📜
७. सत्तकनिपातो
१. उत्तराथेरीगाथावण्णना
सत्तकनिपाते ¶ ¶ ¶ मुसलानि गहेत्वानाति उत्तराय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, अनुक्कमेन सम्भावितकुसलमूला समुपचितविमोक्खसम्भारा परिपक्कविमुत्तिपरिपाचनीयधम्मा हुत्वा, इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्मिं कुलगेहे निब्बत्तित्वा उत्तराति लद्धनामा अनुक्कमेन विञ्ञुतं पत्वा पटाचाराय थेरिया सन्तिकं उपसङ्कमि. थेरी तस्सा धम्मं कथेसि. सा धम्मं सुत्वा संसारे जातसंवेगा सासने अभिप्पसन्ना हुत्वा पब्बजि. पब्बजित्वा च कतपुब्बकिच्चा पटाचाराय थेरिया सन्तिके विपस्सनं पट्ठपेत्वा भावनमनुयुञ्जन्ती उपनिस्सयसम्पन्नताय इन्द्रियानं परिपाकं गतत्ता च न चिरस्सेव विपस्सनं उस्सुक्कापेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानवसेन –
‘‘मुसलानि गहेत्वान, धञ्ञं कोट्टेन्ति माणवा;
पुत्तदारानि पोसेन्ता, धनं विन्दन्ति माणवा.
‘‘घटेथ बुद्धसासने, यं कत्वा नानुतप्पति;
खिप्पं पादानि धोवित्वा, एकमन्तं निसीदथ.
‘‘चित्तं उपट्ठपेत्वान, एकग्गं सुसमाहितं;
पच्चवेक्खथ सङ्खारे, परतो नो च अत्ततो.
‘‘तस्साहं वचनं सुत्वा, पटाचारानुसासनिं;
पादे पक्खालयित्वान, एकमन्ते उपाविसिं.
‘‘रत्तिया ¶ पुरिमे यामे, पुब्बजातिमनुस्सरिं;
रत्तिया मज्झिमे यामे, दिब्बचक्खुं विसोधयिं.
‘‘रत्तिया पच्छिमे यामे, तमोक्खन्धं पदालयिं;
तेविज्जा अथ वुट्ठासिं, कता ते अनुसासनी.
‘‘सक्कंव ¶ देवा तिदसा, सङ्गामे अपराजितं;
पुरक्खत्वा विहस्सामि, तेविज्जाम्हि अनासवा’’ति. –
इमा ¶ गाथा अभासि.
तत्थ चित्तं उपट्ठपेत्वानाति भावनाचित्तं कम्मट्ठाने उपट्ठपेत्वा. कथं? एकग्गं सुसमाहितं पच्चवेक्खथाति पटिपत्तिं अवेक्खथ, सङ्खारे अनिच्चातिपि, दुक्खातिपि, अनत्तातिपि लक्खणत्तयं विपस्सथाति अत्थो. इदञ्च ओवादकाले अत्तनो अञ्ञेसञ्च भिक्खुनीनं थेरियादीनं ओवादस्स अनुवादवसेन वुत्तं. पटाचारानुसासनिन्ति पटाचाराय थेरिया अनुसिट्ठिं. ‘‘पटाचाराय सासन’’न्तिपि वा पाठो.
अथ वुट्ठासिन्ति तेविज्जाभावप्पत्तितो पच्छा आसनतो वुट्ठासिं. अयम्पि थेरी एकदिवसं पटाचाराय थेरिया सन्तिके कम्मट्ठानं सोधेत्वा अत्तनो वसनट्ठानं पविसित्वा पल्लङ्कं आभुजित्वा निसीदि. ‘‘न ताविमं पल्लङ्कं भिन्दिस्सामि, याव मे न अनुपादाय आसवेहि चित्तं विमुच्चती’’ति निच्छयं कत्वा सम्मसनं आरभित्वा, अनुक्कमेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पत्वा एकूनवीसतिया पच्चवेक्खणाञाणाय पवत्ताय ‘‘इदानिम्हि कतकिच्चा’’ति सोमनस्सजाता इमा गाथा उदानेत्वा पादे पसारेसि अरुणुग्गमनवेलायं. ततो सम्मदेव विभाताय रत्तिया थेरिया सन्तिकं उपगन्त्वा इमा गाथा पच्चुदाहासि. तेन वुत्तं ‘‘कता ते अनुसासनी’’तिआदि. सेसं सब्बं हेट्ठा वुत्तनयमेव.
उत्तराथेरीगाथावण्णना निट्ठिता.
२. चालाथेरीगाथावण्णना
सतिं ¶ उपट्ठपेत्वानातिआदिका चालाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे मगधेसु नालकगामे रूपसारिब्राह्मणिया कुच्छिम्हि निब्बत्ति. तस्सा नामग्गहणदिवसे चालाति नामं अकंसु, तस्सा कनिट्ठाय उपचालाति, अथ तस्सा कनिट्ठाय सीसूपचालाति ¶ . इमा तिस्सोपि ¶ धम्मसेनापतिस्स कनिट्ठभगिनियो, इमासं पुत्तानम्पि तिण्णं इदमेव नामं. ये सन्धाय थेरगाथाय ‘‘चाले उपचाले सीसूपचाले’’ति (थेरगा. ४२) आगतं.
इमा पन तिस्सोपि भगिनियो ‘‘धम्मसेनापति पब्बजी’’ति सुत्वा ‘‘न हि नून सो ओरको धम्मविनयो, न सा ओरिका पब्बज्जा, यत्थ अम्हाकं अय्यो पब्बजितो’’ति उस्साहजाता तिब्बच्छन्दा अस्सुमुखं रुदमानं ञातिपरिजनं पहाय पब्बजिंसु. पब्बजित्वा च घटेन्तियो वायमन्तियो नचिरस्सेव अरहत्तं पापुणिंसु. अरहत्तं पन पत्वा निब्बानसुखेन फलसुखेन विहरन्ति.
तासु चाला भिक्खुनी एकदिवसं पच्छाभत्तं पिण्डपातपटिक्कन्ता अन्धवनं पविसित्वा दिवाविहारं निसीदि. अथ नं मारो उपसङ्कमित्वा कामेहि उपनेसि. यं सन्धाय सुत्ते वुत्तं –
‘‘अथ खो चाला भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन अन्धवनं, तेनुपसङ्कमि दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथ खो मारो पापिमा येन चाला भिक्खुनी, तेनुपसङ्कमि, उपसङ्कमित्वा चालं भिक्खुनिं एतदवोचा’’ति (सं. नि. १.१६७).
अन्धवनम्हि दिवाविहारं निसिन्नं मारो उपसङ्कमित्वा ब्रह्मचरियवासतो विच्छिन्दितुकामो ‘‘कं नु उद्दिस्स मुण्डासी’’तिआदिं पुच्छि. अथस्स सत्थु गुणे धम्मस्स च निय्यानिकभावं पकासेत्वा अत्तनो कतकिच्चभावविभावनेन तस्स विसयातिक्कमं पवेदेसि. तं ¶ सुत्वा मारो दुक्खी दुम्मनो तत्थेवन्तरधायि. अथ सा अत्तना मारेन च भासिता गाथा उदानवसेन कथेन्ती –
‘‘सतिं उपट्ठपेत्वान, भिक्खुनी भावितिन्द्रिया;
पटिविज्झि पदं सन्तं, सङ्खारूपसमं सुखं.
‘‘कं ¶ नु उद्दिस्स मुण्डासि, समणी विय दिस्सति;
न ¶ च रोचेसि पासण्डे, किमिदं चरसि मोमुहा.
‘‘इतो बहिद्धा पासण्डा, दिट्ठियो उपनिस्सिता;
न ते धम्मं विजानन्ति, न ते धम्मस्स कोविदा.
‘‘अत्थि सक्यकुले जातो, बुद्धो अप्पटिपुग्गलो;
सो मे धम्ममदेसेसि, दिट्ठीनं समतिक्कमं.
‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
‘‘तस्साहं वचनं सुत्वा, विहरिं सासने रता;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति. –
इमा गाथा अभासि.
तत्थ सतिं उपट्ठपेत्वानाति सतिपट्ठानभावनावसेन कायादीसु असुभदुक्खानिच्चानत्तवसेन सतिं सुट्ठु उपट्ठितं कत्वा. भिक्खुनीति अत्तानं सन्धाय वदति. भावितिन्द्रियाति अरियमग्गभावनाय भावितसद्धादिपञ्चिन्द्रिया. पटिविज्झि पदं सन्तन्ति सन्तं पदं ¶ निब्बानं सच्छिकिरियापटिवेधेन पटिविज्झि सच्छाकासि. सङ्खारूपसमन्ति सब्बसङ्खारानं उपसमहेतुभूतं. सुखन्ति अच्चन्तसुखं.
‘‘कं नु उद्दिस्सा’’ति गाथा मारेन वुत्ता. तत्रायं सङ्खेपत्थो – इमस्मिं लोके बहू समया तेसञ्च देसेतारो बहू एव तित्थकरा, तेसु कं नु खो त्वं उद्दिस्स मुण्डासि मुण्डितकेसा असि. न केवलं मुण्डाव, अथ खो कासावधारणेन च समणी विय दिस्सति. न च रोचेसि पासण्डेति तापसपरिब्बाजकादीनं आदासभूते पासण्डे ते ते समयन्तरे नेव रोचेसि. किमिदं चरसि मोमुहाति किं नामिदं, यं पासण्डविहितं उजुं निब्बानमग्गं पहाय ¶ अज्ज कालिकं कुमग्गं पटिपज्जन्ती अतिविय मूळ्हा चरसि परिब्भमसीति.
तं ¶ सुत्वा थेरी पटिवचनदानमुखेन तं तज्जेन्ती ‘‘इतो बहिद्धा’’तिआदिमाह. तत्थ इतो बहिद्धा पासण्डा नाम इतो सम्मासम्बुद्धस्स सासनतो बहिद्धा कुटीसकबहुकारादिका. ते हि सत्तानं तण्हापासं दिट्ठिपासञ्च डेन्ति ओड्डेन्तीति पासण्डाति वुच्चति. तेनाह – ‘‘दिट्ठियो उपनिस्सिता’’ति सस्सतदिट्ठिगतानि उपेच्च निस्सिता, दिट्ठिगतानि आदियिंसूति अत्थो. यदग्गेन च दिट्ठिसन्निस्सिता, तदग्गेन पासण्डसन्निस्सिता. न ते धम्मं विजानन्तीति ये पासण्डिनो सस्सतदिट्ठिगतसन्निस्सिता ‘‘अयं पवत्ति एवं पवत्तती’’ति पवत्तिधम्मम्पि यथाभूतं न विजानन्ति. न ते धम्मस्स कोविदाति ‘‘अयं निवत्ति एवं निवत्तती’’ति निवत्तिधम्मस्सापि अकुसला, पवत्तिधम्ममग्गेपि हि ते संमूळ्हा, किमङ्गं पन निवत्तिधम्मेति.
एवं पासण्डवादानं अनिय्यानिकतं दस्सेत्वा इदानि कं नु उद्दिस्स मुण्डासीति पञ्हं विस्सज्जेतुं ‘‘अत्थि सक्यकुले जातो’’तिआदि वुत्तं. तत्थ दिट्ठीनं समतिक्कमन्ति सब्बासं दिट्ठीनं समतिक्कमनुपायं दिट्ठिजालविनिवेठनं. सेसं वुत्तनयमेव.
चालाथेरीगाथावण्णना निट्ठिता.
३. उपचालाथेरीगाथावण्णना
सतिमतीतिआदिका उपचालाय थेरिया गाथा. तस्सा वत्थु चालाय थेरिया वत्थुम्हि वुत्तमेव. अयम्पि हि चाला विय पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा उदानेन्ती –
‘‘सतिमती ¶ चक्खुमती, भिक्खुनी भावितिन्द्रिया;
पटिविज्झि पदं सन्तं, अकापुरिससेवित’’न्ति. –
इमं गाथं अभासि.
तत्थ सतिमतीति सतिसम्पन्ना, पुब्बभागे ¶ परमेन सतिनेपक्केन समन्नागता हुत्वा पच्छा अरियमग्गस्स भावितत्ता सतिवेपुल्लप्पत्तिया उत्तमाय सतिया समन्नागताति अत्थो. चक्खुमतीति पञ्ञाचक्खुना समन्नागता, आदितो उदयत्थगामिनिया पञ्ञाय अरियाय निब्बेधिकाय समन्नागता ¶ हुत्वा पञ्ञावेपुल्लप्पत्तिया परमेन पञ्ञाचक्खुना समन्नागताति वुत्तं होति. अकापुरिससेवितन्ति अलामकपुरिसेहि उत्तमपुरिसेहि अरियेहि बुद्धादीहि सेवितं.
‘‘किन्नु जातिं न रोचेसी’’ति गाथा थेरिं कामेसु उपहारेतुकामेन मारेन वुत्ता. ‘‘किं नु त्वं भिक्खुनि न रोचेसी’’ति (सं. नि. १.१६७) हि मारेन पुट्ठा थेरी आह – ‘‘जातिं ख्वाहं, आवुसो, न रोचेमी’’ति. अथ नं मारो जातस्स कामा परिभोगा, तस्मा जातिपि इच्छितब्बा, कामापि परिभुञ्जितब्बाति दस्सेन्तो –
‘‘किन्नु जातिं न रोचेसि, जातो कामानि भुञ्जति;
भुञ्जाहि कामरतियो, माहु पच्छानुतापिनी’’ति. –
गाथमाह.
तस्सत्थो – किं नु तं कारणं, येन त्वं उपचाले जातिं न रोचेसि न रोचेय्यासि, न तं कारणं अत्थि. यस्मा जातो कामानि भुञ्जति इध जातो कामगुणसंहितानि रूपादीनि पटिसेवन्तो कामसुखं परिभुञ्जति. न हि अजातस्स तं अत्थि, तस्मा भुञ्जाहि कामरतियो कामखिड्डारतियो अनुभव. माहु पच्छानुतापिनी ‘‘योब्बञ्ञे सति विज्जमानेसु भोगेसु न मया कामसुखमनुभूत’’न्ति पच्छानुतापिनी मा अहोसि. इमस्मिं लोके धम्मा नाम यावदेव अत्थाधिगमत्थो अत्थो च कामसुखत्थोति पाकटोयमत्थोति अधिप्पायो.
तं ¶ सुत्वा थेरी जातिया दुक्खनिमित्ततं अत्तनो च तस्स विसयातिक्कमं विभावेत्वा तज्जेन्ती –
‘‘जातस्स ¶ मरणं होति, हत्थपादान छेदनं;
वधबन्धपरिक्लेसं, जातो दुक्खं निगच्छति.
‘‘अत्थि सक्यकुले जातो, सम्बुद्धो अपराजितो;
सो मे धम्ममदेसेसि, जातिया समतिक्कमं.
‘‘दुक्खं ¶ दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
‘‘तस्साहं वचनं सुत्वा, विहरिं सासने रता;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति. –
इमा गाथा अभासि.
तत्थ जातस्स मरणं होतीति यस्मा जातस्स सत्तस्स मरणं होति, न अजातस्स. न केवलं मरणमेव, अथ खो जरारोगादयो यत्तकानत्था, सब्बेपि ते जातस्स होन्ति जातिहेतुका. तेनाह भगवा – ‘‘जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ती’’ति (महाव. १; विभ. २२५; उदा. १). तेनेवाह – ‘‘हत्थपादान छेदन’’न्ति हत्थपादानं छेदनं जातस्सेव होति, न अजातस्स. हत्थपादछेदनापदेसेन चेत्थ बात्तिंस कम्मकारणापि दस्सिता एवाति दट्ठब्बं. तेनेवाह – ‘‘वधबन्धपरिक्लेसं, जातो दुक्खं निगच्छती’’ति. जीवितवियोजनमुट्ठिप्पहारादिसङ्खातं वधपरिक्लेसञ्चेव अन्दुबन्धनादिसङ्खातं बन्धपरिक्लेसं अञ्ञञ्च यंकिञ्चि दुक्खं नाम तं सब्बं जातो एव निगच्छति, न अजातो, तस्मा जातिं न रोचेमीति.
इदानि ¶ जातिया कामानञ्च अच्चन्तमेव अत्तना समतिक्कन्तभावं मूलतो पट्ठाय दस्सेन्ती – ‘‘अत्थि सक्यकुले जातो’’तिआदिमाह. तत्थ अपराजितोति किलेसमारादिना केनचि न पराजितो. सत्था हि सब्बाभिभू सदेवकं लोकं अञ्ञदत्थु अभिभवित्वा ठितो ¶ , तस्मा अपराजितो. सेसं वुत्तनयत्ता उत्तानमेव.
उपचालाथेरीगाथावण्णना निट्ठिता.
सत्तकनिपातवण्णना निट्ठिता.