📜
१४. तिंसनिपातो
१. सुभाजीवकम्बवनिकाथेरीगाथा
जीवकम्बवनं ¶ ¶ ¶ रम्मं, गच्छन्तिं भिक्खुनिं सुभं;
धुत्तको सन्निवारेसि [तं निवारेसि (क.)], तमेनं अब्रवी सुभा.
‘‘किं ते अपराधितं मया, यं मं ओवरियान तिट्ठसि;
न हि पब्बजिताय आवुसो, पुरिसो सम्फुसनाय कप्पति.
‘‘गरुके मम सत्थुसासने, या सिक्खा सुगतेन देसिता;
परिसुद्धपदं ¶ अनङ्गणं, किं मं ओवरियान तिट्ठसि.
‘‘आविलचित्तो अनाविलं, सरजो वीतरजं अनङ्गणं;
सब्बत्थ विमुत्तमानसं, किं मं ओवरियान तिट्ठसि’’.
‘‘दहरा च अपापिका चसि, किं ते पब्बज्जा करिस्सति;
निक्खिप कासायचीवरं, एहि रमाम सुपुप्फिते [रमामसे पुप्फिते (सी. स्या.)] वने.
‘‘मधुरञ्च पवन्ति सब्बसो, कुसुमरजेन समुट्ठिता दुमा;
पठमवसन्तो सुखो उतु, एहि रमाम सुपुप्फिते वने.
‘‘कुसुमितसिखरा च पादपा, अभिगज्जन्तिव मालुतेरिता;
का तुय्हं रति भविस्सति, यदि एका वनमोगहिस्ससि [वनमोतरिस्ससि (सी.), वनमोगाहिस्ससि (स्या. क.)].
‘‘वाळमिगसङ्घसेवितं ¶ , कुञ्जरमत्तकरेणुलोळितं;
असहायिका गन्तुमिच्छसि, रहितं भिंसनकं महावनं.
‘‘तपनीयकताव धीतिका, विचरसि चित्तलतेव अच्छरा;
कासिकसुखुमेहि ¶ वग्गुभि, सोभसी सुवसनेहि नूपमे.
‘‘अहं तव वसानुगो सियं, यदि विहरेमसे [यदिपि विहरेसि (क.)] काननन्तरे;
न हि मत्थि तया पियत्तरो, पाणो किन्नरिमन्दलोचने.
‘‘यदि मे वचनं करिस्ससि, सुखिता एहि अगारमावस;
पासादनिवातवासिनी, परिकम्मं ते करोन्तु नारियो.
‘‘कासिकसुखुमानि धारय, अभिरोपेहि [अभिरोहेहि (सी.)] च मालवण्णकं;
कञ्चनमणिमुत्तकं ¶ बहुं, विविधं आभरणं करोमि ते.
‘‘सुधोतरजपच्छदं ¶ सुभं, गोणकतूलिकसन्थतं नवं;
अभिरुह सयनं महारहं, चन्दनमण्डितसारगन्धिकं;
‘‘उप्पलं चुदका समुग्गतं, यथा तं अमनुस्ससेवितं;
एवं त्वं ब्रह्मचारिनी, सकेसङ्गेसु जरं गमिस्ससि’’.
‘‘किं ¶ ते इध सारसम्मतं, कुणपपूरम्हि सुसानवड्ढने;
भेदनधम्मे कळेवरे [कलेवरे (सी. क.)], यं दिस्वा विमनो उदिक्खसि’’.
‘‘अक्खीनि च तुरियारिव, किन्नरियारिव पब्बतन्तरे;
तव मे नयनानि दक्खिय, भिय्यो कामरती पवड्ढति.
‘‘उप्पलसिखरोपमानि ते, विमले हाटकसन्निभे मुखे;
तव मे नयनानि दक्खिय [नयनानुदिक्खिय (सी.)], भिय्यो कामगुणो पवड्ढति.
‘‘अपि दूरगता सरम्हसे, आयतपम्हे विसुद्धदस्सने;
न ¶ हि मत्थि तया पियत्तरा, नयना किन्नरिमन्दलोचने’’.
‘‘अपथेन पयातुमिच्छसि, चन्दं कीळनकं गवेससि;
मेरुं लङ्घेतुमिच्छसि, यो त्वं बुद्धसुतं मग्गयसि.
‘‘नत्थि ¶ हि लोके सदेवके, रागो यत्थपि दानि मे सिया;
नपि नं जानामि कीरिसो, अथ मग्गेन हतो समूलको.
‘‘इङ्गालकुयाव [इङ्घाळखुयाव (स्या.)] उज्झितो, विसपत्तोरिव अग्गितो कतो [अग्घतो हतो (सी.)];
नपि नं पस्सामि कीरिसो, अथ मग्गेन हतो समूलको.
‘‘यस्सा ¶ सिया अपच्चवेक्खितं, सत्था वा अनुपासितो सिया;
त्वं तादिसिकं पलोभय, जानन्तिं सो इमं विहञ्ञसि.
‘‘मय्हञ्हि अक्कुट्ठवन्दिते, सुखदुक्खे च सती उपट्ठिता;
सङ्खतमसुभन्ति जानिय, सब्बत्थेव मनो न लिम्पति.
‘‘साहं सुगतस्स साविका, मग्गट्ठङ्गिकयानयायिनी;
उद्धटसल्ला अनासवा, सुञ्ञागारगता रमामहं.
‘‘दिट्ठा हि मया सुचित्तिता, सोम्भा दारुकपिल्लकानि वा;
तन्तीहि च खीलकेहि च, विनिबद्धा विविधं पनच्चका.
‘‘तम्हुद्धटे तन्तिखीलके, विस्सट्ठे विकले परिक्रिते [परिपक्खीते (सी.), परिपक्कते (स्या.)];
न विन्देय्य खण्डसो कते, किम्हि तत्थ मनं निवेसये.
‘‘तथूपमा ¶ देहकानि मं, तेहि धम्मेहि विना न वत्तन्ति;
धम्मेहि ¶ विना न वत्तति, किम्हि तत्थ मनं निवेसये.
‘‘यथा हरितालेन मक्खितं, अद्दस चित्तिकं भित्तिया कतं;
तम्हि ¶ ते विपरीतदस्सनं, सञ्ञा मानुसिका निरत्थिका.
‘‘मायं ¶ विय अग्गतो कतं, सुपिनन्तेव सुवण्णपादपं;
उपगच्छसि अन्ध रित्तकं, जनमज्झेरिव रुप्परूपकं [रूपरूपकं (क.)].
‘‘वट्टनिरिव कोटरोहिता, मज्झे पुब्बुळका सअस्सुका;
पीळकोळिका चेत्थ जायति, विविधा चक्खुविधा च पिण्डिता’’.
उप्पाटिय चारुदस्सना, न च पज्जित्थ असङ्गमानसा;
‘‘हन्द ते चक्खुं हरस्सु तं’’, तस्स नरस्स अदासि तावदे.
तस्स च विरमासि तावदे, रागो तत्थ खमापयी च नं;
‘‘सोत्थि सिया ब्रह्मचारिनी, न पुनो एदिसकं भविस्सति’’.
‘‘आसादिय [आहनिय (स्या. क.)] एदिसं जनं, अग्गिं पज्जलितं व लिङ्गिय;
गण्हिय आसीविसं विय, अपि नु सोत्थि सिया खमेहि नो’’.
मुत्ता च ततो सा भिक्खुनी, अगमी बुद्धवरस्स सन्तिकं;
पस्सिय वरपुञ्ञलक्खणं, चक्खु आसि यथा पुराणकन्ति.
… सुभा जीवकम्बवनिका थेरी….
तिंसनिपातो निट्ठितो.