📜

९. नवकनिपातो

१. वड्ढमातुथेरीगाथावण्णना

नवकनिपाते मा सु ते वड्ढ लोकम्हीतिआदिका वड्ढमाताय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, अनुक्कमेन सम्भतविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे भारुकच्छकनगरे कुलगेहे निब्बत्तित्वा वयप्पत्ता पतिकुलं गता एकं पुत्तं विजायि. तस्स वड्ढोति नामं अहोसि. ततो पट्ठाय सा वड्ढमाताति वोहरीयित्थ. सा भिक्खूनं सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पुत्तं ञातीनं निय्यादेत्वा भिक्खुनुपस्सयं गन्त्वा पब्बजि. इतो परं यं वत्तब्बं, तं वड्ढत्थेरस्स वत्थुम्हि (थेरगा. अट्ठ. २.वड्ढत्थेरगाथावण्णना) आगतमेव. वड्ढत्थेरञ्हि अत्तनो पुत्तं सन्तरुत्तरं एककं भिक्खुनुपस्सये अत्तनो दस्सनत्थाय उपगतं अयं थेरी ‘‘कस्मा त्वं एकको सन्तरुत्तरोव इधागतो’’ति चोदेत्वा ओवदन्ती –

२०४.

‘‘मा सु ते वड्ढ लोकम्हि, वनथो अहु कुदाचनं;

मा पुत्तक पुनप्पुनं, अहु दुक्खस्स भागिमा.

२०५.

‘‘सुखञ्हि वड्ढ मुनयो, अनेजा छिन्नसंसया;

सीतिभूता दमप्पत्ता, विहरन्ति अनासवा.

२०६.

‘‘तेहानुचिण्णं इसीहि, मग्गं दस्सनपत्तिया;

दुक्खस्सन्तकिरियाय, त्वं वड्ढ अनुब्रूहया’’ति. –

इमा तिस्सो गाथा अभासि.

तत्थ मा सु ते वड्ढ लोकम्हि, वनथो अहु कुदाचनन्ति सूति निपातमत्तं. वड्ढ, पुत्तक, सब्बस्मिम्पि सत्तलोके, सङ्खारलोके च किलेसवनथो तुय्हं कदाचिपि मा अहु मा अहोसि . तत्थ कारणमाह – ‘‘मा, पुत्तक, पुनप्पुनं, अहु दुक्खस्स भागिमा’’ति वनथं अनुच्छिन्दन्तो तं निमित्तस्स पुनप्पुनं अपरापरं जातिआदिदुक्खस्स भागी मा अहोसि.

एवं वनथस्स असमुच्छेदे आदीनवं दस्सेत्वा इदानि समुच्छेदे आनिसंसं दस्सेन्ती ‘‘सुखञ्हिवड्ढा’’तिआदिमाह. तस्सत्थो – पुत्तक, वड्ढ मोनेय्यधम्मसमन्नागतेन मुनयो, एजासङ्खाताय तण्हाय अभावेन अनेजा, दस्सनमग्गेनेव पहीनविचिकिच्छताय छिन्नसंसया, सब्बकिलेसपरिळाहाभावेन सीतिभूता, उत्तमस्स दमथस्स अधिगतत्ता दमप्पत्ता अनासवा खीणासवा सुखं विहरन्ति, न तेसं एतरहि चेतोदुक्खं अत्थि, आयतिं पन सब्बम्पि दुक्खं न भविस्सतेव.

यस्मा चेतेवं, तस्मा तेहानुचिण्णं इसीहि…पे… अनुब्रूहयाति तेहि खीणासवेहि इसीहि अनुचिण्णं पटिपन्नं समथविपस्सनामग्गं ञाणदस्सनस्स अधिगमाय सकलस्सापि वट्टदुक्खस्स अन्तकिरियाय वड्ढ, त्वं अनुब्रूहय वड्ढेय्यासीति.

तं सुत्वा वड्ढत्थेरो ‘‘अद्धा मम माता अरहत्ते पतिट्ठिता’’ति चिन्तेत्वा तमत्थं पवेदेन्तो –

२०७.

‘‘विसारदाव भणसि, एतमत्थं जनेत्ति मे;

मञ्ञामि नून मामिके, वनथो ते न विज्जती’’ति. – गाथमाह;

तत्थ विसारदाव भणसि, एतमत्थं जनेत्ति मेति ‘‘मा सु ते वड्ढ लोकम्हि, वनथो अहु कुदाचन’’न्ति एतमत्थं एतं ओवादं, अम्म, विगतसारज्जा कत्थचि अलग्गा अनल्लीनाव हुत्वा मय्हं वदसि. तस्मा मञ्ञामि नून मामिके, वनथो ते न विज्जतीति, नून मामिके मय्हं, अम्म, गेहसितपेममत्तोपि वनथो तुय्हं मयि न विज्जतीति मञ्ञामि, न मामिकाति अत्थो.

तं सुत्वा थेरी ‘‘अणुमत्तोपि किलेसो कत्थचिपि विसये मम न विज्जती’’ति वत्वा अत्तनो कतकिच्चतं पकासेन्ती –

२०८.

‘‘ये केचि वड्ढ सङ्खारा, हीना उक्कट्ठमज्झिमा;

अणूपि अणुमत्तोपि, वनथो मे न विज्जति.

२०९.

‘‘सब्बे मे आसवा खीणा, अप्पमत्तस्स झायतो;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमं गाथाद्वयमाह.

तत्थ ये केचीति अनियमवचनं. सङ्खाराति सङ्खतधम्मा. हीनाति लामका पतिकुट्ठा. उक्कट्ठमज्झिमाति पणीता चेव मज्झिमा च. तेसु वा असङ्खता हीना जातिसङ्खता उक्कट्ठा, उभयविमिस्सिता मज्झिमा. हीनेहि वा छन्दादीहि निब्बत्तिता हीना, मज्झिमेहि मज्झिमा, पणीतेहि उक्कट्ठा. अकुसला धम्मा वा हीना, लोकुत्तरा धम्मा उक्कट्ठा, इतरा मज्झिमा. अणूपि अणुमत्तोपीति न केवलं तयि एव, अथ खो ये केचि हीनादिभेदभिन्ना सङ्खारा. तेसु सब्बेसु अणूपि अणुमत्तोपि अतिपरित्तकोपि वनथो मय्हं न विज्जति.

तत्थ कारणमाह – ‘‘सब्बे मे आसवा खीणा, अप्पमत्तस्स झायतो’’ति. तत्थ अप्पमत्तस्स झायतोति अप्पमत्ताय झायन्तिया, लिङ्गविपल्लासेन हेतं वुत्तं. एत्थ च यस्मा तिस्सो विज्जा अनुप्पत्ता, तस्मा कतं बुद्धस्स सासनं. यस्मा अप्पमत्ता झायिनी, तस्मा सब्बे मे आसवा खीणा, अणूपि अणुमत्तोपि वनथो मे न विज्जतीति योजना.

एवं वुत्तओवादं अङ्कुसं कत्वा सञ्जातसंवेगो थेरो विहारं गन्त्वा दिवाट्ठाने निसिन्नो विपस्सनं वड्ढेत्वा अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो मातु सन्तिकं गन्त्वा अञ्ञं ब्याकरोन्तो –

२१०.

‘‘उळारं वत मे माता, पतोदं समवस्सरि;

परमत्थसञ्हिता गाथा, यथापि अनुकम्पिका.

२११.

‘‘तस्साहं वचनं सुत्वा, अनुसिट्ठिं जनेत्तिया;

धम्मसंवेगमापादिं, योगक्खेमस्स पत्तिया.

२१२.

‘‘सोहं पधानपहितत्तो, रत्तिन्दिवमतन्दितो;

मातरा चोदितो सन्ते, अफुसिं सन्तिमुत्तम’’न्ति. –

इमा तिस्सो गाथा अभासि.

अथ थेरी अत्तनो वचनं अङ्कुसं कत्वा पुत्तस्स अरहत्तप्पत्तिया आराधितचित्ता तेन भासितगाथा सयं पच्चनुभासि. एवं तापि थेरिया गाथा नाम जाता.

तत्थ उळारन्ति विपुलं महन्तं. पतोदन्ति ओवादपतोदं. समवस्सरीति सम्मा पवत्तेसि वताति योजना. को पन सो पतोदोति आह ‘‘परमत्थसञ्हिता गाथा’’ति. तं ‘‘मा सु ते, वड्ढ, लोकम्ही’’तिआदिका गाथा सन्धाय वदति. यथापि अनुकम्पिकाति यथा अञ्ञापि अनुग्गाहिका, एवं मय्हं माता पवत्तिनिवत्तिविभावनगाथासङ्खातं उळारं पतोदं पाजनदण्डकं मम ञाणवेगसमुत्तेजं पवत्तेसीति अत्थो.

धम्मसंवेगमापादिन्ति ञाणभयावहत्ता अतिविय महन्तं भिंसनं संवेगं आपज्जिं.

पधानपहितत्तोति चतुब्बिधसम्मप्पधानयोगेन दिब्बानं पटिपेसितचित्तो. अफुसिं सन्तिमुत्तमन्ति अनुत्तरं सन्तिं निब्बानं फुसिं अधिगच्छिन्ति अत्थो.

वड्ढमातुथेरीगाथावण्णना निट्ठिता.

नवकनिपातवण्णना निट्ठिता.