📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

थेरीगाथापाळि

१. एककनिपातो

१. अञ्ञतराथेरीगाथा

.

‘‘सुखं सुपाहि थेरिके, कत्वा चोळेन पारुता;

उपसन्तो हि ते रागो, सुक्खडाकं व कुम्भिय’’न्ति.

इत्थं सुदं अञ्ञतरा थेरी अपञ्ञाता भिक्खुनी गाथं अभासित्थाति.

२. मुत्ताथेरीगाथा

.

‘‘मुत्ते मुच्चस्सु योगेहि, चन्दो राहुग्गहा इव;

विप्पमुत्तेन चित्तेन, अनणा भुञ्ज पिण्डक’’न्ति.

इत्थं सुदं भगवा मुत्तं सिक्खमानं इमाय गाथाय अभिण्हं ओवदतीति.

३. पुण्णाथेरीगाथा

.

‘‘पुण्णे पूरस्सु धम्मेहि, चन्दो पन्नरसेरिव;

परिपुण्णाय पञ्ञाय, तमोखन्धं [तमोक्खन्धं (सी. स्या.)] पदालया’’ति.

इत्थं सुदं पुण्णा थेरी गाथं अभासित्थाति.

४. तिस्साथेरीगाथा

.

‘‘तिस्से सिक्खस्सु सिक्खाय, मा तं योगा उपच्चगुं;

सब्बयोगविसंयुत्ता, चर लोके अनासवा’’ति.

… तिस्सा थेरी….

५. अञ्ञतरातिस्साथेरीगाथा

.

‘‘तिस्से युञ्जस्सु धम्मेहि, खणो तं मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता’’ति.

… अञ्ञतरा तिस्सा थेरी….

६. धीराथेरीगाथा

.

‘‘धीरे निरोधं फुसेहि [फुस्सेहि (सी.)], सञ्ञावूपसमं सुखं;

आराधयाहि निब्बानं, योगक्खेममनुत्तर’’न्ति [योगक्खेमं अनुत्तरन्ति (सी. स्या.)].

… धीरा थेरी….

७. वीराथेरीगाथा

.

‘‘वीरा वीरेहि [धीरा धीरेहि (क.)] धम्मेहि, भिक्खुनी भावितिन्द्रिया;

धारेहि अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति [सवाहनन्ति (क.)].

… वीरा थेरी….

८. मित्ताथेरीगाथा

.

‘‘सद्धाय पब्बजित्वान, मित्ते मित्तरता भव;

भावेहि कुसले धम्मे, योगक्खेमस्स पत्तिया’’ति.

… मित्ता थेरी….

९. भद्राथेरीगाथा

.

‘‘सद्धाय पब्बजित्वान, भद्रे भद्ररता भव;

भावेहि कुसले धम्मे, योगक्खेममनुत्तर’’न्ति.

… भद्रा थेरी….

१०. उपसमाथेरीगाथा

१०.

‘‘उपसमे तरे ओघं, मच्चुधेय्यं सुदुत्तरं;

धारेहि अन्तिमं देहं, जेत्वा मारं सवाहन’’न्ति.

… उपसमा थेरी….

११. मुत्ताथेरीगाथा

११.

‘‘सुमुत्ता साधुमुत्ताम्हि, तीहि खुज्जेहि मुत्तिया;

उदुक्खलेन मुसलेन, पतिना खुज्जकेन च;

मुत्ताम्हि जातिमरणा, भवनेत्ति समूहता’’ति.

… मुत्ता थेरी….

१२. धम्मदिन्नाथेरीगाथा

१२.

‘‘छन्दजाता अवसायी, मनसा च फुटा [फुट्ठा (स्या.), फुठा (सी. अट्ठ.)] सिया;

कामेसु अप्पटिबद्धचित्ता [अप्पटिबन्धचित्ता (क.)], उद्धंसोताति वुच्चती’’ति [उद्धंसोता विमुच्चतीति (सी. पी.)].

… धम्मदिन्ना थेरी….

१३.विसाखाथेरीगाथा

१३.

‘‘करोथ बुद्धसासनं, यं कत्वा नानुतप्पति;

खिप्पं पादानि धोवित्वा, एकमन्ते निसीदथा’’ति.

… विसाखा थेरी….

१४.सुमनाथेरीगाथा

१४.

‘‘धातुयो दुक्खतो दिस्वा, मा जातिं पुनरागमि;

भवे छन्दं विराजेत्वा, उपसन्ता चरिस्ससी’’ति.

… सुमना थेरी….

१५. उत्तराथेरीगाथा

१५.

‘‘कायेन संवुता आसिं, वाचाय उद चेतसा;

समूलं तण्हमब्बुय्ह, सीतिभूताम्हि निब्बुता’’ति.

… उत्तरा थेरी….

१६. वुड्ढपब्बजितसुमनाथेरीगाथा

१६.

‘‘सुखं त्वं वुड्ढिके सेहि, कत्वा चोळेन पारूता;

उपसन्तो हि ते रागो, सीतिभूतासि निब्बुता’’ति.

… सुमना वुड्ढपब्बजिता थेरी….

१७. धम्माथेरीगाथा

१७.

‘‘पिण्डपातं चरित्वान, दण्डमोलुब्भ दुब्बला;

वेधमानेहि गत्तेहि, तत्थेव निपतिं छमा;

दिस्वा आदीनवं काये, अथ चित्तं विमुच्चि मे’’ति.

… धम्मा थेरी….

१८. सङ्घाथेरीगाथा

१८.

‘‘हित्वा घरे पब्बजित्वा [पब्बजिता (सी. अट्ठ.)], हित्वा पुत्तं पसुं पियं;

हित्वा रागञ्च दोसञ्च, अविज्जञ्च विराजिय;

समूलं तण्हमब्बुय्ह, उपसन्ताम्हि निब्बुता’’ति.

… सङ्घा थेरी….

एककनिपातो निट्ठितो.