📜

१५. चत्तालीसनिपातो

१. इसिदासीथेरीगाथा

४०२.

नगरम्हि कुसुमनामे, पाटलिपुत्तम्हि पथविया मण्डे;

सक्यकुलकुलीनायो, द्वे भिक्खुनियो हि गुणवतियो.

४०३.

इसिदासी तत्थ एका, दुतिया बोधीति सीलसम्पन्ना च;

झानज्झायनरतायो, बहुस्सुतायो धुतकिलेसायो.

४०४.

ता पिण्डाय चरित्वा, भत्तत्थं [भत्तत्तं (सी.)] करिय धोतपत्तायो;

रहितम्हि सुखनिसिन्ना, इमा गिरा अब्भुदीरेसुं.

४०५.

‘‘पासादिकासि अय्ये, इसिदासि वयोपि ते अपरिहीनो;

किं दिस्वान ब्यालिकं, अथासि नेक्खम्ममनुयुत्ता’’.

४०६.

एवमनुयुञ्जियमाना सा, रहिते धम्मदेसनाकुसला;

इसिदासी वचनमब्रवि, ‘‘सुण बोधि यथाम्हि पब्बजिता.

४०७.

‘‘उज्जेनिया पुरवरे, मय्हं पिता सीलसंवुतो सेट्ठि;

तस्सम्हि एकधीता, पिया मनापा च दयिता च.

४०८.

‘‘अथ मे साकेततो वरका, आगच्छुमुत्तमकुलीना;

सेट्ठी पहूतरतनो, तस्स ममं सुण्हमदासि तातो.

४०९.

‘‘सस्सुया सस्सुरस्स च, सायं पातं पणाममुपगम्म;

सिरसा करोमि पादे, वन्दामि यथाम्हि अनुसिट्ठा.

४१०.

‘‘या मय्हं सामिकस्स, भगिनियो भातुनो परिजनो वा;

तमेकवरकम्पि दिस्वा, उब्बिग्गा आसनं देमि.

४११.

‘‘अन्नेन च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितं;

छादेमि उपनयामि च, देमि च यं यस्स पतिरूपं.

४१२.

‘‘कालेन उपट्ठहित्वा [उट्ठहित्वा (स्या. क.), उपट्ठहितुं (?)], घरं समुपगमामि उम्मारे;

धोवन्ती हत्थपादे, पञ्जलिका सामिकमुपेमि.

४१३.

‘‘कोच्छं पसादं अञ्जनिञ्च, आदासकञ्च गण्हित्वा;

परिकम्मकारिका विय, सयमेव पतिं विभूसेमि.

४१४.

‘‘सयमेव ओदनं साधयामि, सयमेव भाजनं धोवन्ती;

माताव एकपुत्तकं, तथा [तदा (सी.)] भत्तारं परिचरामि.

४१५.

‘‘एवं मं भत्तिकतं, अनुरत्तं कारिकं निहतमानं;

उट्ठायिकं [उट्ठाहिकं (क.)] अनलसं, सीलवतिं दुस्सते भत्ता.

४१६.

‘‘सो मातरञ्च पितरञ्च, भणति ‘आपुच्छहं गमिस्सामि;

इसिदासिया न सह वच्छं, एकागारेहं [एकघरेप’हं (?)] सह वत्थुं’.

४१७.

‘‘‘मा एवं पुत्त अवच, इसिदासी पण्डिता परिब्यत्ता;

उट्ठायिका अनलसा, किं तुय्हं न रोचते पुत्त’.

४१८.

‘‘‘न च मे हिंसति किञ्चि, न चहं इसिदासिया सह वच्छं;

देस्साव मे अलं मे, अपुच्छाहं [आपुच्छाहं (स्या.), आपुच्छहं-नापुच्छहं (?)] गमिस्सामि’.

४१९.

‘‘तस्स वचनं सुणित्वा, सस्सु ससुरो च मं अपुच्छिंसु;

‘किस्स [किंस (?)] तया अपरद्धं, भण विस्सट्ठा यथाभूतं’.

४२०.

‘‘‘नपिहं अपरज्झं किञ्चि, नपि हिंसेमि न भणामि दुब्बचनं;

किं सक्का कातुय्ये, यं मं विद्देस्सते भत्ता’.

४२१.

‘‘ते मं पितुघरं पटिनयिंसु, विमना दुखेन अधिभूता;

‘पुत्तमनुरक्खमाना, जिताम्हसे रूपिनिं लक्खिं’.

४२२.

‘‘अथ मं अदासि तातो, अड्ढस्स घरम्हि दुतियकुलिकस्स;

ततो उपड्ढसुङ्केन, येन मं विन्दथ सेट्ठि.

४२३.

‘‘तस्सपि घरम्हि मासं, अवसिं अथ सोपि मं पटिच्छरयि [पटिच्छसि (सी. क.), पटिच्छति (स्या.), पटिच्छरति (क.)];

दासीव उपट्ठहन्तिं, अदूसिकं सीलसम्पन्नं.

४२४.

‘‘भिक्खाय च विचरन्तं, दमकं दन्तं मे पिता भणति;

‘होहिसि [सोहिसि (सब्बत्थ)] मे जामाता, निक्खिप पोट्ठिञ्च [पोन्तिं (सी. स्या.)] घटिकञ्च’.

४२५.

‘‘सोपि वसित्वा पक्खं [पक्कमथ (सी.)], अथ तातं भणति ‘देहि मे पोट्ठिं;

घटिकञ्च मल्लकञ्च, पुनपि भिक्खं चरिस्सामि’.

४२६.

‘‘अथ नं भणती तातो, अम्मा सब्बो च मे ञातिगणवग्गो;

‘किं ते न कीरति इध, भण खिप्पं तं ते करिहि’ति.

४२७.

‘‘एवं भणितो भणति, ‘यदि मे अत्ता सक्कोति अलं मय्हं;

इसिदासिया न सह वच्छं, एकघरेहं सह वत्थुं’.

४२८.

‘‘विस्सज्जितो गतो सो, अहम्पि एकाकिनी विचिन्तेमि;

‘आपुच्छितून गच्छं, मरितुये [मरिताये (सी.), मरितुं (स्या.)] वा पब्बजिस्सं वा’.

४२९.

‘‘अथ अय्या जिनदत्ता, आगच्छी गोचराय चरमाना;

तातकुलं विनयधरी, बहुस्सुता सीलसम्पन्ना.

४३०.

‘‘तं दिस्वान अम्हाकं, उट्ठायासनं तस्सा पञ्ञापयिं;

निसिन्नाय च पादे, वन्दित्वा भोजनमदासिं.

४३१.

‘‘अन्नेन च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितं;

सन्तप्पयित्वा अवचं, ‘अय्ये इच्छामि पब्बजितुं’.

४३२.

‘‘अथ मं भणती तातो, ‘इधेव पुत्तक [पुत्तिके (स्या. क.)] चराहि त्वं धम्मं;

अन्नेन च पानेन च, तप्पय समणे द्विजाती च’.

४३३.

‘‘अथहं भणामि तातं, रोदन्ती अञ्जलिं पणामेत्वा;

‘पापञ्हि मया पकतं, कम्मं तं निज्जरेस्सामि’.

४३४.

‘‘अथ मं भणती तातो, ‘पापुण बोधिञ्च अग्गधम्मञ्च;

निब्बानञ्च लभस्सु, यं सच्छिकरी द्विपदसेट्ठो’.

४३५.

‘‘मातापितू अभिवादयित्वा, सब्बञ्च ञातिगणवग्गं;

सत्ताहं पब्बजिता, तिस्सो विज्जा अफस्सयिं.

४३६.

‘‘जानामि अत्तनो सत्त, जातियो यस्सयं फलविपाको;

तं तव आचिक्खिस्सं, तं एकमना निसामेहि.

४३७.

‘‘नगरम्हि एरकच्छे [एरककच्छे (स्या. क.)], सुवण्णकारो अहं पहूतधनो;

योब्बनमदेन मत्तो सो, परदारं असेविहं.

४३८.

‘‘सोहं ततो चवित्वा, निरयम्हि अपच्चिसं चिरं;

पक्को ततो च उट्ठहित्वा, मक्कटिया कुच्छिमोक्कमिं.

४३९.

‘‘सत्ताहजातकं मं, महाकपि यूथपो निल्लच्छेसि;

तस्सेतं कम्मफलं, यथापि गन्त्वान परदारं.

४४०.

‘‘सोहं ततो चवित्वा, कालं करित्वा सिन्धवारञ्ञे;

काणाय च खञ्जाय च, एळकिया कुच्छिमोक्कमिं.

४४१.

‘‘द्वादस वस्सानि अहं, निल्लच्छितो दारके परिवहित्वा;

किमिनावट्टो अकल्लो, यथापि गन्त्वान परदारं.

४४२.

‘‘सोहं ततो चवित्वा, गोवाणिजकस्स गाविया जातो;

वच्छो लाखातम्बो, निल्लच्छितो द्वादसे मासे.

४४३.

‘‘वोढून [ते पुन (स्या. क.), वोधुन (क. अट्ठ.)] नङ्गलमहं, सकटञ्च धारयामि;

अन्धोवट्टो अकल्लो, यथापि गन्त्वान परदारं.

४४४.

‘‘सोहं ततो चवित्वा, वीथिया दासिया घरे जातो;

नेव महिला न पुरिसो, यथापि गन्त्वान परदारं.

४४५.

‘‘तिंसतिवस्सम्हि मतो, साकटिककुलम्हि दारिका जाता;

कपणम्हि अप्पभोगे, धनिक [अणिक (अट्ठ.), तंसंवण्णनायम्पि अत्थयुत्ति गवेसितब्बा] पुरिसपातबहुलम्हि.

४४६.

‘‘तं मं ततो सत्थवाहो, उस्सन्नाय विपुलाय वड्ढिया;

ओकड्ढति विलपन्तिं, अच्छिन्दित्वा कुलघरस्मा.

४४७.

‘‘अथ सोळसमे वस्से, दिस्वा मं पत्तयोब्बनं कञ्ञं;

ओरुन्धतस्स पुत्तो, गिरिदासो नाम नामेन.

४४८.

‘‘तस्सपि अञ्ञा भरिया, सीलवती गुणवती यसवती च;

अनुरत्ता [अनुवत्ता (क.)] भत्तारं, तस्साहं [तस्स तं (?)] विद्देसनमकासिं.

४४९.

‘‘तस्सेतं कम्मफलं, यं मं अपकीरितून गच्छन्ति;

दासीव उपट्ठहन्तिं, तस्सपि अन्तो कतो मया’’ति.

… इसिदासी थेरी….

चत्तालीसनिपातो निट्ठितो.