📜
१५. चत्तालीसनिपातो
१. इसिदासीथेरीगाथा
नगरम्हि ¶ ¶ कुसुमनामे, पाटलिपुत्तम्हि पथविया मण्डे;
सक्यकुलकुलीनायो, द्वे भिक्खुनियो हि गुणवतियो.
इसिदासी ¶ तत्थ एका, दुतिया बोधीति सीलसम्पन्ना च;
झानज्झायनरतायो, बहुस्सुतायो धुतकिलेसायो.
ता ¶ पिण्डाय चरित्वा, भत्तत्थं [भत्तत्तं (सी.)] करिय धोतपत्तायो;
रहितम्हि सुखनिसिन्ना, इमा गिरा अब्भुदीरेसुं.
‘‘पासादिकासि अय्ये, इसिदासि वयोपि ते अपरिहीनो;
किं दिस्वान ब्यालिकं, अथासि नेक्खम्ममनुयुत्ता’’.
एवमनुयुञ्जियमाना सा, रहिते धम्मदेसनाकुसला;
इसिदासी वचनमब्रवि, ‘‘सुण बोधि यथाम्हि पब्बजिता.
‘‘उज्जेनिया पुरवरे, मय्हं पिता सीलसंवुतो सेट्ठि;
तस्सम्हि एकधीता, पिया मनापा च दयिता च.
‘‘अथ मे साकेततो वरका, आगच्छुमुत्तमकुलीना;
सेट्ठी पहूतरतनो, तस्स ममं सुण्हमदासि तातो.
‘‘सस्सुया सस्सुरस्स च, सायं पातं पणाममुपगम्म;
सिरसा करोमि पादे, वन्दामि यथाम्हि अनुसिट्ठा.
‘‘या ¶ मय्हं सामिकस्स, भगिनियो भातुनो परिजनो वा;
तमेकवरकम्पि दिस्वा, उब्बिग्गा आसनं देमि.
‘‘अन्नेन च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितं;
छादेमि उपनयामि च, देमि च यं यस्स पतिरूपं.
‘‘कालेन उपट्ठहित्वा [उट्ठहित्वा (स्या. क.), उपट्ठहितुं (?)], घरं समुपगमामि उम्मारे;
धोवन्ती हत्थपादे, पञ्जलिका सामिकमुपेमि.
‘‘कोच्छं पसादं अञ्जनिञ्च, आदासकञ्च गण्हित्वा;
परिकम्मकारिका ¶ विय, सयमेव पतिं विभूसेमि.
‘‘सयमेव ¶ ओदनं साधयामि, सयमेव भाजनं धोवन्ती;
माताव एकपुत्तकं, तथा [तदा (सी.)] भत्तारं परिचरामि.
‘‘एवं मं भत्तिकतं, अनुरत्तं कारिकं निहतमानं;
उट्ठायिकं [उट्ठाहिकं (क.)] अनलसं, सीलवतिं दुस्सते भत्ता.
‘‘सो मातरञ्च पितरञ्च, भणति ‘आपुच्छहं गमिस्सामि;
इसिदासिया न सह वच्छं, एकागारेहं [एकघरेप’हं (?)] सह वत्थुं’.
‘‘‘मा एवं पुत्त अवच, इसिदासी पण्डिता परिब्यत्ता;
उट्ठायिका अनलसा, किं तुय्हं न रोचते पुत्त’.
‘‘‘न ¶ च मे हिंसति किञ्चि, न चहं इसिदासिया सह वच्छं;
देस्साव मे अलं मे, अपुच्छाहं [आपुच्छाहं (स्या.), आपुच्छहं-नापुच्छहं (?)] गमिस्सामि’.
‘‘तस्स वचनं सुणित्वा, सस्सु ससुरो च मं अपुच्छिंसु;
‘किस्स [किंस (?)] तया अपरद्धं, भण विस्सट्ठा यथाभूतं’.
‘‘‘नपिहं ¶ अपरज्झं किञ्चि, नपि हिंसेमि न भणामि दुब्बचनं;
किं सक्का कातुय्ये, यं मं विद्देस्सते भत्ता’.
‘‘ते मं पितुघरं पटिनयिंसु, विमना दुखेन अधिभूता;
‘पुत्तमनुरक्खमाना, जिताम्हसे रूपिनिं लक्खिं’.
‘‘अथ मं अदासि तातो, अड्ढस्स घरम्हि दुतियकुलिकस्स;
ततो उपड्ढसुङ्केन, येन मं विन्दथ सेट्ठि.
‘‘तस्सपि घरम्हि मासं, अवसिं अथ सोपि मं पटिच्छरयि [पटिच्छसि (सी. क.), पटिच्छति (स्या.), पटिच्छरति (क.)];
दासीव ¶ उपट्ठहन्तिं, अदूसिकं सीलसम्पन्नं.
‘‘भिक्खाय च विचरन्तं, दमकं दन्तं मे पिता भणति;
‘होहिसि [सोहिसि (सब्बत्थ)] मे जामाता, निक्खिप पोट्ठिञ्च [पोन्तिं (सी. स्या.)] घटिकञ्च’.
‘‘सोपि वसित्वा पक्खं [पक्कमथ (सी.)], अथ तातं भणति ‘देहि मे पोट्ठिं;
घटिकञ्च मल्लकञ्च, पुनपि भिक्खं चरिस्सामि’.
‘‘अथ ¶ नं भणती तातो, अम्मा सब्बो च मे ञातिगणवग्गो;
‘किं ते न कीरति इध, भण खिप्पं तं ते करिहि’ति.
‘‘एवं भणितो भणति, ‘यदि मे अत्ता सक्कोति अलं मय्हं;
इसिदासिया न सह वच्छं, एकघरेहं सह वत्थुं’.
‘‘विस्सज्जितो गतो सो, अहम्पि एकाकिनी विचिन्तेमि;
‘आपुच्छितून गच्छं, मरितुये [मरिताये (सी.), मरितुं (स्या.)] वा पब्बजिस्सं वा’.
‘‘अथ अय्या जिनदत्ता, आगच्छी गोचराय चरमाना;
तातकुलं ¶ विनयधरी, बहुस्सुता सीलसम्पन्ना.
‘‘तं दिस्वान अम्हाकं, उट्ठायासनं तस्सा पञ्ञापयिं;
निसिन्नाय च पादे, वन्दित्वा भोजनमदासिं.
‘‘अन्नेन ¶ च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितं;
सन्तप्पयित्वा अवचं, ‘अय्ये इच्छामि पब्बजितुं’.
‘‘अथ मं भणती तातो, ‘इधेव पुत्तक [पुत्तिके (स्या. क.)] चराहि त्वं धम्मं;
अन्नेन च पानेन च, तप्पय समणे द्विजाती च’.
‘‘अथहं भणामि तातं, रोदन्ती अञ्जलिं पणामेत्वा;
‘पापञ्हि मया पकतं, कम्मं तं निज्जरेस्सामि’.
‘‘अथ ¶ मं भणती तातो, ‘पापुण बोधिञ्च अग्गधम्मञ्च;
निब्बानञ्च लभस्सु, यं सच्छिकरी द्विपदसेट्ठो’.
‘‘मातापितू अभिवादयित्वा, सब्बञ्च ञातिगणवग्गं;
सत्ताहं पब्बजिता, तिस्सो विज्जा अफस्सयिं.
‘‘जानामि अत्तनो सत्त, जातियो यस्सयं फलविपाको;
तं तव आचिक्खिस्सं, तं एकमना निसामेहि.
‘‘नगरम्हि एरकच्छे [एरककच्छे (स्या. क.)], सुवण्णकारो अहं पहूतधनो;
योब्बनमदेन मत्तो सो, परदारं असेविहं.
‘‘सोहं ततो चवित्वा, निरयम्हि अपच्चिसं चिरं;
पक्को ततो च उट्ठहित्वा, मक्कटिया कुच्छिमोक्कमिं.
‘‘सत्ताहजातकं ¶ ¶ मं, महाकपि यूथपो निल्लच्छेसि;
तस्सेतं कम्मफलं, यथापि गन्त्वान परदारं.
‘‘सोहं ततो चवित्वा, कालं करित्वा सिन्धवारञ्ञे;
काणाय च खञ्जाय च, एळकिया कुच्छिमोक्कमिं.
‘‘द्वादस वस्सानि अहं, निल्लच्छितो दारके परिवहित्वा;
किमिनावट्टो अकल्लो, यथापि गन्त्वान परदारं.
‘‘सोहं ततो चवित्वा, गोवाणिजकस्स गाविया जातो;
वच्छो लाखातम्बो, निल्लच्छितो द्वादसे मासे.
‘‘वोढून [ते पुन (स्या. क.), वोधुन (क. अट्ठ.)] नङ्गलमहं, सकटञ्च धारयामि;
अन्धोवट्टो अकल्लो, यथापि गन्त्वान परदारं.
‘‘सोहं ततो चवित्वा, वीथिया दासिया घरे जातो;
नेव महिला न पुरिसो, यथापि गन्त्वान परदारं.
‘‘तिंसतिवस्सम्हि ¶ ¶ मतो, साकटिककुलम्हि दारिका जाता;
कपणम्हि अप्पभोगे, धनिक [अणिक (अट्ठ.), तंसंवण्णनायम्पि अत्थयुत्ति गवेसितब्बा] पुरिसपातबहुलम्हि.
‘‘तं मं ततो सत्थवाहो, उस्सन्नाय विपुलाय वड्ढिया;
ओकड्ढति विलपन्तिं, अच्छिन्दित्वा कुलघरस्मा.
‘‘अथ सोळसमे वस्से, दिस्वा मं पत्तयोब्बनं कञ्ञं;
ओरुन्धतस्स पुत्तो, गिरिदासो नाम नामेन.
‘‘तस्सपि अञ्ञा भरिया, सीलवती गुणवती यसवती च;
अनुरत्ता ¶ [अनुवत्ता (क.)] भत्तारं, तस्साहं [तस्स तं (?)] विद्देसनमकासिं.
‘‘तस्सेतं कम्मफलं, यं मं अपकीरितून गच्छन्ति;
दासीव उपट्ठहन्तिं, तस्सपि अन्तो कतो मया’’ति.
… इसिदासी थेरी….
चत्तालीसनिपातो निट्ठितो.