📜
२. दुकनिपातो
१. अभिरूपनन्दाथेरीगाथा
[अप. थेरी २.४.१५७ अपदानेपि] ‘‘आतुरं ¶ असुचिं पूतिं, पस्स नन्दे समुस्सयं;
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.
‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;
ततो मानाभिसमया, उपसन्ता चरिस्ससी’’ति.
इत्थं सुदं भगवा अभिरूपनन्दं सिक्खमानं इमाहि गाथाहि अभिण्हं ओवदतीति [इत्थं सुदं भगवा अभिरूपनन्दं सिक्खमानं इमाहि गाथाहि अभिण्हं ओवदतीति (क.)].
२. जेन्ताथेरीगाथा
‘‘ये इमे सत्त बोज्झङ्गा, मग्गा निब्बानपत्तिया;
भाविता ते मया सब्बे, यथा बुद्धेन देसिता.
‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.
इत्थं सुदं जेन्ता थेरी गाथायो अभासित्थाति.
३. सुमङ्गलमाताथेरीगाथा
‘‘सुमुत्तिका ¶ ¶ ¶ सुमुत्तिका [सुमुत्तिके सुमुत्तिके (सी.), सुमुत्तिके सुमुत्तिका (स्या. क.)], साधुमुत्तिकाम्हि मुसलस्स;
अहिरिको मे छत्तकं वापि, उक्खलिका मे देड्डुभं वाति.
‘‘रागञ्च अहं दोसञ्च, चिच्चिटि चिच्चिटीति विहनामि;
सा रुक्खमूलमुपगम्म, अहो सुखन्ति सुखतो झायामी’’ति.
… सुमङ्गलमाता थेरी [अञ्ञतरा थेरी भिक्खुनी अपञ्ञाता (स्या. क.)].
४. अड्ढकासिथेरीगाथा
‘‘याव कासिजनपदो, सुङ्को मे तत्थको अहु;
तं कत्वा नेगमो अग्घं, अड्ढेनग्घं ठपेसि मं.
‘‘अथ ¶ निब्बिन्दहं रूपे, निब्बिन्दञ्च विरज्जहं;
मा पुन जातिसंसारं, सन्धावेय्यं पुनप्पुनं;
तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
… अड्ढकासि थेरी….
५. चित्ताथेरीगाथा
‘‘किञ्चापि खोम्हि किसिका, गिलाना बाळ्हदुब्बला;
दण्डमोलुब्भ गच्छामि, पब्बतं अभिरूहिय.
‘‘सङ्घाटिं निक्खिपित्वान, पत्तकञ्च निकुज्जिय;
सेले खम्भेसिमत्तानं, तमोखन्धं पदालिया’’ति.
… चित्ता थेरी….
६. मेत्तिकाथेरीगाथा
‘‘किञ्चापि खोम्हि दुक्खिता, दुब्बला गतयोब्बना;
दण्डमोलुब्भ गच्छामि, पब्बतं अभिरूहिय.
‘‘निक्खिपित्वान ¶ सङ्घाटिं, पत्तकञ्च निकुज्जिय;
निसिन्ना चम्हि सेलम्हि, अथ चित्तं विमुच्चि मे;
तिस्सो ¶ विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.
… मेत्तिका थेरी….
७. मित्ताथेरीगाथा
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं ¶ उपागच्छिं, देवकायाभिनन्दिनी;
साज्ज एकेन भत्तेन, मुण्डा सङ्घाटिपारुता;
देवकायं न पत्थेहं, विनेय्य हदये दर’’न्ति.
… मित्ता थेरी….
८. अभयमातुथेरीगाथा
‘‘उद्धं पादतला अम्म, अधो वे केसमत्थका;
पच्चवेक्खस्सुमं कायं, असुचिं पूतिगन्धिकं.
‘‘एवं ¶ विहरमानाय, सब्बो रागो समूहतो;
परिळाहो समुच्छिन्नो, सीतिभूताम्हि निब्बुता’’ति.
… अभयमातु थेरी….
९. अभयाथेरीगाथा
‘‘अभये भिदुरो कायो, यत्थ सता पुथुज्जना;
निक्खिपिस्सामिमं देहं, सम्पजाना सतीमती.
‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे;
तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति.
… अभया थेरी….
१०. सामाथेरीगाथा
‘‘चतुक्खत्तुं ¶ ¶ पञ्चक्खत्तुं, विहारा उपनिक्खमिं;
अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी;
तस्सा मे अट्ठमी रत्ति, यतो तण्हा समूहता.
‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे;
तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति.
… सामा थेरी….
दुकनिपातो निट्ठितो.