📜

३. तिकनिपातो

१. अपरासामाथेरीगाथा

३९.

‘‘पण्णवीसतिवस्सानि , यतो पब्बजिताय मे;

नाभिजानामि चित्तस्स, समं लद्धं कुदाचनं.

४०.

‘‘अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी;

ततो संवेगमापादिं, सरित्वा जिनसासनं.

४१.

‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे;

तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासनं;

अज्ज मे सत्तमी रत्ति, यतो तण्हा विसोसिता’’ति.

… अपरा सामा थेरी….

२. उत्तमाथेरीगाथा

४२.

‘‘चतुक्खत्तुं पञ्चक्खत्तुं, विहारा उपनिक्खमिं;

अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी.

४३.

‘‘सा भिक्खुनिं उपगच्छिं, या मे सद्धायिका अहु;

सा मे धम्ममदेसेसि, खन्धायतनधातुयो.

४४.

‘‘तस्सा धम्मं सुणित्वान, यथा मं अनुसासि सा;

सत्ताहं एकपल्लङ्केन, निसीदिं पीतिसुखसमप्पिता [निसीदिं सुखसमप्पिता (सी.)];

अट्ठमिया पादे पसारेसिं, तमोखन्धं पदालिया’’ति.

… उत्तमा थेरी….

३. अपराउत्तमाथेरीगाथा

४५.

‘‘ये इमे सत्त बोज्झङ्गा, मग्गा निब्बानपत्तिया;

भाविता ते मया सब्बे, यथा बुद्धेन देसिता.

४६.

‘‘सुञ्ञतस्सानिमित्तस्स, लाभिनीहं यदिच्छकं;

ओरसा धीता बुद्धस्स, निब्बानाभिरता सदा.

४७.

‘‘सब्बे कामा समुच्छिन्ना, ये दिब्बा ये च मानुसा;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.

… अपरा उत्तमा थेरी….

४. दन्तिकाथेरीगाथा

४८.

‘‘दिवाविहारा निक्खम्म, गिज्झकूटम्हि पब्बते;

नागं ओगाहमुत्तिण्णं, नदीतीरम्हि अद्दसं.

४९.

‘‘पुरिसो अङ्कुसमादाय, ‘देहि पाद’न्ति याचति;

नागो पसारयी पादं, पुरिसो नागमारुहि.

५०.

‘‘दिस्वा अदन्तं दमितं, मनुस्सानं वसं गतं;

ततो चित्तं समाधेसिं, खलु ताय वनं गता’’ति.

… दन्तिका थेरी….

५. उब्बिरिथेरीगाथा

५१.

‘‘अम्म जीवाति वनम्हि कन्दसि, अत्तानं अधिगच्छ उब्बिरि;

चुल्लासीतिसहस्सानि [चूळासीतिसहस्सानि (सी.)], सब्बा जीवसनामिका;

एतम्हाळाहने दड्ढा, तासं कमनुसोचसि.

५२.

‘‘अब्बही [अब्बुती (स्या.), अब्बुळ्हं (क.)] वत मे सल्लं, दुद्दसं हदयस्सितं [हदयनिस्सितं (सी. स्या.)];

यं मे सोकपरेताय, धीतुसोकं ब्यपानुदि.

५३.

‘‘साज्ज अब्बूळ्हसल्लाहं, निच्छाता परिनिब्बुता;

बुद्धं धम्मञ्च सङ्घञ्च, उपेमि सरणं मुनि’’न्ति.

… उब्बिरी थेरी….

६. सुक्काथेरीगाथा

५४.

‘‘किंमे कता राजगहे मनुस्सा, मधुं पीताव [मधुपीताव (सी.)] अच्छरे;

ये सुक्कं न उपासन्ति, देसेन्तिं बुद्धसासनं.

५५.

‘‘तञ्च अप्पटिवानीयं, असेचनकमोजवं;

पिवन्ति मञ्ञे सप्पञ्ञा, वलाहकमिवद्धगू.

५६.

‘‘सुक्का सुक्केहि धम्मेहि, वीतरागा समाहिता;

धारेति अन्तिमं देहं, जेत्वा मारं सवाहन’’न्ति.

… सुक्का थेरी….

७. सेलाथेरीगाथा

५७.

‘‘नत्थि निस्सरणं लोके, किं विवेकेन काहसि;

भुञ्जाहि कामरतियो, माहु पच्छानुतापिनी’’.

५८.

‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;

यं त्वं ‘कामरतिं’ ब्रूसि, ‘अरती’ दानि सा मम.

५९.

‘‘सब्बत्थ विहता नन्दी [नन्दि (सी. स्या.)], तमोखन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति.

… सेला थेरी….

८. सोमाथेरीगाथा

६०.

‘‘यं तं इसीहि पत्तब्बं, ठानं दुरभिसम्भवं;

न तं द्वङ्गुलपञ्ञाय, सक्का पप्पोतुमित्थिया’’.

६१.

‘‘इत्थिभावो नो किं कयिरा, चित्तम्हि सुसमाहिते;

ञाणम्हि वत्तमानम्हि, सम्मा धम्मं विपस्सतो.

६२.

‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो;

एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति.

… सोमा थेरी….

तिकनिपातो निट्ठितो.