📜

११. द्वादसकनिपातो

१. उप्पलवण्णाथेरीगाथा

२२४.

‘‘उभो माता च धीता च, मयं आसुं [आभुं (सी.)] सपत्तियो;

तस्सा मे अहु संवेगो, अब्भुतो लोमहंसनो.

२२५.

‘‘धिरत्थु कामा असुची, दुग्गन्धा बहुकण्टका;

यत्थ माता च धीता च, सभरिया मयं अहुं.

२२६.

‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

सा पब्बज्जिं राजगहे, अगारस्मानगारियं.

२२७.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खुं विसोधितं;

चेतोपरिच्चञाणञ्च, सोतधातु विसोधिता.

२२८.

‘‘इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.

२२९.

‘‘इद्धिया अभिनिम्मित्वा, चतुरस्सं रथं अहं;

बुद्धस्स पादे वन्दित्वा, लोकनाथस्स तादिनो’’ [सिरीमतो (स्या. क.)].

२३०.

‘‘सुपुप्फितग्गं उपगम्म पादपं, एका तुवं तिट्ठसि सालमूले [रुक्खमूले (स्या. क.)];

न चापि ते दुतियो अत्थि कोचि, न त्वं बाले भायसि धुत्तकानं’’.

२३१.

‘‘सतं सहस्सानिपि धुत्तकानं, समागता एदिसका भवेय्युं;

लोमं न इञ्जे नपि सम्पवेधे, किं मे तुवं मार करिस्ससेको.

२३२.

‘‘एसा अन्तरधायामि, कुच्छिं वा पविसामि ते;

भमुकन्तरे तिट्ठामि, तिट्ठन्तिं मं न दक्खसि.

२३३.

‘‘चित्तम्हि वसीभूताहं, इद्धिपादा सुभाविता;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.

२३४.

‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;

यं त्वं ‘कामरतिं’ ब्रूसि, ‘अरती’ दानि सा मम.

२३५.

‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति.

… उप्पलवण्णा थेरी….

द्वादसनिपातो निट्ठितो.