📜
१२. सोळसनिपातो
१. पुण्णाथेरीगाथा
‘‘उदहारी ¶ ¶ ¶ अहं सीते [उदकमाहरिं सीते (सी.)], सदा उदकमोतरिं;
अय्यानं दण्डभयभीता, वाचादोसभयट्टिता.
‘‘कस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि;
वेधमानेहि गत्तेहि, सीतं वेदयसे भुसं’’.
जानन्ती वत मं [जानन्ती च तुवं (क.)] भोति, पुण्णिके परिपुच्छसि;
करोन्तं कुसलं कम्मं, रुन्धन्तं कतपापकं.
‘‘यो च वुड्ढो दहरो वा, पापकम्मं पकुब्बति;
दकाभिसेचना सोपि, पापकम्मा पमुच्चति’’.
‘‘को नु ते इदमक्खासि, अजानन्तस्स अजानको;
दकाभिसेचना नाम, पापकम्मा पमुच्चति.
‘‘सग्गं नून गमिस्सन्ति, सब्बे मण्डूककच्छपा;
नागा [नक्का (सी.)] च सुसुमारा च, ये चञ्ञे उदके चरा.
‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका;
चोरा च वज्झघाता च, ये चञ्ञे पापकम्मिनो;
दकाभिसेचना तेपि, पापकम्मा पमुच्चरे.
‘‘सचे इमा नदियो ते, पापं पुब्बे कतं वहुं;
पुञ्ञम्पिमा ¶ वहेय्युं ते, तेन त्वं परिबाहिरो.
‘‘यस्स ¶ ब्राह्मण त्वं भीतो, सदा उदकमोतरि;
तमेव ब्रह्मे मा कासि, मा ते सीतं छविं हने’’.
‘‘कुम्मग्गपटिपन्नं मं, अरियमग्गं समानयि;
दकाभिसेचना भोति, इमं साटं ददामि ते’’.
‘‘तुय्हेव साटको होतु, नाहमिच्छामि साटकं;
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं.
‘‘माकासि ¶ ¶ पापकं कम्मं, आवि वा यदि वा रहो;
सचे च पापकं कम्मं, करिस्ससि करोसि वा.
‘‘न ते दुक्खा पमुत्यत्थि, उपेच्चापि [उप्पच्चापि (अट्ठ. पाठन्तरं)] पलायतो;
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं.
‘‘उपेहि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;
समादियाहि सीलानि, तं ते अत्थाय हेहिति’’.
‘‘उपेमि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;
समादियामि सीलानि, तं मे अत्थाय हेहिति.
‘‘ब्रह्मबन्धु पुरे आसिं, अज्जम्हि सच्चब्राह्मणो;
तेविज्जो वेदसम्पन्नो, सोत्तियो चम्हि न्हातको’’ति.
… पुण्णा थेरी….
सोळसनिपातो निट्ठितो.