटिप्पस्सद्धगमनुस्सुक्का सामिकं गहेत्वा निवत्ति. दुतियवारम्पि गब्भिनी अहोसीतिआदि सब्बं पुरिमनयेनेव वित्थारेतब्बं.
अयं पन विसेसो – यदा तस्सा अन्तरामग्गे कम्मजवाता चलिंसु, तदा महाअकालमेघो उदपादि. समन्ततो विज्जुलताहि आदित्तं विय मेघथनितेहि भिज्जमानं विय च उदकधारानिपातनिरन्तरं नभं अहोसि. सा तं दिस्वा, ‘‘सामि, मे अनोवस्सकं ठानं जानाही’’ति आह. सो इतो चितो च ओलोकेन्तो एकं तिणसञ्छन्नं गुम्बं दिस्वा तत्थ गन्त्वा हत्थगताय वासिया तस्मिं गुम्बे दण्डके छिन्दितुकामो तिणेहि सञ्छादितवम्मिकसीसन्ते उट्ठितरुक्खदण्डकं छिन्दि. तावदेव च नं ततो वम्मिकतो निक्खमित्वा घोरविसो आसीविसो डंसि. सो तत्थेव पतित्वा कालमकासि. सा महादुक्खं अनुभवन्ती तस्स आगमनं ओलोकेन्ती द्वेपि दारके वातवुट्ठिं असहमाने विरवन्ते उरन्तरे कत्वा, द्वीहि जाणुकेहि द्वीहि हत्थेहि च भूमिं उप्पीळेत्वा यथाठिताव रत्तिं वीतिनामेत्वा विभाताय रत्तिया मंसपेसिवण्णं एकं पुत्तं पिलोतिकचुम्बटके निपज्जापेत्वा हत्थेहि उरेहि च परिग्गहेत्वा, इतरं ‘‘एहि, तात, पिता ते इतो गतो’’ति वत्वा सामिकेन गतमग्गेन गच्छन्ती तं वम्मिकसमीपे कालङ्कतं निसिन्नं दिस्वा ‘‘मं निस्साय मम सामिको मतो’’ति रोदन्ती परिदेवन्ती सकलरत्तिं देवेन वुट्ठत्ता जण्णुकप्पमाणं थनप्पमाणं उदकं सवन्तिं अन्तरामग्गे नदिं पत्वा, अत्तनो मन्दबुद्धिताय दुब्बलताय च द्वीहि दारकेहि सद्धिं उदकं ओतरितुं अविसहन्ती जेट्ठपुत्तं ओरिमतीरे ठपेत्वा इतरं ¶ आदाय परतीरं गन्त्वा साखाभङ्गं अत्थरित्वा ¶ तत्थ पिलोतिकचुम्बटके निपज्जापेत्वा ‘‘इतरस्स सन्तिकं गमिस्सामी’’ति बालपुत्तकं पहातुं असक्कोन्ती पुनप्पुनं निवत्तित्वा ओलोकयमाना नदिं ओतरति.
अथस्सा ¶ नदीमज्झं गतकाले एको सेनो तं दारकं दिस्वा ‘‘मंसपेसी’’ति सञ्ञाय आकासतो भस्सि. सा तं दिस्वा उभो हत्थे उक्खिपित्वा ‘‘सूसू’’ति तिक्खत्तुं महासद्दं निच्छारेसि. सेनो दूरभावेन तं अनादियन्तो कुमारं गहेत्वा वेहासं उप्पति. ओरिमतीरे ठितो पुत्तो उभो हत्थे उक्खिपित्वा महासद्दं निच्छारयमानं दिस्वा ‘‘मं सन्धाय वदती’’ति सञ्ञाय वेगेन उदके पति. इति बालपुत्तको सेनेन, जेट्ठपुत्तको उदकेन हतो. सा ‘‘एको मे पुत्तो सेनेन गहितो, एको उदकेन वूळ्हो, पन्थे मे पति मतो’’ति रोदन्ती परिदेवन्ती गच्छन्ती सावत्थितो आगच्छन्तं एकं पुरिसं दिस्वा पुच्छि – ‘‘कत्थ वासिकोसि, ताता’’ति? ‘‘सावत्थिवासिकोम्हि, अम्मा’’ति. ‘‘सावत्थियं असुकवीथियं असुककुलं नाम अत्थि, तं जानासि, ताता’’ति? ‘‘जानामि, अम्म, तं पन मा पुच्छि, अञ्ञं पुच्छा’’ति. ‘‘अञ्ञेन मे पयोजनं नत्थि, तदेव पुच्छामि, ताता’’ति. ‘‘अम्म, त्वं अत्तनो अनाचिक्खितुं न देसि, अज्ज ते सब्बरत्तिं देवो वस्सन्तो दिट्ठो’’ति? ‘‘दिट्ठो मे, तात, मय्हमेव सो सब्बरत्तिं वुट्ठो, तं कारणं पच्छा कथेस्सामि, एतस्मिं ताव मे सेट्ठिगेहे पवत्तिं कथेही’’ति. ‘‘अम्म, अज्ज रत्तियं सेट्ठि च भरिया च सेट्ठिपुत्तो चाति तयोपि जने अवत्थरमानं गेहं पति, ते एकचितकायं झायन्ति, स्वायं धूमो पञ्ञायति, अम्मा’’ति. सा तस्मिं खणे निवत्थवत्थम्पि पतमानं न सञ्जानि. सोकुम्मत्तत्तं पत्वा जातरूपेनेव –
‘‘उभो पुत्ता कालङ्कता, पन्थे मय्हं पती मतो;
माता पिता च भाता च, एकचितम्हि डय्हरे’’ति. (अप. थेरी २.२.४९८) –
विलपन्ती परिब्भमति.
ततो ¶ पट्ठाय तस्सा निवासनमत्तेनपि पटेन अचरणतो पतिताचारत्ता पटाचारात्वेव समञ्ञा अहोसि. तं दिस्वा मनुस्सा ‘‘गच्छ, उम्मत्तिके’’ति केचि ¶ कचवरं मत्थके खिपन्ति, अञ्ञे पंसुं ओकिरन्ति, अपरे लेड्डुं खिपन्ति. सत्था जेतवने महापरिसामज्झे निसीदित्वा ¶ धम्मं देसेन्तो तं तथा परिब्भमन्तिं दिस्वा ञाणपरिपाकञ्च ओलोकेत्वा यथा विहाराभिमुखी आगच्छति, तथा अकासि. परिसा तं दिस्वा ‘‘इमिस्सा उम्मत्तिकाय इतो आगन्तुं मादत्था’’ति आह. ‘‘भगवा मा नं वारयित्था’’ति वत्वा अविदूरट्ठानं आगतकाले ‘‘सतिं पटिलभ भगिनी’’ति आह. सा तावदेव बुद्धानुभावेन सतिं पटिलभित्वा निवत्थवत्थस्स पतितभावं सल्लक्खेत्वा हिरोत्तप्पं पच्चुपट्ठपेत्वा उक्कुटिकं उपनिसज्जाय निसीदि. एको पुरिसो उत्तरसाटकं खिपि. सा तं निवासेत्वा सत्थारं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा, ‘‘भन्ते, अवस्सयो मे होथ, एकं मे पुत्तं सेनो गण्हि, एको उदकेन वूळ्हो, पन्थे पति मतो, मातापितरो भाता च गेहेन अवत्थटा मता एकचितकस्मिं झायन्ती’’ति सा सोककारणं आचिक्खि. सत्था ‘‘पटाचारे, मा चिन्तयि, तव अवस्सयो भवितुं समत्थस्सेव सन्तिकं आगतासि. यथा हि त्वं इदानि पुत्तादीनं मरणनिमित्तं अस्सूनि पवत्तेसि, एवं अनमतग्गे संसारे पुत्तादीनं मरणहेतु पवत्तितं अस्सु चतुन्नं महासमुद्दानं उदकतो बहुतर’’न्ति दस्सेन्तो –
‘‘चतूसु समुद्देसु जलं परित्तकं, ततो बहुं अस्सुजलं अनप्पकं;
दुक्खेन फुट्ठस्स नरस्स सोचना, किं कारणा अम्म तुवं पमज्जसी’’ति. (ध. प. अट्ठ. १.११२ पटाचाराथेरीवत्थु) –
गाथं अभासि.
एवं सत्थरि अनमतग्गपरियायकथं (सं. नि. २.१२५-१२६) कथेन्ते तस्सा सोको तनुतरभावं अगमासि. अथ नं तनुभूतसोकं ञत्वा ‘‘पटाचारे, पुत्तादयो ¶ नाम परलोकं गच्छन्तस्स ताणं वा लेणं वा सरणं वा भवितुं न सक्कोन्ती’’ति विज्जमानापि ते न सन्ति एव, तस्मा ¶ पण्डितेन अत्तनो सीलं विसोधेत्वा निब्बानगामिमग्गोयेव साधेतब्बोति दस्सेन्तो –
‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा;
अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता.
‘‘एतमत्थवसं ¶ ञत्वा, पण्डितो सीलसंवुतो;
निब्बानगमनं मग्गं, खिप्पमेव विसोधये’’ति. (ध. प. २८८-२८९) –
इमाहि गाथाहि धम्मं देसेसि. देसनावसाने पटाचारा सोतापत्तिफले पतिट्ठहित्वा सत्थारं पब्बज्जं याचि. सत्था तं भिक्खुनीनं सन्तिकं नेत्वा पब्बाजेसि. सा लद्धूपसम्पदा उपरिमग्गत्थाय विपस्सनाय कम्मं करोन्ती एकदिवसं घटेन उदकं आदाय पादे धोवन्ती उदकं आसिञ्चि. तं थोकं ठानं गन्त्वा पच्छिज्जि, दुतियवारं आसित्तं ततो दूरं अगमासि, ततियवारं आसित्तं ततोपि दूरतरं अगमासि. सा तदेव आरम्मणं गहेत्वा तयो वये परिच्छिन्दित्वा ‘‘मया पठमं आसित्तउदकं विय इमे सत्ता पठमवयेपि मरन्ति, ततो दूरं गतं दुतियवारं आसित्तं उदकं विय मज्झिमवयेपि, ततो दूरतरं गतं ततियवारं आसित्तं उदकं विय पच्छिमवयेपि मरन्तियेवा’’ति चिन्तेसि. सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा तस्सा सम्मुखे ठत्वा कथेन्तो विय ‘‘एवमेतं, पटाचारे, सब्बेपिमे सत्ता मरणधम्मा, तस्मा पञ्चन्नं खन्धानं उदयब्बयं अपस्सन्तस्स वस्ससतं जीवतो तं पस्सन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्यो’’ति इममत्थं दस्सेन्तो –
‘‘यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;
एकाहं जीवितं सेय्यो, पस्सतो उदयब्बय’’न्ति. (ध. प. ११३) –
गाथमाह. गाथापरियोसाने पटाचारा सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेरी २.२.४६८-५११) –
‘‘पदुमुत्तरो ¶ नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं ¶ हंसवतियं, जाता सेट्ठिकुले अहुं;
नानारतनपज्जोते, महासुखसमप्पिता.
‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;
ततो जातपसादाहं, उपेसिं सरणं जिनं.
‘‘ततो ¶ विनयधारीनं, अग्गं वण्णेसि नायको;
भिक्खुनिं लज्जिनिं तादिं, कप्पाकप्पविसारदं.
‘‘तदा मुदितचित्ताहं, तं ठानमभिकङ्खिनी;
निमन्तेत्वा दसबलं, ससङ्घं लोकनायकं.
‘‘भोजयित्वान सत्ताहं, ददित्वाव तिचीवरं;
निपच्च सिरसा पादे, इदं वचनमब्रविं.
‘‘या तया वण्णिता वीर, इतो अट्ठमके मुनि;
तादिसाहं भविस्सामि, यदि सिज्झति नायक.
‘‘तदा अवोच मं सत्था, भद्दे मा भायि अस्सस;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
पटाचाराति नामेन, हेस्सति सत्थु साविका.
‘‘तदाहं मुदिता हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, ससङ्घं लोकनायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको ¶ ¶ महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘तस्सासिं ततिया धीता, भिक्खुनी इति विस्सुता;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्तधीतरो.
‘‘समणी ¶ समणगुत्ता च, भिक्खुनी भिक्खुदायिका;
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.
‘‘अहं उप्पलवण्णा च, खेमा भद्दा च भिक्खुनी;
किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.
‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, जाता सेट्ठिकुले अहं;
सावत्थियं पुरवरे, इद्धे फीते महद्धने.
‘‘यदा च योब्बनूपेता, वितक्कवसगा अहं;
नरं जारपतिं दिस्वा, तेन सद्धिं अगच्छहं.
‘‘एकपुत्तपसूताहं, दुतियो कुच्छिया मम;
तदाहं मातापितरो, ओक्खामीति सुनिच्छिता.
‘‘नारोचेसिं ¶ पतिं मय्हं, तदा तम्हि पवासिते;
एकिका निग्गता गेहा, गन्तुं सावत्थिमुत्तमं.
‘‘ततो मे सामि आगन्त्वा, सम्भावेसि पथे ममं;
तदा मे कम्मजा वाता, उप्पन्ना अतिदारुणा.
‘‘उट्ठितो च महामेघो, पसूतिसमये मम;
दब्बत्थाय तदा गन्त्वा, सामि सप्पेन मारितो.
‘‘तदा ¶ विजातदुक्खेन, अनाथा कपणा अहं;
कुन्नदिं पूरितं दिस्वा, गच्छन्ती सकुलालयं.
‘‘बालं आदाय अतरिं, पारकूले च एककं;
सायेत्वा बालकं पुत्तं, इतरं तरणायहं.
‘‘निवत्ता उक्कुसो हासि, तरुणं विलपन्तकं;
इतरञ्च वही सोतो, साहं सोकसमप्पिता.
‘‘सावत्थिनगरं गन्त्वा, अस्सोसिं सजने मते;
तदा अवोचं सोकट्टा, महासोकसमप्पिता.
‘‘उभो ¶ पुत्ता कालङ्कता, पन्थे मय्हं पती मतो;
माता पिता च भाता च, एकचितम्हि डय्हरे.
‘‘तदा किसा च पण्डु च, अनाथा दीनमानसा;
इतो ततो भमन्तीहं, अद्दसं नरसारथिं.
‘‘ततो अवोच मं सत्था, पुत्ते मा सोचि अस्सस;
अत्तानं ते गवेसस्सु, किं निरत्थं विहञ्ञसि.
‘‘न ¶ सन्ति पुत्ता ताणाय, न ञाती नापि बन्धवा;
अन्तकेनाधिपन्नस्स, नत्थि ञातीसु ताणता.
‘‘तं सुत्वा मुनिनो वाक्यं, पठमं फलमज्झगं;
पब्बजित्वान नचिरं, अरहत्तमपापुणिं.
‘‘इद्धीसु च वसी होमि, दिब्बाय सोतधातुया;
परचित्तानि जानामि, सत्थुसासनकारिका.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.
‘‘ततोहं विनयं सब्बं, सन्तिके सब्बदस्सिनो;
उग्गहिं सब्बवित्थारं, ब्याहरिञ्च यथातथं.
‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;
अग्गा विनयधारीनं, पटाचाराव एकिका.
‘‘परिचिण्णो ¶ मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सेक्खकाले अत्तनो पटिपत्तिं पच्चवेक्खित्वा उपरिविसेसस्स निब्बत्तिताकारं विभावेन्ती उदानवसेन –
‘‘नङ्गलेहि कसं खेत्तं, बीजानि पवपं छमा;
पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.
‘‘किमहं ¶ ¶ सीलसम्पन्ना, सत्थुसासनकारिका;
निब्बानं नाधिगच्छामि, अकुसीता अनुद्धता.
‘‘पादे पक्खालयित्वान, उदकेसु करोमहं;
पादोदकञ्च दिस्वान, थलतो निन्नमागतं.
‘‘ततो चित्तं समाधेसिं, अस्सं भद्रंवजानियं;
ततो दीपं गहेत्वान, विहारं पाविसिं अहं;
सेय्यं ओलोकयित्वान, मञ्चकम्हि उपाविसिं.
‘‘ततो सूचिं गहेत्वान, वट्टिं ओकस्सयामहं;
पदीपस्सेव निब्बानं, विमोक्खो अहु चेतसो’’ति. – इमा गाथा अभासि;
तत्थ कसन्ति कसन्ता कसिकम्मं करोन्ता. बहुत्थे हि इदं एकवचनं. पवपन्ति बीजानि वपन्ता. छमाति छमायं. भुम्मत्थे हि इदं पच्चत्तवचनं. अयञ्हेत्थ सङ्खेपत्थो – इमे माणवा सत्ता नङ्गलेहि फालेहि खेत्तं कसन्ता यथाधिप्पायं खेत्तभूमियं पुब्बण्णापरण्णभेदानि बीजानि वपन्ता तंहेतु तंनिमित्तं अत्तानं पुत्तदारादीनि पोसेन्ता हुत्वा धनं ¶ पटिलभन्ति. एवं इमस्मिं लोके योनिसो पयुत्तो पच्चत्तपुरिसकारो नाम सफलो सउदयो.
तत्थ किमहं सीलसम्पन्ना, सत्थुसासनकारिका. निब्बानं नाधिगच्छामि, अकुसीता अनुद्धताति अहं सुविसुद्धसीला आरद्धवीरियताय अकुसीता अज्झत्तं सुसमाहितचित्तताय अनुद्धता च हुत्वा चतुसच्चकम्मट्ठानभावनासङ्खातं सत्थु सासनं करोन्ती कस्मा निब्बानं नाधिगच्छामि, अधिगमिस्सामि एवाति.
एवं पन चिन्तेत्वा विपस्सनाय कम्मं करोन्ती एकदिवसं पादधोवनउदके निमित्तं गण्हि. तेनाह ‘‘पादे पक्खालयित्वाना’’तिआदि ¶ . तस्सत्थो – अहं पादे धोवन्ती पादपक्खालनहेतु तिक्खत्तुं आसित्तेसु उदकेसु थलतो निन्नमागतं पादोदकं दिस्वा निमित्तं करोमि.
‘‘यथा ¶ इदं उदकं खयधम्मं वयधम्मं, एवं सत्तानं आयुसङ्खारा’’ति एवं अनिच्चलक्खणं, तदनुसारेन दुक्खलक्खणं, अनत्तलक्खणञ्च उपधारेत्वा विपस्सनं वड्ढेन्ती ततो चित्तं समाधेसिं, अस्सं भद्रंवजानियन्ति यथा अस्सं भद्रं आजानियं कुसलो सारथि सुखेन सारेति, एवं मय्हं चित्तं सुखेनेव समाधेसिं, विपस्सनासमाधिना समाहितं अकासिं. एवं पन विपस्सनं वड्ढेन्ती उतुसप्पायनिजिगिसाय ओवरकं पविसन्ती अन्धकारविधमनत्थं दीपं गहेत्वा गब्भं पविसित्वा दीपं ठपेत्वा मञ्चके निसिन्नमत्ताव दीपं विज्झापेतुं अग्गळसूचिया दीपवट्टिं आकड्ढिं, तावदेव उतुसप्पायलाभेन तस्सा चित्तं समाहितं अहोसि, विपस्सनावीथिं ओतरि, मग्गेन घट्टेसि. ततो मग्गपटिपाटिया सब्बसो आसवानं खयो अहोसि. तेन वुत्तं – ‘‘ततो दीपं गहेत्वान…पे… विमोक्खो अहु चेतसो’’ति. तत्थ सेय्यं ओलोकयित्वानाति दीपालोकेन सेय्यं पस्सित्वा.
सूचिन्ति अग्गळसूचिं. वट्टिं ओकस्सयामीति दीपं विज्झापेतुं तेलाभिमुखं दीपवट्टिं आकड्ढेमि. विमोक्खोति किलेसेहि विमोक्खो. सो पन यस्मा परमत्थतो चित्तस्स सन्तति, तस्मा वुत्तं ‘‘चेतसो’’ति. यथा पन वट्टितेलादिके पच्चये सति उप्पज्जनारहो पदीपो तदभावे अनुप्पज्जनतो ¶ निब्बुतोति वुच्चति, एवं किलेसादिपच्चये सति उप्पज्जनारहं चित्तं तदभावे अनुप्पज्जनतो विमुत्तन्ति वुच्चतीति आह – ‘‘पदीपस्सेव निब्बानं, विमोक्खो अहु चेतसो’’ति.
पटाचाराथेरीगाथावण्णना निट्ठिता.
११. तिंसमत्ताथेरीगाथावण्णना
मुसलानि ¶ गहेत्वानातिआदिका तिंसमत्तानं थेरीनं गाथा. तापि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तियो अनुक्कमेन उपचितविमोक्खसम्भारा इमस्मिं बुद्धुप्पादे सककम्मसञ्चोदिता तत्थ तत्थ कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा पटाचाराय थेरिया सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा परिसुद्धसीला वत्तपटिवत्तं परिपूरेन्तियो विहरन्ति. अथेकदिवसं पटाचाराथेरी तासं ओवादं देन्ती –
‘‘मुसलानि ¶ गहेत्वान, धञ्ञं कोट्टेन्ति माणवा;
पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.
‘‘करोथ बुद्धसासनं, यं कत्वा नानुतप्पति;
खिप्पं पादानि धोवित्वा, एकमन्ते निसीदथ;
चेतोसमथमनुयुत्ता, करोथ बुद्धसासन’’न्ति. – इमा द्वे गाथा अभासि;
तत्थायं सङ्खेपत्थो – इमे सत्ता जीवितहेतु मुसलानि गहेत्वा परेसं धञ्ञं कोट्टेन्ति, उदुक्खलकम्मं करोन्ति. अञ्ञम्पि एदिसं निहीनकम्मं कत्वा पुत्तदारं पोसेन्ता यथारहं धनम्पि संहरन्ति. तं पन नेसं कम्मं निहीनं गम्मं पोथुज्जनिकं दुक्खं अनत्थसञ्हितञ्च. तस्मा एदिसं संकिलेसिकपपञ्चं वज्जेत्वा करोथ बुद्धसासनं सिक्खत्तयसङ्खातं सम्मासम्बुद्धसासनं करोथ सम्पादेथ अत्तनो सन्ताने निब्बत्तेथ. तत्थ कारणमाह – ‘‘यं कत्वा नानुतप्पती’’ति, यस्स करणहेतु एतरहि आयतिञ्च ¶ अनुतापं नापज्जति. इदानि तस्स करणे पुब्बकिच्चं अनुयोगविधिञ्च दस्सेतुं, ‘‘खिप्पं पादानि धोवित्वा’’तिआदि वुत्तं. तत्थ यस्मा अधोवितपादस्स अविक्खालितमुखस्स च निसज्जसुखं उतुसप्पायलाभो च न होति, पादे पन धोवित्वा मुखञ्च विक्खालेत्वा एकमन्ते निसिन्नस्स तदुभयं लभति, तस्मा खिप्पं इमं यथालद्धं खणं अविराधेन्तियो ¶ पादानि अत्तनो पादे धोवित्वा एकमन्ते विवित्ते ओकासे निसीदथ निसज्जथ. अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तरुचिके आरम्मणे अत्तनो चित्तं उपनिबन्धित्वा चेतोसमथमनुयुत्ता समाहितेन चित्तेन चतुसच्चकम्मट्ठानभावनावसेन बुद्धस्स भगवतो सासनं ओवादं अनुसिट्ठिं करोथ सम्पादेथाति.
अथ ता भिक्खुनियो तस्सा थेरिया ओवादे ठत्वा विपस्सनं पट्ठपेत्वा भावनाय कम्मं करोन्तियो ञाणस्स परिपाकं गतत्ता हेतुसम्पन्नताय च सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा ओवादगाथाहि सद्धिं –
‘‘तस्सा ता वचनं सुत्वा, पटाचाराय सासनं;
पादे पक्खालयित्वान, एकमन्तं उपाविसुं;
चेतोसमथमनुयुत्ता, अकंसु बुद्धसासनं.
‘‘रत्तिया ¶ पुरिमे यामे, पुब्बजातिमनुस्सरुं;
रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयुं;
रत्तिया पच्छिमे यामे, तमोखन्धं पदालयुं.
‘‘उट्ठाय पादे वन्दिंसु, कता ते अनुसासनी;
इन्दंव देवा तिदसा, सङ्गामे अपराजितं;
पुरक्खत्वा विहस्साम, तेविज्जाम्ह अनासवा’’ति. –
इमा गाथा अभासिंसु.
तत्थ तस्सा ता वचनं सुत्वा, पटाचाराय सासनन्ति तस्सा पटाचाराय थेरिया किलेसपटिसत्तुसासनट्ठेन सासनभूतं ओवादवचनं, ता तिंसमत्ता भिक्खुनियो सुत्वा पटिस्सुत्वा सिरसा सम्पटिच्छित्वा.
उट्ठाय ¶ पादे वन्दिंसु, कता ते अनुसासनीति यथासम्पटिच्छितं तस्सा सासनं अट्ठिं कत्वा मनसि कत्वा यथाफासुकट्ठाने निसीदित्वा भावेन्तियो भावनं मत्थकं पापेत्वा अत्तना अधिगतविसेसं आरोचेतुं निसिन्नासनतो उट्ठाय तस्सा सन्तिकं ¶ गन्त्वा ‘‘महाथेरि तवानुसासनी यथानुसिट्ठं अम्हेहि कता’’ति वत्वा तस्सा पादे पञ्चपतिट्ठितेन वन्दिंसु. इन्दंव देवा तिदसा, सङ्गामे अपराजितन्ति देवासुरसङ्गामे अपराजितं विजिताविं इन्दं तावतिंसा देवा विय महाथेरि, मयं तं पुरक्खत्वा विहरिस्साम अञ्ञस्स कत्तब्बस्स अभावतो. तस्मा ‘‘तेविज्जाम्ह अनासवा’’ति अत्तनो कतञ्ञुभावं पवेदेन्ती इदमेव तासं अञ्ञाब्याकरणं अहोसि. यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयमेव.
तिंसमत्ताथेरीगाथावण्णना निट्ठिता.
१२. चन्दाथेरीगाथावण्णना
दुग्गताहं पुरे आसिन्तिआदिका चन्दाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन सम्भतविमोक्खसम्भारा परिपक्कञाणा इमस्मिं बुद्धुप्पादे अञ्ञतरस्मिं ब्राह्मणगामे अपञ्ञातस्स ¶ ब्राह्मणस्स गेहे पटिसन्धिं गण्हि. तस्सा निब्बत्तितो पट्ठायं तं कुलं भोगेहि परिक्खयं गतं. सा अनुक्कमेन विञ्ञुतं पत्वा दुक्खेन जीवति. अथ तस्मिं गेहे अहिवातरोगो उप्पज्जि. तेनस्सा सब्बेपि ञातका मरणब्यसनं पापुणिंसु. सा ञातिक्खये जाते अञ्ञत्थ जीवितुं असक्कोन्ती कपालहत्था कुले कुले विचरित्वा लद्धलद्धेन भिक्खाहारेन यापेन्ती एकदिवसं पटाचाराय थेरिया भत्तविस्सग्गट्ठानं अगमासि. भिक्खुनियो तं दुक्खितं खुद्दाभिभूतं दिस्वान सञ्जातकारुञ्ञा पियसमुदाचारेन सङ्गहेत्वा तत्थ विज्जमानेन उपचारमनोहरेन आहारेन सन्तप्पेसुं. सा तासं आचारसीले पसीदित्वा थेरिया सन्तिकं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. तस्सा थेरी धम्मं कथेसि. सा तं धम्मं सुत्वा सासने अभिप्पसन्ना संसारे च सञ्जातसंवेगा ¶ पब्बजि ¶ . पब्बजित्वा च थेरिया ओवादे ठत्वा विपस्सनं पट्ठपेत्वा भावनं अनुयुञ्जन्ती कताधिकारताय ञाणस्स च परिपाकं गतत्ता न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा –
‘‘दुग्गताहं पुरे आसिं, विधवा च अपुत्तिका;
विना मित्तेहि ञातीहि, भत्तचोळस्स नाधिगं.
‘‘पत्तं दण्डञ्च गण्हित्वा, भिक्खमाना कुला कुलं;
सीतुण्हेन च डय्हन्ती, सत्त वस्सानि चारिहं.
‘‘भिक्खुनिं पुन दिस्वान, अन्नपानस्स लाभिनिं;
उपसङ्कम्मं अवोचं, पब्बज्जं अनगारियं.
‘‘सा च मं अनुकम्पाय, पब्बाजेसि पटाचारा;
ततो मं ओवदित्वान, परमत्थे नियोजयि.
‘‘तस्साहं वचनं सुत्वा, अकासिं अनुसासनिं;
अमोघो अय्यायोवादो, तेविज्जाम्हि अनासवा’’ति. –
उदानवसेन इमा गाथा अभासि.
तत्थ ¶ दुग्गताति दलिद्दा. पुरेति पब्बजिततो पुब्बे. पब्बजितकालतो पट्ठाय हि इध पुग्गलो भोगेहि अड्ढो वा दलिद्दो वाति न वत्तब्बो. गुणेहि पन अयं थेरी अड्ढायेव. तेनाह ‘‘दुग्गताहं पुरे आसि’’न्ति. विधवाति धवो वुच्चति सामिको, तदभावा विधवा, मतपतिकाति अत्थो. अपुत्तिकाति पुत्तरहिता. विना मित्तेहीति मित्तेहि बन्धवेहि च परिहीना रहिता. भत्तचोळस्स नाधिगन्ति भत्तस्स चोळस्स च पारिपूरिं नाधिगच्छिं, केवलं पन भिक्खापिण्डस्स पिलोतिकाखण्डस्स च वसेन घासच्छादनमत्तमेव अलत्थन्ति अधिप्पायो. तेनाह ‘‘पत्तं दण्डञ्च गण्हित्वा’’तिआदि.
तत्थ ¶ पत्तन्ति मत्तिकाभाजनं. दण्डन्ति गोणसुनखादिपरिहरणदण्डकं. कुला कुलन्ति कुलतो कुलं. सीतुण्हेन च डय्हन्तीति वसनगेहाभावतो सीतेन च उण्हेन च पीळियमाना.
भिक्खुनिन्ति ¶ पटाचाराथेरिं सन्धाय वदति. पुनाति पच्छा, सत्तसंवच्छरतो अपरभागे.
परमत्थेति परमे उत्तमे अत्थे, निब्बानगामिनिया पटिपदाय निब्बाने च. नियोजयीति कम्मट्ठानं आचिक्खन्ती नियोजेसि. सेसं वुत्तनयमेव.
चन्दाथेरीगाथावण्णना निट्ठिता.
पञ्चकनिपातवण्णना निट्ठिता.