📜

४. चतुक्कनिपातो

१. भद्दाकापिलानीथेरीगाथा

६३.

‘‘पुत्तो बुद्धस्स दायादो, कस्सपो सुसमाहितो;

पुब्बेनिवासं योवेदि, सग्गापायञ्च पस्सति.

६४.

‘‘अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि;

एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो.

६५.

‘‘तथेव भद्दा कापिलानी, तेविज्जा मच्चुहायिनी;

धारेति अन्तिमं देहं, जेत्वा मारं सवाहनं.

६६.

‘‘दिस्वा आदीनवं लोके, उभो पब्बजिता मयं;

त्यम्ह खीणासवा दन्ता, सीतिभूतम्ह निब्बुता’’ति.

… भद्दा कापिलानी थेरी….

चतुक्कनिपातो निट्ठितो.