📜
१०. एकादसकनिपातो
१. किसागोतमीथेरीगाथावण्णना
एकादसकनिपाते ¶ ¶ कल्याणमित्ततातिआदिका किसागोतमिया थेरिया गाथा. अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्ती सत्थारं एकं भिक्खुनिं लूखचीवरधारीनं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि. सा कप्पसतसहस्सं देवमनुस्सेसु संसरन्ती इमस्मिं बुद्धुप्पादे सावत्थियं दुग्गतकुले निब्बत्ति. गोतमीतिस्सा नामं अहोसि. किससरीरताय पन ‘‘किसागोतमी’’ति वोहरीयित्थ. तं पतिकुलं गतं दुग्गतकुलस्स धीताति परिभविंसु. सा एकं पुत्तं विजायि. पुत्तलाभेन चस्सा सम्मानं अकंसु. सो पनस्सा पुत्तो आधावित्वा परिधावित्वा कीळनकाले कालमकासि. तेनस्सा सोकुम्मादो उप्पज्जि.
सा ‘‘अहं पुब्बे परिभवपत्ता हुत्वा पुत्तस्स जातकालतो पट्ठाय सक्कारं पापुणिं ¶ , इमे मय्हं पुत्तं बहि छड्डेतुम्पि वायमन्ती’’ति सोकुम्मादवसेन मतकळेवरं अङ्केनादाय ‘‘पुत्तस्स मे भेसज्जं देथा’’ति गेहद्वारपटिपाटिया नगरे विचरति. मनुस्सा ‘‘भेसज्जं कुतो’’ति परिभासन्ति. सा तेसं कथं न गण्हाति. अथ नं एको पण्डितपुरिसो ‘‘अयं पुत्तसोकेन चित्तविक्खेपं पत्ता, एतिस्सा भेसज्जं दसबलोयेव जानिस्सती’’ति चिन्तेत्वा, ‘‘अम्म, तव पुत्तस्स भेसज्जं सम्मासम्बुद्धं उपसङ्कमित्वा पुच्छा’’ति आह. सा सत्थु धम्मदेसनावेलायं विहारं गन्त्वा ‘‘पुत्तस्स मे भेसज्जं देथ भगवा’’ति आह. सत्था तस्सा उपनिस्सयं दिस्वा ‘‘गच्छ नगरं पविसित्वा यस्मिं गेहे कोचि मतपुब्बो नत्थि, ततो सिद्धत्थकं आहरा’’ति आह. सा ‘‘साधु, भन्ते’’ति तुट्ठमानसा नगरं पविसित्वा पठमगेहेयेव ‘‘सत्था मम पुत्तस्स भेसज्जत्थाय सिद्धत्थकं आहरापेति. सचे एतस्मिं गेहे कोचि मतपुब्बो नत्थि, सिद्धत्थकं मे देथा’’ति आह. को इध मते गणेतुं सक्कोतीति. किं तेन हि अलं सिद्धत्थकेहीति दुतियं ततियं घरं गन्त्वा बुद्धानुभावेन विगतुम्मादा पकतिचित्ते ठिता चिन्तेसि – ‘‘सकलनगरे ¶ अयमेव नियमो भविस्सति, इदं हितानुकम्पिना भगवता ¶ दिट्ठं भविस्सती’’ति संवेगं लभित्वा ततोव बहि निक्खमित्वा पुत्तं आमकसुसाने छड्डेत्वा इमं गाथमाह –
‘‘न गामधम्मो निगमस्स धम्मो, न चापियं एककुलस्स धम्मो;
सब्बस्स लोकस्स सदेवकस्स, एसेव धम्मो यदिदं अनिच्चता’’ति. (अप. थेरी २.३.८२);
एवञ्च पन वत्वा सत्थु सन्तिकं अगमासि. अथ नं सत्था ‘‘लद्धो ते, गोतमि, सिद्धत्थको’’ति आह. ‘‘निट्ठितं, भन्ते, सिद्धत्थकेन कम्मं, पतिट्ठा पन मे होथा’’ति आह. अथस्सा सत्था –
‘‘तं पुत्तपसुसम्मत्तं, ब्यासत्तमनसं नरं;
सुत्तं गामं महोघोव, मच्चु आदाय गच्छती’’ति. (ध. प. २८७) –
गाथमाह ¶ .
गाथापरियोसाने यथाठिताव सोतापत्तिफले पतिट्ठाय सत्थारं पब्बज्जं याचि. सत्था पब्बज्जं अनुजानि. सा सत्थारं तिक्खत्तुं पदक्खिणं कत्वा वन्दित्वा भिक्खुनुपस्सयं गन्त्वा पब्बजित्वा उपसम्पदं लभित्वा नचिरस्सेव योनिसोमनसिकारेन कम्मं करोन्ती विपस्सनं वड्ढेसि. अथस्सा सत्था –
‘‘यो च वस्ससतं जीवे, अपस्सं अमतं पदं;
एकाहं जीवितं सेय्यो, पस्सतो अमतं पद’’न्ति. (ध. प. ११४) –
इमं ओभासगाथमाह.
सा गाथापरियोसाने अरहत्तं पापुणित्वा परिक्खारवलञ्जे परमुक्कट्ठा हुत्वा तीहि लूखेहि समन्नागतं चीवरं पारुपित्वा विचरि. अथ नं सत्था जेतवने निसिन्नो भिक्खुनियो पटिपाटिया ठानन्तरे ठपेन्तो लूखचीवरधारीनं अग्गट्ठाने ठपेसि. सा अत्तनो पटिपत्तिं पच्चवेक्खित्वा ¶ ‘‘सत्थारं निस्साय मया अयं विसेसो लद्धो’’ति कल्याणमित्तताय पसंसामुखेन इमा गाथा अभासि –
‘‘कल्याणमित्तता ¶ मुनिना, लोकं आदिस्स वण्णिता;
कल्याणमित्ते भजमानो, अपि बालो पण्डितो अस्स.
‘‘भजितब्बा सप्पुरिसा, पञ्ञा तथा वड्ढति भजन्तानं;
भजमानो सप्पुरिसे, सब्बेहिपि दुक्खेहि पमुच्चेय्य.
‘‘दुक्खञ्च विजानेय्य, दुक्खस्स च समुदयं निरोधं;
अट्ठङ्गिकञ्च मग्गं, चत्तारिपि अरियसच्चानि.
‘‘दुक्खो इत्थिभावो, अक्खातो पुरिसदम्मसारथिना;
सपत्तिकम्पि हि दुक्खं, अप्पेकच्चा सकिं विजातायो.
‘‘गलके अपि कन्तन्ति, सुखुमालिनियो विसानि खादन्ति;
जनमारकमज्झगता, उभोपि ब्यसनानि अनुभोन्ति.
‘‘उपविजञ्ञा गच्छन्ती, अद्दसाहं पतिं मतं;
पन्थम्हि विजायित्वान, अप्पत्ताव सकं घरं.
‘‘द्वे पुत्ता कालकता, पती च पन्थे मतो कपणिकाय;
माता पिता च भाता, डय्हन्ति च एकचितकायं.
‘‘खीणकुलीने ¶ कपणे, अनुभूतं ते दुखं अपरिमाणं;
अस्सू च ते पवत्तं, बहूनि च जातिसहस्सानि.
‘‘वसिता सुसानमज्झे, अथोपि खादितानि पुत्तमंसानि;
हतकुलिका सब्बगरहिता, मतपतिका अमतमधिगच्छिं.
‘‘भावितो ¶ मे मग्गो, अरियो अट्ठङ्गिको अमतगामी;
निब्बानं सच्छिकतं, धम्मादासं अवेक्खिंहं.
‘‘अहमम्हि कन्तसल्ला, ओहितभारा कतञ्हि करणीयं;
किसागोतमी थेरी, विमुत्तचित्ता इमं भणी’’ति.
तत्थ कल्याणमित्तताति कल्याणो भद्दो सुन्दरो मित्तो एतस्साति कल्याणमित्तो. यो यस्स सीलादिगुणसमादपेता, अघस्स घाता, हितस्स विधाता, एवं सब्बाकारेन उपकारो मित्तो ¶ होति, सो पुग्गलो कल्याणमित्तो, तस्स भावो कल्याणमित्तता, कल्याणमित्तवन्तता. मुनिनाति सत्थारा. लोकं आदिस्स वण्णिताति कल्याणमित्ते अनुगन्तब्बन्ति सत्तलोकं उद्दिस्स –
‘‘सकलमेविदं, आनन्द, ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ (सं. नि. ५.२). ‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स यं सीलवा भविस्सति पातिमोक्खसंवरसंवुतो विहरिस्सती’’ति (उदा. ३१) च एवमादिना पसंसिता.
कल्याणमित्ते भजमानोतिआदि कल्याणमित्तताय आनिसंसदस्सनं. तत्थ अपि बालो पण्डितो अस्साति कल्याणमित्ते भजमानो पुग्गलो पुब्बे सुतादिविरहेन बालोपि समानो अस्सुतसवनादिना पण्डितो भवेय्य.
भजितब्बा सप्पुरिसाति बालस्सापि पण्डितभावहेतुतो बुद्धादयो सप्पुरिसा कालेन कालं उपसङ्कमनादिना सेवितब्बा. पञ्ञा तथा पवड्ढति भजन्तानन्ति कल्याणमित्ते भजन्तानं तथा पञ्ञा वड्ढति ब्रूहति पारिपूरिं गच्छति. यथा तेसु यो कोचि खत्तियादिको भजमानो सप्पुरिसे सब्बेहिपि जातिआदिदुक्खेहि पमुच्चेय्याति योजना.
मुच्चनविधिं पन कल्याणमित्तविधिना दस्सेतुं ‘‘दुक्खञ्च विजानेय्या’’तिआदि वुत्तं. तत्थ ¶ चत्तारि अरियसच्चानीति दुक्खञ्च दुक्खसमुदयञ्च निरोधञ्च अट्ठङ्गिकं मग्गञ्चाति इमानि चत्तारि अरियसच्चानि विजानेय्य पटिविज्झेय्याति योजना.
‘‘दुक्खो ¶ इत्थिभावो’’तिआदिका द्वे गाथा अञ्ञतराय यक्खिनिया इत्थिभावं गरहन्तिया भासिता. तत्थ दुक्खो इत्थिभावो अक्खातोति चपलता, गब्भधारणं, सब्बकालं परपटिबद्धवुत्तिताति एवमादीहि आदीनवेहि इत्थिभावो दुक्खोति, पुरिसदम्मसारथिना भगवता कथितो. सपत्तिकम्पि दुक्खन्ति सपत्तवासो सपत्तिया सद्धिं संवासोपि ¶ दुक्खो, अयम्पि इत्थिभावे आदीनवोति अधिप्पायो. अप्पेकच्चा सकिं विजातायोति एकच्चा इत्थियो एकवारमेव विजाता, पठमगब्भे विजायनदुक्खं असहन्तियो. गलके अपि कन्तन्तीति अत्तनो गीवम्पि छिन्दन्ति. सुखुमालिनियो विसानि खादन्तीति सुखुमालसरीरा अत्तनो सुखुमालभावेन खेदं अविसहन्तियो विसानिपि खादन्ति. जनमारकमज्झगताति जनमारको वुच्चति मूळ्हगब्भो. मातुगामजनस्स मारको, मज्झगता जनमारका कुच्छिगता, मूळ्हगब्भाति अत्थो. उभोपि ब्यसनानि अनुभोन्तीति गब्भो गब्भिनी चाति द्वेपि जना मरणञ्च मारणन्तिकब्यसनानि च पापुणन्ति. अपरे पन भणन्ति ‘‘जनमारका नाम किलेसा, तेसं मज्झगता किलेससन्तानपतिता उभोपि जायापतिका इध किलेसपरिळाहवसेन, आयतिं दुग्गतिपरिक्किलेसवसेन ब्यसनानि पापुणन्ती’’ति. इमा किर द्वे गाथा सा यक्खिनी पुरिमत्तभावे अत्तनो अनुभूतदुक्खं अनुस्सरित्वा आह. थेरी पन इत्थिभावे आदीनवविभावनाय पच्चनुभासन्ती अवोच.
‘‘उपविजञ्ञा गच्छन्ती’’तिआदिका द्वे गाथा पटाचाराय थेरिया पवत्तिं आरब्भ भासिता. तत्थ उपविजञ्ञा गच्छन्तीति उपगतविजायनकाला मग्गं गच्छन्ती, अपत्ताव सकं गेहं पन्थे विजायित्वान पतिं मतं अद्दसं अहन्ति योजना.
कपणिकायाति वराकाय. इमा किर द्वे गाथा पटाचाराय तदा ¶ सोकुम्मादपत्ताय वुत्ताकारस्स अनुकरणवसेन इत्थिभावे आदीनवविभावनत्थमेव थेरिया वुत्ता.
उभयम्पेतं उदाहरणभावेन आनेत्वा इदानि अत्तनो अनुभूतं दुक्खं विभावेन्ती ‘‘खीणकुलिने’’तिआदिमाह. तत्थ खीणकुलिनेति भोगादीहि पारिजुञ्ञपत्तकुलिके. कपणेति परमअवञ्ञातं पत्ते. उभयञ्चेतं अत्तनो एव आमन्तनवचनं. अनुभूतं ते दुखं अपरिमाणन्ति इमस्मिं अत्तभावे, इतो पुरिमत्तभावेसु वा अनप्पकं दुक्खं तया अनुभवितं. इदानि तं दुक्खं एकदेसेन विभजित्वा दस्सेतुं ‘‘अस्सू च ते पवत्त’’न्तिआदि वुत्तं.तस्सत्थो – इमस्मिं अनमतग्गे संसारे ¶ परिब्भमन्तिया बहुकानि जातिसहस्सानि सोकाभिभूताय ¶ अस्सु च पवत्तं, अविसेसितं कत्वा वुत्तञ्चेतं, महासमुद्दस्स उदकतोपि बहुकमेव सिया.
वसिता सुसानमज्झेति मनुस्समंसखादिका सुनखी सिङ्गाली च हुत्वा सुसानमज्झे वुसिता. खादितानि पुत्तमंसानीति ब्यग्घदीपिबिळारादिकाले पुत्तमंसानि खादितानि. हतकुलिकाति विनट्ठकुलवंसा. सब्बगरहिताति सब्बेहि घरवासीहि गरहिता गरहप्पत्ता. मतपतिकाति विधवा. इमे पन तयो पकारे पुरिमत्तभावे अत्तनो अनुप्पत्ते गहेत्वा वदति. एवंभूतापि हुत्वा अधिच्च लद्धाय कल्याणमित्तसेवाय अमतमधिगच्छि,निब्बानं अनुप्पत्ता.
इदानि तमेव अमताधिगमं पाकटं कत्वा दस्सेतुं ‘‘भावितो’’तिआदि वुत्तं. तत्थ भावितोति विभावितो उप्पादितो वड्ढितो भावनाभिसमयवसेन पटिविद्धो. धम्मादासं अवेक्खिंहन्ति धम्ममयं आदासं अद्दक्खिं अपस्सिं अहं.
अहमम्हि कन्तसल्लाति अरियमग्गेन समुच्छिन्नगारादिसल्ला अहं अम्हि. ओहितभाराति ओरोपितकामखन्धकिलेसाभिसङ्खारभारा. कतञ्हि करणीयन्ति परिञ्ञादिभेदं सोळसविधम्पि ¶ किच्चं कतं परियोसितं. सुविमुत्तचित्ता इमं भणीति सब्बसो विमुत्तचित्ता किसागोतमी थेरी इममत्थं ‘‘कल्याणमित्तता’’तिआदिना गाथाबन्धवसेन अभणीति अत्तानं परं विय थेरी वदति. तत्रिदं इमिस्सा थेरिया अपदानं (अप. थेरी २.३.५५-९४) –
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.
‘‘तदाहं हंसवतियं, जाता अञ्ञतरे कुले;
उपेत्वा तं नरवरं, सरणं समुपागमिं.
‘‘धम्मञ्च तस्स अस्सोसिं, चतुसच्चूपसञ्हितं;
मधुरं परमस्सादं, वट्टसन्तिसुखावहं.
‘‘तदा ¶ च भिक्खुनिं वीरो, लूखचीवरधारिनिं;
ठपेन्तो एतदग्गम्हि, वण्णयी पुरिसुत्तमो.
‘‘जनेत्वानप्पकं ¶ पीतिं, सुत्वा भिक्खुनिया गुणे;
कारं कत्वान बुद्धस्स, यथासत्ति यथाबलं.
‘‘निपच्च मुनिवरं तं, तं ठानमभिपत्थयिं;
तदानुमोदि सम्बुद्धो, ठानलाभाय नायको.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादा, ओरसा धम्मनिम्मिता;
किसागोतमी नामेन, हेस्ससि सत्थु साविका.
‘‘तं सुत्वा मुदिता हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्ता परिचरिं, पच्चयेहि विनायकं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो;
कासिराजा किकी नाम, बाराणसिपुरुत्तमे.
‘‘पञ्चमी तस्स धीतासिं, धम्मा नामेन विस्सुता;
धम्मं सुत्वा जिनग्गस्स, पब्बज्जं समरोचयिं.
‘‘अनुजानि ¶ ¶ न नो तातो, अगारेव तदा मयं;
वीसवस्ससहस्सानि, विचरिम्ह अतन्दिता.
‘‘कोमारिब्रह्मचरियं, राजकञ्ञा सुखेधिता;
बुद्धोपट्ठाननिरता, मुदिता सत्त धीतरो.
‘‘समणी समणगुत्ता च, भिक्खुनी भिक्खुदायिका;
धम्मा चेव सुधम्मा च, सत्तमी सङ्घदायिका.
‘‘खेमा उप्पलवण्णा च, पटाचारा च कुण्डला;
अहञ्च धम्मदिन्ना च, विसाखा होति सत्तमी.
‘‘तेहि ¶ कम्मेहि सुकतेहि, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, जाता सेट्ठिकुले अहं;
दुग्गते अधने नट्ठे, गता च सधनं कुलं.
‘‘पतिं ठपेत्वा सेसा मे, देस्सन्ति अधना इति;
यदा च पस्सूता आसिं, सब्बेसं दयिता तदा.
‘‘यदा सो तरुणो भद्दो, कोमलको सुखेधितो;
सपाणमिव कन्तो मे, तदा यमवसं गतो.
‘‘सोकट्टादीनवदना, अस्सुनेत्ता रुदम्मुखा;
मतं कुणपमादाय, विलपन्ती गमामहं.
‘‘तदा एकेन सन्दिट्ठा, उपेत्वाभिसक्कुत्तमं;
अवोचं देहि भेसज्जं, पुत्तसञ्जीवनन्ति भो.
‘‘न ¶ विज्जन्ते मता यस्मिं, गेहे सिद्धत्थकं ततो;
आहराति जिनो आह, विनयोपायकोविदो.
‘‘तदा गमित्वा सावत्थिं, न लभिं तादिसं घरं;
कुतो सिद्धत्थकं तस्मा, ततो लद्धा सतिं अहं.
‘‘कुणपं छड्डयित्वान, उपेसिं लोकनायकं;
दूरतोव ममं दिस्वा, अवोच मधुरस्सरो.
‘‘यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;
एकाहं जीवितं सेय्यो, पस्सतो उदयब्बयं.
‘‘न ¶ गामधम्मो निगमस्स धम्मो, न चापियं एककुलस्स धम्मो;
सब्बस्स लोकस्स सदेवकस्स, एसेव धम्मो यदिदं अनिच्चता.
‘‘साहं सुत्वानिमा गाथा, धम्मचक्खुं विसोधयिं;
ततो विञ्ञातसद्धम्मा, पब्बजिं अनगारियं.
‘‘तथा पब्बजिता सन्ती, युञ्जन्ती जिनसासने;
न चिरेनेव कालेन, अरहत्तमपापुणिं.
‘‘इद्धीसु ¶ च वसी होमि, दिब्बाय सोतधातुया;
परचित्तानि जानामि, सत्थुसासनकारिका.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
खेपेत्वा आसवे सब्बे, विसुद्धासिं सुनिम्मला.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय ¶ पब्बजिता, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने तथेव च;
ञाणं मे विमलं सुद्धं, बुद्धसेट्ठस्स वाहसा.
‘‘सङ्कारकूटा आहित्वा, सुसाना रथियापि च;
ततो सङ्घाटिकं कत्वा, लूखं धारेमि चीवरं.
‘‘जिनो तस्मिं गुणे तुट्ठो, लूखचीवरधारणे;
ठपेसि एतदग्गम्हि, परिसासु विनायको.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
किसागोतमीथेरीगाथावण्णना निट्ठिता.
एकादसनिपातवण्णना निट्ठिता.