📜
१३. वीसतिनिपातो
१. अम्बपालीथेरीगाथा
‘‘काळका ¶ ¶ भमरवण्णसादिसा, वेल्लितग्गा मम मुद्धजा अहुं;
ते जराय साणवाकसादिसा, सच्चवादिवचनं अनञ्ञथा.
‘‘वासितोव सुरभी करण्डको, पुप्फपूर मम उत्तमङ्गजो [उत्तमङ्गभूतो (क.)].
तं जरायथ सलोमगन्धिकं, सच्चवादिवचनं अनञ्ञथा.
‘‘काननंव ¶ सहितं सुरोपितं, कोच्छसूचिविचितग्गसोभितं;
तं जराय विरलं तहिं तहिं, सच्चवादिवचनं अनञ्ञथा.
‘‘कण्हखन्धकसुवण्णमण्डितं, सोभते सुवेणीहिलङ्कतं;
तं ¶ जराय खलितं सिरं कतं, सच्चवादिवचनं अनञ्ञथा.
‘‘चित्तकारसुकताव लेखिका, सोभरे सु भमुका पुरे मम;
ता ¶ जराय वलिभिप्पलम्बिता, सच्चवादिवचनं अनञ्ञथा.
‘‘भस्सरा सुरुचिरा यथा मणी, नेत्तहेसुमभिनीलमायता;
ते जरायभिहता न सोभरे, सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हतुङ्गसदिसी ¶ च नासिका, सोभते सु अभियोब्बनं पति;
सा जराय उपकूलिता विय, सच्चवादिवचनं अनञ्ञथा.
‘‘कङ्कणं व सुकतं सुनिट्ठितं, सोभरे सु मम कण्णपाळियो;
ता जराय वलिभिप्पलम्बिता, सच्चवादिवचनं अनञ्ञथा.
‘‘पत्तलीमकुलवण्णसादिसा, सोभरे सु दन्ता पुरे मम;
ते जराय खण्डिता चासिता [पीतका (सी.)], सच्चवादिवचनं अनञ्ञथा.
‘‘काननम्हि वनसण्डचारिनी, कोकिलाव ¶ मधुरं निकूजिहं;
तं जराय खलितं तहिं तहिं, सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हकम्बुरिव सुप्पमज्जिता, सोभते सु गीवा पुरे मम;
सा जराय भग्गा [भञ्जिता (?)] विनामिता, सच्चवादिवचनं अनञ्ञथा.
‘‘वट्टपलिघसदिसोपमा ¶ उभो, सोभरे सु बाहा पुरे मम;
ता जराय यथ पाटलिब्बलिता [यथा पाटलिप्पलिता (सी. स्या. क.)], सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हमुद्दिकसुवण्णमण्डिता, सोभरे सु हत्था पुरे मम;
ते जराय यथा मूलमूलिका, सच्चवादिवचनं अनञ्ञथा.
‘‘पीनवट्टसहितुग्गता ¶ उभो, सोभरे [सोभते (अट्ठ.)] सु थनका पुरे मम;
थेविकीव लम्बन्ति नोदका, सच्चवादिवचनं ¶ अनञ्ञथा.
‘‘कञ्चनस्सफलकंव सम्मट्ठं, सोभते सु कायो पुरे मम;
सो वलीहि सुखुमाहि ओततो, सच्चवादिवचनं अनञ्ञथा.
‘‘नागभोगसदिसोपमा उभो, सोभरे सु ऊरू पुरे मम;
ते जराय यथा वेळुनाळियो, सच्चवादिवचनं अनञ्ञथा.
‘‘सण्हनूपुरसुवण्णमण्डिता ¶ , सोभरे सु जङ्घा पुरे मम;
ता जराय तिलदण्डकारिव, सच्चवादिवचनं अनञ्ञथा.
‘‘तूलपुण्णसदिसोपमा उभो, सोभरे सु पादा पुरे मम;
ते जराय फुटिता वलीमता, सच्चवादिवचनं अनञ्ञथा.
‘‘एदिसो अहु अयं समुस्सयो, जज्जरो बहुदुक्खानमालयो;
सोपलेपपतितो ¶ जराघरो, सच्चवादिवचनं अनञ्ञथा’’.
… अम्बपाली थेरी….
२. रोहिनीथेरीगाथा
‘‘‘समणा’ति ¶ भोति सुपि [भोति त्वं सयसि (सी.), भोति मं विपस्सि (स्या.)], ‘समणा’ति पबुज्झसि [पटिबुज्झसि (सी. स्या.)];
समणानेव [समणानमेव (सी. स्या.)] कित्तेसि, समणी नून [समणी नु (क.)] भविस्ससि.
‘‘विपुलं ¶ अन्नञ्च पानञ्च, समणानं पवेच्चसि [पयच्छसि (सी.)];
रोहिनी दानि पुच्छामि, केन ते समणा पिया.
‘‘अकम्मकामा अलसा, परदत्तूपजीविनो;
आसंसुका सादुकामा, केन ते समणा पिया’’.
‘‘चिरस्सं वत मं तात, समणानं परिपुच्छसि;
तेसं ते कित्तयिस्सामि, पञ्ञासीलपरक्कमं.
‘‘कम्मकामा अनलसा, कम्मसेट्ठस्स कारका;
रागं दोसं पजहन्ति, तेन मे समणा पिया.
‘‘तीणि पापस्स मूलानि, धुनन्ति सुचिकारिनो;
सब्बं पापं पहीनेसं, तेन मे समणा पिया.
‘‘कायकम्मं सुचि नेसं, वचीकम्मञ्च तादिसं;
मनोकम्मं सुचि नेसं, तेन मे समणा पिया.
‘‘विमला सङ्खमुत्ताव, सुद्धा सन्तरबाहिरा;
पुण्णा सुक्कान धम्मानं [सुक्केहि धम्मेहि (सी. स्या. अट्ठ.)], तेन मे समणा पिया.
‘‘बहुस्सुता धम्मधरा, अरिया धम्मजीविनो;
अत्थं धम्मञ्च देसेन्ति, तेन मे समणा पिया.
‘‘बहुस्सुता ¶ धम्मधरा, अरिया धम्मजीविनो;
एकग्गचित्ता सतिमन्तो, तेन मे समणा पिया.
‘‘दूरङ्गमा ¶ सतिमन्तो, मन्तभाणी अनुद्धता;
दुक्खस्सन्तं पजानन्ति, तेन मे समणा पिया.
‘‘यस्मा गामा पक्कमन्ति, न विलोकेन्ति किञ्चनं;
अनपेक्खाव गच्छन्ति, तेन मे समणा पिया.
‘‘न ¶ तेसं कोट्ठे ओपेन्ति, न कुम्भिं न खळोपियं;
परिनिट्ठितमेसाना, तेन मे समणा पिया.
‘‘न ते हिरञ्ञं गण्हन्ति, न सुवण्णं न रूपियं;
पच्चुप्पन्नेन यापेन्ति, तेन मे समणा पिया.
‘‘नानाकुला ¶ पब्बजिता, नानाजनपदेहि च;
अञ्ञमञ्ञं पियायन्ति [पिहयन्ति (क.)], तेन मे समणा पिया’’.
‘‘अत्थाय वत नो भोति, कुले जातासि रोहिनी;
सद्धा बुद्धे च धम्मे च, सङ्घे च तिब्बगारवा.
‘‘तुवं हेतं पजानासि, पुञ्ञक्खेत्तं अनुत्तरं;
अम्हम्पि एते समणा, पटिगण्हन्ति दक्खिणं’’.
‘‘पतिट्ठितो हेत्थ यञ्ञो, विपुलो नो भविस्सति;
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं.
‘‘उपेहि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;
समादियाहि सीलानि, तं ते अत्थाय हेहिति’’.
‘‘उपेमि ¶ सरणं बुद्धं, धम्मं सङ्घञ्च तादिनं;
समादियामि सीलानि, तं मे अत्थाय हेहिति.
‘‘ब्रह्मबन्धु पुरे आसिं, सो इदानिम्हि ब्राह्मणो;
तेविज्जो सोत्तियो चम्हि, वेदगू चम्हि न्हातको’’.
… रोहिनी थेरी….
३. चापाथेरीगाथा
‘‘लट्ठिहत्थो पुरे आसि, सो दानि मिगलुद्दको;
आसाय पलिपा घोरा, नासक्खि पारमेतवे.
‘‘सुमत्तं मं मञ्ञमाना, चापा पुत्तमतोसयि;
चापाय बन्धनं छेत्वा, पब्बजिस्सं पुनोपहं.
‘‘मा ¶ मे कुज्झि महावीर, मा मे कुज्झि महामुनि;
न हि कोधपरेतस्स, सुद्धि अत्थि कुतो तपो.
‘‘पक्कमिस्सञ्च ¶ नाळातो, कोध नाळाय वच्छति;
बन्धन्ती इत्थिरूपेन, समणे धम्मजीविनो’’ [धम्मजीविने (क.)].
‘‘एहि काळ निवत्तस्सु, भुञ्ज कामे यथा पुरे;
अहञ्च ते वसीकता, ये च मे सन्ति ञातका’’.
‘‘एत्तो ¶ चापे चतुब्भागं, यथा भाससि त्वञ्च मे;
तयि रत्तस्स पोसस्स, उळारं वत तं सिया’’.
‘‘काळङ्गिनिंव तक्कारिं, पुप्फितं गिरिमुद्धनि;
फुल्लं दालिमलट्ठिंव, अन्तोदीपेव पाटलिं.
‘‘हरिचन्दनलित्तङ्गिं, कासिकुत्तमधारिनिं;
तं ¶ मं रूपवतिं सन्तिं, कस्स ओहाय गच्छसि’’.
‘‘साकुन्तिकोव सकुणिं [सकुणं (स्या.)], यथा बन्धितुमिच्छति;
आहरिमेन रूपेन, न मं त्वं बाधयिस्ससि’’.
‘‘इमञ्च मे पुत्तफलं, काळ उप्पादितं तया;
तं मं पुत्तवतिं सन्तिं, कस्स ओहाय गच्छसि’’.
‘‘जहन्ति पुत्ते सप्पञ्ञा, ततो ञाती ततो धनं;
पब्बजन्ति महावीरा, नागो छेत्वाव बन्धनं’’.
‘‘इदानि ते इमं पुत्तं, दण्डेन छुरिकाय वा;
भूमियं वा निसुम्भिस्सं [निसुम्भेय्यं (सी.)], पुत्तसोका न गच्छसि’’.
‘‘सचे पुत्तं सिङ्गालानं, कुक्कुरानं पदाहिसि;
न मं पुत्तकत्ते जम्मि, पुनरावत्तयिस्ससि’’.
‘‘हन्द खो दानि भद्दन्ते, कुहिं काळ गमिस्ससि;
कतमं ¶ गामनिगमं, नगरं राजधानियो’’.
‘‘अहुम्ह पुब्बे गणिनो, अस्समणा समणमानिनो;
गामेन गामं विचरिम्ह, नगरे राजधानियो.
‘‘एसो हि भगवा बुद्धो, नदिं नेरञ्जरं पति;
सब्बदुक्खप्पहानाय, धम्मं देसेति पाणिनं;
तस्साहं सन्तिकं गच्छं, सो मे सत्था भविस्सति’’.
‘‘वन्दनं ¶ दानि वज्जासि, लोकनाथं अनुत्तरं;
पदक्खिणञ्च कत्वान, आदिसेय्यासि दक्खिणं’’.
‘‘एतं खो लब्भमम्हेहि, यथा भाससि त्वञ्च मे;
वन्दनं दानि ते वज्जं, लोकनाथं अनुत्तरं;
पदक्खिणञ्च ¶ कत्वान, आदिसिस्सामि दक्खिणं’’.
ततो ¶ च काळो पक्कामि, नदिं नेरञ्जरं पति;
सो अद्दसासि सम्बुद्धं, देसेन्तं अमतं पदं.
दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
तस्स पादानि वन्दित्वा, कत्वान नं [कत्वानहं (सी.)] पदक्खिणं;
चापाय आदिसित्वान, पब्बजिं अनगारियं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
… चापा थेरी….
४. सुन्दरीथेरीगाथा
‘‘पेतानि भोति पुत्तानि, खादमाना तुवं पुरे;
तुवं दिवा च रत्तो च, अतीव परितप्पसि.
‘‘साज्ज सब्बानि खादित्वा, सतपुत्तानि [सत्त पुत्तानि (स्या.)] ब्राह्मणी;
वासेट्ठि केन वण्णेन, न बाळ्हं परितप्पसि’’.
‘‘बहूनि पुत्तसतानि, ञातिसङ्घसतानि च;
खादितानि अतीतंसे, मम तुय्हञ्च ब्राह्मण.
‘‘साहं निस्सरणं ञत्वा, जातिया मरणस्स च;
न ¶ सोचामि न रोदामि, न चापि परितप्पयिं’’.
‘‘अब्भुतं ¶ वत वासेट्ठि, वाचं भाससि एदिसिं;
कस्स त्वं धम्ममञ्ञाय, गिरं [थिरं (सी.)] भाससि एदिसिं’’.
‘‘एस ब्राह्मण सम्बुद्धो, नगरं मिथिलं पति;
सब्बदुक्खप्पहानाय, धम्मं देसेसि पाणिनं.
‘‘तस्स ब्रह्मे [ब्राह्मण (सी. स्या.)] अरहतो, धम्मं सुत्वा निरूपधिं;
तत्थ विञ्ञातसद्धम्मा, पुत्तसोकं ब्यपानुदिं’’.
‘‘सो ¶ अहम्पि गमिस्सामि, नगरं मिथिलं पति;
अप्पेव मं सो भगवा, सब्बदुक्खा पमोचये’’.
अद्दस ¶ ब्राह्मणो बुद्धं, विप्पमुत्तं निरूपधिं;
स्वस्स धम्ममदेसेसि, मुनि दुक्खस्स पारगू.
दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.
तत्थ विञ्ञातसद्धम्मो, पब्बज्जं समरोचयि;
सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.
‘‘एहि सारथि गच्छाहि, रथं निय्यादयाहिमं;
आरोग्यं ब्राह्मणिं वज्ज [वज्जा (सी.)], ‘पब्बजि [पब्बजितो (सी.)] दानि ब्राह्मणो;
सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि’’’.
ततो च रथमादाय, सहस्सञ्चापि सारथि;
आरोग्यं ¶ ब्राह्मणिवोच, ‘‘पब्बजि दानि ब्राह्मणो;
सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि’’.
‘‘एतञ्चाहं अस्सरथं, सहस्सञ्चापि सारथि;
तेविज्जं ब्राह्मणं सुत्वा [ञत्वा (सी.)], पुण्णपत्तं ददामि ते’’.
‘‘तुय्हेव होत्वस्सरथो, सहस्सञ्चापि ब्राह्मणि;
अहम्पि पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’.
‘‘हत्थी ¶ गवस्सं मणिकुण्डलञ्च, फीतञ्चिमं गहविभवं पहाय;
पिता पब्बजितो तुय्हं, भुञ्ज भोगानि सुन्दरि; तुवं दायादिका कुले’’.
‘‘हत्थी गवस्सं मणिकुण्डलञ्च, रम्मं चिमं गहविभवं पहाय;
पिता पब्बजितो मय्हं, पुत्तसोकेन अट्टितो;
अहम्पि पब्बजिस्सामि, भातुसोकेन अट्टिता’’.
‘‘सो ते इज्झतु सङ्कप्पो, यं त्वं पत्थेसि सुन्दरी;
उत्तिट्ठपिण्डो उञ्छो च, पंसुकूलञ्च चीवरं;
एतानि अभिसम्भोन्ती, परलोके अनासवा’’.
‘‘सिक्खमानाय ¶ मे अय्ये, दिब्बचक्खु विसोधितं;
पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे.
‘‘तुवं ¶ ¶ निस्साय कल्याणी, थेरी सङ्घस्स सोभने;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘अनुजानाहि मे अय्ये, इच्छे सावत्थि गन्तवे;
सीहनादं नदिस्सामि, बुद्धसेट्ठस्स सन्तिके’’.
‘‘पस्स सुन्दरि सत्थारं, हेमवण्णं हरित्तचं;
अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं’’.
‘‘पस्स सुन्दरिमायन्तिं, विप्पमुत्तं निरूपधिं;
वीतरागं विसंयुत्तं, कतकिच्चमनासवं.
‘‘बाराणसीतो निक्खम्म, तव सन्तिकमागता;
साविका ते महावीर, पादे वन्दति सुन्दरी’’.
‘‘तुवं बुद्धो तुवं सत्था, तुय्हं धीताम्हि ब्राह्मण;
ओरसा मुखतो जाता, कतकिच्चा अनासवा’’.
‘‘तस्सा ¶ ते स्वागतं भद्दे, ततो [अथो (क.)] ते अदुरागतं;
एवञ्हि दन्ता आयन्ति, सत्थु पादानि वन्दिका;
वीतरागा विसंयुत्ता, कतकिच्चा अनासवा’’.
… सुन्दरी थेरी….
५. सुभाकम्मारधीतुथेरीगाथा
‘‘दहराहं सुद्धवसना, यं पुरे धम्ममस्सुणिं;
तस्सा मे अप्पमत्ताय, सच्चाभिसमयो अहु.
‘‘ततोहं सब्बकामेसु, भुसं अरतिमज्झगं;
सक्कायस्मिं भयं दिस्वा, नेक्खम्ममेव [नेक्खम्मञ्ञेव (सी.), नेक्खम्मस्सेव (स्या.)] पीहये.
‘‘हित्वानहं ¶ ञातिगणं, दासकम्मकरानि च;
गामखेत्तानि फीतानि, रमणीये पमोदिते.
‘‘पहायहं ¶ पब्बजिता, सापतेय्यमनप्पकं;
एवं सद्धाय निक्खम्म, सद्धम्मे सुप्पवेदिते.
‘‘नेतं [न मेतं (सी. स्या.)] अस्स पतिरूपं, आकिञ्चञ्ञञ्हि पत्थये;
यो [या (स्या.)] जातरूपं रजतं, छड्डेत्वा [थपेत्वा (क.)] पुनरागमे [पुनरागहे (क.)].
‘‘रजतं ¶ जातरूपं वा, न बोधाय न सन्तिया;
नेतं समणसारुप्पं, न एतं अरियद्धनं.
‘‘लोभनं मदनञ्चेतं, मोहनं रजवड्ढनं;
सासङ्कं बहुआयासं, नत्थि चेत्थ धुवं ठिति.
‘‘एत्थ रत्ता पमत्ता च, सङ्किलिट्ठमना नरा;
अञ्ञमञ्ञेन ब्यारुद्धा, पुथु कुब्बन्ति मेधगं.
‘‘वधो बन्धो परिक्लेसो, जानि सोकपरिद्दवो;
कामेसु अधिपन्नानं, दिस्सते ब्यसनं बहुं.
‘‘तं मं ञाती अमित्ताव, किं वो कामेसु युञ्जथ;
जानाथ मं पब्बजितं, कामेसु भयदस्सिनिं.
‘‘न ¶ हिरञ्ञसुवण्णेन, परिक्खीयन्ति आसवा;
अमित्ता वधका कामा, सपत्ता सल्लबन्धना.
‘‘तं ¶ मं ञाती अमित्ताव, किं वो कामेसु युञ्जथ;
जानाथ मं पब्बजितं, मुण्डं सङ्घाटिपारुतं.
‘‘उत्तिट्ठपिण्डो उञ्छो च, पंसुकूलञ्च चीवरं;
एतं खो मम सारुप्पं, अनगारूपनिस्सयो.
‘‘वन्ता महेसीहि कामा, ये दिब्बा ये च मानुसा;
खेमट्ठाने विमुत्ता ते, पत्ता ते अचलं सुखं.
‘‘माहं कामेहि सङ्गच्छिं, येसु ताणं न विज्जति;
अमित्ता वधका कामा, अग्गिक्खन्धूपमा दुखा.
‘‘परिपन्थो ¶ एस भयो, सविघातो सकण्टको;
गेधो सुविसमो चेसो [लेपो (सी.)], महन्तो मोहनामुखो.
‘‘उपसग्गो भीमरूपो, कामा सप्पसिरूपमा;
ये बाला अभिनन्दन्ति, अन्धभूता पुथुज्जना.
‘‘कामपङ्केन सत्ता हि, बहू लोके अविद्दसू;
परियन्तं न जानन्ति, जातिया मरणस्स च.
‘‘दुग्गतिगमनं मग्गं, मनुस्सा कामहेतुकं;
बहुं वे पटिपज्जन्ति, अत्तनो रोगमावहं.
‘‘एवं ¶ अमित्तजनना, तापना संकिलेसिका;
लोकामिसा बन्धनीया, कामा मरणबन्धना [चरणबन्धना (सी.)].
‘‘उम्मादना ¶ उल्लपना, कामा चित्तप्पमद्दिनो;
सत्तानं सङ्किलेसाय, खिप्पं [खिपं (सी.)] मारेन ओड्डितं.
‘‘अनन्तादीनवा कामा, बहुदुक्खा महाविसा;
अप्पस्सादा ¶ रणकरा, सुक्कपक्खविसोसना [विसोसका (सी.)].
‘‘साहं एतादिसं कत्वा, ब्यसनं कामहेतुकं;
न तं पच्चागमिस्सामि, निब्बानाभिरता सदा.
‘‘रणं करित्वा [तरित्वा (सी.)] कामानं, सीतिभावाभिकङ्खिनी;
अप्पमत्ता विहस्सामि, सब्बसंयोजनक्खये.
‘‘असोकं विरजं खेमं, अरियट्ठङ्गिकं उजुं;
तं मग्गं अनुगच्छामि, येन तिण्णा महेसिनो’’.
इमं पस्सथ धम्मट्ठं, सुभं कम्मारधीतरं;
अनेजं उपसम्पज्ज, रुक्खमूलम्हि झायति.
अज्जट्ठमी पब्बजिता, सद्धा सद्धम्मसोभना;
विनीतुप्पलवण्णाय, तेविज्जा मच्चुहायिनी.
सायं ¶ भुजिस्सा अनणा, भिक्खुनी भावितिन्द्रिया;
सब्बयोगविसंयुत्ता, कतकिच्चा अनासवा.
तं सक्को देवसङ्घेन, उपसङ्कम्म इद्धिया;
नमस्सति भूतपति, सुभं कम्मारधीतरन्ति.
… सुभा कम्मारधीता थेरी….
वीसतिनिपातो निट्ठितो.