📜
४. चतुक्कनिपातो
१. भद्दाकापिलानीथेरीगाथा
‘‘पुत्तो ¶ बुद्धस्स दायादो, कस्सपो सुसमाहितो;
पुब्बेनिवासं योवेदि, सग्गापायञ्च पस्सति.
‘‘अथो ¶ जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि;
एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो.
‘‘तथेव भद्दा कापिलानी, तेविज्जा मच्चुहायिनी;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहनं.
‘‘दिस्वा आदीनवं लोके, उभो पब्बजिता मयं;
त्यम्ह खीणासवा दन्ता, सीतिभूतम्ह निब्बुता’’ति.
… भद्दा कापिलानी थेरी….
चतुक्कनिपातो निट्ठितो.