📜

६. छक्कनिपातो

१. पञ्चसतमत्ताथेरीगाथावण्णना

छक्कनिपाते यस्स मग्गं न जानासीतिआदिका पञ्चसतमत्तानं थेरीनं गाथा. इमापि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तियो अनुक्कमेन उपचितविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे तत्थ तत्थ कुलगेहे निब्बत्तित्वा वयप्पत्ता मातापितूहि पतिकुलं आनीता तत्थ तत्थ पुत्ते लभित्वा घरावासं वसन्तियो समानजातिकस्स तादिसस्स कम्मस्स कतत्ता सब्बाव मतपुत्ता हुत्वा, पुत्तसोकेन अभिभूता पटाचाराय थेरिया सन्तिकं उपसङ्कमित्वा वन्दित्वा निसिन्ना अत्तनो सोककारणं आरोचेसुं. थेरी तासं सोकं विनोदेन्ती –

१२७.

‘‘यस्स मग्गं न जानासि, आगतस्स गतस्स वा;

तं कुतो चागतं सत्तं, मम पुत्तोति रोदसि.

१२८.

‘‘मग्गञ्च खोस्स जानासि, आगतस्स गतस्स वा;

न नं समनुसोचेसि, एवंधम्मा हि पाणिनो.

१२९.

‘‘अयाचितो ततागच्छि, नानुञ्ञातो इतो गतो;

कुतोचि नून आगन्त्वा, वसित्वा कतिपाहकं;

इतोपि अञ्ञेन गतो, ततोपञ्ञेन गच्छति.

१३०.

‘‘पेतो मनुस्सरूपेन, संसरन्तो गमिस्सति;

यथागतो तथा गतो, का तत्थ परिदेवना’’ति. –

इमाहि चतूहि गाथाहि धम्मं देसेसि.

ता तस्सा धम्मं सुत्वा सञ्जातसंवेगा थेरिया सन्तिके पब्बजिंसु. पब्बजित्वा विपस्सनाय कम्मं करोन्तियो विमुत्तिपरिपाचनीयानं धम्मानं परिपाकं गतत्ता न चिरस्सेव सह पटिसम्भिदाहि अरहत्ते पतिट्ठहिंसु. अथ ता अधिगतारहत्ता अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन ‘‘यस्स मग्गं न जानासी’’तिआदिकाहि ओवादगाथाहि सद्धिं –

१३१.

‘‘अब्बही वत मे सल्लं, दुद्दसं हदयस्सितं;

या मे सोकपरेताय, पुत्तसोकं ब्यपानुदि.

१३२.

‘‘साज्ज अब्बूळ्हसल्लाहं, निच्छाता परिनिब्बुता;

बुद्धं धम्मञ्च सङ्घञ्च, उपेमि सरणं मुनि’’न्ति. –

इमा गाथा विसुं विसुं अभासिंसु.

तत्थ यस्स मग्गं न जानासि, आगतस्स गतस्स वाति यस्स सत्तस्स इध आगतस्स आगतमग्गं वा इतो गतस्स गतमग्गं वा त्वं न जानासि. अनन्तरा अतीतानागतभवूपपत्तियो सन्धाय वदति. तं कुतो चागतं सत्तन्ति तं एवं अविञ्ञातागतगतमग्गं कुतोचि गतितो आगतमग्गं आगच्छन्तेन अन्तरामग्गे सब्बेन सब्बं अकतपरिचयसमागतपुरिससदिसं सत्तं केवलं ममत्तं उप्पादेत्वा मम पुत्तोति कुतो केन कारणेन रोदसि. अप्पटिकारतो मम पुत्तस्स च अकातब्बतो न एत्थ रोदनकारणं अत्थीति अधिप्पायो.

मग्गञ्च खोस्स जानासीति अस्स तव पुत्ताभिमतस्स सत्तस्स आगतस्स आगतमग्गञ्च गतस्स गतमग्गञ्च अथ जानेय्यासि. न नं समनुसोचेसीति एवम्पि नं न समनुसोचेय्यासि. कस्मा? एवंधम्मा हि पाणिनो, दिट्ठधम्मेपि हि सत्तानं सब्बेहि पियेहि मनापेहि नानाभावा विनाभावा तत्थ वसवत्तिताय अभावतो, पगेव अभिसम्परायं.

अयाचितो ततागच्छीति ततो परलोकतो केनचि अयाचितो इध आगच्छि. ‘‘आगतो’’तिपि पाळि, सो एवत्थो. नानुञ्ञातो इतो गतोति इधलोकतो केनचि अननुञ्ञातो परलोकं गतो. कुतोचीति निरयादितो यतो कुतोचि गतितो. नूनाति परिसङ्कायं . वसित्वा कतिपाहकन्ति कतिपयदिवसमत्तं इध वसित्वा. इतोपि अञ्ञेन गतोति इतोपि भवतो अञ्ञेन गतो, इतो अञ्ञम्पि भवं पटिसन्धिवसेन उपगतो. ततोपञ्ञेन गच्छतीति ततोपि भवतो अञ्ञेन गमिस्सति, अञ्ञमेव भवं उपगमिस्सति.

पेतोति अपेतो तं तं भवं उपपज्जित्वा ततो अपगतो. मनुस्सरूपेनाति निदस्सनमत्तमेतं, मनुस्सभावेन तिरच्छानादिभावेन चाति अत्थो. संसरन्तोति अपरापरं उपपत्तिवसेन संसरन्तो. यथागतो तथा गतोति यथा अविञ्ञातगतितो च अनामन्तेत्वा आगतो तथा अविञ्ञातगतिको अननुञ्ञातोव गतो. का तत्थ परिदेवनाति तत्थ तादिसे अवसवत्तिनि यथाकामावचरे का नाम परिदेवना, किं परिदेवितेन पयोजनन्ति अत्थो. सेसं वुत्तनयमेव.

एत्थ च आदितो चतस्सो गाथा पटाचाराय थेरिया तेसं पञ्चमत्तानं इत्थिसतानं सोकविनोदनवसेन विसुं विसुं भासिता. तस्सा ओवादे ठत्वा पब्बजित्वा अधिगतविसेसाहि ताहि पञ्चसतमत्ताहि भिक्खुनीहि छपि गाथा पच्चेकं भासिताति दट्ठब्बा.

पञ्चसता पटाचाराति पटाचाराय थेरिया सन्तिके लद्धओवादताय पटाचाराय वुत्तं अवेदिसुन्ति कत्वा ‘‘पटाचारा’’ति लद्धनामा पञ्चसता भिक्खुनियो.

पञ्चसतमत्ताथेरीगाथावण्णना निट्ठिता.

२. वासेट्ठीथेरीगाथावण्णना

पुत्तसोकेनहं अट्टातिआदिका वासेट्ठिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन सम्भतविमोक्खसम्भारा देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे वेसालियं कुलगेहे निब्बत्तित्वा वयप्पत्ता मातापितूहि समानजातिकस्स कुलपुत्तस्स दिन्ना पतिकुलं गन्त्वा तेन सद्धिं सुखसंवासं वसन्ती एकं पुत्तं लभित्वा तस्मिं आधावित्वा परिधावित्वा विचरणकाले कालं कते पुत्तसोकेन अट्टिता उम्मत्तिका अहोसि. सा ञातकेसु सामिके च तिकिच्छं करोन्तेसु तेसं अजानन्तानंयेव पलायित्वा यतो ततो परिब्भमन्ती मिथिलानगरं सम्पत्ता तत्थद्दस भगवन्तं अन्तरवीथियं गच्छन्तं दन्तं गुत्तं संयतिन्द्रियं नागं. दिस्वान सह दस्सनेन बुद्धानुभावतो अपगतुम्मादा पकतिचित्तं पटिलभि. अथस्सा सत्था संखित्तेन धम्मं देसेसि. सा तं धम्मं सुत्वा पटिलद्धसंवेगा सत्थारं पब्बज्जं याचित्वा सत्थु आणाय भिक्खुनीसु पब्बजित्वा कतपुब्बकिच्चा विपस्सनं पट्ठपेत्वा घटेन्ती वायमन्ती परिपक्कञाणताय न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –

१३३.

‘‘पुत्तसोकेनहं अट्टा, खित्तचित्ता विसञ्ञिनी;

नग्गा पकिण्णकेसी च, तेन तेन विचारिहं.

१३४.

‘‘वीथिसङ्कारकूटेसु, सुसाने रथियासु च;

अचरिं तीणि वस्सानि, खुप्पिपासा समप्पिता.

१३५.

‘‘अथद्दसासिं सुगतं, नगरं मिथिलं पति;

अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं.

१३६.

‘‘सचित्तं पटिलद्धान, वन्दित्वान उपाविसिं;

सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो.

१३७.

‘‘तस्स धम्मं सुणित्वान, पब्बजिं अनगारियं;

युञ्जन्ती सत्थुवचने, सच्छाकासिं पदं सिवं.

१३८.

‘‘सब्बे सोका समुच्छिन्ना, पहीना एतदन्तिका;

परिञ्ञाता हि मे वत्थू, यतो सोकान सम्भवो’’ति. –

इमा गाथा अभासि.

तत्थ अट्टाति अट्टिता. अयमेव वा पाठो, अट्टिता पीळिताति अत्थो. खित्तचित्ताति सोकुम्मादेन खित्तहदया. ततो एव पकतिसञ्ञाय विगमेन विसञ्ञिनी. हिरोत्तप्पाभावतो अपगतवत्थताय नग्गा. विधुतकेसताय पकिण्णकेसी. तेन तेनाति गामेन गामं नगरेन नगरं वीथिया वीथिं विचरिं अहं.

अथाति पच्छा उम्मादसंवत्तनियस्स कम्मस्स परिक्खये. सुगतन्ति सोभनगमनत्ता सुन्दरं ठानं गतत्ता सम्मा गदत्ता सम्मा च गतत्ता सुगतं भगवन्तं. मिथिलं पतीति मिथिलाभिमुखं, मिथिलानगराभिमुखं गच्छन्तन्ति अत्थो.

सचित्तं पटिलद्धानाति बुद्धानुभावेन उम्मादं पहाय अत्तनो पकतिचित्तं पटिलभित्वा.

युञ्जन्ती सत्थुवचनेति सत्थु सम्मासम्बुद्धस्स सासने योगं करोन्ती भावनं अनुयुञ्जन्ती. सच्छाकासिं पदं सिवन्ति सिवं खेमं चतूहि योगेहि अनुपद्दुतं निब्बानं पदं सच्छिअकासिं.

एतदन्तिकाति एतं इदानि मया अधिगतं अरहत्तं अन्तो परियोसानं एतेसन्ति एतदन्तिका, सोका. न दानि तेसं सम्भवो अत्थीति अत्थो. यतो सोकान सम्भवोति यतो अन्तोनिज्झानलक्खणानं सोकानं सम्भवो, तेसं सोकानं पञ्चुपादानक्खन्धसङ्खाता वत्थू अधिट्ठानानि ञाततीरणपहानपरिञ्ञाहि परिञ्ञाता. तस्मा सोका एतदन्तिकाति योजना.

वासेट्ठीथेरीगाथावण्णना निट्ठिता.

३. खेमाथेरीगाथावण्णना

दहरा त्वं रूपवतीतिआदिका खेमाय थेरिया गाथा. अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे पराधीनवुत्तिका परेसं दासी अहोसि. सा परेसं वेय्यावच्चकरणेन जीविकं कप्पेन्ती एकदिवसं पदुमुत्तरस्स सम्मासम्बुद्धस्स अग्गसावकं सुजातत्थेरं पिण्डाय चरन्तं दिस्वा तयो मोदके दत्वा तंदिवसमेव अत्तनो केसे विस्सज्जेत्वा थेरस्स दानं दत्वा ‘‘अनागते महापञ्ञा बुद्धस्स साविका भवेय्य’’न्ति पत्थनं कत्वा यावजीवं कुसलकम्मे अप्पमत्ता हुत्वा देवमनुस्सेसु संसरन्ती अनुक्कमेन छकामसग्गे, तेसं तेसं देवराजूनं महेसिभावेन उपपन्ना, मनुस्सलोकेपि अनेकवारं चक्कवत्तीनं मण्डलराजूनञ्च महेसिभावं उपगता महासम्पत्तियो अनुभवित्वा विपस्सिस्स भगवतो काले मनुस्सलोके उप्पज्जित्वा विञ्ञुतं पत्वा, सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसंवेगा पब्बजित्वा दसवस्ससहस्सानि ब्रह्मचरियं चरन्ती बहुस्सुता धम्मकथिका हुत्वा बहुजनस्स धम्मकथनादिना पञ्ञासंवत्तनियकम्मं कत्वा ततो चवित्वा सुगतीसुयेव संसरन्ती इमस्मिं कप्पे भगवतो च ककुसन्धस्स भगवतो च कोणागमनस्स काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्वा महन्तं सङ्घारामं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि.

भगवतो पन कस्सपदसबलस्स काले किकिस्स कासिरञ्ञो सब्बजेट्ठिका समणी नाम धीता हुत्वा, सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसंवेगा अगारेयेव ठिता, वीसति वस्ससहस्सानि कोमारिब्रह्मचरियं चरन्ती समणगुत्तादीहि अत्तनो भगिनीहि सद्धिं रमणीयं परिवेणं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादेसि. एवमेव तत्थ तत्थ भवे आयतनगतं उळारं पुञ्ञकम्मं कत्वा सुगतीसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे मद्दरट्ठे साकलनगरे राजकुले निब्बत्ति. खेमातिस्सा नामं अहोसि, सुवण्णवण्णा कञ्चनसन्निभत्तचा. सा वयप्पत्ता बिम्बिसाररञ्ञो गेहं गता. सत्थरि वेळुवने विहरन्ते रूपमत्ता हुत्वा ‘‘रूपे दोसं दस्सेती’’ति सत्थु दस्सनाय न गच्छति.

राजा मनुस्सेहि वेळुवनस्स वण्णे पकासापेत्वा देविया विहारदस्सनाय चित्तं उप्पादेसि. अथ देवी ‘‘विहारं पस्सिस्सामी’’ति राजानं पटिपुच्छि. राजा ‘‘विहारं गन्त्वा सत्थारं अदिस्वा आगन्तुं न लभिस्ससी’’ति वत्वा पुरिसानं सञ्ञं अदासि – ‘‘बलक्कारेनपि देविं दसबलं दस्सेथा’’ति. देवी विहारं गन्त्वा दिवसभागं खेपेत्वा निवत्तेन्ती सत्थारं अदिस्वाव गन्तुं आरद्धा. अथ नं राजपुरिसा अनिच्छन्तिम्पि सत्थु सन्तिकं नयिंसु. सत्था तं आगच्छन्तिं दिस्वा इद्धिया देवच्छरासदिसं इत्थिं निम्मिनित्वा तालपण्णं गहेत्वा बीजयमानं अकासि. खेमा देवी तं दिस्वा चिन्तेसि – ‘‘एवरूपा नाम देवच्छरपटिभागा इत्थियो भगवतो अविदूरे तिट्ठन्ति, अहं एतासं परिचारिकतायपि नप्पहोमि, मनम्पि निक्कारणा पापचित्तस्स वसेन नट्ठा’’ति निमित्तं गहेत्वा तमेव इत्थिं ओलोकयमाना अट्ठासि. अथस्सा पस्सन्तियाव सत्थु अधिट्ठानबलेन सा इत्थी पठमवयं अतिक्कम्म मज्झिमवयम्पि अतिक्कम्म पच्छिमवयं पत्वा खण्डदन्ता पलितकेसा वलित्तचा हुत्वा सद्धिं तालपण्णेन परिवत्तित्वा पति . ततो खेमा कताधिकारत्ता एवं चिन्तेसि – ‘‘एवंविधम्पि सरीरं ईदिसं विपत्तिं पापुणि, मय्हम्पि सरीरं एवंगतिकमेव भविस्सती’’ति. अथस्सा चित्ताचारं ञत्वा सत्था –

‘‘ये रागरत्तानुपतन्ति सोतं, सयं कतं मक्कटकोव जालं;

एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाया’’ति. –

गाथमाह . सा गाथापरियोसाने सह पटिसम्भिदाहि अरहत्तं पापुणीति अट्ठकथासु आगतं. अपदाने पन ‘‘इमं गाथं सुत्वा सोतापत्तिफले पतिट्ठिता राजानं अनुजानापेत्वा पब्बजित्वा अरहत्तं पापुणी’’ति आगतं. तत्थायं अपदानपाळि (अप. थेरी २.२.२८९-३८३) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘तदाहं हंसवतियं, जाता सेट्ठिकुले अहुं;

नानारतनपज्जोते, महासुखसमप्पिता.

‘‘उपेत्वा तं महावीरं, अस्सोसिं धम्मदेसनं;

ततो जातप्पसादाहं, उपेमि सरणं जिनं.

‘‘मातरं पितरं चाहं, आयाचित्वा विनायकं;

निमन्तयित्वा सत्ताहं, भोजयिं सहसावकं.

‘‘अतिक्कन्ते च सत्ताहे, महापञ्ञानमुत्तमं;

भिक्खुनिं एतदग्गम्हि, ठपेसि नरसारथि.

‘‘तं सुत्वा मुदिता हुत्वा, पुनो तस्स महेसिनो;

कारं कत्वान तं ठानं, पणिपच्च पणीदहिं.

‘‘ततो मम जिनो आह, सिज्झतं पणिधी तव;

ससङ्घे मे कतं कारं, अप्पमेय्यफलं तया.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

एतदग्गमनुप्पत्ता, खेमा नाम भविस्सति.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसूपगा अहं.

‘‘ततो चुता याममगं, ततोहं तुसितं गता;

ततो च निम्मानरतिं, वसवत्तिपुरं ततो.

‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा;

तत्थ तत्थेव राजूनं, महेसित्तमकारयिं.

‘‘ततो चुता मनुस्सत्ते, राजूनं चक्कवत्तिनं;

मण्डलीनञ्च राजूनं, महेसित्तमकारयिं.

‘‘सम्पत्तिं अनुभोत्वान, देवेसु मनुजेसु च;

सब्बत्थ सुखिता हुत्वा, नेककप्पेसु संसरिं.

‘‘एकनवुतितो कप्पे, विपस्सी लोकनायको;

उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.

‘‘तमहं लोकनायकं, उपेत्वा नरसारथिं;

धम्मं भणितं सुत्वान, पब्बजिं अनगारियं.

‘‘दसवस्ससहस्सानि, तस्स वीरस्स सासने;

ब्रह्मचरियं चरित्वान, युत्तयोगा बहुस्सुता.

‘‘पच्चयाकारकुसला, चतुसच्चविसारदा;

निपुणा चित्तकथिका, सत्थुसासनकारिका.

‘‘ततो चुताहं तुसितं, उपपन्ना यसस्सिनी;

अभिभोमि तहिं अञ्ञे, ब्रह्मचारीफलेनहं.

‘‘यत्थ यत्थूपपन्नाहं, महाभोगा महद्धना;

मेधाविनी सीलवती, विनीतपरिसापि च.

‘‘भवामि तेन कम्मेन, योगेन जिनसासने;

सब्बा सम्पत्तियो मय्हं, सुलभा मनसो पिया.

‘‘योपि मे भवते भत्ता, यत्थ यत्थ गतायपि;

विमानेति न मं कोचि, पटिपत्तिबलेन मे.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

नामेन कोणागमनो, उप्पज्जि वदतं वरो.

‘‘तदा हि बाराणसियं, सुसमिद्धकुलप्पजा;

धनञ्जानी सुमेधा च, अहम्पि च तयो जना.

‘‘सङ्घाराममदासिम्ह, दानसहायिका पुरे;

सङ्घस्स च विहारम्पि, उद्दिस्स कारिका मयं.

‘‘ततो चुता मयं सब्बा, तावतिंसूपगा अहुं;

यससा अग्गतं पत्ता, मनुस्सेसु तथेव च.

‘‘इमस्मिंयेव कप्पम्हि, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;

कासिराजा किकी नाम, बाराणसिपुरुत्तमे.

‘‘तस्सासिं जेट्ठिका धीता, समणी इति विस्सुता;

धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.

‘‘अनुजानि न नो तातो, अगारेव तदा मयं;

वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.

‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;

बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.

‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;

धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.

‘‘अहं उप्पलवण्णा च, पटाचारा च कुण्डला;

किसागोतमी धम्मदिन्ना, विसाखा होति सत्तमी.

‘‘कदाचि सो नरादिच्चो, धम्मं देसेसि अब्भुतं;

महानिदानसुत्तन्तं, सुत्वा तं परियापुणिं.

‘‘तेहि कम्मेहि सुकतेहि, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, साकलाय पुरुत्तमे;

रञ्ञो मद्दस्स धीताम्हि, मनापा दयिता पिया.

‘‘सह मे जातमत्तम्हि, खेमं तम्हि पुरे अहु;

ततो खेमाति नामं मे, गुणतो उपपज्जथ.

‘‘यदाहं योब्बनं पत्ता, रूपलावञ्ञभूसिता;

तदा अदासि मं तातो, बिम्बिसारस्स राजिनो.

‘‘तस्साहं सुप्पिया आसिं, रूपकेलायने रता;

रूपानं दोसवादीति, न उपेसिं महादयं.

‘‘बिम्बिसारो तदा राजा, ममानुग्गहबुद्धिया;

वण्णयित्वा वेळुवनं, गायके गापयी ममं.

‘‘रम्मं वेळुवनं येन, न दिट्ठं सुगतालयं;

न तेन नन्दनं दिट्ठं, इति मञ्ञामसे मयं.

‘‘येन वेळुवनं दिट्ठं, नरनन्दननन्दनं;

सुदिट्ठं नन्दनं तेन, अमरिन्दसुनन्दनं.

‘‘विहाय नन्दनं देवा, ओतरित्वा महीतलं;

रम्मं वेळुवनं दिस्वा, न तप्पन्ति सुविम्हिता.

‘‘राजपुञ्ञेन निब्बत्तं, बुद्धपुञ्ञेन भूसितं;

को वत्ता तस्स निस्सेसं, वनस्स गुणसञ्चयं.

‘‘तं सुत्वा वनसमिद्धं, मम सोतमनोहरं;

दट्ठुकामा तमुय्यानं, रञ्ञो आरोचयिं तदा.

‘‘महता परिवारेन, तदा च सो महीपति;

मं पेसेसि तमुय्यानं, दस्सनाय समुस्सुकं.

‘‘गच्छ पस्स महाभोगे, वनं नेत्तरसायनं;

यं सदा भाति सिरिया, सुगताभानुरञ्जितं.

‘‘यदा च पिण्डाय मुनि, गिरिब्बजपुरुत्तमं;

पविट्ठोहं तदायेव, वनं दट्ठुमुपागमिं.

‘‘तदा तं फुल्लविपिनं, नानाभमरकूजितं;

कोकिलागीतसहितं, मयूरगणनच्चितं.

‘‘अप्पसद्दमनाकिण्णं, नानाचङ्कमभूसितं;

कुटिमण्डपसंकिण्णं, योगीवरविराजितं.

‘‘विचरन्ती अमञ्ञिस्सं, सफलं नयनं मम;

तत्थापि तरुणं भिक्खुं, युत्तं दिस्वा विचिन्तयिं.

‘‘ईदिसे विपिने रम्मे, ठितोयं नवयोब्बने;

वसन्तमिव कन्तेन, रूपेन च समन्वितो.

‘‘निसिन्नो रुक्खमूलम्हि, मुण्डो सङ्घाटिपारुतो;

झायते वतयं भिक्खु, हित्वा विसयजं रतिं.

‘‘ननु नाम गहट्ठेन, कामं भुत्वा यथासुखं;

पच्छा जिण्णेन धम्मोयं, चरितब्बो सुभद्दको.

‘‘सुञ्ञकन्ति विदित्वान, गन्धगेहं जिनालयं;

उपेत्वा जिनमद्दक्खं, उदयन्तं व भाकरं.

‘‘एककं सुखमासीनं, बीजमानं वरित्थिया;

दिस्वानेवं विचिन्तेसिं, नायं लूखो नरासभो.

‘‘सा कञ्ञा कनकाभासा, पदुमाननलोचना;

बिम्बोट्ठी कुन्ददसना, मनोनेत्तरसायना.

‘‘हेमदोलाभसवना, कलिकाकारसुत्थनी;

वेदिमज्झाव सुस्सोणी, रम्भोरु चारुभूसना.

‘‘रत्तंसकुपसंब्याना , नीलमट्ठनिवासना;

अतप्पनेय्यरूपेन, हासभावसमन्विता.

‘‘दिस्वा तमेवं चिन्तेसिं, अहोयमभिरूपिनी;

न मयानेन नेत्तेन, दिट्ठपुब्बा कुदाचनं.

‘‘ततो जराभिभूता सा, विवण्णा विकतानना;

भिन्नदन्ता सेतसिरा, सलाला वदनासुचि.

‘‘संखित्तकण्णा सेतक्खी, लम्बासुभपयोधरा;

वलिविततसब्बङ्गी, सिराविततदेहिनी.

‘‘नतङ्गा दण्डदुतिया, उप्फासुलिकता किसा;

पवेधमाना पतिता, निस्ससन्ती मुहुं मुहुं.

‘‘ततो मे आसि संवेगो, अब्भुतो लोमहंसनो;

धिरत्थु रूपं असुचिं, रमन्ते यत्थ बालिसा.

‘‘तदा महाकारुणिको, दिस्वा संविग्गमानसं;

उदग्गचित्तो सुगतो, इमा गाथा अभासथ.

‘‘आतुरं असुचिं पूतिं, पस्स खेमे समुस्सयं;

उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दितं.

‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदा बहुला भव.

‘‘यथा इदं तथा एतं, यथा एतं तथा इदं;

अज्झत्तञ्च बहिद्धा च, काये छन्दं विराजय.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्ता चरिस्ससि.

‘‘ये रागरत्तानुपतन्ति सोतं, सयं कतं मक्कटकोव जालं;

एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाय.

‘‘ततो कल्लितचित्तं मं, ञत्वान नरसारथि;

महानिदानं देसेसि, सुत्तन्तं विनयाय मे.

‘‘सुत्वा सुत्तन्तसेट्ठं तं, पुब्बसञ्ञमनुस्सरिं;

तत्थ ठितावहं सन्ती, धम्मचक्खुं विसोधयिं.

‘‘निपतित्वा महेसिस्स, पादमूलम्हि तावदे;

अच्चयं देसनत्थाय, इदं वचनमब्रविं.

‘‘नमो ते सब्बदस्सावि, नमो ते करुणाकर;

नमो ते तिण्णसंसार, नमो ते अमतं दद.

‘‘दिट्ठिगहनपक्खन्दा, कामरागविमोहिता;

तया सम्मा उपायेन, विनीता विनये रता.

‘‘अदस्सनेन विभोगा, तादिसानं महेसिनं;

अनुभोन्ति महादुक्खं, सत्ता संसारसागरे.

‘‘यदाहं लोकसरणं, अरणं अरणन्तगुं;

नाद्दसामि अदूरट्ठं, देसयामि तमच्चयं.

‘‘महाहितं वरददं, अहितोति विसङ्किता;

नोपेसिं रूपनिरता, देसयामि तमच्चयं.

‘‘तदा मधुरनिग्घोसो, महाकारुणिको जिनो;

अवोच तिट्ठ खेमेति, सिञ्चन्तो अमतेन मं.

‘‘तदा पकम्य सिरसा, कत्वा च नं पदक्खिणं;

गन्त्वा दिस्वा नरपतिं, इदं वचनमब्रविं.

‘‘अहो सम्मा उपायो ते, चिन्तितोयमरिन्दम;

वनदस्सनकामाय, दिट्ठो निब्बानतो मुनि.

‘‘यदि ते रुच्चते राज, सासने तस्स तादिनो;

पब्बजिस्सामि रूपेहं, निब्बिन्ना मुनिवाणिना.

‘‘अञ्जलिं पग्गहेत्वान, तदाह स महीपति;

अनुजानामि ते भद्दे, पब्बज्जा तव सिज्झतु.

‘‘पब्बजित्वा तदा चाहं, अद्धमासे उपट्ठिते;

दीपोदयञ्च भेदञ्च, दिस्वा संविग्गमानसा.

‘‘निब्बिन्ना सब्बसङ्खारे, पच्चयाकारकोविदा;

चतुरोघे अतिक्कम्म, अरहत्तमपापुणिं.

‘‘इद्धीसु च वसी आसिं, दिब्बाय सोतधातुया;

चेतोपरियञाणस्स, वसी चापि भवामहं.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो.

‘‘अत्थधम्मनिरुत्तीस, पटिभाने तथेव च;

परिसुद्धं मम ञाणं, उप्पन्नं बुद्धसासने.

‘‘कुसलाहं विसुद्धीसु, कथावत्थुविसारदा;

अभिधम्मनयञ्ञू च, वसिप्पत्ताम्हि सासने.

‘‘ततो तोरणवत्थुस्मिं, रञ्ञा कोसलसामिना;

पुच्छिता निपुणे पञ्हे, ब्याकरोन्ती यथातथं.

‘‘तदा स राजा सुगतं, उपसङ्कम्म पुच्छथ;

तथेव बुद्धो ब्याकासि, यथा ते ब्याकता मया.

‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं;

महापञ्ञानमग्गाति, भिक्खुनीनं नरुत्तमो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेरी २.२.२८९-३८३);

अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन च विहरन्तिया इमिस्सा थेरिया सतिपि अञ्ञासं खीणासवत्थेरीनं पञ्ञावेपुल्लप्पत्तियं तत्थ पन कताधिकारताय महापञ्ञाभावो पाकटो अहोसि. तथा हि नं भगवा जेतवनमहाविहारे अरियगणमज्झे निसिन्नो पटिपाटिया भिक्खुनियो ठानन्तरे ठपेन्तो ‘‘एतदग्गं, भिक्खवे, मम साविकानं भिक्खुनीनं महापञ्ञानं यदिदं खेमा’’ति (अ. नि. १.२३५-२३६) महापञ्ञताय अग्गट्ठाने ठपेसि. तं एकदिवसं अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नं मारो पापिमा तरुणरूपेन उपसङ्कमित्वा कामेहि पलोभेन्तो –

१३९.

‘‘दहरा त्वं रूपवती, अहम्पि दहरो युवा;

पञ्चङ्गिकेन तुरियेन, एहि खेमे रमामसे’’ति. – गाथमाह ;

तस्सत्थो – खेमे, त्वं तरुणप्पत्ता, योब्बने ठिता रूपसम्पन्ना, अहम्पि तरुणो युवा, तस्मा मयं योब्बञ्ञं अखेपेत्वा पञ्चङ्गिकेन तुरियेन वज्जमानेन एहि कामखिड्डारतिया रमाम कीळामाति.

तं सुत्वा सा कामेसु सब्बधम्मेसु च अत्तनो विरत्तभावं तस्स च मारभावं अत्ताभिनिवेसेसु सत्तेसु अत्तनो थामगतं अप्पसादं कतकिच्चतञ्च पकासेन्ती –

१४०.

‘‘इमिना पूतिकायेन, आतुरेन पभङ्गुना;

अट्टियामि हरायामि, कामतण्हा समूहता.

१४१.

‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;

यं त्वं कामरतिं ब्रूसि, अरती दानि सा मम.

१४२.

‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तक.

१४३.

‘‘नक्खत्तानि नमस्सन्ता, अग्गिं परिचरं वने;

यथाभुच्चमजानन्ता, बाला सुद्धिममञ्ञथ.

१४४.

‘‘अहञ्च खो नमस्सन्ती, सम्बुद्धं पुरिसुत्तमं;

पमुत्ता सब्बदुक्खेहि, सत्थुसासनकारिका’’ति. – इमा गाथा अभासि;

तत्थ अग्गिं परिचरं वनेति तपोवने अग्गिहुत्तं परिचरन्तो. यथाभुच्चमजानन्ताति पवत्तियो यथाभूतं अपरिजानन्ता. सेसमेत्थ हेट्ठा वुत्तनयत्ता उत्तानमेव.

खेमाथेरीगाथावण्णना निट्ठिता.

४. सुजाताथेरीगाथावण्णना

अलङ्कता सुवसनातिआदिका सुजाताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन सम्भतविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे साकेतनगरे सेट्ठिकुले निब्बत्तित्वा वयप्पत्ता मातापितूहि समानजातिकस्स सेट्ठिपुत्तस्स दिन्ना हुत्वा पतिकुलं गता. तत्थ तेन सद्धिं सुखसंवासं वसन्ती एकदिवसं उय्यानं गन्त्वा नक्खत्तकीळं कीळित्वा परिजनेन सद्धिं नगरं आगच्छन्ती अञ्जनवने सत्थारं दिस्वा पसन्नमानसा उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था तस्सा अनुपुब्बिं कथं कथेत्वा कल्लचित्ततं ञत्वा उपरि सामुक्कंसिकं धम्मदेसनं पकासेसि. सा देसनावसाने अत्तनो कताधिकारताय ञाणस्स परिपाकं गतत्ता च , सत्थु च देसनाविलासेन यथानिसिन्नाव सह पटिसम्भिदाहि अरहत्तं पत्वा सत्थारं वन्दित्वा गेहं गन्त्वा सामिकञ्च मातापितरो च अनुजानापेत्वा सत्थुआणाय भिक्खुनुपस्सयं गन्त्वा भिक्खुनीनं सन्तिके पब्बजि. पब्बजित्वा च अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –

१४५.

‘‘अलङ्कता सुवसना, मालिनी चन्दनोक्खिता;

सब्बाभरणसञ्छन्ना, दासीगणपुरक्खता.

१४६.

‘‘अन्नं पानञ्च आदाय, खज्जं भोज्जं अनप्पकं;

गेहतो निक्खमित्वान, उय्यानमभिहारयिं.

१४७.

‘‘तत्थ रमित्वा कीळित्वा, आगच्छन्ती सकं घरं;

विहारं दट्ठुं पाविसिं, साकेते अञ्जनं वनं.

१४८.

‘‘दिस्वान लोकपज्जोतं, वन्दित्वान उपाविसिं;

सो मे धम्ममदेसेसि, अनुकम्पाय चक्खुमा.

१४९.

‘‘सुत्वा च खो महेसिस्स, सच्चं सम्पटिविज्झहं;

तत्थेव विरजं धम्मं, फुसयिं अमतं पदं.

१५०.

‘‘ततो विञ्ञातसद्धम्मा, पब्बजिं अनगारियं;

तिस्सो विज्जा अनुप्पत्ता, अमोघं बुद्धसासन’’न्ति. –

इमा गाथा अभासि.

तत्थ अलङ्कताति विभूसिता. तं पन अलङ्कताकारं दस्सेतुं ‘‘सुवसना मालिनी चन्दनोक्खिता’’ति वुत्तं. तत्थ मालिनीति मालाधारिनी. चन्दनोक्खिताति चन्दनानुलित्ता. सब्बाभरणसञ्छन्नाति हत्थूपगादीहि सब्बेहि आभरणेहि अलङ्कारवसेन सञ्छादितसरीरा.

अन्नंपानञ्च आदाय, खज्जं भोज्जं अनप्पकन्ति सालिओदनादिअन्नं, अम्बपानादिपानं, पिट्ठखादनीयादिखज्जं, अवसिट्ठं आहारसङ्खातं भोज्जञ्च पहूतं गहेत्वा. उय्यानमभिहारयिन्ति नक्खत्तकीळावसेन उय्यानं उपनेसिं. अन्नपानादिं तत्थ आनेत्वा सह परिजनेन कीळन्ती रमन्ती परिचारेसिन्ति अधिप्पायो.

साकेते अञ्जनं वनन्ति साकेतसमीपे अञ्जनवने विहारं पाविसिं.

लोकपज्जोतन्ति ञाणपज्जोतेन लोकस्स पज्जोतभूतं.

फुसयिन्ति फुसिं, अधिगच्छिन्ति अत्थो. सेसं वुत्तनयमेव.

सुजाताथेरीगाथावण्णना निट्ठिता.

५. अनोपमाथेरीगाथावण्णना

उच्चे कुलेतिआदिका अनोपमाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन विमुत्तिपरिपाचनीये धम्मे परिब्रूहित्वा इमस्मिं बुद्धुप्पादे साकेतनगरे मज्झस्स नाम सेट्ठिनो धीता हुत्वा निब्बत्ति. तस्सा रूपसम्पत्तिया अनोपमाति नामं अहोसि. तस्सा वयप्पत्तकाले बहू सेट्ठिपुत्ता राजमहामत्ता राजानो च पितु दूतं पाहेसुं – ‘‘अत्तनो धीतरं अनोपमं देहि, इदञ्चिदञ्च ते दस्सामा’’ति. सा तं सुत्वा उपनिस्सयसम्पन्नताय ‘‘घरावासेन मय्हं अत्थो नत्थी’’ति सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा ञाणस्स परिपाकं गतत्ता देसनानुसारेन विपस्सनं आरभित्वा तं उस्सुक्कापेन्ती मग्गपटिपाटिया ततियफले पतिट्ठासि. सा सत्थारं पब्बज्जं याचित्वा सत्थुआणाय भिक्खुनुपस्सयं उपगन्त्वा भिक्खुनीनं सन्तिके पब्बजित्वा सत्तमे दिवसे अरहत्तं सच्छिकत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –

१५१.

‘‘उच्चे कुले अहं जाता, बहुवित्ते महद्धने;

वण्णरूपेन सम्पन्ना, धीता मज्झस्स अत्रजा.

१५२.

‘‘पत्थिता राजपुत्तेहि, सेट्ठिपुत्तेहि गिज्झिता;

पितु मे पेसयी दूतं, देथ मय्हं अनोपमं.

१५३.

‘‘यत्तकं तुलिता एसा, तुय्हं धीता अनोपमा;

ततो अट्ठगुणं दस्सं, हिरञ्ञं रतनानि च.

१५४.

‘‘साहं दिस्वान सम्बुद्धं, लोकजेट्ठं अनुत्तरं;

तस्स पादानि वन्दित्वा, एकमन्तं उपाविसिं.

१५५.

‘‘सो मे धम्ममदेसेसि, अनुकम्पाय गोतमो;

निसिन्ना आसने तस्मिं, फुसयिं ततियं फलं.

१५६.

‘‘ततो केसानि छेत्वान, पब्बजिं अनगारियं;

अज्ज मे सत्तमी रत्ति, यतो तण्हा विसेसिता’’ति. –

इमा गाथा अभासि.

तत्थ उच्चे कुलेति उळारतमे वेस्सकुले. बहुवित्तेति अलङ्कारादिपहूतवित्तूपकरणे. महद्धनेति निधानगतस्सेव चत्तारीसकोटिपरिमाणस्स महतो धनस्स अत्थिभावेन महद्धने अहं जाताति योजना. वण्णरूपेन सम्पन्नाति वण्णसम्पन्ना चेव रूपसम्पन्ना च, सिनिद्धभासुराय छविसम्पत्तिया वत्थाभरणादिसरीरावयवसम्पत्तिया च समन्नागताति अत्थो. धीता मज्झस्स अत्रजाति मज्झनामस्स सेट्ठिनो ओरसा धीता.

पत्थिता राजपुत्तेहीति ‘‘कथं नु खो तं लभेय्यामा’’ति राजकुमारेहि अभिपत्थिता. सेट्ठिपुत्तेहि गिज्झिताति तथा सेट्ठिकुमारेहिपि अभिगिज्झिता पच्चासीसिता. देथ मय्हं अनोपमन्ति राजपुत्तादयो ‘‘देथ मय्हं अनोपमं देथ मय्ह’’न्ति पितु सन्तिके दूतं पेसयिंसु.

यत्तकं तुलिता एसाति ‘‘तुय्हं धीता अनोपमा यत्तकं धनं अग्घती’’ति तुलिता लक्खणञ्ञूहि परिच्छिन्ना, ‘‘ततो अट्ठगुणं दस्सामी’’ति पितु मे पेसयि दूतन्ति योजना. सेसं हेट्ठा वुत्तनयमेव.

अनोपमाथेरीगाथावण्णना निट्ठिता.

६. महापजापतिगोतमीथेरीगाथावण्णना

बुद्धवीर नमो त्यत्थूतिआदिका महापजापतिगोतमिया गाथा. अयम्पि किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं रत्तञ्ञूनं अग्गट्ठाने ठपेन्तं दिस्वा, अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं दानादीनि पुञ्ञानि कत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा, कस्सपस्स च भगवतो अन्तरे अम्हाकञ्च भगवतो बुद्धसुञ्ञे लोके बाराणसियं पञ्चन्नं दासिसतानं जेट्ठिका हुत्वा निब्बत्ति. अथ सा वस्सूपनायिकसमये पञ्च पच्चेकबुद्धे नन्दमूलकपब्भारतो इसिपतने ओतरित्वा, नगरे पिण्डाय चरित्वा इसिपतनमेव गन्त्वा, वस्सूपनायिकसमये कुटिया अत्थाय हत्थकम्मं परियेसन्ते दिस्वा, ता दासियो तासं अत्तनो च सामिके समादपेत्वा चङ्कमादिपरिवारसम्पन्ना पञ्च कुटियो कारेत्वा, मञ्चपीठपानीयपरिभोजनीयभाजनादीनि उपट्ठपेत्वा पच्चेकबुद्धे तेमासं तत्थेव वसनत्थाय पटिञ्ञं कारेत्वा वारभिक्खं पट्ठपेसुं. या अत्तनो वारदिवसे भिक्खं दातुं न सक्कोति, तस्सा सयं सकगेहतो नीहरित्वा देति. एवं तेमासं पटिजग्गित्वा पवारणाय सम्पत्ताय एकेकं दासिं एकेकं साटकं विस्सज्जापेसि. पञ्चथूलसाटकसतानि अहेसुं. तानि परिवत्तापेत्वा पञ्चन्नं पच्चेकबुद्धानं तिचीवरानि कत्वा अदासि. पच्चेकबुद्धा तासं पस्सन्तीनंयेव आकासेन गन्धमादनपब्बतं अगमंसु.

तापि सब्बा यावजीवं कुसलं कत्वा देवलोके निब्बत्तिंसु. तासं जेट्ठिका ततो चवित्वा बाराणसिया अविदूरे पेसकारगामे पेसकारजेट्ठकस्स गेहे निब्बत्तित्वा विञ्ञुतं पत्वा, पदुमवतिया पुत्ते पञ्चसते पच्चेकबुद्धे दिस्वा सम्पियायमाना सब्बे वन्दित्वा भिक्खं अदासि. ते भत्तकिच्चं कत्वा गन्धमादनमेव अगमंसु. सापि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्ती अम्हाकं सत्थु निब्बत्तितो पुरेतरमेव देवदहनगरे महासुप्पबुद्धस्स गेहे पटिसन्धिं गण्हि, गोतमीतिस्सा गोत्तागतमेव नामं अहोसि; महामायाय कनिट्ठभगिनी. लक्खणपाठकापि ‘‘इमासं द्विन्नम्पि कुच्छियं वसिता दारका चक्कवत्तिनो भविस्सन्ती’’ति ब्याकरिंसु. सुद्धोदनमहाराजा वयप्पत्तकाले द्वेपि मङ्गलं कत्वा अत्तनो घरं अभिनेसि.

अपरभागे अम्हाकं सत्थरि उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुपुब्बेन तत्थ तत्थ वेनेय्यानं अनुग्गहं करोन्ते वेसालिं उपनिस्साय कूटागारसालायं विहरन्ते सुद्धोदनमहाराजा सेतच्छत्तस्स हेट्ठा अरहत्तं सच्छिकत्वा परिनिब्बायि. अथ महापजापतिगोतमी पब्बजितुकामा हुत्वा सत्थारं एकवारं पब्बज्जं याचमाना अलभित्वा दुतियवारं केसे छिन्दापेत्वा कासायानि अच्छादेत्वा कलहविवादसुत्तन्तदेसनापरियोसाने (सु. नि. ८६८ आदयो) निक्खमित्वा पब्बजितानं पञ्चन्नं सक्यकुमारसतानं पादपरिचारिकाहि सद्धिं वेसालिं गन्त्वा आनन्दत्थेरं सत्थारं याचापेत्वा अट्ठहि गरुधम्मेहि (अ. नि. ८.५१; चूळव. ४०३) पब्बज्जञ्च उपसम्पदञ्च पटिलभि. इतरा पन सब्बापि एकतोउपसम्पन्ना अहेसुं. अयमेत्थ सङ्खेपो, वित्थारतो पनेतं वत्थु पाळियं आगतमेव.

एवं उपसम्पन्ना पन महापजापतिगोतमी सत्थारं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि. अथस्सा सत्था धम्मं देसेसि. सा सत्थु सन्तिके कम्मट्ठानं गहेत्वा भावनमनुयुञ्जन्ती न चिरस्सेव अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणि. सेसा पन पञ्चसता भिक्खुनियो नन्दकोवादपरियोसाने (म. नि. ३.३९८ आदयो) छळभिञ्ञा अहेसुं. अथेकदिवसं सत्था जेतवनमहाविहारे अरियगणमज्झे निसिन्नो भिक्खुनियो ठानन्तरे ठपेन्तो महापजापतिगोतमिं रत्तञ्ञूनं भिक्खुनीनं अग्गट्ठाने ठपेसि. सा फलसुखेन निब्बानसुखेन च वीतिनामेन्ती कतञ्ञुताय ठत्वा एकदिवसं सत्थु गुणाभित्थवनपुब्बकउपकारकविभावनामुखेन अञ्ञं ब्याकरोन्ती –

१५७.

‘‘बुद्धवीर नमो त्यत्थु, सब्बसत्तानमुत्तम;

यो मं दुक्खा पमोचेसि, अञ्ञञ्च बहुकं जनं.

१५८.

‘‘सब्बदुक्खं परिञ्ञातं, हेतुतण्हा विसोसिता;

भावितो अट्ठङ्गिको मग्गो, निरोधो फुसितो मया.

१५९.

‘‘माता पुत्तो पिता भाता, अय्यका च पुरे अहुं;

यथाभुच्चमजानन्ती, संसरिंहं अनिब्बिसं.

१६०.

‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.

१६१.

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सावके पस्से, एसा बुद्धान वन्दना.

१६२.

‘‘बहूनं वत अत्थाय, माया जनयि गोतमं;

ब्याधिमरणतुन्नानं, दुक्खक्खन्धं ब्यपानुदी’’ति. – इमा गाथा अभासि;

तत्थ बुद्धवीराति चतुसच्चबुद्धेसु वीर, सब्बबुद्धा हि उत्तमवीरियेहि चतुसच्चबुद्धेहि वा चतुब्बिधसम्मप्पधानवीरियनिप्फत्तिया विजितविजयत्ता वीरा नाम. भगवा पन वीरियपारमिपारिपूरिया चतुरङ्गसमन्नागतवीरियाधिट्ठानेन सातिसयचतुब्बिधसम्मप्पधानकिच्चनिप्फत्तिया तस्सा च वेनेय्यसन्ताने सम्मदेव पतिट्ठापितत्ता विसेसतो वीरिययुत्तताय वीरोति वत्तब्बतं अरहति. नमो त्यत्थूति नमो नमक्कारो ते होतु. सब्बसत्तानमुत्तमाति अपदादिभेदेसु सत्तेसु सीलादिगुणेहि उत्तमो भगवा. तदेकदेसं सत्थुपकारगुणं दस्सेतुं, ‘‘यो मं दुक्खा पमोचेसि, अञ्ञञ्च बहुकं जन’’न्ति वत्वा अत्तनो दुक्खा पमुत्तभावं विभावेन्ती ‘‘सब्बदुक्ख’’न्ति गाथमाह.

पुन यतो पमोचेसि, तं वट्टदुक्खं एकदेसेन दस्सेन्ती ‘‘माता पुत्तो’’ति गाथमाह. तत्थ यथाभुच्चमजानन्तीति पवत्तिहेतुआदिं यथाभूतं अनवबुज्झन्ती. संसरिंहं अनिब्बिसन्ति संसारसमुद्दे पतिट्ठं अविन्दन्ती अलभन्ती भवादीसु अपरापरुप्पत्तिवसेन संसरिं अहन्ति कथेन्ती आह ‘‘माता पुत्तो’’तिआदि. यस्मिं भवे एतस्स माता अहोसि, ततो अञ्ञस्मिं भवे तस्सेव पुत्तो, ततो अञ्ञस्मिं भवे पिता भाता अहूति अत्थो.

‘‘दिट्ठोहि मे’’ति गाथायपि अत्तनो दुक्खतो पमुत्तभावमेव विभावेति. तत्थ दिट्ठो हि मे सो भगवाति सो भगवा सम्मासम्बुद्धो अत्तना दिट्ठलोकुत्तरधम्मदस्सनेन ञाणचक्खुना मया पच्चक्खतो दिट्ठो. यो हि धम्मं पस्सति, सो भगवन्तं पस्सति नाम. यथाह – ‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’तिआदि (सं. नि. ३.८७).

आरद्धवीरियेति पग्गहितवीरिये. पहितत्तेति निब्बानं पेसितचित्ते. निच्चं दळ्हपरक्कमेति अपत्तस्स पत्तिया पत्तस्स वेपुल्लत्थाय सब्बकालं थिरपरक्कमे. समग्गेति सीलदिट्ठिसामञ्ञेन संहतभावेन समग्गे. सत्थुदेसनाय सवनन्ते जातत्ता सावके, ‘‘इमे मग्गट्ठा इमे फलट्ठा’’ति याथावतो पस्सति. एसा बुद्धान वन्दनाति या सत्थु धम्मसरीरभूतस्स अरियसावकानं अरियभावभूतस्स च लोकुत्तरधम्मस्स अत्तपच्चक्खकिरिया, एसा सम्मासम्बुद्धानं सावकबुद्धानञ्च वन्दना याथावतो गुणनिन्नता.

‘‘बहूनं वत अत्थाया’’ति ओसानगाथायपि सत्थु लोकस्स बहूपकारतंयेव विभावेति. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव.

अथेकदा महापजापतिगोतमी सत्थरि वेसालियं विहरन्ते महावने कूटागारसालायं सयं वेसालियं भिक्खुनुपस्सये विहरन्ती पुब्बण्हसमयं वेसालियं पिण्डाय चरित्वा भत्तं भुञ्जित्वा अत्तनो दिवाट्ठाने यथापरिच्छिन्नकालं फलसमापत्तिसुखेन वीतिनामेत्वा फलसमापत्तितो वुट्ठाय अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजाता अत्तनो आयुसङ्खारे आवज्जेन्ती तेसं खीणभावं ञत्वा एवं चिन्तेसि – ‘‘यंनूनाहं विहारं गन्त्वा भगवन्तं अनुजानापेत्वा मनोभावनीये च थेरे सब्बेव सब्रह्मचरिये आपुच्छित्वा इधेव आगन्त्वा परिनिब्बायेय्य’’न्ति. यथा च थेरिया, एवं तस्सा परिवारभूतानं पञ्चन्नं भिक्खुनिसतानं परिवितक्को अहोसि. तेन वुत्तं अपदाने (अप. थेरी २.२.९७-२८८) –

‘‘एकदा लोकपज्जोतो, वेसालियं महावने;

कूटागारे कुसालायं, वसते नरसारथि.

‘‘तदा जिनस्स मातुच्छा, महागोतमि भिक्खुनी;

तहिं कते पुरे रम्मे, वसी भिक्खुनुपस्सये.

‘‘भिक्खुनीहि विमुत्ताहि, सतेहि सह पञ्चहि;

रहोगताय तस्सेवं, चितस्सासि वितक्कितं.

‘‘बुद्धस्स परिनिब्बानं, सावकग्गयुगस्स वा;

राहुलानन्दनन्दानं, नाहं लच्छामि पस्सितुं.

‘‘बुद्धस्स परिनिब्बाना, सावकग्गयुगस्स वा;

महाकस्सपनन्दानं, आनन्दराहुलान च.

‘‘पटिकच्चायुसङ्खारं, ओसज्जित्वान निब्बुतिं;

गच्छेय्यं लोकनाथेन, अनुञ्ञाता महेसिना.

‘‘तथा पञ्चसतानम्पि, भिक्खुनीनं वितक्कितं;

आसि खेमादिकानम्पि, एतदेव वितक्कितं.

‘‘भूमिचालो तदा असि, नादिता देवदुन्दुभी;

उपस्सयाधिवत्थायो, देवता सोकपीळिता.

‘‘विलपन्ता सुकरुणं, तत्थस्सूनि पवत्तयुं;

मित्ता भिक्खुनियो ताहि, उपगन्त्वान गोतमिं.

‘‘निपच्च सिरसा पादे, इदं वचनमब्रवुं;

तत्थ तोयलवासित्ता, मयमय्ये रहोगता.

‘‘सा चला चलिता भूमि, नादिता देवदुन्दुभी;

परिदेवा च सुय्यन्ते, किमत्थं नून गोतमी.

‘‘तदा अवोच सा सब्बं, यथापरिवितक्कितं;

तायोपि सब्बा आहंसु, यथापरिवितक्कितं.

‘‘यदि ते रुचितं अय्ये, निब्बानं परमं सिवं;

निब्बायिस्साम सब्बापि, बुद्धानुञ्ञाय सुब्बते.

‘‘मयं सहाव निक्खन्ता, घरापि च भवापि च;

सहायेव गमिस्साम, निब्बानं पदमुत्तमं.

‘‘निब्बानाय वजन्तीनं, किं वक्खामीति सा वदं;

सह सब्बाहि निग्गञ्छि, भिक्खुनीनिलया तदा.

‘‘उपस्सये याधिवत्था, देवता ता खमन्तु मे;

भिक्खुनीनिलयस्सेदं, पच्छिमं दस्सनं मम.

‘‘न जरा मच्चु वा यत्थ, अप्पियेहि समागमो;

पियेहि न वियोगोत्थि, तं वजिस्सं असङ्खतं.

‘‘अवीतरागा तं सुत्वा, वचनं सुगतोरसा;

सोकट्टा परिदेविंसु, अहो नो अप्पपुञ्ञता.

‘‘भिक्खुनीनिलयो सुञ्ञो, भूतो ताहि विना अयं;

पभाते विय तारायो, न दिस्सन्ति जिनोरसा.

‘‘निब्बानं गोतमी याति, सतेहि सह पञ्चहि;

नदीसतेहिव सह, गङ्गा पञ्चहि सागरं.

‘‘रथियाय वजन्तियो, दिस्वा सद्धा उपासिका;

घरा निक्खम्म पादेसु, निपच्च इदमब्रवुं.

‘‘पसीदस्सु महाभोगे, अनाथायो विहाय नो;

तया न युत्ता निब्बातुं, इच्छट्टा विलपिंसु ता.

‘‘तासं सोकपहानत्थं, अवोच मधुरं गिरं;

रुदितेन अलं पुत्ता, हासकालोयमज्ज वो.

‘‘परिञ्ञातं मया दुक्खं, दुक्खहेतु विवज्जितो;

निरोधो मे सच्छिकतो, मग्गो चापि सुभावितो.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

‘‘यस्सत्थाय पब्बजिता, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

‘‘बुद्धो तस्स च सद्धम्मो, अनूनो याव तिट्ठति;

निब्बातुं ताव कालो मे, मा मं सोचथ पुत्तिका.

‘‘कोण्डञ्ञानन्दनन्दादी , तिट्ठन्ति राहुलो जिनो;

सुखितो सहितो सङ्घो, हतदब्बा च तित्थिया.

‘‘ओक्काकवंसस्स यसो, उस्सितो मारमद्दनो;

ननु सम्पति कालो मे, निब्बानत्थाय पुत्तिका.

‘‘चिरप्पभुति यं मय्हं, पत्थितं अज्ज सिज्झते;

आनन्दभेरिकालोयं, किं वो अस्सूहि पुत्तिका.

‘‘सचे मयि दया अत्थि, यदि चत्थि कतञ्ञुता;

सद्धम्मट्ठितिया सब्बा, करोथ वीरियं दळ्हं.

‘‘थीनं अदासि पब्बज्जं, सम्बुद्धो याचितो मया;

तस्मा यथाहं नन्दिस्सं, तथा तमनुतिट्ठथ.

‘‘ता एवमनुसासित्वा, भिक्खुनीहि पुरक्खता;

उपेच्च बुद्धं वन्दित्वा, इदं वचनमब्रवि.

‘‘अहं सुगत ते माता, त्वञ्च वीर पिता मम;

सद्धम्मसुखद नाथ, तयि जाताम्हि गोतम.

‘‘संवद्धितोयं सुगत, रूपकायो मया तव;

अनिन्दितो धम्मकायो, मम संवद्धितो तया.

‘‘मुहुत्तं तण्हासमणं, खीरं त्वं पायितो मया;

तयाहं सन्तमच्चन्तं, धम्मखीरञ्हि पायिता.

‘‘बन्धनारक्खणे मय्हं, अणणो त्वं महामुने;

पुत्तकामा थियो याचं, लभन्ति तादिसं सुतं.

‘‘मन्धातादिनरिन्दानं, या माता सा भवण्णवे;

निमुग्गाहं तया पुत्त, तारिता भवसागरा.

‘‘रञ्ञो माता महेसीति, सुलभं नाममित्थिनं;

बुद्धमाताति यं नामं, एतं परमदुल्लभं.

‘‘तञ्च लद्धं महावीर, पणिधानं ममं तया;

अणुकं वा महन्तं वा, तं सब्बं पूरितं मया.

‘‘परिनिब्बातुमिच्छामि , विहायेमं कळेवरं;

अनुजानाहि मे वीर, दुक्खन्तकर नायक.

‘‘चक्कङ्कुसधजाकिण्णे, पादे कमलकोमले;

पसारेहि पणामं ते, करिस्सं पुत्तउत्तमे.

‘‘सुवण्णरासिसङ्कासं, सरीरं कुरु पाकटं;

कत्वा देहं सुदिट्ठं ते, सन्तिं गच्छामि नायक.

‘‘द्वत्तिंसलक्खणूपेतं, सुप्पभालङ्कतं तनुं;

सञ्झाघनाव बालक्कं, मातुच्छं दस्सयी जिनो.

‘‘फुल्लारविन्दसंकासे , तरुणादिच्चसप्पभे;

चक्कङ्किते पादतले, ततो सा सिरसा पति.

‘‘पणमामि नरादिच्च, आदिच्चकुलकेतुकं;

पच्छिमे मरणे मय्हं, न तं इक्खामहं पुनो.

‘‘इत्थियो नाम लोकग्ग, सब्बदोसाकरा मता;

यदि को चत्थि दोसो मे, खमस्सु करुणाकर.

‘‘इत्थिकानञ्च पब्बज्जं, हं तं याचिं पुनप्पुनं;

तत्थ चे अत्थि दोसो मे, तं खमस्सु नरासभ.

‘‘मया भिक्खुनियो वीर, तवानुञ्ञाय सासिता;

तत्र चे अत्थि दुन्नीतं, तं खमस्सु खमाधिप.

‘‘अक्खन्ते नाम खन्तब्बं, किं भवे गुणभूसने;

किमुत्तरं ते वत्थामि, निब्बानाय वजन्तिया.

‘‘सुद्धे अनूने मम भिक्खुसङ्घे, लोका इतो निस्सरितुं खमन्ते;

पभातकाले ब्यसनङ्गतानं, दिस्वान निय्यातिव चन्दलेखा.

‘‘तदेतरा भिक्खुनियो जिनग्गं, ताराव चन्दानुगता सुमेरुं;

पदक्खिणं कच्च निपच्च पादे, ठिता मुखन्तं समुदिक्खमाना.

‘‘न तित्तिपुब्बं तव दस्सनेन, चक्खुं न सोतं तव भासितेन;

चित्तं ममं केवलमेकमेव, पप्पुय्य तं धम्मरसेन तित्ति.

‘‘नदतो परिसायं ते, वादितब्बपहारिनो;

ये ते दक्खन्ति वदनं, धञ्ञा ते नरपुङ्गव.

‘‘दीघङ्गुली तम्बनखे, सुभे आयतपण्हिके;

ये पादे पणमिस्सन्ति, तेपि धञ्ञा गुणन्धर.

‘‘मधुरानि पहट्ठानि, दोसग्घानि हितानि च;

ये ते वाक्यानि सुय्यन्ति, तेपि धञ्ञा नरुत्तम.

‘‘धञ्ञाहं ते महावीर, पादपूजनतप्परा;

तिण्णसंसारकन्तारा, सुवाक्येन सिरीमतो.

‘‘ततो सा अनुसावेत्वा, भिक्खुसङ्घम्पि सुब्बता;

राहुलानन्दनन्दे च, वन्दित्वा इदमब्रवि.

‘‘आसीविसालयसमे, रोगावासे कळेवरे;

निब्बिन्दा दुक्खसङ्घाटे, जरामरणगोचरे.

‘‘नानाकलिमलाकिण्णे, परायत्ते निरीहके;

तेन निब्बातुमिच्छामि, अनुमञ्ञथ पुत्तका.

‘‘नन्दो राहुलभद्दो च, वीतसोका निरासवा;

ठिताचलट्ठिति थिरा, धम्मतमनुचिन्तयुं.

‘‘धिरत्थु सङ्खतं लोलं, असारं कदलूपमं;

मायामरीचिसदिसं, इत्तरं अनवट्ठितं.

‘‘यत्थ नाम जिनस्सायं, मातुच्छा बुद्धपोसिका;

गोतमी निधनं याति, अनिच्चं सब्बसङ्खतं.

‘‘आनन्दो च तदा सेखो, सोकट्टो जिनवच्छलो;

तत्थस्सूनि करोन्तो सो, करुणं परिदेवति.

‘‘हा सन्तिं गोतमी याति, नून बुद्धोपि निब्बुतिं;

गच्छति न चिरेनेव, अग्गिरिव निरिन्धनो.

‘‘एवं विलापमानं तं, आनन्दं आह गोतमी;

सुतसागरगम्भीर, बुद्धोपट्ठान तप्पर.

‘‘न युत्तं सोचितुं पुत्त, हासकाले उपट्ठिते;

तया मे सरणं पुत्त, निब्बानं तमुपागतं.

‘‘तया तात समज्झिट्ठो, पब्बज्जं अनुजानि नो;

मा पुत्त विमनो होहि, सफलो ते परिस्समो.

‘‘यं न दिट्ठं पुराणेहि, तित्थिकाचरियेहिपि;

तं पदं सुकुमारीहि, सत्तवस्साहि वेदितं.

‘‘बुद्धसासनपालेत, पच्छिमं दस्सनं तव;

तत्थ गच्छामहं पुत्त, गतो यत्थ न दिस्सते.

‘‘कदाचि धम्मं देसेन्तो, खिपी लोकग्गनायको;

तदाहं आसीसवाचं, अवोचं अनुकम्पिका.

‘‘चिरं जीव महावीर, कप्पं तिट्ठ महामुने;

सब्बलोकस्स अत्थाय, भवस्सु अजरामरो.

‘‘तं तथावादिनिं बुद्धो, ममं सो एतदब्रवि;

न हेवं वन्दिया बुद्धा, यथा वन्दसि गोतमी.

‘‘कथं चरहि सब्बञ्ञू, वन्दितब्बा तथागता;

कथं अवन्दिया बुद्धा, तं मे अक्खाहि पुच्छितो.

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सावके पस्स, एतं बुद्धानवन्दनं.

‘‘ततो उपस्सयं गन्त्वा, एकिकाहं विचिन्तयिं;

समग्गपरिसं नाथो, रोधेसि तिभवन्तगो.

‘‘हन्दाहं परिनिब्बिस्सं, मा विपत्तितमद्दसं;

एवाहं चिन्तयित्वान, दिस्वान इसिसत्तमं.

‘‘परिनिब्बानकालं मे, आरोचेसिं विनायकं;

ततो सो समनुञ्ञासि, कालं जानाहि गोतमी.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवा.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.

‘‘थीनं धम्माभिसमये, ये बाला विमतिं गता;

तेसं दिट्ठिप्पहानत्थं, इद्धिं दस्सेहि गोतमी.

‘‘तदा निपच्च सम्बुद्धं, उप्पतित्वान अम्बरं;

इद्धी अनेका दस्सेसि, बुद्धानुञ्ञाय गोतमी.

‘‘एकिका बहुधा आसि, बहुधा चेकिका तथा;

आविभावं तिरोभावं, तिरोकुट्टं तिरोनगं.

‘‘असज्जमाना अगमा, भूमियम्पि निमुज्जथ;

अभिज्जमाने उदके, अगञ्छि महिया यथा.

‘‘सकुणीव तथाकासे, पल्लङ्केन कमी तदा;

वसं वत्तेसि कायेन, याव ब्रह्मनिवेसनं.

‘‘सिनेरुं दण्डं कत्वान, छत्तं कत्वा महामहिं;

समूलं परिवत्तेत्वा, धारयं चङ्कमी नभे.

‘‘छस्सूरोदयकालेव, लोकञ्चाकासि धूमिकं;

युगन्ते विय लोकं सा, जालामालाकुलं अका.

‘‘मुचलिन्दं महासेलं, मेरुमूलनदन्तरे;

सासपारिव सब्बानि, एकेनग्गहि मुट्ठिना.

‘‘अङ्गुलग्गेन छादेसि, भाकरं सनिसाकरं;

चन्दसूरसहस्सानि, आवेळमिव धारयि.

‘‘चतुसागरतोयानि, धारयी एकपाणिना;

युगन्तजलदाकारं, महावस्सं पवस्सथ.

‘‘चक्कवत्तिं सपरिसं, मापयी सा नभत्तले;

गरुळं द्विरदं सीहं, विनदन्तं पदस्सयि.

‘‘एकिका अभिनिम्मित्वा, अप्पमेय्यं भिक्खुनीगणं;

पुन अन्तरधापेत्वा, एकिका मुनिमब्रवि.

‘‘मातुच्छा ते महावीर, तव सासनकारिका;

अनुप्पत्ता सकं अत्थं, पादे वन्दामि चक्खुम.

‘‘दस्सेत्वा विविधा इद्धी, ओरोहित्वा नभत्तला;

वन्दित्वा लोकपज्जोतं, एकमन्तं निसीदि सा.

‘‘सा वीसवस्ससतिका, जातियाहं महामुने;

अलमेत्तावता वीर, निब्बायिस्सामि नायक.

‘‘तदातिविम्हिता सब्बा, परिसा सा कतञ्जली;

अवोचय्ये कथं आसि, अतुलिद्धिपरक्कमा.

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘तदाहं हंसवतियं, जातामच्चकुले अहुं;

सब्बोपकारसम्पन्ने, इद्धे फीते महद्धने.

‘‘कदाचि पितुना सद्धिं, दासीगणपुरक्खता;

महता परिवारेन, तं उपेच्च नरासभं.

‘‘वासवं विय वस्सन्तं, धम्ममेघं अनासवं;

सरदादिच्चसदिसं, रंसिजालसमुज्जलं.

‘‘दिस्वा चित्तं पसादेत्वा, सुत्वा चस्स सुभासितं;

मातुच्छं भिक्खुनिं अग्गे, ठपेन्तं नरनायकं.

‘‘सुत्वा दत्वा महादानं, सत्ताहं तस्स तादिनो;

ससङ्घस्स नरग्गस्स, पच्चयानि बहूनि च.

‘‘निपच्च पादमूलम्हि, तं ठानमभिपत्थयिं;

ततो महापरिसतिं, अवोच इसिसत्तमो.

‘‘या ससङ्घं अभोजेसि, सत्ताहं लोकनायकं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;

गोतमी नाम नामेन, हेस्सति सत्थु साविका.

‘‘तस्स बुद्धस्स मातुच्छा, जीवितापादिका अयं;

रत्तञ्ञूनञ्च अग्गत्तं, भिक्खुनीनं लभिस्सति.

‘‘तं सुत्वान पमोदित्वा, यावजीवं तदा जिनं;

पच्चयेहि उपट्ठित्वा, ततो कालङ्कता अहं.

‘‘तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु;

निब्बत्ता दसहङ्गेहि, अञ्ञे अभिभविं अहं.

‘‘रूपसद्देहि गन्धेहि, रसेहि फुसनेहि च;

आयुनापि च वण्णेन, सुखेन यससापि च.

‘‘तथेवाधिपतेय्येन, अधिगय्ह विरोचहं;

अहोसिं अमरिन्दस्स, महेसी दयिता तहिं.

‘‘संसारे संसरन्तीहं, कम्मवायुसमेरिता;

कासिस्स रञ्ञो विसये, अजायिं दासगामके.

‘‘पञ्चदाससतानूना, निवसन्ति तहिं तदा;

सब्बेसं तत्थ यो जेट्ठो, तस्स जाया अहोसहं.

‘‘सयम्भुनो पञ्चसता, गामं पिण्डाय पाविसुं;

ते दिस्वान अहं तुट्ठा, सह सब्बाहि इत्थिभि.

‘‘पूगा हुत्वाव सब्बायो, चतुमासे उपट्ठहुं;

तिचीवरानि दत्वान, संसरिम्ह ससामिका.

‘‘ततो चुता सब्बापि ता, तावतिंसगता मयं;

पच्छिमे च भवे दानि, जाता देवदहे पुरे.

‘‘पिता अञ्जनसक्को मे, माता मम सुलक्खणा;

ततो कपिलवत्थुस्मिं, सुद्धोदनघरं गता.

‘‘सेसा सक्यकुले जाता, सक्यानं घरमागमुं;

अहं विसिट्ठा सब्बासं, जिनस्सापादिका अहुं.

‘‘मम पुत्तोभिनिक्खम्म, बुद्धो आसि विनायको;

पच्छाहं पब्बजित्वान, सतेहि सह पञ्चहि.

‘‘साकियानीहि धीराहि, सह सन्तिसुखं फुसिं;

ये तदा पुब्बजातियं, अम्हाकं आसु सामिनो.

‘‘सहपुञ्ञस्स कत्तारो, महासमयकारका;

फुसिंसु अरहत्तं ते, सुगतेनानुकम्पिता.

‘‘तदेतरा भिक्खुनियो, आरुहिंसु नभत्तलं;

संगता विय तारायो, विरोचिंसु महिद्धिका.

‘‘इद्धी अनेका दस्सेसुं, पिळन्धविकतिं यथा;

कम्मारो कनकस्सेव, कम्मञ्ञस्स सुसिक्खितो.

‘‘दस्सेत्वा पाटिहीरानि, विचित्तानि बहूनि च;

तोसेत्वा वादिपवरं, मुनिं सपरिसं तदा.

‘‘ओरोहित्वान गगना, वन्दित्वा इसिसत्तमं;

अनुञ्ञाता नरग्गेन, यथाठाने निसीदिसुं.

‘‘अहोनुकम्पिका अम्हं, सब्बासं चिर गोतमी;

वासिता तव पुञ्ञेहि, पत्ता नो आसवक्खयं.

‘‘किलेसा झापिता अम्हं, भवा सब्बे समूहता;

नागीव बन्धनं छेत्वा, विहराम अनासवा.

‘‘स्वागतं वत नो आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.

‘‘इद्धीसु च वसी होम, दिब्बाय सोतधातुया;

चेतोपरियञाणस्स, वसी होम महामुने.

‘‘पुब्बेनिवासं जानाम, दिब्बचक्खु विसोधितं;

सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवा.

‘‘अत्थे धम्मे च नेरुत्ते, पटिभाने च विज्जति;

ञाणं अम्हं महावीर, उप्पन्नं तव सन्तिके.

‘‘अस्माभि परिचिण्णोसि, मेत्तचित्ता हि नायक;

अनुजानाहि सब्बासं, निब्बानाय महामुने.

‘‘निब्बायिस्साम इच्चेवं, किं वक्खामि वदन्तियो;

यस्स दानि च वो कालं, मञ्ञथाति जिनोब्रवि.

‘‘गोतमीआदिका तायो, तदा भिक्खुनियो जिनं;

वन्दित्वा आसना तम्हा, वुट्ठाय आगमिंसु ता.

‘‘महता जनकायेन, सह लोकग्गनायको;

अनुसंयायी सो वीरो, मातुच्छं यावकोट्ठकं.

‘‘तदा निपति पादेसु, गोतमी लोकबन्धुनो;

सहेव ताहि सब्बाहि, पच्छिमं पादवन्दनं.

‘‘इदं पच्छिमकं मय्हं, लोकनाथस्स दस्सनं;

न पुनो अमताकारं, पस्सिस्सामि मुखं तव.

‘‘न च मे वन्दनं वीर, तव पादे सुकोमले;

सम्फुसिस्सति लोकग्ग, अज्ज गच्छामि निब्बुतिं.

‘‘रूपेन किं तवानेन, दिट्ठे धम्मे यथातथे;

सब्बं सङ्खतमेवेतं, अनस्सासिकमित्तरं.

‘‘सा सह ताहि गन्त्वान, भिक्खुनुपस्सयं सकं;

अड्ढपल्लङ्कमाभुज्ज, निसीदि परमासने.

‘‘तदा उपासिका तत्थ, बुद्धसासनवच्छला;

तस्सा पवत्तिं सुत्वान, उपेसुं पादवन्दिका.

‘‘करेहि उरं पहन्ता, छिन्नमूला यथा लता;

रोदन्ता करुणं रवं, सोकट्टा भूमिपातिता.

‘‘मा नो सरणदे नाथे, विहाय गमि निब्बुतिं;

निपतित्वान याचाम, सब्बायो सिरसा मयं.

‘‘या पधानतमा तासं, सद्धा पञ्ञा उपासिका;

तस्सा सीसं पमज्जन्ती, इदं वचनमब्रवि.

‘‘अलं पुत्ता विसादेन, मारपासानुवत्तिना;

अनिच्चं सङ्खतं सब्बं, वियोगन्तं चलाचलं.

‘‘ततो सा ता विसज्जित्वा, पठमं झानमुत्तमं;

दुतियञ्च ततियञ्च, समापज्जि चतुत्थकं.

‘‘आकासायतनञ्चेव, विञ्ञाणायतनं तथा;

आकिञ्चं नेवसञ्ञञ्च, समापज्जि यथाक्कमं.

‘‘पटिलोमेन झानानि, समापज्जित्थ गोतमी;

यावता पठमं झानं, ततो यावचतुत्थकं.

‘‘ततो वुट्ठाय निब्बायि, दीपच्चीव निरासवा;

भूमिचालो महा आसि, नभसा विज्जुता पति.

‘‘पनादिता दुन्दुभियो, परिदेविंसु देवता;

पुप्फवुट्ठी च गगना, अभिवस्सथ मेदनिं.

‘‘कम्पितो मेरुराजापि, रङ्गमज्झे यथा नटो;

सोकेन चातिदीनोव, विरवो आसि सागरो.

‘‘देवा नागासुरा ब्रह्मा, संविग्गाहिंसु तङ्खणे;

अनिच्चा वत सङ्खारा, यथायं विलयं गता.

‘‘या चे मं परिवारिंसु, सत्थु सासनकारिका;

तयोपि अनुपादाना, दीपच्चि विय निब्बुता.

‘‘हा योगा विप्पयोगन्ता, हानिच्चं सब्बसङ्खतं;

हा जीवितं विनासन्तं, इच्चासि परिदेवना.

‘‘ततो देवा च ब्रह्मा च, लोकधम्मानुवत्तनं;

कालानुरूपं कुब्बन्ति, उपेत्वा इसिसत्तमं.

‘‘तदा आमन्तयी सत्था, आनन्दं सुतसागरं;

गच्छानन्द निवेदेहि, भिक्खूनं मातु निब्बुतिं.

‘‘तदानन्दो निरानन्दो, अस्सुना पुण्णलोचनो;

गग्गरेन सरेनाह, समागच्छन्तु भिक्खवो.

‘‘पुब्बदक्खिणपच्छासु, उत्तराय च सन्तिके;

सुणन्तु भासितं मय्हं, भिक्खवो सुगतोरसा.

‘‘या वड्ढयि पयत्तेन, सरीरं पच्छिमं मुने;

सा गोतमी गता सन्तिं, ताराव सूरियोदये.

‘‘बुद्धमातापि पञ्ञत्तिं, ठपयित्वा गतासमं;

न यत्थ पञ्चनेत्तोपि, गतिं दक्खति नायको.

‘‘यस्सत्थि सुगते सद्धा, यो च पियो महामुने;

बुद्धमातुस्स सक्कारं, करोतु सुगतोरसो.

‘‘सुदूरट्ठापि तं सुत्वा, सीघमागच्छु भिक्खवो;

केचि बुद्धानुभावेन, केचि इद्धीसु कोविदा.

‘‘कूटागारवरे रम्मे, सब्बसोण्णमये सुभे;

मञ्चकं समारोपेसुं, यत्थ सुत्तासि गोतमी.

‘‘चत्तारो लोकपाला ते, अंसेहि समधारयुं;

सेसा सक्कादिका देवा, कूटागारे समग्गहुं.

‘‘कूटागारानि सब्बानि, आसुं पञ्चसतानिपि;

सरदादिच्चवण्णानि, विस्सकम्मकतानि हि.

‘‘सब्बा तापि भिक्खुनियो, आसुं मञ्चेसु सायिता;

देवानं खन्धमारुळ्हा, निय्यन्ति अनुपुब्बसो.

‘‘सब्बसो छादितं आसि, वितानेन नभत्तलं;

सतारा चन्दसूरा च, लञ्छिता कनकामया.

‘‘पटाका उस्सितानेका, वितता पुप्फकञ्चुका;

ओगताकासपदुमा, महिया पुप्फमुग्गतं.

‘‘दिस्सन्ति चन्दसूरिया, पज्जलन्ति च तारका;

मज्झं गतोपि चादिच्चो, न तापेसि ससी यथा.

‘‘देवा दिब्बेहि गन्धेहि, मालेहि सुरभीहि च;

वादितेहि च नच्चेहि, सङ्गीतीहि च पूजयुं.

‘‘नागासुरा च ब्रह्मानो, यथासत्ति यथाबलं;

पूजयिंसु च निय्यन्तिं, निब्बुतं बुद्धमातरं.

‘‘सब्बायो पुरतो नीता, निब्बुता सुगतोरसा;

गोतमी निय्यते पच्छा, सक्कता बुद्धपोसिका.

‘‘पुरतो देवमनुजा, सनागासुरब्रह्मका;

पच्छा ससावको बुद्धो, पूजत्थं याति मातुया.

‘‘बुद्धस्स परिनिब्बानं, नेदिसं आसि यादिसं;

गोतमीपरिनिब्बानं, अतेवच्छरियं अहु.

‘‘बुद्धो बुद्धस्स निब्बाने, नोपटियादि भिक्खवो;

बुद्धो गोतमिनिब्बाने, सारिपुत्तादिका तथा.

‘‘चितकानि करित्वान, सब्बगन्धमयानि ते;

गन्धचुण्णपकिण्णानि, झापयिंसु च ता तहिं.

‘‘सेसभागानि डय्हिंसु, अट्ठी सेसानि सब्बसो;

आनन्दो च तदावोच, संवेगजनकं वचो.

‘‘गोतमी निधनं याता, डय्हञ्चस्स सरीरकं;

सङ्केतं बुद्धनिब्बानं, न चिरेन भविस्सति.

‘‘ततो गोतमिधातूनि, तस्सा पत्तगतानि सो;

उपनामेसि नाथस्स, आनन्दो बुद्धचोदितो.

‘‘पाणिना तानि पग्गय्ह, अवोच इसिसत्तमो;

महतो सारवन्तस्स, यथा रुक्खस्स तिट्ठतो.

‘‘यो सो महत्तरो खन्धो, पलुज्जेय्य अनिच्चता;

तथा भिक्खुनिसङ्घस्स, गोतमी परिनिब्बुता.

‘‘अहो अच्छरियं मय्हं, निब्बुतायपि मातुया;

सारीरमत्तसेसाय, नत्थि सोकपरिद्दवो.

‘‘न सोचिया परेसं सा, तिण्णसंसारसागरा;

परिवज्जितसन्तापा, सीतिभूता सुनिब्बुता.

‘‘पण्डितासि महापञ्ञा, पुथुपञ्ञा तथेव च;

रत्तञ्ञू भिक्खुनीनं सा, एवं धारेथ भिक्खवो.

‘‘इद्धीसु च वसी आसि, दिब्बाय सोतधातुया;

चेतोपरियञाणस्स, वसी आसि च गोतमी.

‘‘पुब्बेनिवासमञ्ञासि, दिब्बचक्खु विसोधितं;

सब्बासवपरिक्खीणा, नत्थि तस्सा पुनब्भवो.

‘‘अत्थधम्मनिरुत्तीसु , पटिभाने तथेव च;

परिसुद्धं अहु ञाणं, तस्मा सोचनिया न सा.

‘‘अयोघनहतस्सेव , जलतो जातवेदस्स;

अनुपुब्बूपसन्तस्स, यथा न ञायते गति.

‘‘एवं सम्मा विमुत्तानं, कामबन्धोघतारिनं;

पञ्ञापेतुं गति नत्थि, पत्तानं अचलं सुखं.

‘‘अत्तदीपा ततो होथ, सतिपट्ठानगोचरा;

भावेत्वा सत्तबोज्झङ्गे, दुक्खस्सन्तं करिस्सथा’’ति. (अप. थेरी २.२.९७-२८८);

महापजापतिगोतमीथेरीगाथावण्णना निट्ठिता.

७. गुत्ताथेरीगाथावण्णना

गुत्ते यदत्थं पब्बज्जातिआदिका गुत्ताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती अनुक्कमेन सम्भतविमोक्खसम्भारा हुत्वा, परिपक्ककुसलमूला सुगतीसुयेव संसरन्ती इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ता, गुत्तातिस्सा नामं अहोसि. सा विञ्ञुतं पत्वा उपनिस्सयसम्पत्तिया चोदियमाना घरावासं जिगुच्छन्ती मातापितरो अनुजानापेत्वा महापजापतिगोतमिया सन्तिके पब्बजि. पब्बजित्वा च विपस्सनं पट्ठपेत्वा भावनं अनुयुञ्जन्तिया तस्सा चित्तं चिरकालपरिचयेन बहिद्धारम्मणे विधावति, एकग्गं नाहोसि. सत्था दिस्वा तं अनुग्गण्हन्तो, गन्धकुटियं यथानिसिन्नोव ओभासं फरित्वा तस्सा आसन्ने आकासे निसिन्नं विय अत्तानं दस्सेत्वा ओवदन्तो –

१६३.

‘‘गुत्ते यदत्थं पब्बज्जा, हित्वा पुत्तं वसुं पियं;

तमेव अनुब्रूहेहि, मा चित्तस्स वसं गमि.

१६४.

‘‘चित्तेन वञ्चिता सत्ता, मारस्स विसये रता;

अनेकजातिसंसारं, सन्धावन्ति अविद्दसू.

१६५.

‘‘कामाच्छन्दञ्च ब्यापादं, सक्कायदिट्ठिमेव च;

सीलब्बतपरामासं, विचिकिच्छं च पञ्चमं.

१६६.

‘‘संयोजनानि एतानि, पजहित्वान भिक्खुनी;

ओरम्भागमनीयानि, नयिदं पुनरेहिसि.

१६७.

‘‘रागं मानं अविज्जञ्च, उद्धच्चञ्च विवज्जिय;

संयोजनानि छेत्वान, दुक्खस्सन्तं करिस्ससि.

१६८.

‘‘खेपेत्वा जातिसंसारं, परिञ्ञाय पुनब्भवं;

दिट्ठेव धम्मे निच्छाता, उपसन्ता चरिस्ससी’’ति. – इमा गाथा आभासि;

तत्थ तमेव अनुब्रूहेहीति यदत्थं यस्स किलेसपरिनिब्बानस्स खन्धपरिनिब्बानस्स च अत्थाय. हित्वा पुत्तं वसुं पियन्ति पियायितब्बं ञातिपरिवट्टं भोगक्खन्धञ्च हित्वा मम सासने पब्बज्जा ब्रह्मचरियवासो इच्छितो, तमेव वड्ढेय्यासि सम्पादेय्यासि. मा चित्तस्स वसं गमीति दीघरत्तं रूपादिआरम्मणवसेन वड्ढितस्स कूटचित्तस्स वसं मा गच्छि.

यस्मा चित्तं नामेतं मायूपमं, येन वञ्चिता अन्धपुथुज्जना मारवसानुगा संसारं नातिवत्तन्ति. तेन वुत्तं ‘‘चित्तेन वञ्चिता’’तिआदि.

संयोजनानिएतानीति एतानि ‘‘कामच्छन्दञ्च ब्यापाद’’न्तिआदिना यथावुत्तानि पञ्च बन्धनट्ठेन संयोजनानि. पजहित्वानाति अनागामिमग्गेन समुच्छिन्दित्वा. भिक्खुनीति तस्सा आलपनं. ओरम्भागमनीयानीति रूपारूपधातुतो हेट्ठाभागे कामधातुयं मनुस्सजीवस्स हितानि उपकारानि तत्थ पटिसन्धिया पच्चयभावतो. म-कारो पदसन्धिकरो. ‘‘ओरमागमनीयानी’’ति पाळि, सो एवत्थो. नयिदं पुनरेहिसीति ओरम्भागियानं संयोजनानं पहानेन इदं कामट्ठानं कामभवं पटिसन्धिवसेन पुन नागमिस्ससि. र-कारो पदसन्धिकरो. ‘‘इत्थ’’न्ति वा पाळि, इत्थत्तं कामभवमिच्चेव अत्थो.

रागन्ति रूपरागञ्च अरूपरागञ्च. मानन्ति अग्गमग्गवज्झं मानं. अविज्जञ्च उद्धच्चञ्चाति एत्थापि एसेव नयो. विवज्जियाति विपस्सनाय विक्खम्भेत्वा. संयोजनानि छेत्वानाति एतानि रूपरागादीनि पञ्चुद्धम्भागियानि संयोजनानि अरहत्तमग्गेन समुच्छिन्दित्वा. दुक्खस्सन्तं करिस्ससीति सब्बस्सापि वट्टदुक्खस्स परियन्तं परियोसानं पापुणिस्ससि.

खेपेत्वा जातिसंसारन्ति जाति समूलिकसंसारपवत्तिं परियोसापेत्वा. निच्छाताति नित्तण्हा. उपसन्ताति सब्बसो किलेसानं वूपसमेन उपसन्ता. सेसं वुत्तनयमेव.

एवं सत्थारा इमासु गाथासु भासितासु गाथापरियोसाने थेरी सह पटिसम्भिदाहि अरहत्तं पत्वा उदानवसेन भगवता भासितनियामेनेव इमा गाथा अभासि. तेनेव ता थेरिया गाथा नाम जाता.

गुत्ताथेरीगाथावण्णना निट्ठिता.

८. विजयाथेरीगाथावण्णना

चतुक्खत्तुन्तिआदिका विजयाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, अनुक्कमेन परिब्रूहितकुसलमूला देवमनुस्सेसु संसरन्ती, इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्मिं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा खेमाय थेरिया गिहिकाले सहायिका अहोसि. सा तस्सा पब्बजितभावं सुत्वा ‘‘सापि नाम राजमहेसी पब्बजिस्सति किमङ्गं पनाह’’न्ति पब्बजितुकामायेव हुत्वा खेमाथेरिया सन्तिकं उपसङ्कमि. थेरी तस्सा अज्झासयं ञत्वा तथा धम्मं देसेसि, यथा संसारे संविग्गमानसा सासने सा अभिप्पसन्ना भविस्सति. सा तं धम्मं सुत्वा संवेगजाता पटिलद्धसद्धा च हुत्वा पब्बज्जं याचि. थेरी तं पब्बाजेसि. सा पब्बजित्वा कतपुब्बकिच्चा विपस्सनं पट्ठपेत्वा हेतुसम्पन्नताय, न चिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –

१६९.

‘‘चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिं;

अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी.

१७०.

‘‘भिक्खुनिं उपसङ्कम्म, सक्कच्चं परिपुच्छहं;

सा मे धम्ममदेसेसि, धातुआयतनानि च.

१७१.

‘‘चत्तारि अरियसच्चानि, इन्द्रियानि बलानि च;

बोज्झङ्गट्ठङ्गिकं मग्गं, उत्तमत्थस्स पत्तिया.

१७२.

‘‘तस्साहं वचनं सुत्वा, करोन्ती अनुसासनिं;

रत्तिया पुरिमे यामे, पुब्बजातिमनुस्सरिं.

१७३.

‘‘रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयिं;

रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं.

१७४.

‘‘पीतिसुखेन च कायं, फरित्वा विहरिं तदा;

सत्तमिया पादे पसारेसिं, तमोखन्धं पदालिया’’ति. –

इमा गाथा अभासि.

तत्थ भिक्खुनिन्ति खेमाथेरिं सन्धाय वदति.

बोज्झङ्गट्ठङ्गिकं मग्गन्ति सत्तबोज्झङ्गञ्च अट्ठङ्गिकञ्च अरियमग्गं. उत्तमत्थस्स पत्तियाति अरहत्तस्स निब्बानस्सेव वा पत्तिया अधिगमाय.

पीतिसुखेनाति फलसमापत्तिपरियापन्नाय पीतिया सुखेन च. कायन्ति तंसम्पयुत्तं नामकायं तदनुसारेन रूपकायञ्च. फरित्वाति फुसित्वा ब्यापेत्वा वा. सत्तमिया पादे पसारेसिन्ति विपस्सनाय आरद्धदिवसतो सत्तमियं पल्लङ्कं भिन्दित्वा पादे पसारेसिं. कथं? तमोखन्धं पदालिय, अप्पदालितपुब्बं मोहक्खन्धं अग्गमग्गञाणासिना पदालेत्वा. सेसं हेट्ठा वुत्तनयमेव.

विजयाथेरीगाथावण्णना निट्ठिता.

छक्कनिपातवण्णना निट्ठिता.