📜

१४. तिंसनिपातो

१. सुभाजीवकम्बवनिकाथेरीगाथा

३६८.

जीवकम्बवनं रम्मं, गच्छन्तिं भिक्खुनिं सुभं;

धुत्तको सन्निवारेसि [तं निवारेसि (क.)], तमेनं अब्रवी सुभा.

३६९.

‘‘किं ते अपराधितं मया, यं मं ओवरियान तिट्ठसि;

न हि पब्बजिताय आवुसो, पुरिसो सम्फुसनाय कप्पति.

३७०.

‘‘गरुके मम सत्थुसासने, या सिक्खा सुगतेन देसिता;

परिसुद्धपदं अनङ्गणं, किं मं ओवरियान तिट्ठसि.

३७१.

‘‘आविलचित्तो अनाविलं, सरजो वीतरजं अनङ्गणं;

सब्बत्थ विमुत्तमानसं, किं मं ओवरियान तिट्ठसि’’.

३७२.

‘‘दहरा च अपापिका चसि, किं ते पब्बज्जा करिस्सति;

निक्खिप कासायचीवरं, एहि रमाम सुपुप्फिते [रमामसे पुप्फिते (सी. स्या.)] वने.

३७३.

‘‘मधुरञ्च पवन्ति सब्बसो, कुसुमरजेन समुट्ठिता दुमा;

पठमवसन्तो सुखो उतु, एहि रमाम सुपुप्फिते वने.

३७४.

‘‘कुसुमितसिखरा च पादपा, अभिगज्जन्तिव मालुतेरिता;

का तुय्हं रति भविस्सति, यदि एका वनमोगहिस्ससि [वनमोतरिस्ससि (सी.), वनमोगाहिस्ससि (स्या. क.)].

३७५.

‘‘वाळमिगसङ्घसेवितं , कुञ्जरमत्तकरेणुलोळितं;

असहायिका गन्तुमिच्छसि, रहितं भिंसनकं महावनं.

३७६.

‘‘तपनीयकताव धीतिका, विचरसि चित्तलतेव अच्छरा;

कासिकसुखुमेहि वग्गुभि, सोभसी सुवसनेहि नूपमे.

३७७.

‘‘अहं तव वसानुगो सियं, यदि विहरेमसे [यदिपि विहरेसि (क.)] काननन्तरे;

न हि मत्थि तया पियत्तरो, पाणो किन्नरिमन्दलोचने.

३७८.

‘‘यदि मे वचनं करिस्ससि, सुखिता एहि अगारमावस;

पासादनिवातवासिनी, परिकम्मं ते करोन्तु नारियो.

३७९.

‘‘कासिकसुखुमानि धारय, अभिरोपेहि [अभिरोहेहि (सी.)] च मालवण्णकं;

कञ्चनमणिमुत्तकं बहुं, विविधं आभरणं करोमि ते.

३८०.

‘‘सुधोतरजपच्छदं सुभं, गोणकतूलिकसन्थतं नवं;

अभिरुह सयनं महारहं, चन्दनमण्डितसारगन्धिकं;

३८१.

‘‘उप्पलं चुदका समुग्गतं, यथा तं अमनुस्ससेवितं;

एवं त्वं ब्रह्मचारिनी, सकेसङ्गेसु जरं गमिस्ससि’’.

३८२.

‘‘किं ते इध सारसम्मतं, कुणपपूरम्हि सुसानवड्ढने;

भेदनधम्मे कळेवरे [कलेवरे (सी. क.)], यं दिस्वा विमनो उदिक्खसि’’.

३८३.

‘‘अक्खीनि च तुरियारिव, किन्नरियारिव पब्बतन्तरे;

तव मे नयनानि दक्खिय, भिय्यो कामरती पवड्ढति.

३८४.

‘‘उप्पलसिखरोपमानि ते, विमले हाटकसन्निभे मुखे;

तव मे नयनानि दक्खिय [नयनानुदिक्खिय (सी.)], भिय्यो कामगुणो पवड्ढति.

३८५.

‘‘अपि दूरगता सरम्हसे, आयतपम्हे विसुद्धदस्सने;

हि मत्थि तया पियत्तरा, नयना किन्नरिमन्दलोचने’’.

३८६.

‘‘अपथेन पयातुमिच्छसि, चन्दं कीळनकं गवेससि;

मेरुं लङ्घेतुमिच्छसि, यो त्वं बुद्धसुतं मग्गयसि.

३८७.

‘‘नत्थि हि लोके सदेवके, रागो यत्थपि दानि मे सिया;

नपि नं जानामि कीरिसो, अथ मग्गेन हतो समूलको.

३८८.

‘‘इङ्गालकुयाव [इङ्घाळखुयाव (स्या.)] उज्झितो, विसपत्तोरिव अग्गितो कतो [अग्घतो हतो (सी.)];

नपि नं पस्सामि कीरिसो, अथ मग्गेन हतो समूलको.

३८९.

‘‘यस्सा सिया अपच्चवेक्खितं, सत्था वा अनुपासितो सिया;

त्वं तादिसिकं पलोभय, जानन्तिं सो इमं विहञ्ञसि.

३९०.

‘‘मय्हञ्हि अक्कुट्ठवन्दिते, सुखदुक्खे च सती उपट्ठिता;

सङ्खतमसुभन्ति जानिय, सब्बत्थेव मनो न लिम्पति.

३९१.

‘‘साहं सुगतस्स साविका, मग्गट्ठङ्गिकयानयायिनी;

उद्धटसल्ला अनासवा, सुञ्ञागारगता रमामहं.

३९२.

‘‘दिट्ठा हि मया सुचित्तिता, सोम्भा दारुकपिल्लकानि वा;

तन्तीहि च खीलकेहि च, विनिबद्धा विविधं पनच्चका.

३९३.

‘‘तम्हुद्धटे तन्तिखीलके, विस्सट्ठे विकले परिक्रिते [परिपक्खीते (सी.), परिपक्कते (स्या.)];

न विन्देय्य खण्डसो कते, किम्हि तत्थ मनं निवेसये.

३९४.

‘‘तथूपमा देहकानि मं, तेहि धम्मेहि विना न वत्तन्ति;

धम्मेहि विना न वत्तति, किम्हि तत्थ मनं निवेसये.

३९५.

‘‘यथा हरितालेन मक्खितं, अद्दस चित्तिकं भित्तिया कतं;

तम्हि ते विपरीतदस्सनं, सञ्ञा मानुसिका निरत्थिका.

३९६.

‘‘मायं विय अग्गतो कतं, सुपिनन्तेव सुवण्णपादपं;

उपगच्छसि अन्ध रित्तकं, जनमज्झेरिव रुप्परूपकं [रूपरूपकं (क.)].

३९७.

‘‘वट्टनिरिव कोटरोहिता, मज्झे पुब्बुळका सअस्सुका;

पीळकोळिका चेत्थ जायति, विविधा चक्खुविधा च पिण्डिता’’.

३९८.

उप्पाटिय चारुदस्सना, न च पज्जित्थ असङ्गमानसा;

‘‘हन्द ते चक्खुं हरस्सु तं’’, तस्स नरस्स अदासि तावदे.

३९९.

तस्स च विरमासि तावदे, रागो तत्थ खमापयी च नं;

‘‘सोत्थि सिया ब्रह्मचारिनी, न पुनो एदिसकं भविस्सति’’.

४००.

‘‘आसादिय [आहनिय (स्या. क.)] एदिसं जनं, अग्गिं पज्जलितं व लिङ्गिय;

गण्हिय आसीविसं विय, अपि नु सोत्थि सिया खमेहि नो’’.

४०१.

मुत्ता च ततो सा भिक्खुनी, अगमी बुद्धवरस्स सन्तिकं;

पस्सिय वरपुञ्ञलक्खणं, चक्खु आसि यथा पुराणकन्ति.

… सुभा जीवकम्बवनिका थेरी….

तिंसनिपातो निट्ठितो.