📜
११. द्वादसकनिपातो
१. उप्पलवण्णाथेरीगाथा
‘‘उभो ¶ ¶ माता च धीता च, मयं आसुं [आभुं (सी.)] सपत्तियो;
तस्सा मे अहु संवेगो, अब्भुतो लोमहंसनो.
‘‘धिरत्थु कामा असुची, दुग्गन्धा बहुकण्टका;
यत्थ माता च धीता च, सभरिया मयं अहुं.
‘‘कामेस्वादीनवं ¶ दिस्वा, नेक्खम्मं दट्ठु खेमतो;
सा पब्बज्जिं राजगहे, अगारस्मानगारियं.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खुं विसोधितं;
चेतोपरिच्चञाणञ्च, सोतधातु विसोधिता.
‘‘इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.
‘‘इद्धिया ¶ अभिनिम्मित्वा, चतुरस्सं रथं अहं;
बुद्धस्स पादे वन्दित्वा, लोकनाथस्स तादिनो’’ [सिरीमतो (स्या. क.)].
‘‘सुपुप्फितग्गं उपगम्म पादपं, एका तुवं तिट्ठसि सालमूले [रुक्खमूले (स्या. क.)];
न चापि ते दुतियो अत्थि कोचि, न त्वं बाले भायसि धुत्तकानं’’.
‘‘सतं सहस्सानिपि धुत्तकानं, समागता एदिसका भवेय्युं;
लोमं न इञ्जे नपि सम्पवेधे, किं मे तुवं मार करिस्ससेको.
‘‘एसा अन्तरधायामि, कुच्छिं वा पविसामि ते;
भमुकन्तरे तिट्ठामि, तिट्ठन्तिं मं न दक्खसि.
‘‘चित्तम्हि ¶ वसीभूताहं, इद्धिपादा सुभाविता;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.
‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;
यं त्वं ‘कामरतिं’ ब्रूसि, ‘अरती’ दानि सा मम.
‘‘सब्बत्थ ¶ विहता नन्दी, तमोखन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति.
… उप्पलवण्णा थेरी….
द्वादसनिपातो निट्ठितो.