📜

१२. सोळसनिपातो

१. पुण्णाथेरीगाथा

२३६.

‘‘उदहारी अहं सीते [उदकमाहरिं सीते (सी.)], सदा उदकमोतरिं;

अय्यानं दण्डभयभीता, वाचादोसभयट्टिता.

२३७.

‘‘कस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि;

वेधमानेहि गत्तेहि, सीतं वेदयसे भुसं’’.

२३८.

जानन्ती वत मं [जानन्ती च तुवं (क.)] भोति, पुण्णिके परिपुच्छसि;

करोन्तं कुसलं कम्मं, रुन्धन्तं कतपापकं.

२३९.

‘‘यो च वुड्ढो दहरो वा, पापकम्मं पकुब्बति;

दकाभिसेचना सोपि, पापकम्मा पमुच्चति’’.

२४०.

‘‘को नु ते इदमक्खासि, अजानन्तस्स अजानको;

दकाभिसेचना नाम, पापकम्मा पमुच्चति.

२४१.

‘‘सग्गं नून गमिस्सन्ति, सब्बे मण्डूककच्छपा;

नागा [नक्का (सी.)] च सुसुमारा च, ये चञ्ञे उदके चरा.

२४२.

‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका;

चोरा च वज्झघाता च, ये चञ्ञे पापकम्मिनो;

दकाभिसेचना तेपि, पापकम्मा पमुच्चरे.

२४३.

‘‘सचे इमा नदियो ते, पापं पुब्बे कतं वहुं;

पुञ्ञम्पिमा वहेय्युं ते, तेन त्वं परिबाहिरो.

२४४.

‘‘यस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि;

तमेव ब्रह्मे मा कासि, मा ते सीतं छविं हने’’.

२४५.

‘‘कुम्मग्गपटिपन्नं मं, अरियमग्गं समानयि;

दकाभिसेचना भोति, इमं साटं ददामि ते’’.

२४६.

‘‘तुय्हेव साटको होतु, नाहमिच्छामि साटकं;

सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं.

२४७.

‘‘माकासि पापकं कम्मं, आवि वा यदि वा रहो;

सचे च पापकं कम्मं, करिस्ससि करोसि वा.

२४८.

‘‘न ते दुक्खा पमुत्यत्थि, उपेच्चापि [उप्पच्चापि (अट्ठ. पाठन्तरं)] पलायतो;

सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं.

२४९.

‘‘उपेहि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;

समादियाहि सीलानि, तं ते अत्थाय हेहिति’’.

२५०.

‘‘उपेमि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;

समादियामि सीलानि, तं मे अत्थाय हेहिति.

२५१.

‘‘ब्रह्मबन्धु पुरे आसिं, अज्जम्हि सच्चब्राह्मणो;

तेविज्जो वेदसम्पन्नो, सोत्तियो चम्हि न्हातको’’ति.

… पुण्णा थेरी….

सोळसनिपातो निट्ठितो.