📜

१६. महानिपातो

१. सुमेधाथेरीगाथा

४५०.

मन्तावतिया नगरे, रञ्ञो कोञ्चस्स अग्गमहेसिया;

धीता आसिं सुमेधा, पसादिता सासनकरेहि.

४५१.

सीलवती चित्तकथा, बहुस्सुता बुद्धसासने विनीता;

मातापितरो उपगम्म, भणति ‘‘उभयो निसामेथ.

४५२.

‘‘निब्बानाभिरताहं, असस्सतं भवगतं यदिपि दिब्बं;

किमङ्गं पन [किमङ्ग पन (सी. स्या.), किं पन (?)] तुच्छा कामा, अप्पस्सादा बहुविघाता.

४५३.

‘‘कामा कटुका आसीविसूपमा, येसु मुच्छिता बाला;

ते दीघरत्तं निरये, समप्पिता हञ्ञन्ते दुक्खिता [हञ्ञरे दुखिता (?)].

४५४.

‘‘सोचन्ति पापकम्मा, विनिपाते पापवद्धिनो सदा;

कायेन च वाचाय च, मनसा च असंवुता बाला.

४५५.

‘‘बाला ते दुप्पञ्ञा, अचेतना दुक्खसमुदयोरुद्धा;

देसन्ते अजानन्ता, न बुज्झरे अरियसच्चानि.

४५६.

‘‘सच्चानि अम्म बुद्धवरदेसितानि, ते बहुतरा अजानन्ता ये;

अभिनन्दन्ति भवगतं, पिहेन्ति देवेसु उपपत्तिं.

४५७.

‘‘देवेसुपि उपपत्ति, असस्सता भवगते अनिच्चम्हि;

न च सन्तसन्ति बाला, पुनप्पुनं जायितब्बस्स.

४५८.

‘‘चत्तारो विनिपाता, दुवे [द्वे (सब्बत्थ)] च गतियो कथञ्चि लब्भन्ति;

न च विनिपातगतानं, पब्बज्जा अत्थि निरयेसु.

४५९.

‘‘अनुजानाथ मं उभयो, पब्बजितुं दसबलस्स पावचने;

अप्पोस्सुक्का घटिस्सं, जातिमरणप्पहानाय.

४६०.

‘‘किं भवगते [भवगतेन (स्या.)] अभिनन्दितेन, कायकलिना असारेन;

भवतण्हाय निरोधा, अनुजानाथ पब्बजिस्सामि.

४६१.

‘‘बुद्धानं उप्पादो विवज्जितो, अक्खणो खणो लद्धो;

सीलानि ब्रह्मचरियं, यावजीवं न दूसेय्यं’’.

४६२.

एवं भणति सुमेधा, मातापितरो ‘‘न ताव आहारं;

आहरिस्सं [आहरियामि (सी.), आहारिसं (?)] गहट्ठा, मरणवसं गताव हेस्सामि’’.

४६३.

माता दुक्खिता रोदति पिता च, अस्सा सब्बसो समभिहतो;

घटेन्ति सञ्ञापेतुं, पासादतले छमापतितं.

४६४.

‘‘उट्ठेहि पुत्तक किं सोचितेन, दिन्नासि वारणवतिम्हि;

राजा अनीकरत्तो [अणीकदत्तो (सी. स्या.)], अभिरूपो तस्स त्वं दिन्ना.

४६५.

‘‘अग्गमहेसी भविस्ससि, अनिकरत्तस्स राजिनो भरिया;

सीलानि ब्रह्मचरियं, पब्बज्जा दुक्करा पुत्तक.

४६६.

‘‘रज्जे आणाधनमिस्सरियं, भोगा सुखा दहरिकासि;

भुञ्जाहि कामभोगे, वारेय्यं होतु ते पुत्त’’.

४६७.

अथ ने भणति सुमेधा, ‘‘मा एदिसिकानि भवगतमसारं;

पब्बज्जा वा होहिति, मरणं वा मे न चेव वारेय्यं.

४६८.

‘‘किमिव पूतिकायमसुचिं, सवनगन्धं भयानकं कुणपं;

अभिसंविसेय्यं भस्तं, असकिं पग्घरितं असुचिपुण्णं.

४६९.

‘‘किमिव ताहं जानन्ती, विकुलकं मंससोणितुपलित्तं;

किमिकुलालयं सकुणभत्तं, कळेवरं किस्स दिय्यति.

४७०.

‘‘निब्बुय्हति सुसानं, अचिरं कायो अपेतविञ्ञाणो;

छुद्धो [छड्डितो (स्या.), छुट्ठो (क.)] कळिङ्गरं विय, जिगुच्छमानेहि ञातीहि.

४७१.

‘‘छुद्धून [छड्डून (स्या.), छुट्ठून (क.)] नं सुसाने, परभत्तं न्हायन्ति [न्हायरे (?)] जिगुच्छन्ता;

नियका मातापितरो, किं पन साधारणा जनता.

४७२.

‘‘अज्झोसिता असारे, कळेवरे अट्ठिन्हारुसङ्घाते;

खेळस्सुच्चारस्सव, परिपुण्णे [खेळस्सुच्चारपस्सवपरिपुण्णे (सी.)] पूतिकायम्हि.

४७३.

‘‘यो नं विनिब्भुजित्वा, अब्भन्तरमस्स बाहिरं कयिरा ;

गन्धस्स असहमाना, सकापि माता जिगुच्छेय्य.

४७४.

‘‘खन्धधातुआयतनं, सङ्खतं जातिमूलकं दुक्खं;

योनिसो अनुविचिनन्ती, वारेय्यं किस्स इच्छेय्यं.

४७५.

‘‘दिवसे दिवसे तिसत्ति, सतानि नवनवा पतेय्युं कायम्हि;

वस्ससतम्पि च घातो, सेय्यो दुक्खस्स चेवं खयो.

४७६.

‘‘अज्झुपगच्छे घातं, यो विञ्ञायेवं सत्थुनो वचनं;

‘दीघो तेसं [वो (क.)] संसारो, पुनप्पुनं हञ्ञमानानं’.

४७७.

‘‘देवेसु मनुस्सेसु च, तिरच्छानयोनिया असुरकाये;

पेतेसु च निरयेसु च, अपरिमिता दिस्सरे घाता.

४७८.

‘‘घाता निरयेसु बहू, विनिपातगतस्स पीळियमानस्स [किलिस्समानस्स (स्या. क.)];

देवेसुपि अत्ताणं, निब्बानसुखा परं नत्थि.

४७९.

‘‘पत्ता ते निब्बानं, ये युत्ता दसबलस्स पावचने;

अप्पोस्सुक्का घटेन्ति, जातिमरणप्पहानाय.

४८०.

‘‘अज्जेव तातभिनिक्खमिस्सं, भोगेहि किं असारेहि;

निब्बिन्ना मे कामा, वन्तसमा तालवत्थुकता’’.

४८१.

सा चेवं भणति पितरमनीकरत्तो च यस्स सा दिन्ना;

उपयासि वारणवते, वारेय्यमुपट्ठिते काले.

४८२.

अथ असितनिचितमुदुके, केसे खग्गेन छिन्दिय सुमेधा;

पासादं पिदहित्वा [पिधेत्वा (सी. स्या.), पिधित्वा (क.)], पठमज्झानं समापज्जि.

४८३.

सा च तहिं समापन्ना, अनीकरत्तो च आगतो नगरं;

पासादे च [पासादेव (सी. स्या.)] सुमेधा, अनिच्चसञ्ञं [अनिच्चसञ्ञा (सब्बत्थ)] सुभावेति.

४८४.

सा च मनसि करोति, अनीकरत्तो च आरुही तुरितं;

मणिकनकभूसितङ्गो, कतञ्जली याचति सुमेधं.

४८५.

‘‘रज्जे आणाधनमिस्सरियं, भोगा सुखा दहरिकासि;

भुञ्जाहि कामभोगे, कामसुखा दुल्लभा लोके.

४८६.

‘‘निस्सट्ठं ते रज्जं, भोगे भुञ्जस्सु देहि दानानि;

मा दुम्मना अहोसि, मातापितरो ते दुक्खिता’’ [मातापितरो च ते दुखिता (?)].

४८७.

तं तं भणति सुमेधा, कामेहि अनत्थिका विगतमोहा;

‘‘मा कामे अभिनन्दि, कामेस्वादीनवं पस्स.

४८८.

‘‘चातुद्दीपो राजा मन्धाता, आसि कामभोगिन मग्गो;

अतित्तो कालङ्कतो, न चस्स परिपूरिता इच्छा.

४८९.

‘‘सत्त रतनानि वस्सेय्य, वुट्ठिमा दसदिसा समन्तेन;

न चत्थि तित्ति कामानं, अतित्ताव मरन्ति नरा.

४९०.

‘‘असिसूनूपमा कामा, कामा सप्पसिरोपमा;

उक्कोपमा अनुदहन्ति, अट्ठिकङ्कल [कङ्खल (सी.)] सन्निभा.

४९१.

‘‘अनिच्चा अद्धुवा कामा, बहुदुक्खा महाविसा;

अयोगुळोव सन्तत्तो, अघमूला दुखप्फला.

४९२.

‘‘रुक्खप्फलूपमा कामा, मंसपेसूपमा दुखा;

सुपिनोपमा वञ्चनिया, कामा याचितकूपमा.

४९३.

‘‘सत्तिसूलूपमा कामा, रोगो गण्डो अघं निघं;

अङ्गारकासुसदिसा, अघमूलं भयं वधो.

४९४.

‘‘एवं बहुदुक्खा कामा, अक्खाता अन्तरायिका;

गच्छथ न मे भगवते, विस्सासो अत्थि अत्तनो.

४९५.

‘‘किं मम परो करिस्सति, अत्तनो सीसम्हि डय्हमानम्हि;

अनुबन्धे जरामरणे, तस्स घाताय घटितब्बं’’.

४९६.

द्वारं अपापुरित्वानहं [अवापुरित्वाहं (सी.)], मातापितरो अनीकरत्तञ्च;

दिस्वान छमं निसिन्ने, रोदन्ते इदमवोचं.

४९७.

‘‘दीघो बालानं संसारो, पुनप्पुनञ्च रोदतं;

अनमतग्गे पितु मरणे, भातु वधे अत्तनो च वधे.

४९८.

‘‘अस्सु थञ्ञं रुधिरं, संसारं अनमतग्गतो सरथ;

सत्तानं संसरतं, सराहि अट्ठीनञ्च सन्निचयं.

४९९.

‘‘सर चतुरोदधी [सरस्सु चतुरो उदधी (?)], उपनीते अस्सुथञ्ञरुधिरम्हि;

सर एककप्पमट्ठीनं, सञ्चयं विपुलेन समं.

५००.

‘‘अनमतग्गे संसरतो, महिं [महामहिं (?)] जम्बुदीपमुपनीतं;

कोलट्ठिमत्तगुळिका, माता मातुस्वेव नप्पहोन्ति.

५०१.

‘‘तिणकट्ठसाखापलासं [सर तिणकट्ठसाखापलासं (सी.)], उपनीतं अनमतग्गतो सर;

चतुरङ्गुलिका घटिका, पितुपितुस्वेव नप्पहोन्ति.

५०२.

‘‘सर काणकच्छपं पुब्बसमुद्दे, अपरतो च युगछिद्दं;

सिरं [सर (सी.)] तस्स च पटिमुक्कं, मनुस्सलाभम्हि ओपम्मं.

५०३.

‘‘सर रूपं फेणपिण्डोपमस्स, कायकलिनो असारस्स;

खन्धे पस्स अनिच्चे, सराहि निरये बहुविघाते.

५०४.

‘‘सर कटसिं वड्ढेन्ते, पुनप्पुनं तासु तासु जातीसु;

सर कुम्भीलभयानि च, सराहि चत्तारि सच्चानि.

५०५.

‘‘अमतम्हि विज्जमाने, किं तव पञ्चकटुकेन पीतेन;

सब्बा हि कामरतियो, कटुकतरा पञ्चकटुकेन.

५०६.

‘‘अमतम्हि विज्जमाने, किं तव कामेहि ये परिळाहा [सपरिळाहा (सी. अट्ठ.)];

सब्बा हि कामरतियो, जलिता कुथिता कम्पिता सन्तापिता.

५०७.

‘‘असपत्तम्हि समाने, किं तव कामेहि ये बहुसपत्ता;

राजग्गिचोरउदकप्पियेहि, साधारणा कामा बहुसपत्ता.

५०८.

‘‘मोक्खम्हि विज्जमाने, किं तव कामेहि येसु वधबन्धो;

कामेसु हि असकामा, वधबन्धदुखानि अनुभोन्ति.

५०९.

‘‘आदीपिता तिणुक्का, गण्हन्तं दहन्ति नेव मुञ्चन्तं;

उक्कोपमा हि कामा, दहन्ति ये ते न मुञ्चन्ति.

५१०.

‘‘मा अप्पकस्स हेतु, कामसुखस्स विपुलं जही सुखं;

मा पुथुलोमोव बळिसं, गिलित्वा पच्छा विहञ्ञसि.

५११.

‘‘कामं कामेसु दमस्सु, ताव सुनखोव सङ्खलाबद्धो;

काहिन्ति खु तं कामा, छाता सुनखंव चण्डाला.

५१२.

‘‘अपरिमितञ्च दुक्खं, बहूनि च चित्तदोमनस्सानि;

अनुभोहिसि कामयुत्तो, पटिनिस्सज [पटिनिस्सर (सी.)] अद्धुवे कामे.

५१३.

‘‘अजरम्हि विज्जमाने, किं तव कामेहि [येसु जराय च; मरणब्याधिहि गहिता (?)] येसु जरा;

मरणब्याधिगहिता [येसु जराय च; मरणब्याधिहि गहिता (?)], सब्बा सब्बत्थ जातियो.

५१४.

‘‘इदमजरमिदममरं [इदं अजरं इदं अमरं (?)], इदमजरामरं पदमसोकं;

असपत्तमसम्बाधं, अखलितमभयं निरुपतापं.

५१५.

‘‘अधिगतमिदं बहूहि, अमतं अज्जापि च लभनीयमिदं;

यो योनिसो पयुञ्जति, न च सक्का अघटमानेन’’.

५१६.

एवं भणति सुमेधा, सङ्खारगते रतिं अलभमाना;

अनुनेन्ती अनिकरत्तं, केसे च छमं खिपि सुमेधा.

५१७.

उट्ठाय अनिकरत्तो, पञ्जलिको याचितस्सा पितरं सो;

‘‘विस्सज्जेथ सुमेधं, पब्बजितुं विमोक्खसच्चदस्सा’’.

५१८.

विस्सज्जिता मातापितूहि, पब्बजि सोकभयभीता;

छ अभिञ्ञा सच्छिकता, अग्गफलं सिक्खमानाय.

५१९.

अच्छरियमब्भुतं तं, निब्बानं आसि राजकञ्ञाय;

पुब्बेनिवासचरितं, यथा ब्याकरि पच्छिमे काले.

५२०.

‘‘भगवति कोणागमने, सङ्घारामम्हि नवनिवेसम्हि;

सखियो तिस्सो जनियो, विहारदानं अदासिम्ह.

५२१.

‘‘दसक्खत्तुं सतक्खत्तुं, दससतक्खत्तुं सतानि च सतक्खत्तुं;

देवेसु उप्पज्जिम्ह, को पन वादो मनुस्सेसु.

५२२.

‘‘देवेसु महिद्धिका अहुम्ह, मानुसकम्हि को पन वादो;

सत्तरतनस्स महेसी, इत्थिरतनं अहं आसिं.

५२३.

‘‘सो हेतु सो पभवो, तं मूलं साव सासने खन्ती;

तं पठमसमोधानं, तं धम्मरताय निब्बानं’’.

५२४.

एवं करोन्ति ये सद्दहन्ति, वचनं अनोमपञ्ञस्स;

निब्बिन्दन्ति भवगते, निब्बिन्दित्वा विरज्जन्तीति.

इत्थं सुदं सुमेधा थेरी गाथायो अभासित्थाति.

महानिपातो निट्ठितो.

समत्ता थेरीगाथायो.

गाथासतानि चत्तारि, असीति पुन चुद्दस [गाथासङ्ख्या इध अनुक्कमणिकगणनावसेन पाकटा];

थेरियेकुत्तरसता [थेरीयेकुत्तरछसता (?) तिंसमत्तापि पञ्चसतमत्तापि थेरियो एकतो आगता मनसिकातब्बा], सब्बा ता आसवक्खयाति.

थेरीगाथापाळि निट्ठिता.