📜

२. दुकनिपातो

१. अभिरूपनन्दाथेरीगाथा

१९.

[अप. थेरी २.४.१५७ अपदानेपि] ‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;

असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.

२०.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्ता चरिस्ससी’’ति.

इत्थं सुदं भगवा अभिरूपनन्दं सिक्खमानं इमाहि गाथाहि अभिण्हं ओवदतीति [इत्थं सुदं भगवा अभिरूपनन्दं सिक्खमानं इमाहि गाथाहि अभिण्हं ओवदतीति (क.)].

२. जेन्ताथेरीगाथा

२१.

‘‘ये इमे सत्त बोज्झङ्गा, मग्गा निब्बानपत्तिया;

भाविता ते मया सब्बे, यथा बुद्धेन देसिता.

२२.

‘‘दिट्ठो हि मे सो भगवा, अन्तिमोयं समुस्सयो;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.

इत्थं सुदं जेन्ता थेरी गाथायो अभासित्थाति.

३. सुमङ्गलमाताथेरीगाथा

२३.

‘‘सुमुत्तिका सुमुत्तिका [सुमुत्तिके सुमुत्तिके (सी.), सुमुत्तिके सुमुत्तिका (स्या. क.)], साधुमुत्तिकाम्हि मुसलस्स;

अहिरिको मे छत्तकं वापि, उक्खलिका मे देड्डुभं वाति.

२४.

‘‘रागञ्च अहं दोसञ्च, चिच्चिटि चिच्चिटीति विहनामि;

सा रुक्खमूलमुपगम्म, अहो सुखन्ति सुखतो झायामी’’ति.

… सुमङ्गलमाता थेरी [अञ्ञतरा थेरी भिक्खुनी अपञ्ञाता (स्या. क.)].

४. अड्ढकासिथेरीगाथा

२५.

‘‘याव कासिजनपदो, सुङ्को मे तत्थको अहु;

तं कत्वा नेगमो अग्घं, अड्ढेनग्घं ठपेसि मं.

२६.

‘‘अथ निब्बिन्दहं रूपे, निब्बिन्दञ्च विरज्जहं;

मा पुन जातिसंसारं, सन्धावेय्यं पुनप्पुनं;

तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

… अड्ढकासि थेरी….

५. चित्ताथेरीगाथा

२७.

‘‘किञ्चापि खोम्हि किसिका, गिलाना बाळ्हदुब्बला;

दण्डमोलुब्भ गच्छामि, पब्बतं अभिरूहिय.

२८.

‘‘सङ्घाटिं निक्खिपित्वान, पत्तकञ्च निकुज्जिय;

सेले खम्भेसिमत्तानं, तमोखन्धं पदालिया’’ति.

… चित्ता थेरी….

६. मेत्तिकाथेरीगाथा

२९.

‘‘किञ्चापि खोम्हि दुक्खिता, दुब्बला गतयोब्बना;

दण्डमोलुब्भ गच्छामि, पब्बतं अभिरूहिय.

३०.

‘‘निक्खिपित्वान सङ्घाटिं, पत्तकञ्च निकुज्जिय;

निसिन्ना चम्हि सेलम्हि, अथ चित्तं विमुच्चि मे;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

… मेत्तिका थेरी….

७. मित्ताथेरीगाथा

३१.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

३२.

‘‘उपोसथं उपागच्छिं, देवकायाभिनन्दिनी;

साज्ज एकेन भत्तेन, मुण्डा सङ्घाटिपारुता;

देवकायं न पत्थेहं, विनेय्य हदये दर’’न्ति.

… मित्ता थेरी….

८. अभयमातुथेरीगाथा

३३.

‘‘उद्धं पादतला अम्म, अधो वे केसमत्थका;

पच्चवेक्खस्सुमं कायं, असुचिं पूतिगन्धिकं.

३४.

‘‘एवं विहरमानाय, सब्बो रागो समूहतो;

परिळाहो समुच्छिन्नो, सीतिभूताम्हि निब्बुता’’ति.

… अभयमातु थेरी….

९. अभयाथेरीगाथा

३५.

‘‘अभये भिदुरो कायो, यत्थ सता पुथुज्जना;

निक्खिपिस्सामिमं देहं, सम्पजाना सतीमती.

३६.

‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे;

तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति.

… अभया थेरी….

१०. सामाथेरीगाथा

३७.

‘‘चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिं;

अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी;

तस्सा मे अट्ठमी रत्ति, यतो तण्हा समूहता.

३८.

‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे;

तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति.

… सामा थेरी….

दुकनिपातो निट्ठितो.