📜

१३. वीसतिनिपातो

१. अम्बपालीथेरीगाथा

२५२.

‘‘काळका भमरवण्णसादिसा, वेल्लितग्गा मम मुद्धजा अहुं;

ते जराय साणवाकसादिसा, सच्चवादिवचनं अनञ्ञथा.

२५३.

‘‘वासितोव सुरभी करण्डको, पुप्फपूर मम उत्तमङ्गजो [उत्तमङ्गभूतो (क.)].

तं जरायथ सलोमगन्धिकं, सच्चवादिवचनं अनञ्ञथा.

२५४.

‘‘काननंव सहितं सुरोपितं, कोच्छसूचिविचितग्गसोभितं;

तं जराय विरलं तहिं तहिं, सच्चवादिवचनं अनञ्ञथा.

२५५.

‘‘कण्हखन्धकसुवण्णमण्डितं, सोभते सुवेणीहिलङ्कतं;

तं जराय खलितं सिरं कतं, सच्चवादिवचनं अनञ्ञथा.

२५६.

‘‘चित्तकारसुकताव लेखिका, सोभरे सु भमुका पुरे मम;

ता जराय वलिभिप्पलम्बिता, सच्चवादिवचनं अनञ्ञथा.

२५७.

‘‘भस्सरा सुरुचिरा यथा मणी, नेत्तहेसुमभिनीलमायता;

ते जरायभिहता न सोभरे, सच्चवादिवचनं अनञ्ञथा.

२५८.

‘‘सण्हतुङ्गसदिसी च नासिका, सोभते सु अभियोब्बनं पति;

सा जराय उपकूलिता विय, सच्चवादिवचनं अनञ्ञथा.

२५९.

‘‘कङ्कणं व सुकतं सुनिट्ठितं, सोभरे सु मम कण्णपाळियो;

ता जराय वलिभिप्पलम्बिता, सच्चवादिवचनं अनञ्ञथा.

२६०.

‘‘पत्तलीमकुलवण्णसादिसा, सोभरे सु दन्ता पुरे मम;

ते जराय खण्डिता चासिता [पीतका (सी.)], सच्चवादिवचनं अनञ्ञथा.

२६१.

‘‘काननम्हि वनसण्डचारिनी, कोकिलाव मधुरं निकूजिहं;

तं जराय खलितं तहिं तहिं, सच्चवादिवचनं अनञ्ञथा.

२६२.

‘‘सण्हकम्बुरिव सुप्पमज्जिता, सोभते सु गीवा पुरे मम;

सा जराय भग्गा [भञ्जिता (?)] विनामिता, सच्चवादिवचनं अनञ्ञथा.

२६३.

‘‘वट्टपलिघसदिसोपमा उभो, सोभरे सु बाहा पुरे मम;

ता जराय यथ पाटलिब्बलिता [यथा पाटलिप्पलिता (सी. स्या. क.)], सच्चवादिवचनं अनञ्ञथा.

२६४.

‘‘सण्हमुद्दिकसुवण्णमण्डिता, सोभरे सु हत्था पुरे मम;

ते जराय यथा मूलमूलिका, सच्चवादिवचनं अनञ्ञथा.

२६५.

‘‘पीनवट्टसहितुग्गता उभो, सोभरे [सोभते (अट्ठ.)] सु थनका पुरे मम;

थेविकीव लम्बन्ति नोदका, सच्चवादिवचनं अनञ्ञथा.

२६६.

‘‘कञ्चनस्सफलकंव सम्मट्ठं, सोभते सु कायो पुरे मम;

सो वलीहि सुखुमाहि ओततो, सच्चवादिवचनं अनञ्ञथा.

२६७.

‘‘नागभोगसदिसोपमा उभो, सोभरे सु ऊरू पुरे मम;

ते जराय यथा वेळुनाळियो, सच्चवादिवचनं अनञ्ञथा.

२६८.

‘‘सण्हनूपुरसुवण्णमण्डिता , सोभरे सु जङ्घा पुरे मम;

ता जराय तिलदण्डकारिव, सच्चवादिवचनं अनञ्ञथा.

२६९.

‘‘तूलपुण्णसदिसोपमा उभो, सोभरे सु पादा पुरे मम;

ते जराय फुटिता वलीमता, सच्चवादिवचनं अनञ्ञथा.

२७०.

‘‘एदिसो अहु अयं समुस्सयो, जज्जरो बहुदुक्खानमालयो;

सोपलेपपतितो जराघरो, सच्चवादिवचनं अनञ्ञथा’’.

… अम्बपाली थेरी….

२. रोहिनीथेरीगाथा

२७१.

‘‘‘समणा’ति भोति सुपि [भोति त्वं सयसि (सी.), भोति मं विपस्सि (स्या.)], ‘समणा’ति पबुज्झसि [पटिबुज्झसि (सी. स्या.)];

समणानेव [समणानमेव (सी. स्या.)] कित्तेसि, समणी नून [समणी नु (क.)] भविस्ससि.

२७२.

‘‘विपुलं अन्नञ्च पानञ्च, समणानं पवेच्चसि [पयच्छसि (सी.)];

रोहिनी दानि पुच्छामि, केन ते समणा पिया.

२७३.

‘‘अकम्मकामा अलसा, परदत्तूपजीविनो;

आसंसुका सादुकामा, केन ते समणा पिया’’.

२७४.

‘‘चिरस्सं वत मं तात, समणानं परिपुच्छसि;

तेसं ते कित्तयिस्सामि, पञ्ञासीलपरक्कमं.

२७५.

‘‘कम्मकामा अनलसा, कम्मसेट्ठस्स कारका;

रागं दोसं पजहन्ति, तेन मे समणा पिया.

२७६.

‘‘तीणि पापस्स मूलानि, धुनन्ति सुचिकारिनो;

सब्बं पापं पहीनेसं, तेन मे समणा पिया.

२७७.

‘‘कायकम्मं सुचि नेसं, वचीकम्मञ्च तादिसं;

मनोकम्मं सुचि नेसं, तेन मे समणा पिया.

२७८.

‘‘विमला सङ्खमुत्ताव, सुद्धा सन्तरबाहिरा;

पुण्णा सुक्कान धम्मानं [सुक्केहि धम्मेहि (सी. स्या. अट्ठ.)], तेन मे समणा पिया.

२७९.

‘‘बहुस्सुता धम्मधरा, अरिया धम्मजीविनो;

अत्थं धम्मञ्च देसेन्ति, तेन मे समणा पिया.

२८०.

‘‘बहुस्सुता धम्मधरा, अरिया धम्मजीविनो;

एकग्गचित्ता सतिमन्तो, तेन मे समणा पिया.

२८१.

‘‘दूरङ्गमा सतिमन्तो, मन्तभाणी अनुद्धता;

दुक्खस्सन्तं पजानन्ति, तेन मे समणा पिया.

२८२.

‘‘यस्मा गामा पक्कमन्ति, न विलोकेन्ति किञ्चनं;

अनपेक्खाव गच्छन्ति, तेन मे समणा पिया.

२८३.

‘‘न तेसं कोट्ठे ओपेन्ति, न कुम्भिं न खळोपियं;

परिनिट्ठितमेसाना, तेन मे समणा पिया.

२८४.

‘‘न ते हिरञ्ञं गण्हन्ति, न सुवण्णं न रूपियं;

पच्चुप्पन्नेन यापेन्ति, तेन मे समणा पिया.

२८५.

‘‘नानाकुला पब्बजिता, नानाजनपदेहि च;

अञ्ञमञ्ञं पियायन्ति [पिहयन्ति (क.)], तेन मे समणा पिया’’.

२८६.

‘‘अत्थाय वत नो भोति, कुले जातासि रोहिनी;

सद्धा बुद्धे च धम्मे च, सङ्घे च तिब्बगारवा.

२८७.

‘‘तुवं हेतं पजानासि, पुञ्ञक्खेत्तं अनुत्तरं;

अम्हम्पि एते समणा, पटिगण्हन्ति दक्खिणं’’.

२८८.

‘‘पतिट्ठितो हेत्थ यञ्ञो, विपुलो नो भविस्सति;

सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं.

२८९.

‘‘उपेहि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;

समादियाहि सीलानि, तं ते अत्थाय हेहिति’’.

२९०.

‘‘उपेमि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;

समादियामि सीलानि, तं मे अत्थाय हेहिति.

२९१.

‘‘ब्रह्मबन्धु पुरे आसिं, सो इदानिम्हि ब्राह्मणो;

तेविज्जो सोत्तियो चम्हि, वेदगू चम्हि न्हातको’’.

… रोहिनी थेरी….

३. चापाथेरीगाथा

२९२.

‘‘लट्ठिहत्थो पुरे आसि, सो दानि मिगलुद्दको;

आसाय पलिपा घोरा, नासक्खि पारमेतवे.

२९३.

‘‘सुमत्तं मं मञ्ञमाना, चापा पुत्तमतोसयि;

चापाय बन्धनं छेत्वा, पब्बजिस्सं पुनोपहं.

२९४.

‘‘मा मे कुज्झि महावीर, मा मे कुज्झि महामुनि;

न हि कोधपरेतस्स, सुद्धि अत्थि कुतो तपो.

२९५.

‘‘पक्कमिस्सञ्च नाळातो, कोध नाळाय वच्छति;

बन्धन्ती इत्थिरूपेन, समणे धम्मजीविनो’’ [धम्मजीविने (क.)].

२९६.

‘‘एहि काळ निवत्तस्सु, भुञ्ज कामे यथा पुरे;

अहञ्च ते वसीकता, ये च मे सन्ति ञातका’’.

२९७.

‘‘एत्तो चापे चतुब्भागं, यथा भाससि त्वञ्च मे;

तयि रत्तस्स पोसस्स, उळारं वत तं सिया’’.

२९८.

‘‘काळङ्गिनिंव तक्कारिं, पुप्फितं गिरिमुद्धनि;

फुल्लं दालिमलट्ठिंव, अन्तोदीपेव पाटलिं.

२९९.

‘‘हरिचन्दनलित्तङ्गिं, कासिकुत्तमधारिनिं;

तं मं रूपवतिं सन्तिं, कस्स ओहाय गच्छसि’’.

३००.

‘‘साकुन्तिकोव सकुणिं [सकुणं (स्या.)], यथा बन्धितुमिच्छति;

आहरिमेन रूपेन, न मं त्वं बाधयिस्ससि’’.

३०१.

‘‘इमञ्च मे पुत्तफलं, काळ उप्पादितं तया;

तं मं पुत्तवतिं सन्तिं, कस्स ओहाय गच्छसि’’.

३०२.

‘‘जहन्ति पुत्ते सप्पञ्ञा, ततो ञाती ततो धनं;

पब्बजन्ति महावीरा, नागो छेत्वाव बन्धनं’’.

३०३.

‘‘इदानि ते इमं पुत्तं, दण्डेन छुरिकाय वा;

भूमियं वा निसुम्भिस्सं [निसुम्भेय्यं (सी.)], पुत्तसोका न गच्छसि’’.

३०४.

‘‘सचे पुत्तं सिङ्गालानं, कुक्कुरानं पदाहिसि;

न मं पुत्तकत्ते जम्मि, पुनरावत्तयिस्ससि’’.

३०५.

‘‘हन्द खो दानि भद्दन्ते, कुहिं काळ गमिस्ससि;

कतमं गामनिगमं, नगरं राजधानियो’’.

३०६.

‘‘अहुम्ह पुब्बे गणिनो, अस्समणा समणमानिनो;

गामेन गामं विचरिम्ह, नगरे राजधानियो.

३०७.

‘‘एसो हि भगवा बुद्धो, नदिं नेरञ्जरं पति;

सब्बदुक्खप्पहानाय, धम्मं देसेति पाणिनं;

तस्साहं सन्तिकं गच्छं, सो मे सत्था भविस्सति’’.

३०८.

‘‘वन्दनं दानि वज्जासि, लोकनाथं अनुत्तरं;

पदक्खिणञ्च कत्वान, आदिसेय्यासि दक्खिणं’’.

३०९.

‘‘एतं खो लब्भमम्हेहि, यथा भाससि त्वञ्च मे;

वन्दनं दानि ते वज्जं, लोकनाथं अनुत्तरं;

पदक्खिणञ्च कत्वान, आदिसिस्सामि दक्खिणं’’.

३१०.

ततो च काळो पक्कामि, नदिं नेरञ्जरं पति;

सो अद्दसासि सम्बुद्धं, देसेन्तं अमतं पदं.

३११.

दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

३१२.

तस्स पादानि वन्दित्वा, कत्वान नं [कत्वानहं (सी.)] पदक्खिणं;

चापाय आदिसित्वान, पब्बजिं अनगारियं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

… चापा थेरी….

४. सुन्दरीथेरीगाथा

३१३.

‘‘पेतानि भोति पुत्तानि, खादमाना तुवं पुरे;

तुवं दिवा च रत्तो च, अतीव परितप्पसि.

३१४.

‘‘साज्ज सब्बानि खादित्वा, सतपुत्तानि [सत्त पुत्तानि (स्या.)] ब्राह्मणी;

वासेट्ठि केन वण्णेन, न बाळ्हं परितप्पसि’’.

३१५.

‘‘बहूनि पुत्तसतानि, ञातिसङ्घसतानि च;

खादितानि अतीतंसे, मम तुय्हञ्च ब्राह्मण.

३१६.

‘‘साहं निस्सरणं ञत्वा, जातिया मरणस्स च;

सोचामि न रोदामि, न चापि परितप्पयिं’’.

३१७.

‘‘अब्भुतं वत वासेट्ठि, वाचं भाससि एदिसिं;

कस्स त्वं धम्ममञ्ञाय, गिरं [थिरं (सी.)] भाससि एदिसिं’’.

३१८.

‘‘एस ब्राह्मण सम्बुद्धो, नगरं मिथिलं पति;

सब्बदुक्खप्पहानाय, धम्मं देसेसि पाणिनं.

३१९.

‘‘तस्स ब्रह्मे [ब्राह्मण (सी. स्या.)] अरहतो, धम्मं सुत्वा निरूपधिं;

तत्थ विञ्ञातसद्धम्मा, पुत्तसोकं ब्यपानुदिं’’.

३२०.

‘‘सो अहम्पि गमिस्सामि, नगरं मिथिलं पति;

अप्पेव मं सो भगवा, सब्बदुक्खा पमोचये’’.

३२१.

अद्दस ब्राह्मणो बुद्धं, विप्पमुत्तं निरूपधिं;

स्वस्स धम्ममदेसेसि, मुनि दुक्खस्स पारगू.

३२२.

दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

३२३.

तत्थ विञ्ञातसद्धम्मो, पब्बज्जं समरोचयि;

सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.

३२४.

‘‘एहि सारथि गच्छाहि, रथं निय्यादयाहिमं;

आरोग्यं ब्राह्मणिं वज्ज [वज्जा (सी.)], ‘पब्बजि [पब्बजितो (सी.)] दानि ब्राह्मणो;

सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि’’’.

३२५.

ततो च रथमादाय, सहस्सञ्चापि सारथि;

आरोग्यं ब्राह्मणिवोच, ‘‘पब्बजि दानि ब्राह्मणो;

सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि’’.

३२६.

‘‘एतञ्चाहं अस्सरथं, सहस्सञ्चापि सारथि;

तेविज्जं ब्राह्मणं सुत्वा [ञत्वा (सी.)], पुण्णपत्तं ददामि ते’’.

३२७.

‘‘तुय्हेव होत्वस्सरथो, सहस्सञ्चापि ब्राह्मणि;

अहम्पि पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’.

३२८.

‘‘हत्थी गवस्सं मणिकुण्डलञ्च, फीतञ्चिमं गहविभवं पहाय;

पिता पब्बजितो तुय्हं, भुञ्ज भोगानि सुन्दरि; तुवं दायादिका कुले’’.

३२९.

‘‘हत्थी गवस्सं मणिकुण्डलञ्च, रम्मं चिमं गहविभवं पहाय;

पिता पब्बजितो मय्हं, पुत्तसोकेन अट्टितो;

अहम्पि पब्बजिस्सामि, भातुसोकेन अट्टिता’’.

३३०.

‘‘सो ते इज्झतु सङ्कप्पो, यं त्वं पत्थेसि सुन्दरी;

उत्तिट्ठपिण्डो उञ्छो च, पंसुकूलञ्च चीवरं;

एतानि अभिसम्भोन्ती, परलोके अनासवा’’.

३३१.

‘‘सिक्खमानाय मे अय्ये, दिब्बचक्खु विसोधितं;

पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे.

३३२.

‘‘तुवं निस्साय कल्याणी, थेरी सङ्घस्स सोभने;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

३३३.

‘‘अनुजानाहि मे अय्ये, इच्छे सावत्थि गन्तवे;

सीहनादं नदिस्सामि, बुद्धसेट्ठस्स सन्तिके’’.

३३४.

‘‘पस्स सुन्दरि सत्थारं, हेमवण्णं हरित्तचं;

अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं’’.

३३५.

‘‘पस्स सुन्दरिमायन्तिं, विप्पमुत्तं निरूपधिं;

वीतरागं विसंयुत्तं, कतकिच्चमनासवं.

३३६.

‘‘बाराणसीतो निक्खम्म, तव सन्तिकमागता;

साविका ते महावीर, पादे वन्दति सुन्दरी’’.

३३७.

‘‘तुवं बुद्धो तुवं सत्था, तुय्हं धीताम्हि ब्राह्मण;

ओरसा मुखतो जाता, कतकिच्चा अनासवा’’.

३३८.

‘‘तस्सा ते स्वागतं भद्दे, ततो [अथो (क.)] ते अदुरागतं;

एवञ्हि दन्ता आयन्ति, सत्थु पादानि वन्दिका;

वीतरागा विसंयुत्ता, कतकिच्चा अनासवा’’.

… सुन्दरी थेरी….

५. सुभाकम्मारधीतुथेरीगाथा

३३९.

‘‘दहराहं सुद्धवसना, यं पुरे धम्ममस्सुणिं;

तस्सा मे अप्पमत्ताय, सच्चाभिसमयो अहु.

३४०.

‘‘ततोहं सब्बकामेसु, भुसं अरतिमज्झगं;

सक्कायस्मिं भयं दिस्वा, नेक्खम्ममेव [नेक्खम्मञ्ञेव (सी.), नेक्खम्मस्सेव (स्या.)] पीहये.

३४१.

‘‘हित्वानहं ञातिगणं, दासकम्मकरानि च;

गामखेत्तानि फीतानि, रमणीये पमोदिते.

३४२.

‘‘पहायहं पब्बजिता, सापतेय्यमनप्पकं;

एवं सद्धाय निक्खम्म, सद्धम्मे सुप्पवेदिते.

३४३.

‘‘नेतं [न मेतं (सी. स्या.)] अस्स पतिरूपं, आकिञ्चञ्ञञ्हि पत्थये;

यो [या (स्या.)] जातरूपं रजतं, छड्डेत्वा [थपेत्वा (क.)] पुनरागमे [पुनरागहे (क.)].

३४४.

‘‘रजतं जातरूपं वा, न बोधाय न सन्तिया;

नेतं समणसारुप्पं, न एतं अरियद्धनं.

३४५.

‘‘लोभनं मदनञ्चेतं, मोहनं रजवड्ढनं;

सासङ्कं बहुआयासं, नत्थि चेत्थ धुवं ठिति.

३४६.

‘‘एत्थ रत्ता पमत्ता च, सङ्किलिट्ठमना नरा;

अञ्ञमञ्ञेन ब्यारुद्धा, पुथु कुब्बन्ति मेधगं.

३४७.

‘‘वधो बन्धो परिक्लेसो, जानि सोकपरिद्दवो;

कामेसु अधिपन्नानं, दिस्सते ब्यसनं बहुं.

३४८.

‘‘तं मं ञाती अमित्ताव, किं वो कामेसु युञ्जथ;

जानाथ मं पब्बजितं, कामेसु भयदस्सिनिं.

३४९.

‘‘न हिरञ्ञसुवण्णेन, परिक्खीयन्ति आसवा;

अमित्ता वधका कामा, सपत्ता सल्लबन्धना.

३५०.

‘‘तं मं ञाती अमित्ताव, किं वो कामेसु युञ्जथ;

जानाथ मं पब्बजितं, मुण्डं सङ्घाटिपारुतं.

३५१.

‘‘उत्तिट्ठपिण्डो उञ्छो च, पंसुकूलञ्च चीवरं;

एतं खो मम सारुप्पं, अनगारूपनिस्सयो.

३५२.

‘‘वन्ता महेसीहि कामा, ये दिब्बा ये च मानुसा;

खेमट्ठाने विमुत्ता ते, पत्ता ते अचलं सुखं.

३५३.

‘‘माहं कामेहि सङ्गच्छिं, येसु ताणं न विज्जति;

अमित्ता वधका कामा, अग्गिक्खन्धूपमा दुखा.

३५४.

‘‘परिपन्थो एस भयो, सविघातो सकण्टको;

गेधो सुविसमो चेसो [लेपो (सी.)], महन्तो मोहनामुखो.

३५५.

‘‘उपसग्गो भीमरूपो, कामा सप्पसिरूपमा;

ये बाला अभिनन्दन्ति, अन्धभूता पुथुज्जना.

३५६.

‘‘कामपङ्केन सत्ता हि, बहू लोके अविद्दसू;

परियन्तं न जानन्ति, जातिया मरणस्स च.

३५७.

‘‘दुग्गतिगमनं मग्गं, मनुस्सा कामहेतुकं;

बहुं वे पटिपज्जन्ति, अत्तनो रोगमावहं.

३५८.

‘‘एवं अमित्तजनना, तापना संकिलेसिका;

लोकामिसा बन्धनीया, कामा मरणबन्धना [चरणबन्धना (सी.)].

३५९.

‘‘उम्मादना उल्लपना, कामा चित्तप्पमद्दिनो;

सत्तानं सङ्किलेसाय, खिप्पं [खिपं (सी.)] मारेन ओड्डितं.

३६०.

‘‘अनन्तादीनवा कामा, बहुदुक्खा महाविसा;

अप्पस्सादा रणकरा, सुक्कपक्खविसोसना [विसोसका (सी.)].

३६१.

‘‘साहं एतादिसं कत्वा, ब्यसनं कामहेतुकं;

न तं पच्चागमिस्सामि, निब्बानाभिरता सदा.

३६२.

‘‘रणं करित्वा [तरित्वा (सी.)] कामानं, सीतिभावाभिकङ्खिनी;

अप्पमत्ता विहस्सामि, सब्बसंयोजनक्खये.

३६३.

‘‘असोकं विरजं खेमं, अरियट्ठङ्गिकं उजुं;

तं मग्गं अनुगच्छामि, येन तिण्णा महेसिनो’’.

३६४.

इमं पस्सथ धम्मट्ठं, सुभं कम्मारधीतरं;

अनेजं उपसम्पज्ज, रुक्खमूलम्हि झायति.

३६५.

अज्जट्ठमी पब्बजिता, सद्धा सद्धम्मसोभना;

विनीतुप्पलवण्णाय, तेविज्जा मच्चुहायिनी.

३६६.

सायं भुजिस्सा अनणा, भिक्खुनी भावितिन्द्रिया;

सब्बयोगविसंयुत्ता, कतकिच्चा अनासवा.

३६७.

तं सक्को देवसङ्घेन, उपसङ्कम्म इद्धिया;

नमस्सति भूतपति, सुभं कम्मारधीतरन्ति.

… सुभा कम्मारधीता थेरी….

वीसतिनिपातो निट्ठितो.