📜
८. अट्ठकनिपातो
१. सीसूपचालाथेरीगाथावण्णना
अट्ठकनिपाते ¶ ¶ भिक्खुनी सीलसम्पन्नातिआदिका सीसूपचालाय थेरिया गाथा. इमिस्सापि वत्थु चालाय थेरिया वत्थुम्हि वुत्तनयमेव. अयम्पि हि आयस्मतो धम्मसेनापतिस्स पब्बजितभावं सुत्वा सयम्पि उस्साहजाता पब्बजित्वा कतपुब्बकिच्चा विपस्सनं पट्ठपेत्वा, घटेन्ती वायमन्ती नचिरस्सेव अरहत्तं पापुणि. अरहत्तं पत्वा फलसमापत्तिसुखेन विहरन्ती एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा कतकिच्चाति सोमनस्सजाता उदानवसेन –
‘‘भिक्खुनी सीलसम्पन्ना, इन्द्रियेसु सुसंवुता;
अधिगच्छे पदं सन्तं, असेचनकमोजव’’न्ति. – गाथमाह;
तत्थ सीलसम्पन्नाति परिसुद्धेन भिक्खुनिसीलेन समन्नागता परिपुण्णा. इन्द्रियेसु सुसंवुताति मनच्छट्ठेसु इन्द्रियेसु सुट्ठु संवुता, रूपादिआरम्मणे इट्ठे रागं, अनिट्ठे दोसं, असमपेक्खने मोहञ्च पहाय सुट्ठु पिहितिन्द्रिया. असेचनकमोजवन्ति केनचि अनासित्तकं ओजवन्तं सभावमधुरं सब्बस्सापि किलेसरोगस्स वूपसमनोसधभूतं अरियमग्गं, निब्बानमेव वा. अरियमग्गम्पि हि निब्बानत्थिकेहि पटिपज्जितब्बतो किलेसपरिळाहाभावतो च पदं सन्तन्ति वत्तुं वट्टति.
‘‘तावतिंसा च यामा च, तुसिता चापि देवता;
निम्मानरतिनो देवा, ये देवा वसवत्तिनो;
तत्थ चित्तं पणीधेहि, यत्थ ते वुसितं पुरे’’ति. –
अयं ¶ गाथा कामसग्गेसु निकन्तिं उप्पादेहीति तत्थ उय्योजनवसेन थेरिं समापत्तिया चावेतुकामेन मारेन वुत्ता.
तत्थ ¶ सहपुञ्ञकारिनो तेत्तिंस जना यत्थ उपपन्ना, तं ठानं तावतिंसन्ति. तत्थ निब्बत्ता सब्बेपि देवपुत्ता तावतिंसा. केचि पन ‘‘तावतिंसाति ¶ तेसं देवानं नाममेवा’’ति वदन्ति. द्वीहि देवलोकेहि विसिट्ठं दिब्बं सुखं याता उपयाता सम्पन्नाति यामा. दिब्बाय सम्पत्तिया तुट्ठा पहट्ठाति तुसिता. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामताकाले यथारुचिते भोगे निम्मिनित्वा रमन्तीति निम्मानरतिनो. चित्तरुचिं ञत्वा परेहि निम्मितेसु भोगेसु वसं वत्तेन्तीति वसवत्तिनो. तत्थ चित्तं पणीधेहीति तस्मिं तावतिंसादिके देवनिकाये तव चित्तं ठपेहि, उपपज्जनाय निकन्तिं करोहि. चातुमहाराजिकानं भोगा इतरेहि निहीनाति अधिप्पायेन तावतिंसादयोव वुत्ता. यत्थ ते वुसितं पुरेति येसु देवनिकायेसु तया पुब्बे वुत्थं. अयं किर पुब्बे देवेसु उप्पज्जन्ती, तावतिंसतो पट्ठाय पञ्चकामसग्गे सोधेत्वा पुन हेट्ठतो ओतरन्ती, तुसितेसु ठत्वा ततो चवित्वा इदानि मनुस्सेसु निब्बत्ता.
तं सुत्वा थेरी – ‘‘तिट्ठतु, मार, तया वुत्तकामलोको. अञ्ञोपि सब्बो लोको रागग्गिआदीहि आदित्तो सम्पज्जलितो. न तत्थ विञ्ञूनं चित्तं रमती’’ति कामतो च लोकतो च अत्तनो विनिवत्तितमानसतं दस्सेत्वा मारं तज्जेन्ती –
यामा च‘‘तावतिंसा च यामा च, तुसिता चापि देवता;
निम्मानरतिनो देवा, ये देवा वसवत्तिनो.
‘‘कालं कालं भवा भवं, सक्कायस्मिं पुरक्खता;
अवीतिवत्ता सक्कायं, जातिमरणसारिनो.
‘‘सब्बो आदीपितो लोको, सब्बो लोको पदीपितो;
सब्बो पज्जलितो लोको, सब्बो लोको पकम्पितो.
‘‘अकम्पियं अतुलियं, अपुथुज्जनसेवितं;
बुद्धो धम्ममदेसेसि, तत्थ मे निरतो मनो.
‘‘तस्साहं ¶ वचनं सुत्वा, विहरिं सासने रता;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘सब्बत्थ ¶ ¶ विहता नन्दी, तमोक्खन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति. –
इमा गाथा अभासि.
तत्थ कालं कालन्ति तं तं कालं. भवा भवन्ति भवतो भवं. सक्कायस्मिन्ति खन्धपञ्चके. पुरक्खताति पुरक्खारकारिनो. इदं वुत्तं होति – मार, तया वुत्ता तावतिंसादयो देवा भवतो भवं उपगच्छन्ता अनिच्चतादिअनेकादीनवाकुले सक्काये पतिट्ठिता, तस्मा तस्मिं भवे उप्पत्तिकाले, वेमज्झकाले, परियोसानकालेति तस्मिं तस्मिं काले सक्कायमेव पुरक्खत्वा ठिता. ततो एव अवीतिवत्ता सक्कायं निस्सरणाभिमुखा अहुत्वा सक्कायतीरमेव अनुपरिधावन्ता जातिमरणसारिनो रागादीहि अनुगतत्ता पुनप्पुनं जातिमरणमेव अनुस्सरन्ति, ततो न विमुच्चन्तीति.
सब्बो आदीपितो लोकोति, मार, न केवलं तया वुत्तकामलोकोयेव धातुत्तयसञ्ञितो, सब्बोपि लोको रागग्गिआदीहि एकादसहि आदित्तो. तेहियेव पुनप्पुनं आदीपितताय पदीपितो. निरन्तरं एकजालीभूतताय पज्जलितो. तण्हाय सब्बकिलेसेहि च इतो चितो च कम्पितताय चलितताय पकम्पितो.
एवं आदित्ते पज्जलिते पकम्पिते च लोके केनचिपि कम्पेतुं चालेतुं असक्कुणेय्यताय अकम्पियं, गुणतो ‘‘एत्तको’’ति तुलेतुं असक्कुणेय्यताय अत्तना सदिसस्स अभावतो च अतुलियं. बुद्धादीहि अरियेहि एव गोचरभावनाभिगमतो सेवितत्ता अपुथुज्जनसेवितं. बुद्धो भगवा मग्गफलनिब्बानप्पभेदं नवविधं लोकुत्तरधम्मं महाकरुणाय सञ्चोदितमानसो अदेसेसि सदेवकस्स लोकस्स कथेसि पवेदेसि. तत्थ तस्मिं अरियधम्मे मय्हं मनो निरतो अभिरतो, न ततो विनिवत्ततीति अत्थो. सेसं हेट्ठा वुत्तनयमेव.
सीसूपचालाथेरीगाथावण्णना निट्ठिता.
अट्ठकनिपातवण्णना निट्ठिता.