📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
थेरीगाथापाळि
१. एककनिपातो
१. अञ्ञतराथेरीगाथा
‘‘सुखं ¶ ¶ ¶ ¶ सुपाहि थेरिके, कत्वा चोळेन पारुता;
उपसन्तो हि ते रागो, सुक्खडाकं व कुम्भिय’’न्ति.
इत्थं सुदं अञ्ञतरा थेरी अपञ्ञाता भिक्खुनी गाथं अभासित्थाति.
२. मुत्ताथेरीगाथा
‘‘मुत्ते ¶ मुच्चस्सु योगेहि, चन्दो राहुग्गहा इव;
विप्पमुत्तेन चित्तेन, अनणा भुञ्ज पिण्डक’’न्ति.
इत्थं सुदं भगवा मुत्तं सिक्खमानं इमाय गाथाय अभिण्हं ओवदतीति.
३. पुण्णाथेरीगाथा
‘‘पुण्णे पूरस्सु धम्मेहि, चन्दो पन्नरसेरिव;
परिपुण्णाय पञ्ञाय, तमोखन्धं [तमोक्खन्धं (सी. स्या.)] पदालया’’ति.
इत्थं सुदं पुण्णा थेरी गाथं अभासित्थाति.
४. तिस्साथेरीगाथा
‘‘तिस्से सिक्खस्सु सिक्खाय, मा तं योगा उपच्चगुं;
सब्बयोगविसंयुत्ता, चर लोके अनासवा’’ति.
… तिस्सा थेरी….
५. अञ्ञतरातिस्साथेरीगाथा
‘‘तिस्से ¶ ¶ युञ्जस्सु धम्मेहि, खणो तं मा उपच्चगा;
खणातीता हि सोचन्ति, निरयम्हि समप्पिता’’ति.
… अञ्ञतरा तिस्सा थेरी….
६. धीराथेरीगाथा
‘‘धीरे ¶ निरोधं फुसेहि [फुस्सेहि (सी.)], सञ्ञावूपसमं सुखं;
आराधयाहि निब्बानं, योगक्खेममनुत्तर’’न्ति [योगक्खेमं अनुत्तरन्ति (सी. स्या.)].
… धीरा थेरी….
७. वीराथेरीगाथा
‘‘वीरा ¶ वीरेहि [धीरा धीरेहि (क.)] धम्मेहि, भिक्खुनी भावितिन्द्रिया;
धारेहि अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति [सवाहनन्ति (क.)].
… वीरा थेरी….
८. मित्ताथेरीगाथा
‘‘सद्धाय पब्बजित्वान, मित्ते मित्तरता भव;
भावेहि कुसले धम्मे, योगक्खेमस्स पत्तिया’’ति.
… मित्ता थेरी….
९. भद्राथेरीगाथा
‘‘सद्धाय पब्बजित्वान, भद्रे भद्ररता भव;
भावेहि कुसले धम्मे, योगक्खेममनुत्तर’’न्ति.
… भद्रा थेरी….
१०. उपसमाथेरीगाथा
‘‘उपसमे तरे ओघं, मच्चुधेय्यं सुदुत्तरं;
धारेहि अन्तिमं देहं, जेत्वा मारं सवाहन’’न्ति.
… उपसमा थेरी….
११. मुत्ताथेरीगाथा
‘‘सुमुत्ता ¶ साधुमुत्ताम्हि, तीहि खुज्जेहि मुत्तिया;
उदुक्खलेन मुसलेन, पतिना खुज्जकेन च;
मुत्ताम्हि ¶ जातिमरणा, भवनेत्ति समूहता’’ति.
… मुत्ता थेरी….
१२. धम्मदिन्नाथेरीगाथा
‘‘छन्दजाता अवसायी, मनसा च फुटा [फुट्ठा (स्या.), फुठा (सी. अट्ठ.)] सिया;
कामेसु अप्पटिबद्धचित्ता [अप्पटिबन्धचित्ता (क.)], उद्धंसोताति वुच्चती’’ति [उद्धंसोता विमुच्चतीति (सी. पी.)].
… धम्मदिन्ना थेरी….
१३.विसाखाथेरीगाथा
‘‘करोथ ¶ बुद्धसासनं, यं कत्वा नानुतप्पति;
खिप्पं पादानि धोवित्वा, एकमन्ते निसीदथा’’ति.
… विसाखा थेरी….
१४.सुमनाथेरीगाथा
‘‘धातुयो दुक्खतो दिस्वा, मा जातिं पुनरागमि;
भवे छन्दं विराजेत्वा, उपसन्ता चरिस्ससी’’ति.
… सुमना थेरी….
१५. उत्तराथेरीगाथा
‘‘कायेन ¶ संवुता आसिं, वाचाय उद चेतसा;
समूलं तण्हमब्बुय्ह, सीतिभूताम्हि निब्बुता’’ति.
… उत्तरा थेरी….
१६. वुड्ढपब्बजितसुमनाथेरीगाथा
‘‘सुखं त्वं वुड्ढिके सेहि, कत्वा चोळेन पारूता;
उपसन्तो हि ते रागो, सीतिभूतासि निब्बुता’’ति.
… सुमना वुड्ढपब्बजिता थेरी….
१७. धम्माथेरीगाथा
‘‘पिण्डपातं ¶ चरित्वान, दण्डमोलुब्भ दुब्बला;
वेधमानेहि गत्तेहि, तत्थेव निपतिं छमा;
दिस्वा ¶ आदीनवं काये, अथ चित्तं विमुच्चि मे’’ति.
… धम्मा थेरी….
१८. सङ्घाथेरीगाथा
‘‘हित्वा ¶ घरे पब्बजित्वा [पब्बजिता (सी. अट्ठ.)], हित्वा पुत्तं पसुं पियं;
हित्वा रागञ्च दोसञ्च, अविज्जञ्च विराजिय;
समूलं तण्हमब्बुय्ह, उपसन्ताम्हि निब्बुता’’ति.
… सङ्घा थेरी….
एककनिपातो निट्ठितो.