📜
३. तिकनिपातो
१. अपरासामाथेरीगाथा
‘‘पण्णवीसतिवस्सानि ¶ , यतो पब्बजिताय मे;
नाभिजानामि चित्तस्स, समं लद्धं कुदाचनं.
‘‘अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी;
ततो संवेगमापादिं, सरित्वा जिनसासनं.
‘‘बहूहि दुक्खधम्मेहि, अप्पमादरताय मे;
तण्हक्खयो अनुप्पत्तो, कतं बुद्धस्स सासनं;
अज्ज ¶ मे सत्तमी रत्ति, यतो तण्हा विसोसिता’’ति.
… अपरा सामा थेरी….
२. उत्तमाथेरीगाथा
‘‘चतुक्खत्तुं ¶ पञ्चक्खत्तुं, विहारा उपनिक्खमिं;
अलद्धा चेतसो सन्तिं, चित्ते अवसवत्तिनी.
‘‘सा ¶ भिक्खुनिं उपगच्छिं, या मे सद्धायिका अहु;
सा मे धम्ममदेसेसि, खन्धायतनधातुयो.
‘‘तस्सा धम्मं सुणित्वान, यथा मं अनुसासि सा;
सत्ताहं एकपल्लङ्केन, निसीदिं पीतिसुखसमप्पिता [निसीदिं सुखसमप्पिता (सी.)];
अट्ठमिया पादे पसारेसिं, तमोखन्धं पदालिया’’ति.
… उत्तमा थेरी….
३. अपराउत्तमाथेरीगाथा
‘‘ये इमे सत्त बोज्झङ्गा, मग्गा निब्बानपत्तिया;
भाविता ते मया सब्बे, यथा बुद्धेन देसिता.
‘‘सुञ्ञतस्सानिमित्तस्स, लाभिनीहं यदिच्छकं;
ओरसा धीता बुद्धस्स, निब्बानाभिरता सदा.
‘‘सब्बे ¶ कामा समुच्छिन्ना, ये दिब्बा ये च मानुसा;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति.
… अपरा उत्तमा थेरी….
४. दन्तिकाथेरीगाथा
‘‘दिवाविहारा निक्खम्म, गिज्झकूटम्हि पब्बते;
नागं ओगाहमुत्तिण्णं, नदीतीरम्हि अद्दसं.
‘‘पुरिसो अङ्कुसमादाय, ‘देहि पाद’न्ति याचति;
नागो पसारयी पादं, पुरिसो नागमारुहि.
‘‘दिस्वा ¶ अदन्तं दमितं, मनुस्सानं वसं गतं;
ततो चित्तं समाधेसिं, खलु ताय वनं गता’’ति.
… दन्तिका थेरी….
५. उब्बिरिथेरीगाथा
‘‘अम्म जीवाति वनम्हि कन्दसि, अत्तानं अधिगच्छ उब्बिरि;
चुल्लासीतिसहस्सानि [चूळासीतिसहस्सानि (सी.)], सब्बा जीवसनामिका;
एतम्हाळाहने दड्ढा, तासं कमनुसोचसि.
‘‘अब्बही ¶ ¶ [अब्बुती (स्या.), अब्बुळ्हं (क.)] वत मे सल्लं, दुद्दसं हदयस्सितं [हदयनिस्सितं (सी. स्या.)];
यं मे सोकपरेताय, धीतुसोकं ब्यपानुदि.
‘‘साज्ज अब्बूळ्हसल्लाहं, निच्छाता परिनिब्बुता;
बुद्धं धम्मञ्च सङ्घञ्च, उपेमि सरणं मुनि’’न्ति.
… उब्बिरी थेरी….
६. सुक्काथेरीगाथा
‘‘किंमे कता राजगहे मनुस्सा, मधुं पीताव [मधुपीताव (सी.)] अच्छरे;
ये सुक्कं न उपासन्ति, देसेन्तिं बुद्धसासनं.
‘‘तञ्च अप्पटिवानीयं, असेचनकमोजवं;
पिवन्ति मञ्ञे सप्पञ्ञा, वलाहकमिवद्धगू.
‘‘सुक्का ¶ सुक्केहि धम्मेहि, वीतरागा समाहिता;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहन’’न्ति.
… सुक्का थेरी….
७. सेलाथेरीगाथा
‘‘नत्थि निस्सरणं लोके, किं विवेकेन काहसि;
भुञ्जाहि ¶ कामरतियो, माहु पच्छानुतापिनी’’.
‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;
यं त्वं ‘कामरतिं’ ब्रूसि, ‘अरती’ दानि सा मम.
‘‘सब्बत्थ विहता नन्दी [नन्दि (सी. स्या.)], तमोखन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति.
… सेला थेरी….
८. सोमाथेरीगाथा
‘‘यं तं इसीहि पत्तब्बं, ठानं दुरभिसम्भवं;
न तं द्वङ्गुलपञ्ञाय, सक्का पप्पोतुमित्थिया’’.
‘‘इत्थिभावो नो किं कयिरा, चित्तम्हि सुसमाहिते;
ञाणम्हि वत्तमानम्हि, सम्मा धम्मं विपस्सतो.
‘‘सब्बत्थ ¶ ¶ विहता नन्दी, तमोखन्धो पदालितो;
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति.
… सोमा थेरी….
तिकनिपातो निट्ठितो.