📜
१६. महानिपातो
१. सुमेधाथेरीगाथा
मन्तावतिया ¶ नगरे, रञ्ञो कोञ्चस्स अग्गमहेसिया;
धीता आसिं सुमेधा, पसादिता सासनकरेहि.
सीलवती चित्तकथा, बहुस्सुता बुद्धसासने विनीता;
मातापितरो उपगम्म, भणति ‘‘उभयो निसामेथ.
‘‘निब्बानाभिरताहं, असस्सतं भवगतं यदिपि दिब्बं;
किमङ्गं पन [किमङ्ग पन (सी. स्या.), किं पन (?)] तुच्छा कामा, अप्पस्सादा बहुविघाता.
‘‘कामा कटुका आसीविसूपमा, येसु मुच्छिता बाला;
ते दीघरत्तं निरये, समप्पिता हञ्ञन्ते दुक्खिता [हञ्ञरे दुखिता (?)].
‘‘सोचन्ति पापकम्मा, विनिपाते पापवद्धिनो सदा;
कायेन च वाचाय च, मनसा च असंवुता बाला.
‘‘बाला ¶ ते दुप्पञ्ञा, अचेतना दुक्खसमुदयोरुद्धा;
देसन्ते ¶ अजानन्ता, न बुज्झरे अरियसच्चानि.
‘‘सच्चानि ¶ अम्म बुद्धवरदेसितानि, ते बहुतरा अजानन्ता ये;
अभिनन्दन्ति भवगतं, पिहेन्ति देवेसु उपपत्तिं.
‘‘देवेसुपि उपपत्ति, असस्सता भवगते अनिच्चम्हि;
न च सन्तसन्ति बाला, पुनप्पुनं जायितब्बस्स.
‘‘चत्तारो विनिपाता, दुवे [द्वे (सब्बत्थ)] च गतियो कथञ्चि लब्भन्ति;
न च विनिपातगतानं, पब्बज्जा अत्थि निरयेसु.
‘‘अनुजानाथ मं उभयो, पब्बजितुं दसबलस्स पावचने;
अप्पोस्सुक्का घटिस्सं, जातिमरणप्पहानाय.
‘‘किं भवगते [भवगतेन (स्या.)] अभिनन्दितेन, कायकलिना असारेन;
भवतण्हाय निरोधा, अनुजानाथ पब्बजिस्सामि.
‘‘बुद्धानं ¶ उप्पादो विवज्जितो, अक्खणो खणो लद्धो;
सीलानि ब्रह्मचरियं, यावजीवं न दूसेय्यं’’.
एवं भणति सुमेधा, मातापितरो ‘‘न ताव आहारं;
आहरिस्सं [आहरियामि (सी.), आहारिसं (?)] गहट्ठा, मरणवसं गताव हेस्सामि’’.
माता दुक्खिता रोदति पिता च, अस्सा सब्बसो समभिहतो;
घटेन्ति सञ्ञापेतुं, पासादतले छमापतितं.
‘‘उट्ठेहि पुत्तक किं सोचितेन, दिन्नासि वारणवतिम्हि;
राजा ¶ अनीकरत्तो [अणीकदत्तो (सी. स्या.)], अभिरूपो तस्स त्वं दिन्ना.
‘‘अग्गमहेसी भविस्ससि, अनिकरत्तस्स राजिनो भरिया;
सीलानि ब्रह्मचरियं, पब्बज्जा दुक्करा पुत्तक.
‘‘रज्जे आणाधनमिस्सरियं, भोगा सुखा दहरिकासि;
भुञ्जाहि कामभोगे, वारेय्यं होतु ते पुत्त’’.
अथ ने भणति सुमेधा, ‘‘मा एदिसिकानि भवगतमसारं;
पब्बज्जा वा होहिति, मरणं वा मे न चेव वारेय्यं.
‘‘किमिव ¶ पूतिकायमसुचिं, सवनगन्धं भयानकं कुणपं;
अभिसंविसेय्यं भस्तं, असकिं पग्घरितं असुचिपुण्णं.
‘‘किमिव ¶ ताहं जानन्ती, विकुलकं मंससोणितुपलित्तं;
किमिकुलालयं सकुणभत्तं, कळेवरं किस्स दिय्यति.
‘‘निब्बुय्हति सुसानं, अचिरं कायो अपेतविञ्ञाणो;
छुद्धो [छड्डितो (स्या.), छुट्ठो (क.)] कळिङ्गरं विय, जिगुच्छमानेहि ञातीहि.
‘‘छुद्धून [छड्डून (स्या.), छुट्ठून (क.)] नं सुसाने, परभत्तं न्हायन्ति [न्हायरे (?)] जिगुच्छन्ता;
नियका मातापितरो, किं पन साधारणा जनता.
‘‘अज्झोसिता असारे, कळेवरे अट्ठिन्हारुसङ्घाते;
खेळस्सुच्चारस्सव, परिपुण्णे [खेळस्सुच्चारपस्सवपरिपुण्णे (सी.)] पूतिकायम्हि.
‘‘यो ¶ नं विनिब्भुजित्वा, अब्भन्तरमस्स बाहिरं कयिरा ¶ ;
गन्धस्स असहमाना, सकापि माता जिगुच्छेय्य.
‘‘खन्धधातुआयतनं, सङ्खतं जातिमूलकं दुक्खं;
योनिसो अनुविचिनन्ती, वारेय्यं किस्स इच्छेय्यं.
‘‘दिवसे दिवसे तिसत्ति, सतानि नवनवा पतेय्युं कायम्हि;
वस्ससतम्पि च घातो, सेय्यो दुक्खस्स चेवं खयो.
‘‘अज्झुपगच्छे घातं, यो विञ्ञायेवं सत्थुनो वचनं;
‘दीघो तेसं [वो (क.)] संसारो, पुनप्पुनं हञ्ञमानानं’.
‘‘देवेसु मनुस्सेसु च, तिरच्छानयोनिया असुरकाये;
पेतेसु ¶ च निरयेसु च, अपरिमिता दिस्सरे घाता.
‘‘घाता निरयेसु बहू, विनिपातगतस्स पीळियमानस्स [किलिस्समानस्स (स्या. क.)];
देवेसुपि अत्ताणं, निब्बानसुखा परं नत्थि.
‘‘पत्ता ते निब्बानं, ये युत्ता दसबलस्स पावचने;
अप्पोस्सुक्का घटेन्ति, जातिमरणप्पहानाय.
‘‘अज्जेव तातभिनिक्खमिस्सं, भोगेहि किं असारेहि;
निब्बिन्ना मे कामा, वन्तसमा तालवत्थुकता’’.
सा चेवं भणति पितरमनीकरत्तो च यस्स सा दिन्ना;
उपयासि वारणवते, वारेय्यमुपट्ठिते काले.
अथ असितनिचितमुदुके, केसे खग्गेन छिन्दिय सुमेधा;
पासादं पिदहित्वा [पिधेत्वा (सी. स्या.), पिधित्वा (क.)], पठमज्झानं समापज्जि.
सा ¶ ¶ च तहिं समापन्ना, अनीकरत्तो च आगतो नगरं;
पासादे च [पासादेव (सी. स्या.)] सुमेधा, अनिच्चसञ्ञं [अनिच्चसञ्ञा (सब्बत्थ)] सुभावेति.
सा च मनसि करोति, अनीकरत्तो च आरुही तुरितं;
मणिकनकभूसितङ्गो, कतञ्जली याचति सुमेधं.
‘‘रज्जे आणाधनमिस्सरियं, भोगा सुखा दहरिकासि;
भुञ्जाहि कामभोगे, कामसुखा दुल्लभा लोके.
‘‘निस्सट्ठं ¶ ते रज्जं, भोगे भुञ्जस्सु देहि दानानि;
मा दुम्मना अहोसि, मातापितरो ते दुक्खिता’’ [मातापितरो च ते दुखिता (?)].
तं तं भणति सुमेधा, कामेहि अनत्थिका विगतमोहा;
‘‘मा कामे अभिनन्दि, कामेस्वादीनवं पस्स.
‘‘चातुद्दीपो राजा मन्धाता, आसि कामभोगिन मग्गो;
अतित्तो ¶ कालङ्कतो, न चस्स परिपूरिता इच्छा.
‘‘सत्त रतनानि वस्सेय्य, वुट्ठिमा दसदिसा समन्तेन;
न चत्थि तित्ति कामानं, अतित्ताव मरन्ति नरा.
‘‘असिसूनूपमा कामा, कामा सप्पसिरोपमा;
उक्कोपमा अनुदहन्ति, अट्ठिकङ्कल [कङ्खल (सी.)] सन्निभा.
‘‘अनिच्चा अद्धुवा कामा, बहुदुक्खा महाविसा;
अयोगुळोव सन्तत्तो, अघमूला दुखप्फला.
‘‘रुक्खप्फलूपमा कामा, मंसपेसूपमा दुखा;
सुपिनोपमा ¶ वञ्चनिया, कामा याचितकूपमा.
‘‘सत्तिसूलूपमा कामा, रोगो गण्डो अघं निघं;
अङ्गारकासुसदिसा, अघमूलं भयं वधो.
‘‘एवं बहुदुक्खा कामा, अक्खाता अन्तरायिका;
गच्छथ न मे भगवते, विस्सासो अत्थि अत्तनो.
‘‘किं मम परो करिस्सति, अत्तनो सीसम्हि डय्हमानम्हि;
अनुबन्धे जरामरणे, तस्स घाताय घटितब्बं’’.
द्वारं ¶ अपापुरित्वानहं [अवापुरित्वाहं (सी.)], मातापितरो अनीकरत्तञ्च;
दिस्वान छमं निसिन्ने, रोदन्ते इदमवोचं.
‘‘दीघो बालानं संसारो, पुनप्पुनञ्च रोदतं;
अनमतग्गे पितु मरणे, भातु वधे अत्तनो च वधे.
‘‘अस्सु थञ्ञं रुधिरं, संसारं अनमतग्गतो सरथ;
सत्तानं संसरतं, सराहि अट्ठीनञ्च सन्निचयं.
‘‘सर ¶ चतुरोदधी [सरस्सु चतुरो उदधी (?)], उपनीते अस्सुथञ्ञरुधिरम्हि;
सर एककप्पमट्ठीनं, सञ्चयं विपुलेन समं.
‘‘अनमतग्गे ¶ संसरतो, महिं [महामहिं (?)] जम्बुदीपमुपनीतं;
कोलट्ठिमत्तगुळिका, माता मातुस्वेव नप्पहोन्ति.
‘‘तिणकट्ठसाखापलासं [सर तिणकट्ठसाखापलासं (सी.)], उपनीतं अनमतग्गतो सर;
चतुरङ्गुलिका घटिका, पितुपितुस्वेव नप्पहोन्ति.
‘‘सर काणकच्छपं पुब्बसमुद्दे, अपरतो च युगछिद्दं;
सिरं ¶ [सर (सी.)] तस्स च पटिमुक्कं, मनुस्सलाभम्हि ओपम्मं.
‘‘सर रूपं फेणपिण्डोपमस्स, कायकलिनो असारस्स;
खन्धे पस्स अनिच्चे, सराहि निरये बहुविघाते.
‘‘सर कटसिं वड्ढेन्ते, पुनप्पुनं तासु तासु जातीसु;
सर कुम्भीलभयानि च, सराहि चत्तारि सच्चानि.
‘‘अमतम्हि विज्जमाने, किं तव पञ्चकटुकेन पीतेन;
सब्बा हि कामरतियो, कटुकतरा पञ्चकटुकेन.
‘‘अमतम्हि विज्जमाने, किं तव कामेहि ये परिळाहा [सपरिळाहा (सी. अट्ठ.)];
सब्बा हि कामरतियो, जलिता कुथिता कम्पिता सन्तापिता.
‘‘असपत्तम्हि समाने, किं तव कामेहि ये बहुसपत्ता;
राजग्गिचोरउदकप्पियेहि, साधारणा कामा बहुसपत्ता.
‘‘मोक्खम्हि विज्जमाने, किं तव कामेहि येसु वधबन्धो;
कामेसु हि असकामा, वधबन्धदुखानि अनुभोन्ति.
‘‘आदीपिता ¶ ¶ तिणुक्का, गण्हन्तं दहन्ति नेव मुञ्चन्तं;
उक्कोपमा हि कामा, दहन्ति ये ते न मुञ्चन्ति.
‘‘मा अप्पकस्स हेतु, कामसुखस्स विपुलं जही सुखं;
मा पुथुलोमोव बळिसं, गिलित्वा पच्छा विहञ्ञसि.
‘‘कामं ¶ कामेसु दमस्सु, ताव सुनखोव सङ्खलाबद्धो;
काहिन्ति खु तं कामा, छाता सुनखंव चण्डाला.
‘‘अपरिमितञ्च ¶ दुक्खं, बहूनि च चित्तदोमनस्सानि;
अनुभोहिसि कामयुत्तो, पटिनिस्सज [पटिनिस्सर (सी.)] अद्धुवे कामे.
‘‘अजरम्हि विज्जमाने, किं तव कामेहि [येसु जराय च; मरणब्याधिहि गहिता (?)] येसु जरा;
मरणब्याधिगहिता [येसु जराय च; मरणब्याधिहि गहिता (?)], सब्बा सब्बत्थ जातियो.
‘‘इदमजरमिदममरं [इदं अजरं इदं अमरं (?)], इदमजरामरं पदमसोकं;
असपत्तमसम्बाधं, अखलितमभयं निरुपतापं.
‘‘अधिगतमिदं बहूहि, अमतं अज्जापि च लभनीयमिदं;
यो योनिसो पयुञ्जति, न च सक्का अघटमानेन’’.
एवं भणति सुमेधा, सङ्खारगते रतिं अलभमाना;
अनुनेन्ती अनिकरत्तं, केसे च छमं खिपि सुमेधा.
उट्ठाय अनिकरत्तो, पञ्जलिको याचितस्सा पितरं सो;
‘‘विस्सज्जेथ सुमेधं, पब्बजितुं विमोक्खसच्चदस्सा’’.
विस्सज्जिता मातापितूहि, पब्बजि सोकभयभीता;
छ अभिञ्ञा सच्छिकता, अग्गफलं सिक्खमानाय.
अच्छरियमब्भुतं ¶ तं, निब्बानं आसि राजकञ्ञाय;
पुब्बेनिवासचरितं, यथा ब्याकरि पच्छिमे काले.
‘‘भगवति कोणागमने, सङ्घारामम्हि नवनिवेसम्हि;
सखियो तिस्सो जनियो, विहारदानं अदासिम्ह.
‘‘दसक्खत्तुं सतक्खत्तुं, दससतक्खत्तुं सतानि च सतक्खत्तुं;
देवेसु ¶ उप्पज्जिम्ह, को पन वादो मनुस्सेसु.
‘‘देवेसु महिद्धिका अहुम्ह, मानुसकम्हि को पन वादो;
सत्तरतनस्स महेसी, इत्थिरतनं अहं आसिं.
‘‘सो ¶ ¶ हेतु सो पभवो, तं मूलं साव सासने खन्ती;
तं पठमसमोधानं, तं धम्मरताय निब्बानं’’.
एवं करोन्ति ये सद्दहन्ति, वचनं अनोमपञ्ञस्स;
निब्बिन्दन्ति भवगते, निब्बिन्दित्वा विरज्जन्तीति.
इत्थं सुदं सुमेधा थेरी गाथायो अभासित्थाति.
महानिपातो निट्ठितो.
समत्ता थेरीगाथायो.
गाथासतानि चत्तारि, असीति पुन चुद्दस [गाथासङ्ख्या इध अनुक्कमणिकगणनावसेन पाकटा];
थेरियेकुत्तरसता [थेरीयेकुत्तरछसता (?) तिंसमत्तापि पञ्चसतमत्तापि थेरियो एकतो आगता मनसिकातब्बा], सब्बा ता आसवक्खयाति.
थेरीगाथापाळि निट्ठिता.